अष्टात्तरशतोपनिषत्ु सामान्यवेदान्त-उपनिषदः श्री उपनिषद्रह्ययोगिविरचितव्याख्यायुताः अडयार्‌-पुस्तकाद्याघ्यक्षेण अ. महादेवराल्ञेणा संपादितः अडयार-पुस्तकाख्याथें प्रकटीकरताश्च ॐ नमो ब्रह्मादिभ्यो ब्रह्मवि्यासंमदायकतेभ्यो वेराक्रषिभ्यो नमो गुरुभ्यः 0८01८470 70 01741718 211 (€ !र15115, ¶ € तालव €व्टाला5 #\/ 110 10141€ 0 उवाद शतिर्व {10 (लाला क{1018 च 2171078 "10 (7 1121€ा12]8 00 फ्र1110]0 18 08866 {1८ स्वाय ग ¶ प्र द द्पर^+ ४ एद [14 प्रा§^ 08 0010101186त 170 ॥178 शणप्९ 216 {16 8816 88 {11086 (68011060 1 {116 [16660118 01 प्€ {68108 ग 11८ ४०८4 प्तक, 161, 1९८. 1921 ^. 1, ३. अस्मिन्‌ सम्पुटे अन्तगंतानासुपनिषदां सूची ८1 2 2 ०2 क ०2 2 2 9 ~® (द ५ ९ ~< 0 0 ^ © -# $ (€ ८ ९ ~< उपनिषन्नाम अक्युपनिषत्‌ अध्यात्मोपनिषत्‌ . अन्नपूर्णोपनिषत्‌ ्यात्मोपनिषत्‌ आत्मनोधोपनिषत्‌ . एकाक्षरोपनिषत्‌ कोषीतकरिनराद्यणोपनिषत्‌ गर्भोपनिषत्‌ निराटम्बोपनिषत्‌ .. पैङ्कलोपनिषत्‌ प्राणािहोत्रोपनिषत्‌ मन्लिकोपनिषत्‌ महोपनिषत्‌ मुक्तिकोपनिषत्‌ मद्भखोपनिषत्‌ मेचायण्युपनिषत्‌ 6 8 इेशादिसंख्या ७ ९ ७ द्‌ ५७ © ७ ६ ४२९ ६९. ४. १.७ २४ ९, ९.४ २२ 2१ १०८ ९ \9 २४ पुटसख्या ९ ९९ २६ ९० ९.८ १०६ १ १६८ ८ ५ ९९.२९ २ ९.७ ५.9 २२३.४ २४५ ३.७ ८ २.८८ १.७. ९.८५ १९.. २५०. २१. २२. २२. २४. वञ्जसुचिकोपनिषत्‌ . शारीरकोपनिषत्‌ साकरहस्योपनिषत्‌ - स्वस्ारोपनिषत्‌ साविन्युपनिषत्‌ सुबारोपनिषत्‌ सूर्योपनिषत्‌ स्कन्दोपनिषत्‌ ३६ ६२ २५ २२. 9 ५ ३०. ७१ ५ ४१६ ४२९२ ४२९. 2४४ ठ ५ ९९ ४६० ५०२ ५०८ विषयसूचिका अक्ष्युपनिषत्‌ प्रथमः खण्डः चाक्षुष्मतीविद्ा द्वितीयः खण्डः नह्मविदा्रूपम्‌ ब्रह्मविदयोपायो योगः योगस्य प्रधमभूमिका ,; द्वितीयभूमिका ,; तृतीयभूमिका द्विविधः असंसर्मः प्रथमभूमिकास्तुतिः योगस्य चतु्थभूमिका ,; पञ्चमभूमिका „; षष्ठभूमिका ;,; सप्तमभूमिका ओद्ुारबह्मनिष्टाविधिः ० 90 0 (^ ^ @ ® ~ $ ० ५ ~ [+ =, १२ अध्यात्मोपनिषत्‌ सर्वेभूतान्तरात्मनारायणस्वरूपम्‌ ब्रह्मनिष्ठा स्वाध्यासापनयविधिः अनात्मनिरसनप्रवकं केवात्मानुसंघानम्‌ वासनाक्षयोपायः । बह्यनिष्ठायां प्रमादनिरसनविधिः समाध्यम्यासस्यावधि । सर्वोपाधिमरषात्वानुसन्धानप्रवकं केवख्रह्मात्मदङनम्‌ देतासंमवनिरूपणम्‌ परात्मनि चित्तसमाधानविधिः वैरग्यनोघोपरतिरान्तीनां मिथो हेतुफख्त्वम्‌ श्रवणमनननिदिष्यासनसमाघिटक्षणम्‌ , समाधेः घममेघत्वम्‌ समाधिना अपरोक्षबोधसिद्धिः वैराग्यबोघोपरतीनां अवधिः स्थितप्रज्ञटक्षणम्‌ जीवन्मुक्तखक्षणम्‌ जीवन्मुक्तस्य प्रारब्धसच्वं, सञितक्षयः, आगाम्यश्छेषश्च परारन्धसत्तवासत््वपक्षयोः निरूपणम्‌ . करमत्रयविरव्टन्रह्मस्वरूपम्‌ . गुरवे स्वानुभवप्रकटनम्‌ .. विद्यासंप्रदायपरम्परा अन्नपूणोपनिषत्‌ प्रथमाघ्यायः नरह्मविदयातत्साघधनजिज्ञासा | अनप्रणामन्त्रानुष्ठानेन आत्मज्ञानोदयः । २६ ९७ १३ पञ्चविघभ्नमनिवृत्तिः 5, स्वसखरूपानुसंघानम्‌ „- २९ सत्तासामान्यदष्टिः ॥ $ >^ वस्तुतत्वज्ञानार्था समाधिः | „ २३ विचरेण समाधिसिद्धिः | | . ३५ द्वितीयाध्यायः बन्घहेतुसङ्गटक्षणम्‌ . । ^ = असङ्गत्वं मोक्षसाधनम्‌ . । „= ८ संकल्पवजनेन आत्मरतिप्रा्तिः । । . २९ जाग्रत्येव सुषुप्ता । | . ४० तुरीया स्थितिः जीवन्मुक्तिः । । „- ४ तुरीयातीता स्थितिः विदेहमुक्तिः । 7 प्रयगमिननन्रह्मद्टिविघधानम्‌ । । - 8१ मोक्षरक्षणम्‌ . । - ४३ जीवन्सुक्तसमाचारः + „ ४४ कैवल्यक्षणं सम्यग्दडीनम्‌ ~ 4 „. ~ . ४५ तरतीयाध्यायः विदेहमुक्तिखरूपजिज्ञासा . । , ४८ जीवन्मुक्तस्य इन्द्रियमनानिग्रहप्रकारः . । , ४८ तुरीयावस्थितिः „ 9९ तुरौीयतुरौीयावस्थितिः । + &० चतुर्थाध्यायः जीवन्मुक्तस्य सिद्धिषु उदासीनता .. । „ ५३ जीवन्मुक्तस्य नष्टचित्तता . ५. 4 १४ सरूपारूपौ मनोनारौ . । , ९९ विदेहमुक्तस्थितिः । ~ ५६ ब्रह्मविदा तत्फड च॒ ~ ९८ बरह्मविद्यासाधनानि „ ६० प्राणसंरोधनेन चित्तम । । . ६० वासनारोधनेन चित्तजय „ ६२ तत्त्वज्ञानमनोनादावासनाक्षयोपायानां युगपद नुष्टेयता . ६७ पच्चमाध्यायः जीवन्मुक्तिसिद्धये सङ्गयागविधिः | , ६९ चित्तादिविश्रमनिवृ्यथं आत्मदष्टिविधिः । , ७० ब्रह्मात्मवोधेन सर्ववासनानिव्ृत्तिः । . ७! अनात्मश्रमनिव्रच्यर्थं सहजप्राणायामविधिः । „ ७३ सवेचेयकख्नायगेन बहयज्ञानप्राप्तिः , „ ७५ साद्ययोगाभ्यां परमपदप्रात्तिः । ई , ७७ गुरोः खानुभवप्रकटनम्‌ . । । „ ७९ ब्रह्मभावाय चित्तनाराविधानम्‌ । „+ ० राचख्रार्थक्ञानध्यानादिभिः अद्वैतात्मङाभः „ ८१ सप्तभूमिकाज्ञानतो मोक्षप्राप्तिः . ८२ जीवन्मुक्तस्य शोकाभावः । „ < अनात्मभावनालयागपुरस्सर आत्ममात्रभावनाविधिः. + ४ तुरौयावस्था , । ¬ अधघ्यात्मराख्रसिद्धान्तः . + ७ वेदान्तसम्प्रदायविधिः | .- <€ आ्मोपनिषत्‌ पुरुषत्रेविश्यम्‌ ३ । । , ९० आात्मच्वरूपम्‌ । चच र | 8 0 १५ अन्तरात्मस्वरूपम्‌ । । । र परमात्मसरूपम्‌ । । . ९१ वस्तुतो बरह्मणः अद्रयत्वनिरूपणम्‌ .. & 14 आत्मनः निलयसिद्धत्वम्‌ . ॥ = ९३ केवखात्मरतस्य कता्थत्वम्‌ | „ ९.४ ब्रह्मविद) बह्यत्वम्‌ । ॥ । . €९& ब्रह्मविदः सवेविकल्पासंमवः । । „. ९६ आत्मबोधोपनिषत्‌ प्रथमखण्डः प्रणवाष्टाक्षरीमन्त्रोपासना . ॥ „ ९.८ प्रणवाभिननबह्मपदस्वरूपम्‌. । > प्रणवज्ञानेन अमतत्वप्रा्िः | „ €९ प्रयगमिनब्रह्मज्ञानं तत्फढं च | । , १०० दितीयखण्डः उत्तमाधिकारिब्रह्ममात्रानुभूतिप्रकाशः . | . ~ मध्यमाधिकारिमननप्रकारः. । ॥ „ १०२ उपनिषटभ्यासफटम्‌ ॥ ॥ + १०९ एक्तक्षरोपनिषत्‌ सर्वात्मकतया नारायणस्तुतिः १० सर्वात्मज्ञानफटम्‌ । ११० कोषीतकिब्राह्यणोपनिषत्‌ प्रथमाध्यायः क्रतुसामान्यस्य गौणमुख्यफडजिज्ञासा. । . १११ गौणफठं--स्वर्प्राततिः पुनरावृत्तिश्च . „ ११३ १६ मुख्यफर-- ्रह्यरोके ब्रह्मभावापत्तिः - = ११५ बरह्मविदुषो ब्रह्ये्वयधाप्तिः . . ११. सविदोषव्रह्मविदो विमूतिविरोषटाभः . . „ १२० आत्मनः सदयत्वं सर्वात्मत्वं ब्रह्ममात्रत्वं च „, , - १२; दितीयाध्यायः प्राणब्रह्मोपासनं तत्पर च ॑ , १२४ दुकभार्थखाभकरं एकधनावसोधनकमं । . १२६ सवर्धिसिद्धिकरं दैवं कम - . १२ प्राणव्रह्मप्रापकं अग्निहोत्रोपासनम्‌ . । . १२८ सवेजयप्रदं अमावास्योपासनम्‌ . १३१ प्रजामरणदु ःखनिवारकं चन्द्रोपासनम्‌ . - . १३१ पुत्रदीर्घायुःसंपादकं कम . । . १३३ परिमराख्यं अध्यात्माधिदैवोपासनम्‌ . १३६४ निःश्रेयसादानं नाम सुख्यप्राणविदया + १६६ पुत्राभ्युदयफर सप्रदानाख्यं उपासनम्‌ . १३८ तृतीयाभ्यायः मनुष्यहिततमं प्रज्ञाऽऽत्मप्राणोपासनम्‌ . , १४० मुख्यप्राणस्य अमृतत्वोपासनम्‌ 4 . १४३ प्राणस्य उक्थत्वोपासने सवाजीवनहे तुत्वदशनम्‌ , १४५ पुरुषस्य उत्क्रमणानन्तरावस्था ॥ , १४९ प्रज्ञायां सर्वभूतानामेकीमावः । . १४८ रज्ञाऽधिष्ठितैरव वागादिभिः नामायाप्िः । + १५० परज्ञाऽपेतानां वागादीनां असाधकत्वम्‌ ` . १५० वागादीनां मिध्यात्वष्िपूवकं केवख्बरह्मात्मप्रज्ञानविधिः स्व मेदरहितप्रज्ञाऽऽत्मवेदनविधि;ः „ . . १९२ चतुर्थाध्यायः बरह्मोपदे शाप्रतिज्ञा आदियब्रह्मोपासनम्‌ चन्द्रबरह्मोपासनम्‌ | ॥ विखुद्मह्मोपासनम्‌ ` .. ह स्तनयित्नुबह्मोपासनम्‌ . आकाङनह्योपासनम्‌ . ६ वायुब्रह्मोपासनम्‌ अग्चित्रह्मोपासनम्‌ अग््रह्मोपासनमः प्रतिरूपपुरुषोपासनम्‌ 1 प्रतिध्वनिपुरुषोपासनम्‌ . [ दाब्दपुरुषापासनम्‌ र तमःपुरुषोपासनम्‌ सारीरपुरुषोपासनम्‌ सुप्तपुरुषोपासनम्‌ दक्षिणाक्षिपुरुषोपासनम्‌ , सव्याक्षिपुरुषोपासनम्‌ अनात्मन्नं प्रति आत्मबोधनप्रकारः आन्मनः सर्वरारीरव्याप्िः. आत्मज्ञानेन विदेहसृक्तिप्राप्तिः गभांपनिषत्‌ दारीरखक्षणसूत्रम्‌ दारौरस्य पञ्चभूतात्मकत्वम्‌ रारीरस्य पञ्चसु वतमानत्वम्‌ 4. ८ {५९ १५६ {५.७ ९५७ १५७ १९८ १५८ १५९. १५९ ५५९. १६० १६० १६० १६१ १६९ १६२९ १६२ १६२९ ९१६४ १६६ १६८ १६८ ९६९ १८ करणजातस्य प्रातिस्विकविनियोगः दारीरस्य षडाश्रयत्वं षड्धणयौगश्च दारीरस्य सप्तधातुकत्वम्‌ . | । मासक्रमेण गभव्यक्तिमेदेः. पुंस्त्यादि मेदनियामकः „ १ । उष्टममासे जीवस्य अतीताथवेदनसामध्यम्‌ + नवममासे जीवस्य प्रवेजातिस्मरणम्‌ जीवस्य प्राक्तनकमवेदनप्रवकं परिदेवनम्‌ भूपतने पूर्ववृत्तविस्मरणम्‌ . । ॥ दारीरस्य तरिमख्त्वादिनिवचनम्‌ ह ॥ ङारीरस्यं यज्ञत्वसम्पादनम्‌ रारीरमाननिरूपणम्‌ उपसंहारः | निराङम्बोपनिषत्‌ एकचत्वारिरात्प्रश्नाः ्रह्मस्वरूपम्‌ . । । इश्वरस्वखूपम्‌ 9 ॥ जीवस्वरूपम्‌ परकतिस्वरूपम्‌ परमात्मस्वरूपम ब्रह्मादीनां बह्ममात्रत्वम्‌ ह । जातिस्वरूपम्‌ कर्माकमणोः स्वरूपम्‌ ज्ञानाज्ञानयोः स्वरूपम्‌ . | सुखदुःखयोः स्वरूपम्‌ . १६९ १७० १७० १७२९ ९७२ १७ ९७४ १७४ १७६ १.७७ ९७८८ १७९. १८० १८ ९८२ १८३ १८२ १८३ १८४ १८४ ९८ १८९ १८५ १८६ १९ स्वर्गनरकयोः; स्वरूपम्‌ . । . १८६ बन्धमोक्षयोः स्वरूपम्‌ . „ १८७ उप्रास्यरिष्ययोः स्वरूपम्‌ । ४ „ १८८ विद्रन्मूढयोः स्वरूपम्‌ . । | „ १८८ आसुरस्वरूपम्‌ । 8 „ १८८ तपःस्वरूपम्‌ । । „ १८९ परमपरदस्वरूपम्‌ ह । . १८९ म्राह्यग्राह्ययाः स्वरूपम्‌ . । ॥ , १८९ सस्यासिस्वरूपम्‌ । | „ १९० विद्याफटम्‌ . । = १९१ पेङ्गखोपनिषत्‌ प्रथमाध्यायः परमरहस्यकेवल्यजिज्ञासा - १९२ अद्वितीयन्रह्म . ई ~ १९३ मूटग्रकतिः साक्षिचेतन्यं च । ~ १९३ अव्यक्त) ईश्वरचेतन्यं च . । | - १९४ महत्‌ , हिरण्यगर्भचैतच्यं च । . १९४ अहङ्कारः, विराट्चेतन्यं, तन्मात्रसंमूतिश्व . १९५ अण्डभुवनरारीरणां सृष्टिः ६ „ १९.५ क्मन्द्रियसृष्टिः । ~ १९५ ज्ञानेन्द्रियसृष्टिः । , १९६ इन्दियपाख्कसृष्टिः । * १९.६ दैरास्य दारीरिन्द्रियप्रवेराः . । „ १९६ हैदास्य जीवत्वप्रा्िः . । # , „१९६ २० द्वितीयाध्यायः ईदा: कथं जीवत्वमगमत्‌ ! । स्थूरररीरसृष्टिः | सूष्ष्मरारीरसष्टिः । पञ्चकोरात्मकं सारीरत्रयम्‌ पुर्यष्टकम्‌ विराजो विश्वत्वम्‌ सूघ्रात्मनस्तैजसत्वम्‌ मायापाधेः प्रा्ञत्वम्‌ ्राज्ञस्यैव श्रवणादिजन्यज्ञानफलम्‌ प्रतिनिम्बितचैतन्यस्थैवावस्थावत्त्वम्‌ . जाग्रदवस्था , स्वप्नावस्था .. सुषुघ्यवस्था . म च्छावस्था . मरणावस्था . जीवस्य ससारगतावविश्रान्तिः सत्कमपरिपाकतो बन्धमोक्षजिज्ञास्ा विचारस्य मोक्षसाधकत्वम्‌ तृतीयाभ्यायः महावाक्यजिज्ञासा महावाक्यानुसन्धानविधिः प्रयगभिनन्रह्मणः वाक्यार्थत्वम्‌ श्रवणमनननिदिध्यासनसमाधीनां स्वरूपम्‌ निविकल्पसमाधिमहिमा २०४ २९०४ २०४ २०५. २०६ २१ विराडादीनां परमात्मनि ख्यः विश्वादीनां परमात्मनि ख्यः एेक्यानुसन्धानेन आत्माविर्मावः ध्यानप्रकारः वेदनफटं च. चतुर्थाध्यायः ज्ञानिमाहात्म्यजिज्ञासा ज्ञानिनः कुतारकृत्वम्‌ . नारायण एव शारीर आत्मा । ज्ञानिनः सासीरपातपयन्तो व्यवहारविरोेषः ज्ञानिनः उारीरपाते कैवल्यम्‌ ज्ञानिमरणे श्राद्धादि न कतव्यम्‌ गुरुदुश्रूषायामनुसन्धानविरोषः ज्ञानिनो वेदादिना प्रयोजनाभावः बरह्मददानोपायो ध्यानयागः ब्रह्मध्यानमहिमा विद्यापाठ्फटम्‌ विद्याज्ञानफटम्‌ उपसंहारः प्राणापिहोत्रोपनिषत्‌ रारौरयज्ञाधिकारः बाह्यप्राणाय्िहोच्रप्रसयोगः वि तारीरा्चिदरौन नाम अपरत्रह्मविद्ा .. रारीराभ्भिविद्ायाः शारीस्यज्ञत्वम्‌ विद्यापठटनफटम्‌ २०६ ०.७ ९०७ ९०८ ०९ २०९, २०६. $ ११९ २६० २११ ‰ ९५ ५. १९ ९५ २९५ २९६ २१७ ११८ ५। २२ २२९४ २६ मन्तिकोपनिषत्‌ परमात्मस्वरूपम्‌ परमात्मदरंनोपायः मायावङगतस्य अज्ञस्य संसारः जीवेरायोः खक्षणम्‌ परमात्मन एव काटादिबह्रूपत्वम्‌ ,. परमात्मनो नानादरानविकल्पितत्वम्‌ . सर्वटयाश्रयन्रह्यक्ञानेन द्ममावापत्तिः . प्रथमाध्याय, महोपनिषत्‌ उपनिषद्धिकारः नारायणस्य अद्वितीयत्वं ईडात्वं च यज्ञस्तोमात्पत्ति चतुदरापुरुषाणां पञ्च विङतितत्वात्मकपुरुषस्य चोत्पत्तिः रद्रात्पत्तिः ह 4 + चतुमुखन्रह्मोत्पत्तिः व्याहृतिछन्दोबेददेवतानामुत्पत्तिः नारायणस्य विराड्पत्वम्‌ . नारासणोपर्न्धिस्थानं हृदयम्‌ द्वितीयाध्यायः जुकस्य स्वयमुद्भूतं पारमाथिकञ्चानम्‌ . ज्ञाततत्वस्यापि डुकस्याविश्रान्तिः व्यासोपदेरोऽप्यनादरः . दुकस्य जनक प्रति गमनम्‌ २२४ २२५ २१५ ९२६ ९२७ ९२७ ९२८ ९२८ ९२९ २४० ९४४ २४४ २४५ २३ जनककृता डुकपरीक्षा शुकजनकसंवाद्‌ः वन्धमोक्षविवेकः जीवन्मुक्तस्थितिः विदेहमक्तस्थितिः हुकश्रमनिब्रत्तिः ट्युकविश्रान्तिः तृतीयाध्यायः निदाघस्य विचारः प्रपञ्चस्य अनियत्वम्‌ अहङ्ारमनस्तृष्णानामन्थकरत्वम्‌ देहतदवस्थाकुत्सनम्‌ संसारस्य दु :खमयत्वम्‌ . स्वीजनकुत्सनम्‌ दिगादीनां क्षणमङ्गुरत्वम्‌ वेराग्यात्‌ तत्वजिज्ञासा चतुर्थाभ्यायः मोक्षोपायचतुष्टयम्‌ राघ्वादिद्रारा आत्मावलोकनविधिः समाधिस्वरूपम्‌ जीवन्मुक्तस्थितिः विचारस्वरूपम्‌ ठामस्वरूपं, तत्फर च सन्तोषः ॥ आत्मविश्रान्तस्य कृतकृयता . ९४५. २४६ २४७ २४८ २१५० ५१ ९५. २९.१४ २५. ९९.७ ९९.८८ 4१९ २६० ९६१ १९९ २६१ ९६४ ९६४ २९९६७ २६८ १९५० २.७१ २७१ 2. टृङ्यस्य मिथ्यात्वम्‌ दर्यसङ्गासङ्ाम्यां बन्धमोक्षो प्रपञ्चस्य मनोमयत्वम्‌ दृश्यासं मवज्ञाने बह्मताऽवरोषः चिदात्मावस्थितिखूपः समाधिः जगतो मृषात्वम्‌ संसारस्य मनोविखासत्वम्‌ रान्तमनसो ब्रह्मप्राप्तिः जीवेदावादत्यागपूर्वस्य ब्रह्मविचारस्य कर्तव्यता निविरोषन्रहयज्ञानमहिमा सविन्मात्रपर्त्वविधिः मनःप्ररामनेन नह्मसम्पत्तिः वासनापरिहरेण मोक्षसिद्धिः चेयासंभवज्ञानेन चित्तत्वसाक्षात्कारः . सङ्ल्पस्य बन्धमोक्षमूत्वस्‌ अनात्माभिमानयगविधिः पश्चमाध्यायः अज्ञानज्ञानयोः भूमिकासंख्या स्वरूपस्थितिमोक्षः स्वरूपभरो बन्धः अक्ञानभूमिकासपत्तकविवरणम्‌ ज्ञानभूमिकासप्तकविवरणम्‌ जीवन्मुक्तस्वरूप चये ज्ञानभूमिकाऽधिकारी ज्ञानगम्य ब्रह्मपदम्‌ ब्रह्मवेदनमेव बह्याधिगमोपायः मनोख्यात्‌ चिन्मात्रस्फुरणम्‌ ९.७ ९९७ब्‌ ९७४ २९७५. २.७६ ९.७७ ९९५९७ २७८ २९.७९, ९८० ५4. ९८५ ९८५ २८७ ९८८ ९८९. १९९.० ८. १९.२९ २९.४ ९.७ १८ ५. ०० ०१ स जगद्धमरामनापायः । अमनस्कब्रह्माधिगमनम्‌ > विषयेषु नीरागप्रव्त्तिः मनोजयस्य कतंन्यता । मनसः सर्वाथसाधकत्वम्‌. । तृष्णाक्ेदनसाधनं अहंभाक्तसासः मनोऽभ्युदयनाङावेव वन्धमुक्ती . चिद्वियाऽधिकारिनिरूपणम्‌ । मायाहननेन बह्यप्राप्तिः ब्रह्मचिच्छक्तेः संसारिजीवत्वम्‌ मायाञघीनः बरह्मणः सृष्िः ॥ प्रजासष्िः अनन्तराख्रकल्पनं च विकल्पितस्य असयत्वेनोपे्षाऽरहत्वम्‌ संकल्पछेदनेन संसागमूोच्छेदः । षरष्ठाघ्यायः समाच्यभ्यासेन परमेश्वरभावापत्तिः व्युत्थानकाटीनो मुक्तव्यवहारः चरमजन्मनि ज्ञानाधिकारः ज्ञानिनां आत्मोपासनाप्रकारः अज्ञानिपरिदेवनम्‌ मनोनादाप्रकारः । वासनायागोपायः । जीवन्सुक्तमहिमा । तष्णालयागविधिः . चतुर्विधो निश्चयः । । ¢ 7 २०५ २०२ २०५ ~ य २६ ब्रह्मणो छोकरायतिकादिमिः बद्धा विकल्पनम्‌ अद्रितनिष्टस्य संसाराभावः मम॒श्नोः बह्मनिष्ठाविधिः .. रास्राथपठनपाठनपफलम्‌ . मुक्तिकोपनिषत्‌ प्रथमाय्यायः--प्रयमखण्डः परमात्मस्वरूपजिज्ञासा `. । ॥ । वेदान्तज्ञानेन सायुल्यप्रापिः मक्तिमेदतत्साघनजिज्ञासा साटोक्यादिमुक्तिसाघनं उपासनम्‌ कौवल्यमुक्तिसाधनं ओपनिषदं ज्ञानम्‌ . अष्टोत्तरङातोपनिषदां क्रमः उपनिषदर्थज्ञानात्‌ मक्तिखाभः. उपनिषत्सप्रदानविधिः द्वितीयखण्डः अष्टोत्तरङातोपनिषदां प्रथक्‌ शान्तिः . ओपनिषदज्ञानादेव कैवल्यमुक्तिः द्वितीयाध्यायः जीवन्मुक्तिविदेहमुक्त्योः खरूपप्रमाणसाधनप्रयोजननिरूपणम्‌ . सुभाश्चभवासनाविषये पुरुषकतव्यता . वासनाक्षयविज्ञानमनोनारानां युगपदम्यसनीयत्वम्‌ वासनाक्षयप्रकारः तत्प्रयोजनं च चित्तनाराप्रकारः तत्फडं च परूपारूपमेदेन द्विविधः चित्तनाङः . २२८ २२९ २९ २४२ २४ २४६ २४७ २४८ ४९. २४९. ५.० २५१ २५३ २५४ २५५ २३५८ ६० २६१ २६३ २६५, मनोनिग्रहापायः चित्तनिग्रहापायो ध्यानम्‌. सहजकुमकास्यासात्‌ समाधिसिद्धिः वासनासामान्य खरूपावरणम्‌ लूुद्रमलिनिवासनयाः माक्षवबन्धहेतुत्वम्‌. सववासनादयागपूवक परमात्ममजनम्‌ . भदखापनिषत्‌ प्रथमखण्डः पुरुषसूक्ताथसग्रहः द्वितीयखण्डः परमरहस्यापदेशः महापुरुषस्य रूपस्वीकरणम्‌ महापुरुषस्य चतुधा भवनम्‌ चतुुखब्रह्यणे सृष्ियज्ञापदेराः ततीयखण्डः उपासकेरनेकधा दृष्टस्य महापुरुषस्य वस्तुतः एकत्वम्‌ चतुथेखण्डः ब्रह्मण एव तापत्रयादियोगेन जीवत्वम्‌ एतदुपनिषदध्ययनफटम्‌ . । पुरुषसूक्ताथोपदेङविधानम्‌ मेत्रायप्युपनिषत्‌ प्रथमप्रपासकः संसारविर्क्तस्य आत्मलिज्ञासा संसारनिर्वदगाथा २६६ २६८ ६८ २ ५90 ५७१ २७५, ८९ ८६९ ८६ २८८ २८९, द्वितीयप्रपारकः संसारनिविण्णाय परापरनरह्यापदेशः . । - ३९.२९ आत्मनः शरीरप्रबतकत्वम्‌ । . ३९३ आत्मनः सर्वाधिष्ठातृपुरुषत्वम्‌ । । , ३९५ आत्मनः प्रजासु प्राणात्मना प्रवेशः . । . ३९६ पञ्चप्राणस्वरूपम्‌ । । . ३९७ वैश्वानरस्वरूपम्‌ - - „ ९.८ परमात्मनः दारीरात्मत्वम्‌ . ३९९ परमात्मनः आभासत एव संसारित्वम्‌ | , ४०१ आत्मनः जुद्रस्वखूपम्‌ । । - ४०१ त॒तीयप्रपाठकः संसारिणो भूतात्मनः स्वरूपम्‌ | ~ ४०२ भूतात्मसत्वे प्रमाणान्तरम्‌ । . ४०५ भूतात्मनानात्व प्रमाणान्तरम्‌ „ ४०६ भूतात्मेव उरीरमित्यत्र प्रमाणान्तरम्‌ . | . ४०६ चतुथेप्रपाठकः धमानुष्ठानेन विना संसारानिढ्त्तिः । „ ४०७ संसारप्रतिक्रियाशूपं खधममानुष्टानम्‌ . । . ०९ प्रसनचित्तस्येव मक्षः ई , ४१० चित्तप्ररामनाधं भगवदुपास्तनम्‌ - - ४१३ उपाधिवशात्‌ आत्मनः जगद्रूपत्वम्‌ .. . ४१४ वञ्रमूचिकोपनिषत्‌ वज्ञसूचीप्रस्तावः । ~ ४१६ क वा ब्रह्मणा नाम . । ह . ४१६ न जीवो ब्रह्मणः त न देहो बाह्मणः । । न जाति््रह्यणः न ज्ञान बाद्यणः । न कम ब्राह्मणः न धामिको बाह्मणः अद्वितीयात्मसाक्षात्कारवानेव बाह्मणः. शारीरकोपनिषत्‌ पञ्चभूतात्मकं रउारारम्‌ ज्ञानेन्द्रियतद्िषयाणां भोतिकत्वम्‌ कर्मन्द्रियतद्विषयाणां मोतिकत्वम्‌ अन्तःकरणचतुष्टयम्‌ रारीरावयवानां मौतिकत्वप्रपञ्चनम्‌ भूतगणाः । सतत्वादिगुणत्रयकार्याणि . अवस्थाचतुष्टयम्‌ ्षेत्ज्ञघ्वरूपम्‌ ्षेत्रस्वरूपम्‌ . प्रकतिपुरषो . शुकरहस्योपनिषत्‌ रह्स्यापनिषत्प्रस्तावः श्युकाय शिवक्रतप्रणवन्रह्मापदेराः रहस्यापनिषन्महिमा साङ्गो महावाक्यजपः ०१७ ‰ १९७ ८१८ ८१८ ४१९ ६१९ & १९. २२६ 2९९ ६२९४ 2२४ ४२९९४ 2 ९. ८ ९९९ ४२६ £ ९६७ ॐ ९.७ ४९८ ४२९, ४३० ५२९ ६३३ ३० साङ्गस्तत्पदजपः साङ्गस्त्वपदजपः साङ्गः असिपदजपः महावाक्यानामथैः । । छ्युकस्य स्वानुभवप्रकटनम्‌ जीवेदायोः एेक्योपपत्तिः . केवल्यसाधनज्ञानोपासः ब्रह्मज्ञानेन सर्वात्मभावप्रा्सिः सवेसारोपनिषत्‌ वन्धादिविषयाः प्रश्चाः . ॥ वन्धमोत्षयो: स्वरूपम्‌ . । ॥ विद्याऽविद्ययोः स्वरूपम्‌ . अवस्थाचवुष्टयनिरूपणम्‌ ~ पञ्चकङनिरूपणम्‌ । ४ उपहितजीवस्वरूपम्‌ जीवापाधिस्वरूपम्‌ धषत्रज्ञस्वरूपम्‌ - - साक्षिस्वरूपम्‌ कूटस्थस्वरूपम्‌ अन्त्यामिस्वरूपम्‌ प्रयगात्मस्वरूपम्‌ परमात्मस्वखूपम्‌ । प्रबह्मस्वरूपम्‌ मायास्वरूपम्‌ | ॥ | नह्यात्माचुभवप्रकटनम्‌ ४२९ £ ९६ ४२६ २.७ ४२९. ४४० 2९ ४८९ 2.8. ४४९ 2 ४५ ४ ५ ४४६९ ४४७ ८९८८ ८६८८ ४४९ & 2९, ४९९, ८ ५५० ४९१ ४०१ ७५. १ ६५२ २१ साकित्रयुपनिषत्‌ सवितृसाविन्रयोः मिथः का्यकारणत्वादि साविन्र्याः पादत्रयम्‌ सावित्रीवेदनफं पुनमत्युजयः बलाऽतिबलामन्त्रौ विद्याफटम्‌ . सुबारोपनिषत्‌ प्रथमानुरासनम-सवप्रपच्चख्यस्थितिप्रकारः प्रथमखण्डः निविकल्पकनह्मावस्थितिः. तमदिपृथिन्यन्तजननम्‌ विराटूपुरुषोत्पत्तिः मृत्युसष्टिः सप्तमानसप्रजापतिसुष्टिः . पुरुषात्‌ ब्रह्मणादिसृष्टिः . तीयखण्डः पुरुषात्‌ निषाद्रादिखष्टिः . वेदादिराखावि्भावः खीपुरूपसष्टिः प्रपञ्चोपसंहारक्रमः द्वितीयानुशासनम--तुरीयतत्त्वम्‌ तृतीयखण्डः निर्विकल्पकनह्यमन्तुः दोकाभावः . ८ ५५ ९ ५९७ ८५८ ४०८ ४५९ ४६० ४९१ 8६१ ६६९ ४९९ ६६५ ४६२ ६९ ४६४ ६६५ ४६६ 9 निविकल्पकनब्रह्मणि प्राणादययमावः रह्मावगत्युपायः, फं च चतुथेखण्डः हृदयस्थनाडीस्वरूपम्‌ स्थूरकोरो जाम्रदनुभवः . सृष््मकोरो खकनानुभवः हृदयाकाडो सुषन्यनुभवः . पञ्चमखण्डः | कोरात्रयगतात्मनः तुरीयन्रह्मत्वम्‌ ईश्वरस्य तुर्यानतिरेकः त्रतीयानुरासनम--स्वमातच्रतच्वम्‌ षष्ठखण्डः ब्रह्मण एव सवसुष्टिः सतप्रपञ्चस्य नारायणानत्तिरिकः परागतिप्रापकसुष्श्नानामानि नारायणस्येव सवत्र कतृत्वम्‌ चतुथयुशासनम--अन्तयमिस्वरूपम्‌ सप्तमखण्डः नारायणस्य सर्वान्तर्यामित्वम्‌ एतद्विदयावराः पच्चमानुरासनम--रारीरस्थात्मतन्त्वम्‌ अष्टमखण्डः रारौरस्थस्याप्यात्मनः शुद्धत्वम्‌ ८४६९ ४६९ ४७० १९७१ ४७ ६७६ £ ७८८ £ ७८८ ९७९. ४८० ४८ ९ ४८ > ३२ नवंमखण्डः निर्बीजनह्यणः स्वप्ययाश्रयत्वम्‌ निबीजनह्यवेदनफम्‌ ह ब्रह्मात्मखाभोपायः । . दश्षमखण्डः | सवरोकानां ब्रह्मात्मनि प्रतिष्टितत्वम्‌, ताददानह्मवेदनफलम्‌ . . | षष्ठानुरासनम्‌--उत्कान्तिमागैः' एकाददाखण्डः हृदयना्याः उत्क्रान्तिप्रकारः ह सप्रमानुशासनम्‌--समाधिविधिः द्रादशखण्डः हारद्युद्धिः ६ ॥ -अ्रयोदराखण्डः ब्रह्मज्ञानसाधनं सपरिकरसमाधिः सस्मात्रावगत्युपायः सप्तभूमिका अष्टमानुरासनम्‌-- सर्वात्वधिष्ठानं जह्य चतुदेशखण्ड ह सर्वात्वधिष्ठानं नह्य नेवमानुञ्चासनम्‌-- तत््वदहनम्‌ पच्चदरखण्डः उत्क्रान्तस्य बरह्यस्तमापत्तौ ततत्वदहनक्रमः +. 2.८8 ४८९, ९.० ६९१ ४९.२ ४९३ ४९.९९ ४९६ &९.८ ४९९, ४९.६९ 21 दृशमानुशासनम्‌-- ब्रह्मवियासम्प्रदानम्‌ षौडशखण्डः बरह्मविद्ासप्रदानविधिः 4०० भूयोपनिषत्‌ सुयोपनिषदः ऋष्यादिध्यानान्तम्‌ ५०२ सुयप्रयगमेदः ५०२ सू्ैभर्गस्य जगत्कारणत्वम्‌ ५ आदियस्तुतिः ६ ५०४ आदियस्य सर्वात्मकन्रह्मत्वम्‌ ५०४ सर्य प्रति प्राथमा ५०६, सूर्याष्टाक्षरी . ०.०६ मन्त्रजपफकम्‌ ५.५७ स्कन्दोपनिषत्‌ ब्रह्मात्मेक्ये विद्रदनुभवः . ९६०८ जीवपरयोर भेदः ५०९, शिवकेरावयोर भेदः ५०९, आत्मज्ञानान्तरङ्गसाधनं मानसिकप्रूजा ५९० खस्त्यायुःप्राथनापुरस्सरं परमपदानुसंधानम्‌ ९११ नामधेयपदमूची . | | ५५१३ विदोषपदसूची , । | ५१५ अश्ष्युपनिषत्‌ सह नावचतु--इति शान्तिः चा्चुल्मती विद्या अथ इह सांक्रतिर्भगवानादित्यलोकें जगाम । तमादित्यं नत्वा चाष्चुन्मतीविद्यया तमस्तुवत्‌ । ॐ नमो भगवते श्रीसूर्याया- ध्ितेजसे नमः 1 ॐ खेचराय नमः । ॐ महासेनाय नमः । ॐ तमसे नमः । ॐ रजसे नमः । ॐ सत्वाय नमः । अस्तो मा सद्धमय । तमसो मा ज्योतिर्गमय । खत्योमाऽग्रतं गमय । उष्णो भगवान्‌ 'शुचिरूपः हंसो भगवान्‌ शुचिरूपः प्रतिरूपः । विश्वरूपं घुणिनं जातवेदसं इरामयं °ज्योतीरूपं तपन्तम्‌ । सहखररदिमिः रातधा वतमानः श्प्राणः प्रनानासदयत्येष सूयः ॥ ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहो^वाहिनी भ्वाहिनी वा स्वाहेति । एवे चा्चुष्मतीविदयया स्ततः सूयैनारायणः + श्ुची-कं, अ २, उ १. ° ज्योति-अ १, उ १. 3 पुरूषः-- अ, अ १,अ २, क. * वाहिनि--क, अ १, ॐ. 5 चाहिनि---उ, उ १. २ अश््युपनिषत्‌ सुप्रीतोऽ्वीत्‌ चाश्चुष्मतीविदयां बाह्मणो यो नित्यमधीते न तस्या्षि- रोगो मवति । न तस्य कुरेऽन्धो भवति । अष्टौ बाह्मणान्‌ ग्राहयित्वाऽथ विद्यासिद्धिमवति । य एवं वेद स महान्‌ भवति ॥ यत्सप्तभूमिकाविद्यावेदयानन्दकठेबरम्‌ । विकठेबरकैवल्यरामचन्द्रपदं भजे ॥ इह खलु कष्णयजरवैदप्रविभक्तेयं अक्ष्युपनिषत्‌ चाक्षुष्मतीविदाप्रकटन- परवेकं सत्तमूमिकाविभातपरमाक्षरपयवसना विजयते । अस्याः खल्पग्रन्थतो विवरणमारभ्यते । सांकयादिलयप्रश्चप्रतिवचनरूपेयं आख्यायिका विद्यास्तुवयर्था । मण्डलासनादित्यं प्रणिपल्य अथ चा्चुष्मतीविद्यया स्तुतवानिलय्थः । केयं चाक्ुष्मतीवियेयत आह्‌-- ओमिति । हे आदिय अक्षितेजसे तुभ्यं नमोऽस्तु | त्वं मा मां असतः स्वातिरिक्तात्‌ उद्रूय स्वमात्रावस्थानरुक्षणं सद्रमय । तथा तमसः घखाज्ञानात्‌ मा मां उद्भूय ज्योतिः खज्ञानं गमय | तथा सनिष्ठप्रमाद्‌- रूपात्‌ मृत्योः मा मां उद्धय खनिष्ठाफररूपं अमृतं विकठेवरकैवल्यं गमय | प्राणिसामान्यखातिरिक्ताज्ञानकदमरोषकोष्णकिरणत्वात्‌ उष्णो भगवान्‌ ्चि- रूपः । हंसः प्रयगभिन्नपरमात्मरूपो भगवान्‌ शुचिरूपः जीवात्मना प्रतिरूपश्चासि । यस्त्वं सखररिमः स्वप्रकोश्यमेदानरोधेन रइतधा बहधा वतेमानोऽसि य एष भगवान्‌ प्रजानां प्राणो सूत्वा अहन्यहनि उदयति तं त्वां विश्वरूपधरं घृणिनं दयावन्तं विराद्पेण जातवेदसं इरामयं अमृतमयं स्वेन तेजसा तपन्तं ज्योतीरूपं हंसः सोऽहमिति सदा अनसंधानं करोमि । किंच-- ओं नमो भगवते ` श्रीसूर्याय आदियाय अदित्तिजाय अक्षितेजसे अक््याटोक- राक्तिदाय सदा नमोऽस्तु । तव विरणसेनाऽऽव्रतत्वात्‌ ते अहोबाहिनी किरण- सेना दुस्सहा मम संतापं न करोतु । द्विरक्तिरादरार्था । स्वातिरिक्तभ्रमं मे शान्तं कुरु स्वाहा, “ नमः सम्पत्तिप्ररणे स्वाहा आन्तौ ? इति स्पृतेः । यद्रा-- द्वितीयः खण्डः ३ स्वाहाराब्दः अक्षिविद्यासमा्तिदयोतकः । अनया स्तुतः कि कगतीयत्र-- एवमिति । किमव्रवीदिल्यत्र-- स्वविद्याफटं स्तौत्ति--अश्नमहयादिस्वाहेयन्त- कठेनरां चा्षुष्मतीविद्याम्‌ ॥ इति प्रथमः खण्डः व्रह्म वियास्वसूपम्‌ अथ ह सांकृतिराटित्यं पप्रच्छ मगवन्‌ ब्रह्मविद्यां म ब्रृहीति । तमादित्यो होवाच । सांक्रते श्रृणु वक्ष्यामि तत्वज्ञानं सुदुरंमम्‌ । येन विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि ॥ १ ॥ सर्वनेकमजं शान्तमनन्तं ध्रवमव्ययम्‌ । परय मूता्थचिद्रपं शान्त आस्ख यथासुखम्‌ ॥ २ ॥ ततः किमि्यत्र चाक्षुष्मतीवियास्तुतितो भगवन्तं प्रसनं व्रह्मविदयाऽर्थ प्रच्छतीटयाह--अथेति । किमिति ! भगवन्निति | रिष्याभिमुख्याय वक््यमाण- विदां स्तोति- सांक्रत इति ॥ १ ॥ आदौ ब्रह्मस्वरूपं प्रतिपा शान्तस्वाति- रिक्तभ्रमः सन्‌ मदुक्तार्थे सुखं तिषठ इव्याह- सवेमिति । बह्माहमस्मीति परयन्‌ ॥ २ ॥ बरह्मविद्योपायो योगः अवेदनं विदुर्योगं चित्तक्षयमक्रत्रिमम्‌ । योगस्थः कुर कर्माणि नीरसो वाऽथ मा ङ ॥ २ ॥ ४ अक््युपनिषतं केनापायेन सुखं त्िष्ठियमियत्राह--अवेदनमिति । इत्थभूत- योगस्थः ॥ २ ॥ योगस्य प्रथमभूमिका विरागसपयात्यन्तर्वासनास्ठज्वासरम्‌ । क्रियासुदाररूपासु कमते मोदतेऽन्वहम्‌ ॥ ४ ॥ ग्राम्या जडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पण्यकर्माणि सेवते ॥ ९ ॥ अनन्योद्रेगकारीणि ख्दुकर्माणि सेवते । पापाह्िभेति सतते न च मोगमपेक्षते ॥ ६ ॥ लेदप्रणयगर्भाणि पेदाटान्युचितानि च | देराकाटोपपन्नानि वचनान्यमिभाषते ॥ ७ ॥ मनसा कर्मणा वाचा सज्ननापसेवते | यतः कुतश्िदानीय नित्यं राख्राण्य णेश्चते ॥ ८ ॥ तदाऽपौ प्रथमामेकां प्राप्तो मवति भूमिकाम्‌ । एवं विचारवान्‌ यः स्यात्‌ संसारोत्तारणं प्रति ॥ ९ ॥ प भूमिकावानित्युक्तः रोषस्त्वायं इति स्तः । कोऽयमवेदनयोगः तत्सोपानः कीद्रराः इल्यार्‌ाङ्य तूर्ध्णमिावटखक्षणविदेह- म॒क्तिसौधसोपानरूपेयं सप्तभूमिकेयत्र प्रथमभूमिकां प्रकटयति --विरागमिति । अनन्तकोटिजन्मसुकृतपरिपाकर्न्धसजनसंगदयादिसुक्रततो निष्कामधीः जायते, ततो ब्रह्म सत्यं ब्रह्मातिरिक्तं मिथ्या इलययापाततो ज्ञानमुदेति, ततो नह्यातिरिक्त- 1 पेक्ष-अ १, क, उ १. द्वितीयः खण्डः ५५ विषयवासनासु वान्ताङनमूत्रपुरीषादिष्विव विरागसुपयाति । ईश्वरापणघधिया अनुष्ठेयक्रियासु ॥ £ ॥ परेषां नोदाहरति ॥ ^«-९ ॥ द्वितीयभूसिका विचारनाश्नीमितरामागतो योगभूमिकाम्‌ ॥ १० ॥ श्रुतिस्छति'सदाचारधारणाघ्यानकमंणः । मुख्यया व्याछ्यया ख्याताच्छरयति श्रेष्ठपण्डितान्‌ ॥ ११ ॥ पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम्‌ । जानात्यधिगतश्राव्यो गृहं गृहपतियेथा ॥ १२ ॥ मदाभिमानमात्सयंखछोभमोहातिङ्रायिताम्‌ । बहिरप्यास्थितामीषत्त्यनत्यहिखि त्वचम्‌ | १३ ॥ इत्थं भूतमतिः राखगुरुप्तज्नसेवया । सरहस्यमरोषेण यथावदधिगच्छति ॥ १४ ॥ मुसुष्चुः एवं प्रथमभूमिकामम्यस्य अथ द्ितीयभूमिकां प्रविचातीयाह-- विचारेति ॥ १०-१४ ॥ तृतीयभूमिका असंसगाभिधामन्यां तृतीयां योगभूमिकाम्‌ । ततः पतत्यसौ कान्तः पष्पराय्यामिवामखम्‌ ॥ १९ ॥ यथावच्छाख्रवाक्या््थे मतिमाधाय निश्चरम्‌ | तापस्ताश्रमविश्रान्तेरध्यात्मकथनक्रमेः ॥ १६ ॥ 1 समा--अ २, क. 2 थ-अ २, क, ह ‡ {1 अश्त्युपनिषतं शिलारास्याऽऽसनासीनो जरयत्यायुराततम्‌ । वनावनिविहरिण चित्तोपमरोभिना ॥ १७ ॥ अभङ्गसखसोख्येन कारं नयति नीतिमान्‌ । अभ्यापरात्‌ साघुश्ाख्राणां करणात्‌ पृण्यकमंणाम्‌ ॥ १८ ॥ जन्तोर्यथावदेवेये वस्तुदृष्टिः प्रसीदति । तृतीयां भूमिकां प्राप्य बुद्धोऽच॒भवति खयम्‌ ॥ १९. ॥ द्वितीयभूमिकासिद्धयनन्तरं तृतीयभूमिकाऽभ्यासं कुयादियाह-असंसर्गेति ॥ १५ ॥ तृतीयभूमिकाऽऽरूढः कया वृत्या कां नयतीलयत आह-- यथावदिति ॥ १६-१९ ॥ द्विविधः असंसर्गः द्विपरकारमसंसगं तस्य मेदमिमं श्रृणु । द्विविधोऽयमसंसगंः सामान्यः श्रेष्ठ एव च ॥ २० ॥ नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः । इत्यसञ्चनमर्थषु सामान्यासङ्गनामकम्‌ ॥ २१ ॥ प्राक्रम॑निर्मितं सवेमीश्वराधीनमेव "वा । सुखं वा यदि वा दुःखं °नेवात्र भ्मम कर्तृता ॥ २२ ॥ मोगाभोगा महारोगाः संपदः परमापदः । वियोगयेव संयोगा आधयो व्याधयो धियाम्‌ ॥ २३ ॥ 1 च--अ, अ १. ° केवात्र-अ, अ १, क. 3 तव--मु. द्वितीयः खण्डः 9 कालश्च कठनोदयुक्तः सर्वेभावान'नारतम्‌ । अनास्थयेति भावानां यदमावनमान्तरम्‌ । वाक्या्थ्धमनसः सामान्योऽप्तावस्ङ्गमः ॥ २४ ॥ अनेन क्रमयोगेन संयोगेन महात्मनाम्‌ । नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २९ ॥ करत्वा दूरतरे नूनमिति शन्दाथभावनाम्‌ । यन्मौनमासनं शान्तं तच्रेष्ठासङ्ग उच्यते ॥ २६ ॥ सामान्यग्रेष्ठमेदेन अयमसंसर्गो द्विधा भिद्यत इलयाह- द्िप्रकारमिति । त्‌ कथं? द्विविध इति ॥ २० ॥ तत्र सामान्यासंसगमाह-- नाहमिति । हं कर्ता न भोक्ता च अज्ञानकायविरक्षणत्वात्‌ ॥ २१-२४ ॥ महतामेव ष्ठासंसमं उदेतीदयाह--अनेनेति । विचागादियोगमूमिसंयोगेन द्वितीयासंसगं प्देति । स कीरा इवयत्र-- नाहमिति । इन्द्रियैः इन्द्रियार्थाग्रहणं मौनं, त्यम्रूपेणावस्थानं आसनं, पराग्भावास्मरणं चान्तमिन्यथः ॥ २९२६ ॥ प्रथमभूमिकस्वुतिः संतोषामोदमध्रुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोऽन्तरगरतांकुरिकेव सा ॥ २७ ॥ एषा हि परिमृष्टाऽन्तरन्यासां प्रवेकमूः । द्वितीयां च तृतीयां च भूमिकां म्रा्ुयात्ततः ॥ २८ ॥ श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकाऽत्र हि । मवति प्रोन्छितारोषसंक्ल्पकटनः पुमान्‌ ॥ २९ ॥ 1 नन्तरम्‌--उ, उ १, ८ अश््युपनिषत्‌ प्रथममूमिकाया अमृतांकुरतया तामेवं स्तौति--सन्तोषेति ॥२७-२८॥ ्रयोमध्ये शरेष्ठा । श्रेष्ठत्वं कुत इयत्र-- भवतीति ॥ २९. ॥ चतुथभूमिका भूमिकातितयाम्यास्रादज्ञाने क्षयमागते । समं सवत्र परयन्ति चतुर्थी भूमिकां गताः ॥ ३० ॥ अद्ेते स्थेर्यमायाति द्वते च प्रदामं गते । परयन्ति खय्रवछोकं चतुर्थी भूमिकां गताः ॥ ३१ ॥ चतु्थभूमिकामवतारयत्ति--भूमिकेति ॥ ३० ॥ चतुधमूमिकाऽनुभवमाह --अटेत इति ॥ ३१ ॥ पच्चमभूमिका भूमिकातितयं जाग्रतु स्वमन उच्यते । चित्तं तु शारदभ्रादाविटयं प्रविरीयते ॥ ३२ ॥ सत्ताऽवोष एवास्ते पञ्चमीं भूमिकां गतः । जगद्विकल्पो नोदेति चित्तस्यात्र विापनात्‌ ॥ ३३ ॥ पञ्चमीं मूमिकामेत्य सुषक्षपदनामिकाम्‌ । दान्ताशेषविरोषांदास्तिष्ठत्यद्वेतमा्रकः ॥ ६४ ॥ गलित्रैतनिर्भासो उदितोऽन्तःप्रबोधवान्‌ । संषुप्तघन एवास्ते पञ्चमी भूमिकां "गतः ॥ ३९ ॥ ' गताः-अ, अ १, अ २, क. द्वितीयः खण्डः ९ अन्तमंखतया तिष्ठन्‌ बहिवृंत्तिपरोऽपि सन्‌ । परिश्रान्ततया नित्यं निद्राटुसि खक््यत ॥ ३६ ॥ पञ्चमभूमिकामवतारयति-- भूमिकेति ॥ ३२९ ॥ सत्ताऽवरोषता कुत इलयत्र--जगद्धिकल्प इति ॥ ३२३२-६ ॥ षष्टभूमिका कुवेन्नभ्यासमेतस्यां भूमिकायां विवासन: । षष्ठीं तुर्याभिधामन्यां क्रमान्‌ पतति भूमिकाम्‌ ॥ ३७ ॥ यत्र नासन्न पदरूपो नाहं नाप्यनरहंकृतिः । केव क्षीणमनन आस्तेद्धेतऽतिनिभयः ॥ ३८ ॥ निमरन्थिः शान्तसंदेहो जीवन्मृक्तो विभावनः । अनि्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ ३९ ॥! षुष्ठभूमिकामवताग्यति--कुवेन्निति ॥ ३७-३९. ॥ सप्तमभूमिका षष्ठयां भूमावसौ स्थित्वा सप्तमीं मूमिमाभ्चयात्‌ । विदेहःसुक्ततौऽनोक्ता सप्तमी योगमूमिका ॥ ४० ॥ अगम्या वचसां शान्ता स्ता सीमा स्वभूमिषु । लोकारुवतैनं त्यक्त्वा त्यकत्वा देदहादुवतंनम्‌ ॥ ४१ ॥ शाखराडवतेनं त्यक्त्वा स्वाध्यासापनयं कुरु । सप्तमीं भूमिकामनक्रामति--षच्ठधामिति | प्रथमद्वितीयभूम्यारूढो मुमुचुः; तृतीयमूम्यारूटढो ब्रह्मवित्‌, चतुथमूम्यारूढो ब्रह्मविद्ररः, पञ्चममूम्यारूटटो सुक्ति---उ. ^ 2 १० अश्ल्युपनिषत्‌ ब्रह्मविद्ररीयान्‌, षष्ठभूमिकाऽऽरूटो ब्रह्मविद्ररिष्ठः;, सप्तमभूमिकाऽऽरूढो विदेहमुक्तो ब्रहैवेयर्थः ॥ ४० ॥ छोकदेहदाखायुवतिनां जीवन्मुक्तिविदेहसुक्तिर्वा कुत इल्याराङय यदि स्वातिरेकेण छोकादिकमस्तीति परिभ्रमसि तदा क्रमेण मयोक्तसप्तभूमिका अभ्यस्य ततः छोकानुवतेनमिति । स्वाध्यस्तस्वातिरिक्ताप- वादापह्ववाभ्यां जीवन्मुक्तो विदेहमुक्तो वा भवसीय्थः ॥ ४१ ॥ ओङ्कारन्रह्यनिष्टाविधिः ओंकारमा्रमसिं विश्चप्राज्ञादिलक्षणम्‌ ॥ ४२ ॥ वाच्यवाचकताऽभेदात्‌ मेदेनाङपरन्धितः । अकारमातरं विश्वः स्यादुकारस्तैजसः स्तः ॥ ४३ ॥ प्राज्ञो मकार इत्येवं परिपदयेत्‌ कमेण तु । समाभिकाटात्‌ प्रागेव विचिन्त्यातिप्रयन्नतः ॥ ४४ ॥ स्थूटसुकष्मक्रमात्‌ सवं चिदात्मनि विरापयेत्‌ । चिदात्मानं नित्यशुदधबुद्धम॒क्तपदद्वयः ॥ ४५ ॥ परमानन्दसदेहो वासदेवोऽहमोमिति । आदिमध्यावप्नानेषु दुःखं सवेमिदं यतः ॥ ४६ ॥ तस्मात्‌ सर्वै परित्यज्य तच््वनिष्ठो भवानघ । अविद्यातिमिरातीतं सर्वामाप्तविवर्जितम्‌ ॥ ४७ ॥ आनन्दममटं शुद्धं मनोवाचामगोचरम्‌ । पज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत्‌ ॥ ४८ ॥ इत्युपनिषत्‌ ॥ ॥ ह-अ क द्वितीयः खण्डः ११ यदेवं स्वातिरिक्तविभ्रमं यक्तं न पारयसि तदा ओङ्कार एवेदं सवै इति रान्दबह्म मावय । एवं त्वया रन्दत्रह्मण्योद्ारे माविते ततस्तद्थरूपपरनह्य प्राप्नोषि सब्दार्थयोः अविनाभूतत्वात्‌ | द्रे बरह्मणीह मन्तव्ये रब्दब्रह्म परं च यत्‌ | रान्दब्रह्मणि निष्णातः परं बह्माधिगच्छति ॥ इति श्रुतेः । ओङ्कारस्य परापरव्रह्मामिधानतया प्रसिद्धत्वात्‌ तदवष्टम्य ब्रह्म तत्त्वनिष्ठो भवेयाह-ओङ्कारेति ॥ ४२ ॥ वाच्यवाचकयोः भेदः स्यादिलयत आह-- वाच्यवाचकताऽमेदादिति । मेदे का हानिग्यित आह-भेदेनाचु- परुल्धित इति । वाच्यवाचकयेरेकत्वं कुत इयत आह-अकारमात्रमिति ॥४२॥ एवमभेदेन संभाव्य वाच्यवाचककर्नां विराप्य तद्िकापनाधिकरणं बह्मास्मीति विभावयेदियाह-समाधीति ॥ ४४ ॥ तद्विखापनाधारं चिदात्मानम्‌ ॥ ४५ ॥ य: सर्वाधारः परमात्मा तं चिदात्मानमेव ओमिति नियशुद्धेयादिविडोषण- विरिष्टतुरीयोङ्काराम्रविद्योततुर्यतुरीय एव वासुदेबोऽहमिति भावयेत्‌ ॥ ९९ ॥ स्वातिरिक्तास्तित्वभमस्य आदिमध्यावसानेष्वपि दुःखहेतुत्वात्‌ तदुत्छज्य स्वमात्रनिष्ठो मवेयाह--आदीति ॥ ४६ ॥ मुमुक्षः उक्तरक्षणटक्षितं बह्माहमिति भावयेदिलयाह्‌ ह्येव भवतीटयर्थः ॥ ४७-४८ ॥ इत्युपनिषच्छब्दः क््युपनिषत्परिसमाघ्यथः॥ इति द्वितीयः खण्ड श्रीवासुदेत्रन्द्रिष्योपनिषद्रदह्ययोगिना । सूरयाक्ष्युपनिषद्रवाख्या टिखिता ब्रह्ममात्रगा । सूर्या्युपनिषद्छाख्याग्रन्थः स्यात्‌ पञ्चसप्ततिः ॥ इति श्रीमदीशायषटोत्तरशतोपनिषच्छाखरविवरणे द्विस्ततिसंख्यापूरकं अ्तयुपनिषद्विवरणं सम्पूण॑म्‌ अध्यात्मोपनिषत्‌ ट # पूणेपदः- इति शान्तिः सर्वभूतान्तरात्मनारायणस्वरूपम्‌ अन्तःदारीरे निहितो गृहायामन एको नित्यमस्य प्रथिवी दरारीरं यः प्रथिवीमन्तर्‌ संचरन्‌ यं प्रथिवी न वेद्‌ । यस््यापःशरीरं योऽपोऽन्तेरे संचरन्‌ यमापो न विदुः । यस्य तेजः रारीरं यस्ते नोऽन्तरे संचरन्‌ यं तेजो न वेद । यस्य वायुः हारीरं यो वायुमन्तरे संचरन्‌ यं वायुन वेद्‌ । यस्याकाह्ः हारीरं य॒ आक्राङ्ञामन्तेरे संचरन्‌ यमाकाशो न वेद्‌ । यस्य मनः शारीरं शारीरं रारीरं शरीर शारीरं रारीरं यो मनोऽन्तरे संचरन्‌ यं मनो न वेद्‌ । यस्य बुद्धिः यो बुद्धिमन्तरे संचरन्‌ यं बुद्धिनं वेद्‌ । यस््याहंकारः योऽहकारमन्तरे संचरन्‌ यमर्हकारो न वेद्‌ । यस्य चित्तं यश्ित्तमन्तरे संचरन्‌ यं चित्तं न वेद्‌ । यस्याव्यक्छ योऽव्यक्तमन्तरे संचरन्‌ यमव्यक्तं न वेद्‌ । यस्याक्षरं योऽक्तरमन्तरे संचरन्‌ यमक्षरं न वेद्‌ । यस्य म॒त्युः अध्यात्मोपनिषत्‌ 2३ दरीरं यो सन्युमन्तेर संचरन्‌ यं गत्युर्मं वेद । स एष सवभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः ॥ १-१॥ यत्रान्तर्याम्यादिभेदस्तत्वता न हि युज्यते | निभदं परमाद्वैतं स्वमात्रमवशिष्यते ॥ इह खट शुछ्य्ुरवैदप्रविमक्तेयं अध्यात्मोपनिषत्‌ सर्वान्तःस्वरूप- प्रकटनव्यम्रा नारायणतत्त्वप्यवसन्ना विजयते । अस्याः श्रुतेः संक्षेपतो विवरण- मारभ्यते | स्वाज्गरोकोत्तारणाय क्चिदवान्तररूपेण कचिच््छिभ्येदेरारूपेण प्रवृत्तेति यत्‌ तत्‌ वियास्तुलय्थम्‌ । कथं पुनरवान्तरखूपेण श्रुतिः प्रवृत्तेति तत्राह-- अन्तरिति । यः सवप्राणिनामन्तः शरोरे या गुहा सर्वगरूहनरूपा बुद्धिः तस्यां गुहायां तदृत्तिसहस्प्रव्र्तिनिमित्ततया तद्भावामावप्रकाराकतया तत्सवकर्ना- सम्भवप्रनोधसिद्रनिष्प्रतियोगिकचिन्मात्रतया च वतते सोऽयमात्मा स्वातिग्क्ति सर्वभूतेषु मायया जातेष्वपि स्वयं स्वतः परतो वा न जायत इत्यजः एकः परमात्मा अवरिष्यते । नियमस्य स्वाज्ञदटिसमपितप्रथिव्यादिमृत्युप्यन्तं रारीरे यः प्रथिव्यादिमृत्युपर्यन्तमन्तरे स्वरन्‌ वतते यं प्रथिव्यादिमुत्यु- पन्तं न वेद स एष सवेभूतान्तरात्माऽपहतपाप्मा । सवभूतेषु पापपुण्य- कबछ्ितेष्वपि तत्रासंगोदासीनपरमेश्वरतया अपहतपाप्मत्वं युज्यते दिवि स्वे महिभ्ि विराजत इति दिन्यः । स्वेन ख्पेण प्रकाङात इति देवः । घटङरावादि- स्थानीयस्वातिरिक्तमूतेषु अनेकेष्वपि तदनुगतत्योमवत्‌ अयमेक एव अवरिष्यते | सः नारायणः परमात्मा भवत्ीयवान्तरवाक्यसमुदायाथः ॥ १-१ ॥ ब्रह्मनिषटटया स्वाध्यासापनयविधिः अहं ममेति यो भावो देदाक्चादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ॥ १ ॥ १ अध्यात्मोपनिषतं ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वत्तिताक्षिणम्‌ । सोऽहमित्येव तद्त्या खान्यत्ात्ममतिं त्यजेत्‌ ॥ २ ॥ छोकारुवतेनं त्यक्त्वा "त्यक्त्वा दैहासवतेनम्‌ । राख्लासुवतेनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ३ ॥ यस्मादपगतं अन्तरं अतिरिक्तं तमः सोऽयं अवान्तरवाक्यार्थतया प्रतिपादि- तोऽपान्तरतमो नारायणः स्वपुत्रं ब्रह्माणं व्याजीकृय स्वाज्ञब्रन्दस्वपदग्राह्यु- पायतया यथायथा स्वातिरिक्तास्तित्वश्रमो माजनीयः तथातथा स्वात्मयाथात्म्यं उपदिदाति-अहुममेलयादिना । तनिष्ठया तत्प्रपञ्चात्मात्मीयदष्टिः निराक्त- व्येदर्थः ॥ १ ॥ रूढमूटस्वातिरिक्तभ्रमल्यागः कथं उपपद्यत इलत्राह-- ज्ञात्वेति ॥ २ ॥ स्वान्यत्र छोकदेहादिसत्त्वात्‌ तन्मतिः कथं यजतु शक्यत इयत आह- लोकेति ॥ २ ॥ अनात्मनिरसनपूवैकं केवखात्मातुसन्धानम्‌ स्वात्मन्येव सद्‌ा स्थित्या मनो नह्यति योगिनः । युक्तया श्रुत्या स्वाभूत्या ज्ञात्वा सारवात्म्यमात्मनः ॥ ४ ॥ निद्राया खोकवार्तायाः शन्दादेरात्मवि्नतेः । कचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ ९ ॥ मातापित्नोमंरोद्धतं मटमां्तमयं वपुः । त्यक्त्वा चण्डाख्वदूरं बह्लीभूय कृती मव ॥ £ ।' घरटाकारा महाका इवात्मान परात्मनि । विदाप्याखण्डभावेन तूष्णीं मव सदा मुने ॥ ७ ॥ + तथा--उ, उ १, अध्यात्मोपनिषत्‌ १५५ सप्रकारामिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपिं पिण्डाण्डं प्त्यज्यतां मटमाण्डवत्‌ ॥ ८ ॥ चिदात्मनि सदानन्दे °देहरूढामहंधियम्‌ । निवेश्य लिङ्गमत्सज्य केवलो मव सर्वदा ॥ ९ ॥ श्यत्रैष जगदामासो दर्मणान्तःपुरं यथा । तद्रद्माहमिति ज्ञात्वा कृतक्रत्यो भवानघ ॥ १० ॥ +अहंकारग्रहान्म॒क्तः सखवरूपमपपद्यते । चन्द्रवद्विमरः पूणैः सदानन्दः स्वयंप्रभः ॥ ११ ॥ स्वाध्यासमूमनोऽस्तीति यदि मन्यसे तदा स्वात्मन्येव } सकृदात्मनि ज्ञाते यथेच्छं विहरेदियत आह--युक्त्येति ॥ £-५ ॥ सलयनात्मनि आत्म- चिन्तनं कथमिति यदि मन्यसे तदा मातापिच्नरोरि्ति ॥ & }} यदि जीवात्म परमात्मनोः मेदं मन्यसे तदा वटाकाडामिति ॥ ७ ॥ तूर््णीभावावरणतया पिण्डन्रह्माण्डादिकमस्तीति यदि मन्यसे तदा स्वप्रकादामिति॥ ८ ॥ यदिते देहादावहंधीः तां आत्मनि कत्वा केवरो भवेयाह-- चिदात्मनीति । स्वज्ञान- िद्गयुत्छज्य ॥ ९ ॥ यद्याभासतोऽपि जगदस्तीति मन्यसे तदा यत्रैष इति । यत्तदपवादाधिकरणं तद्भ्याहमिति ॥ १० ॥ यदि देहादावहंभावस्त्वां आवृणोति तदा निरहम्भावमन्त्रेण अहङ्कारम्रहान्मुक्तः ॥ ११ ॥ वासनाक्षयोपायः क्रियानादाद्वेचिन्तानाशोऽस्माद्रासनाक्षयः । वासनाप्रक्षयो मोक्षः स जीवन्मुक्तिरिष्यते ॥ १२ ॥ 1 दयजतां-उ. ° देदा--अ, अ १, क. $ यत्रेव--अ २, + अहंकारा-अ २, १६ अध्यात्मोपनिषत्‌ सर्व सर्वतः "सर्व्रह्ममा्ावलोकनम्‌ । सद्धावभावनादाढ्याद्वाप्ननाख्यमश्चते ॥ १३ ॥ तन्मुक्त्यावरणवासनाऽस्तीति यदि मन्यसे तदा क्रियानारादिति ॥ १२॥ वासनाविख्योपायस्तु सवत्र सवेत इति ॥ १३ ॥ बरह्मनिष्ार्या प्रमदनिरसनविधिः प्रमादो बह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याहूर्वि्ायां बरह्मवादिनः ॥ १४ ॥ यथाऽपकृष्टं होवा क्षणमात्रं न तिष्ठति | आवृणोति श्तथा माया प्राज्ञं वाऽपि पराङ्मुखम्‌ ॥ १५ ॥ नीवतो यस्य केवल्यं विदेहोऽपि सर केवलः । परमाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६ ॥ सकृदात्मानमवगम्य संसारानुवतनेऽपि सकृदवगतज्ञानफलमाभ्रोतीलयत आह-- प्रमाद इति । स्वात्मानुसन्धानमुत्सृज्य संसरणं प्रमादः, «‹ प्रमादं वै मृत्युमहं बरवीमि 72 इति स्मृतेः ॥ १४ ॥ निष्ठाच्युततित आवृतो भवतीयत्र दृष्टान्तः--यथापक्गष्टमिति ॥ १५ ॥ अतः सदाऽनुसन्धानतो विकल्पजाल- मुन्मूल्य निविकल्पो मवेयाह-- जीवत इति । यस्यैवमनुसन्धानं कुर्वन्‌ जीवतः ते निर्विरोषब्रह्ममाननज्ञानं जायते तत्समकाटं स त्वं केवरो विदेदोऽपि देहो मे अस्ति नास्तीति विभ्रमविरव्ः एव मूत्वा कैवल्यं प्राप्नोषीयत्र न विवादः | अतस्त्वं नि्विरोषज्ञानहेतवे समाधितः स्वातिरिक्तविकल्पजालमन्मूल्य निर्विक- ल्पकाज्ञानवान्‌ भवेय्थः ॥ १६ ॥ ‡ सर्वै--अ २, क. ° तथाचिद्ा---उ, उ १. अध्यात्मोपनिषत्‌ १७ समाध्यभ्यासस्यावधिः अज्ञानद्दययन्थनिःदोषविल्यस्तदा । समाधिनाऽविकल्पेन यदाड्धेतात्मद्ोनम्‌ । १७ ॥ कि यावदायुषं समाधिः क्तव्यः इसत्रावधिमाह-अज्ञानेति ॥ १७ ॥ सर्वोपाधिष्रषात्वानुसन्धानपूर्वकं केवेख्रह्मात्मदर्शनम्‌ "अत्रात्मत्वं दृदीढुवेन्नहमादिष संत्यजन्‌ । उदासीनतया तेषु तिष्ठेद्धटपटादिवत्‌ ॥ १८ ॥ ब्रह्मादिष्तम्बष्पयन्तं सृषामात्रा उपाघयः | ततः पूर्णं स्रमात्मानं पदयेदेकात्मना स्थितम्‌ ॥ १९ ॥ स्वयं बह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं रिवः | स्वयं विश्वमिदं सरवे सखस्रादन्यन्न किंचन | २० ॥ स्वात्मन्यारो पिताशोषामासवस्तुनिरासतः । स्वयमेव परं ब्रह्य पूर्णमद्रयमक्रियम्‌ ॥ २१ ॥ उद्वैतावगलयनन्तरं कदाचित्‌ द्वैतस्फर्तावपि तत्र॒ उदासीनभावमेय तिषेदिः्याह--अत्रेति ॥ १८ ॥ ब्रह्मायुपाधिः सत्पदमर्हति, तत्रोदासीनता कथ- मिलयत आह- ्रह्मादीति ॥ १९ ॥ यदि स्वातिरेकेण ब्रह्मादिरस्तीति मन्यसे तदा एवं निश्चिनु इ्याह -- स्वयमिति ॥ २० ॥ स्वस्य सवेरूपत्वेऽपि बह्म रूपत्वं कुतः इयत आह-- स्वात्मनीति ॥ २१ ॥ द्रेतासम्भवनिरूपणम्‌ असत्कल्पो विकल्पोऽयं विश्वमिशत्येकवस्त॒नि । निर्विकारे निराकारे निविरोषे भिदा कृतः ॥ २२ ॥ 1 यत्र-- क. ° पूर्यन्ता--उ, उ १. 3 त्येव--अ, अ 3. + 3 १८ अध्यात्मोपनिषत्‌ ्र्दररोनदर्यादिमावडूुन्ये निरामये । कृल्पाणैव इवाप्त्यन्तं "परिपूर्ण चिदात्मनि ॥ २३६ ॥ तेजसीव तमो यत्र विीनं आ्रान्तिकारणम्‌ । अद्वितीये परे तत्त्वे निविरोषे मिदा छतः ॥ २४ ॥ एकात्मके परे तत्त्वे भेदकता कथं श्वसेत्‌ । सुषुप्तौ स॒खमात्रायां मेदः केनावरोकितः ॥ २९ ॥ हैते सलयद्वितीयत्वं कुत इ्याराङ्य आक्षेपतो दैतासम्भवमाच्-- असदिति ॥ २२-२४ ॥ मेदासम्भवसुक्त्वा मेदद्रष्सम्भवमाद-- एकेति ॥२५॥ परात्मनि चित्तसमाधानविधिः चित्तमूरो विकल्पोऽयं चित्तामावे न कश्चन । अतथित्तं समाधेहि प्रत्यगरेपे परात्मनि ॥ २६ ॥ अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ २७ ॥ यतः चित्तमूर इति ॥ २६ ॥ स्वावरोषधिया स्वानन्दात्मानं पश्यतः स्वानन्दाविर्भावो भवतील्याह--अखण्डेति । वहिरन्तश्च सदा रसास्वादनं कुर्वन्‌ स्वात्मन्येव अयं सदा मोदत इव्यर्थः ॥ २७ ॥ वैराग्यबोधोपरतिशान्तीनां मिथो देतुफरुत्वम्‌ वैराग्यस्य फं बोधो बोधस्योपरतिः फम्‌ । स्वानन्दाचुभवाच्छान्तिरेषेवोपरतेः फरम्‌ ॥ २८ ॥ " त्यन्तः--अ, अ १. ˆ भावदयल्ये--उ, उ १. उ भवेत--अ, अ १. अध्यात्मोपनिषत १९ यदयुत्तरोत्तराभावे पूर्वपूर्वं तु निष्फलम्‌ | निवृत्तिः परमा तृपिरानन्दोऽनुपमः स्वतः | २९. ॥ वराग्यबोधोपरतिङान्तीनां मिथो हेतुफर्तामाह--वैराग्यस्येति ॥ २८ ॥ उत्तरोत्तरसिद्धौ पूर्वपर्वत फंटवत्‌ भवतीयाह--निचरत्तिरिति ॥ २९ ॥ श्रवणमनननिदिष्यासनसमाधिटक्षणम्‌ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः | पारोक््यराबरः सत्याद्यात्मकस्तत्पदामिधः ॥ ३० ॥ आरम्बनतया भाति योऽस्मत्प्रत्ययरान्दयोः । अन्तःकरणप्रमिन्नबोधः स त्वंपदाभिधः | ३१ ॥ मायाऽविये विहायेव उपाधी परजीवयोः । अखण्डं सच्चिदानन्दं परं बह्म "विलक््यते ॥ ३२ ॥ इत्यं वाक्येस्तद्थानुस्तधानं श्रवणं भ्वेत्‌ । युक्त्या सभावितत्वाचेप्तषान मनन तु तत्‌ ॥ ३३ ॥ ताभ्यां निर्विचिकित्सेऽ्थे चेततः स्थापितस्य तत्‌ । एकतानत्वमेतद्धि निदिध्यासनसुच्यते ॥ ३४ ॥ ध्यातृध्याने परिय्य क्रमाद्धचेयेकगोचरम्‌ । निवातदीपवचित्तं समाधिरभिधीयते ॥ ३५ ॥ वृत्तयस्तु तदानीमणप्यत्ञाता आत्मगोचराः । सरणादमीयन्ते व्युत्थितस्य -ससत्थिताः ॥ ३६ ॥ * विवक््यते--उ १. ° समुज््िता--क, २० अध्यात्मोपनिषत्‌ जीवपरयोः भेदात्‌ अखण्डाथत्वं कुत इ्या्राङ्य -परजीवस्वरूपं तद्राच्यार्थयागतो सख्श्यैक्यमखण्डं ब्रह्मेयाह--मायेति ॥ ३०-२१ ॥ विखक्ष्यते--तत्वमस्यादिमहावाक्यसमुदाया्थः ॥ ३२ ॥ एवं महावाक्यार्थ- श्रवणमनननिदिध्यासनसमाधिमिः अपरोक्षसाक्षात्कार भवतीयाह-- इत्थमिति ॥ ३३-४० ॥ समाधेः धर्ममेघत्वम्‌ अनादाविह संसारे संचिताः कमकोटयः । अमेन विद्यं यान्ति शद्धो `धर्मोऽभिवधते ॥ २७ ॥ धममेभ्मिमं प्राहुः समाभि योगवित्तमाः । वषैत्येष यथा धर्मामृतधाराः सहखराः ॥ ६८ ॥ ` समाधिना अपरोक्षबोधसिद्धिः अमना वास्नाजारे निःरोषं प्रविलापिते | समूरोनमूखति पुण्यपापाख्ये कम॑संचये ॥ ३९ ॥ वाक्यमप्रतिबद्धं सत्‌ प्राक्‌ परोक्षाव्भास्तते । करामलक्वह्मोषमपरोक्षं प्रसूयते ॥ ४० ॥ वैराग्यबोधोपरतीनां अवधिः वाप्रनाऽनुश्दयो भोग्ये वैराग्यस्य तदाऽवधिः | अहभावोदयाभावो बोधस्य परमावधिः ॥ ४१ ॥ रीनवृत्तरतत्पत्तिमंर्यादोपरतेस्त॒ सा । ‡ धर्मो वि-अ,अ१,अ २, के. = मिद्‌---उ, उ १. ° भासिते-अ १. भासिते---अ. * दये--अ १, अ २. अध्यात्मोपनिषत्‌ २१ वासनाबोधोपरतीनां अव्रधिमाह -- वासनेति ॥ ४ १-४२ ॥ स्थितप्रज्ञलक्षणमभ्‌ स्थितप्रज्ञो यतिरयं यः सदानन्दमश्चुत ॥ ४२ ॥ ब्रह्मण्येव विरीनात्ा निर्विकारो विनिष्कियः | ब्रह्मात्मनोः रोधितयोरेकभावावगाहिनी ॥ ४३ ॥ निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यत । ्र्ाप्रज्ञावज्जीवन्मुक्तवश्चषणमाह--- ब्रह्मेति । साधिततच्वंपदक्यन्रह्मगोचरा वृत्तिः प्रञेत्युच्यते | तद्वान्‌ जीवन्मुक्त इयथः ॥ ४२-४४ ॥ जीवेर्मुक्तटक्षणम्‌ सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यत ॥ ४४ ॥ देहे न्द्रियेष्वहंभाव इदंमावेस्तदन्यके । यस्य नो भवतः कापि सर जीवन्मुक्त इष्यत ॥ ४९ |) न प्रत्यग््रह्मणोरभेदं "कथाऽपि बसगयोः । प्रज्ञया यो विजानाति स जीवन्सृक्त इष्यत ॥ ४६ ॥ साधुभिः पूल्यभ्मानेऽस्मिन्‌ पीञ्यमनेऽपि दुजनेः । पमभावो भवेद्यस्य स॒ जीवन्मुक्त इष्यते ॥ ४७ ॥ विज्ञातब्रह्मश्तत््वस्य यथापूर्वं न संसृतिः 1 अस्ति चेन्न स विज्ञात्रह्यभावो बहिरंखः ॥ ४८ ॥ 1 कदा--अ. “ मानोऽस्मिन्‌-अ २, क. मनोऽपि-अ, ° भावस्य --अ. २२ अध्यात्मोपनिषत्‌ किञ्च--देहेन्द्रियेष्विति ॥ ४५-४७ ॥ ज्ञाततत््वस्यापि संसारायुवत्तौ स सहिमुखो भवती्याह--विज्ञातेति । निवृत्तपराक्प्रृत्तिः जीवन्मुक्तोऽन्तर्मुख इयथः ॥ ४८ ॥ जीवन्मुक्तस्य प्रारन्धसतत्व, सञ्चितक्षयः, आगाम्यश्टेषश्चे सुखाद्यनुभवो यावत्‌ तावत्‌ प्रारन्षमिष्यते । फरोदयः क्रियापू्वां निष्क्रियो न हि कुचित ॥ ४९. ॥ अह्‌ ब्रह्मेति विज्ञानात्‌ कल्पकोर्दितार्जितम्‌ । पचितं विख्यं याति प्रबोधात्‌ स्म्रकम॑वत्‌ ॥ ५० ॥ स्वमसङ्गसदासीनं परिज्ञाय नमो यथा । न श्छिप्यते यतिः किंचित्‌ कदाचिद्धाविकममिः ॥ ९१ ॥ न नभो घटयोगेन सुरागन्धेन प्यते | तथाऽऽत्मोपाधियोगेन तद्ध्भर्नैव लिप्यते ॥ ९२ ॥ तस्य प्रारश्घानुभबोऽस्ति न वा इव्यत्र--सुखादीति ॥ ४९ ॥ विज्ञान- तोऽस्य सच्चितकमे क्षीयत इव्याह--अहमिति ॥ ५० ॥ आगामिकर्मणा ्ञानिनोऽश्छेषमाह-- स्वमिति ॥ ५१ ॥ आगामिकर्माश्चिषे दृष्टान्तमाह-- नेति ॥ ५२ ॥ प्रारन्धसतत्वासत्त्वपक्षयोः निरूपणम्‌ ज्ञानोदयात्‌ पराऽऽरन्धं कमे ज्ञानान्न नश्यति । अदत्त्वा स्वफटे रक्च्युदिर्योत्छष्टबाणवत्‌ ॥ ९३ ॥ ग्याघ्नुद्धया विनिर्ुक्तो बाणः पश्चात गोमतौ । न तिष्ठति भिनत्त्येव रुक््यं वेगेन निर्भरम्‌ ॥ ९४ ॥ अध्यात्मोपनिषत्‌ 2३ अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते । तदात्मना तिष्ठतोऽस्य कतः प्रार्धकल्पना ॥ ९९ ॥ प्रारः्पं सिध्यति तदा यदा देहात्मना स्थितिः | देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ९६ ॥ प्रारन्धकल्पनाऽप्यप्य देहस्य भ्रान्ति रेषै हि ॥ ९७ ॥ अध्यस्तस्य कुतस्त[सत्वश्मप्तत्यत्य कुतो जनिः । अजातस्य कतो नाशः प्रारन्धमस्ततः कुतः ॥ ५८ ॥ ज्ञानेनाज्ञानकायंस्य समूलस्य ख्यो यदि । तिष्ठत्ययं कथं देह इति राङ्कावतो जडान्‌ ॥ ५९ ॥ समाधातु बाह्यष््या प्रार्थ व्दति श्रुति; । न तु देहादिसत्यत्वबोधनाय विपधिताम्‌ ॥ ६० ॥ निविरोषब्रहमज्ञाने जातेऽपि प्रारब्धं कम न नश्यतीति सच्षटान्तं पूर्वपक्ष- युक्ति प्रतिपाद्याथ निविरोषनह्ममात्रभावाख्डज्ञानिनः प्रारब्धासम्मवं प्रकटयति-- ॥ ५३-५४ ॥ सिद्धान्तस्त॒--अञरोऽस्मीति ॥ ५५ ॥ स्वात्मनः परार्धाभवेऽपि देहस्य स्यादिति प्रवपक्षीकृय तस्यापि न सम्भवतीति निरा- करोति-- प्रारब्धमिति ॥ ५६५८ ॥ इयं प्राख्यकल्पना स्वाज्नसमाधानाथं प्रत्ता न तु देहादेः ब्रह्मातिरेकेण स्यत्वमंगीकरय प्रवत्तेयाह-- ज्ञानेनेति ॥९९-६०॥ कर्मत्रयविरग्ब्रह्मस्वरूपम्‌ परिपू्णैमनायन्तमभ्रमेयमविक्रियम्‌ । सद्धनं चिद्धन नित्यमानन्दघनमव्ययम्‌ | ६१॥ 1 रेव---अ, क, ° मसत्वस्य--उ. 3 कुतो--अ, अ १, अध्यात्मोपनिषत्‌ प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम्‌ । अहेयमरपादेयमनाधेयमनाश्रयम्‌ ॥ ६२ ॥ निरुंणं निष्नियं सुषम निर्विकल्पं निरञ्जनम्‌ । अनिरूप्यखसरूपं यन्मनोवाचामगोचरम्‌ ॥ ६६ ॥ सत्समद्धं स्यतःसिद्धं शुद्धं बुद्धमनीदरम्‌ । एकमेवाद्वयं ब्रह्य नेह नानाऽस्ि किंचन ॥ ६४ ॥ कर्मत्रयकटनाविरन्टं बह्म वीद्दामिययत आह--परिपृणैमिति ॥६१-६४ गुरवे स्वानुभवपक्छटनम्‌ स्वाचभूत्या स्वयं ज्ञात्वा खमात्मानमखण्डितम्‌ । स सिद्धः सुसुखं तिष्ठन्‌ निविकल्पात्मनाऽऽत्मनि ॥ ६५ ॥ क गतं केन वा नीतं कुत्र रीनमिदं जगत्‌ । अधुनैव मया दृष्टं नास्ति कि महदद्भुतम्‌ ॥ ६६ ॥ किं हेयं किमुपादेयं किमन्यत्‌ किं विदृक्षणम्‌ । अखण्डानन्दपीयूषपूणव्रह्यमहार्णवे ।॥ ६७ ॥ न किंचिदत्र पडयामि न श्रुणोमि न वेद्यहम्‌ | स्वात्मनैव सदरानन्दरूपेणास्मि ग्स्वलक्षणः ॥ ६८ ॥ असङ्गोऽहमनङ्गोऽटमलिङ्गोऽहमहं दरिः , परशान्तोऽहमनन्तोऽहं परिपूणैश्िरन्तनः ॥ ६९ ॥ अकताऽहममोक्ताऽहमविकारोऽहमन्ययः । राद्धबोधसवरूपोऽहं केवलोऽहं सदारिवः ॥ ७० ॥ " वि---अ, अ १, अध्यात्मोपनिषत्‌ २५ परिपूर्णमिदादिविरदोषणविरिष्टं॑तब्रह्माहमस्मीति स्वायुभूलया ॥ ६५ ॥ एवं स्वगुरोः सकाशात्‌ परमं इमं उपदेशं ख्न्ध्वा गुर्वलुज्ञया नि्विकल्प- समाधौ चिरं स्थित्वा बहिष्टप्राणिसंातपुण्येद्रेकायुरोधेन समाधितो व्युत्थाय स्वान्तेवासिगोष्ठयां स्वानुभवसिद्धं अर्थं प्रकटयति--क गतमिति ॥ ६६-६७ ॥ स्वातिरिक्त न किञ्चिदत्र ॥ ६८-६९. ॥ बहोवं घोरांगिरसे स्वानुभवं प्रकट- यित्वा उपररामेयथंः ॥ ७० ॥ विद्यासम्प्रदायपरम्परा "एतां वि्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददो । ब्रह्मा घोरङ्धिरसे ददौ । षोराङ्गिरा रकाय ददौ । रको रामाय ददौ । रामः सरवेभ्यो भूतेभ्यो द्दावित्येतननिर्वाणा- सुदासनं वेदाचदास्रन वेदाव॒द्यासनमित्युपनिषत्‌ | ७१ ॥ रामाय परह्युरामायेयर्थः । अस्या विद्यायाः स्वातिसरिक्तिभ्रममोक्षप्रकाश- कत्वात्‌ निर्बाणानु्ासनत्वं अस्याः समस्तवेदार्थत्वेन वेदानां अत्रैव पयवसन- त्वात्‌ वेदानु्ासनत्वं च । यावृकत्तिः अयमेव वेदार्थो नान्यः इति प्रकटनार्धा, ८८ वेदार्थः परमतं नेतरत्‌ सुरपुंगवाः ?‡ इति स्पते; । इत्यु पनिषच्छब्दः अध्यात्मोपनिषत्परिसमात्यथः ॥ ७१ ॥ श्रीवासुदेवेन्द्ररिष्योपनिषद्रह्मयोगिना । अध्यात्मोपनिषद्ाख्या लिखिता बह्यबोधिनी | अध्यात्मोपनिषद्याख्याम्रन्थजातं रातं स्म्रतम्‌ ॥ इति श्रीमदीरायष्टोत्तररातोपनिषच्छाखविवरणे विसक्ततिसंख्यापूरकं अध्यात्मोपनिषद्विवरणं सम्पूण॑म्‌ 7्कज्दपततकासतत गयनययान शय्य ` सदाशिव एतां-उ, उ १, ^ 4 अन्नपूर्णोपनिषत्‌ भद्रं कर्णेभिः-इति शान्तिः प्रथमोऽध्यायः ब्रह्मविद्यातत्साधनजिज्ञासा निदाघो नाम योगीन्द्रः ऋभुं नद्यविदां वरम्‌ । प्रणम्य दण्डवद्भुमावुत्थाय सर पुनसनिः ॥ १॥ आत्मतत्तवमवुन्रूहीत्येवे पप्रच्छ सादरम्‌ । कयोपासनया नह्मन्नीदश प्राप्तवानसि ॥ २ ॥ तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम्‌ | सर्वापहृवसंसिद्धनह्यमात्रतयोज्वरम्‌ । त्रेपदश्रीरामतत्त्वं स्वमात्रमिति भावये ॥ इह खलु अथवेणवेदप्रविभक्तेयं जन्नपूर्णोपनिषत्‌ समस्तवेदान्तसिद्धान्त- प्रकटनन्यग्रा स्वयं बह्ममात्रपयवसनना विजयते । अस्याः स्वल्पम्रन्थतो विवरण- मारभ्यते । निदाघऋमुप्रश्नप्रतिवचनरूपेयं आख्यायिका विदास्तुलर्था । आख्यायिकामवतारयति- निदाघ इति ॥ १-२ ॥ प्रथमाध्याय २७ अन्नपूर्णामन्लाचुष्टानेन आत्मन्ञानोदयः निदाघ त्वं कृतार्थोऽसि श्रुणु विद्यां -सनातनाम्‌ ॥ ३ ॥ यस्या विन्ञानमात्रेण जीवन्मुक्तो भविष्यसि । मूखश्रह्ाटमध्यस्था गिन्दुनाद्कटाऽश्रया ॥ ४ ॥ नित्यानन्दा निराधारा विख्याता विलसत्क््वा । विष्टपेरी महारकष्मीः कामस्तारो नतिस्तथा ॥ 5 ॥ भगवत्यन्नपूर्णेति ममामिरषितं ततः । अन्नं देहि ततः सखाहा मन्तसारेति विश्रुता ॥ ६ ॥ सपर्विंडातिवर्णात्मा योगिनीगणसेविता ॥ ७ ॥ ठ हीं सौः श्रीं छी ओं नमो भगवत्यत्पूर्णे ममाभिरुषितमन्न देहि स्वाहा ॥ इति पित्नोपदिष्टोऽस्मि तदादि नियमस्थितः । क्रुतवान्‌ स्वाश्रमाचारो मन्वाचष्ठानमन्वहम्‌ ॥ < ॥ एवं गते बहुदिने प्रादुरासीन्ममाग्रतः । अन्नपूर्णा विदालाक्ची स्मयमानमुखाम्बुजा ॥ ९ ॥ तां दष्टा दण्डवद्धुमौ नत्वा प्रा्छिरास्थितः । अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम्‌ | १० ॥ एवमुक्तो विदाखघ््या मयोक्तं मुनिपुङ्गव ] आत्मतत्त्वं मनसि मे प्रादुभवतु पावेति ॥ ११॥ " सनातनीम्‌--अ, अ १. २८ अत्नपूर्णोपनिषत्‌ तथेवास्त्विति मासक्त्वा तत्रैवान्तरधीयत । तद्‌ मे मतिरुत्पन्ना जग्द्रैचित््यदर्शनात्‌ ॥ १२ ॥ योग्याधिकारिणा निदाघेन एवं पष्ट मुनिः यथावत्‌ सोपायं कथया- मासेयाह--निदाघेति | बह्यचर्यप्रल्यकाराथिना नि्दग्धाघोऽसि अतस्त्वं निदाघ इयन्वर्थनामा भमवसीयथंः ॥ ३ ॥ स्मिनोपासितमन्त्रमुद्धरति--मूरेति । सर्वाभिधेयमूखश्चंगं बह्म) तत्र मूश्रुगे अमिघानरूपेण अटति सोऽयं मूखश्रङ्गाटः प्रणवः; तन्मध्ये तिष्टतीति तन्मध्यस्था एे इति विन्दु- नादकलखयोगात्‌ पे इति वाग्भवबीजसुद्रतम्‌ ॥ ४ ॥ तथा निलयानन्दा निराधारा इति शब्दतः चिन्दुनादसदहितेकाराटयबियद्वीजसद्धूतं मवति दही इति । विरुषत्कचरन्देन सतरिसगौकाराद्यप्तकार उच्यते सौः इति । तद्रीजशक्त्रिव शषिष्टपेश्ी मुवनेशीत्युच्यते महालक्ष्मीः श्री इति । कामः कनो इति । तारो नतिः इयादि षिस्पष्टमवगम्यते। विदि्ठमूल्मन्तरस्तु- पे दीं सौः इदयादि ॥ ५-७ ॥ अयं मन्त्रः ते केनोपदिष्टः! त्वया कि कृतम्‌? ततः कि फट प्राप्तवानसि? इति प्रडुकाममाख्क््याह--इतीति ॥ <-९ ॥ ततः प्रसना भगवती एवमाह- अहो इति ॥ १० ॥ तदा त्वया कि कृतं? इयत्र--एवमिति ॥ ११॥ तया वि कृतं! इयत्र--तथेवास्त्विति । यदा एवं प्रसादो जातः तदामे मतिरुत्पन्ना ॥ १२ ॥ पञ्चविधश्चमनिव्रत्तिः भ्रमः पञ्चविधो भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥ १३ ॥ आत्मनिष्ठं कर्तरुणं वास्तवं वा द्वितीयकः । दारीरजरयसयुक्तनीवः सङ्गी तृतीयकः ॥ १४ ॥ प्रथ्माध्यायः २९ जगत्कारणरूपस्य विकारित्वं चतुथैकः । कारणाद्विननगतः सत्यत्वं पञ्चमो भ्रमः । पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥ १९॥ बिम्नप्रतिनिम्बदर्रीनिन मेदभ्रमो निवृत्तः । स्फरिकिरोहित- दशनेन पारमार्थिकरकतंत्वभ्रमो निवृत्तः । घटमठाकाडदशनेन सङ्खीति भ्रमो निवृत्तः । रन्जुप्पैदशनेन कारणाद्धिनजगतः सत्यत्व्रमो निवृत्तः । कनकम्ठचकद्रशनेन विकारित्वभ्रमो निवृत्तः ॥ १५९५-१ ॥ तद्‌ प्रश्रति मचचित्तं बह्याकारमभूत्‌ स्वयम्‌ । निदाघ त्वमपीत्थं हि तत्तवज्ञानमवघ्रुहि ॥ १६ ॥ तत्प्रकारस्तु--जीवेश्वराविति ॥ १३-१५ ॥ तनित्तिप्रकारः कः? इलयत्र--बिम्बप्रतिबिम्बदरोनेन जीवेदायोः मिथः मेदभ्रमो निवृत्तः ॥ १५-१, १६ ॥ स्वस्वरूपानुसन्धानम्‌ निदाघः प्रणतो भूत्वा ऋमुं पप्रच्छ सादरम्‌ । नुहि मे श्रदधानाय ब्रह्मविद्यामुत्तमाम्‌ ॥ १७ ॥ तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञानं वदामि ते । महाकतां महाभोक्ता महात्यागी भवानघ । स्वस्वरूपातुसंधानमेवं कत्वा सुखी मव ॥ १८ ॥ ‡ रचिर--अ २, क, उ. ३० अनपूर्णोपनिषतं नित्योदितं विमट्माद्यमनन्तरूपं ब्रह्मास्मि नेतरकराकटनं हि किंचित्‌ । इत्येव भावय निरञ्नतामुपेतो निर्वाणमेहि सकरमट'शान्तवृत्तिः ॥ १९. ॥ यदिदं ददयते किंचित्‌ तत्ते्ास्तीति भावय । यथा गन्धवैनगरं यथा वारि मरुस्थछे ॥ २० ॥ यत्तु नो दश्यते किंचिन्न किंचिदिव स्थितम्‌ । मनःषष्ठेन्दरियातीतं तन्मयो भव श्वे सृने।॥ २१॥ अविनाशि चिदाकारं स्वात्मकमखण्डितम्‌ । नीरन्धं भूरिवारोषं तदस्मीति विभाव्य ॥ २२॥ ततः विः इसत्र--निदाघः प्रणतो भूत्वा अनपूर्णाप्रसादतः ऋतार्थमेव भुज्ञानं परमा्थसव्यवादिनं ऋथुं पप्रच्छ ॥ १७ ॥ निदाघप्रश्रमंगीकलय तथेयाह ऋभुः । कि तद्रदसि ! इयत्र--महाकर्तेति । चतुर्मखात्मना सखसुज्यमानप्रपञ्चकर्नायां आत्मात्मीयामिमतिवेकस्येन सृष्टिकारे सर्व करोतीति महाकर्ता, तथा विष्ण्वात्मना स्थितिकाटे (“अहमेवेदं सर्व 22, “° सर्व खल्विदं ब्रह्म †?;, ““मद्तिरिक्तमणुमात्र न विद्यते, इति श्रुलनुरोधेन यः सर्वे भुक्ते स महाभोक्ता;, तथा प्रल्यकाछे रु्रात्मना “‹ सर्ववजितचिन्मात्रो- ऽस्मि? इति श्रुलयनुरोधेन स्वातिरिक्तसेयागमपह्ृवीकरोतीति महालयागी, वस्तुतः कतृमोक्तुयागकलर्नाविरव्निष्प्रतियोगिकनह्मात्रावरोषरूपो भव | हे अनघ निदाघ खखरूपानुसन्धानतः कृतकृत्यो भवेयर्थः ॥ १८ ॥ किं तत्खरूपं! तत्‌ किप्रकारेण अनुसन्धेयं १ वि तत्फरं ! इयत आह- " शान्ति--उ. 9 सव॑दा, प्रथमाध्याय; ३१ नित्येति । अथ ^“ तत ऊर्ध्वं उदेता नैवोदेता नास्तमेता?” इति थत्‌ नित्योदितं इयादिविरोषणविरिष्टं तत्‌ ब्रह्मास्मि इति ज्ञानतो बह्यातिरिक्तप्रमविरण्डो भूत्वा मुक्तो भवसीवय्थः ॥ १९ ॥ दृयप्रपञ्चे सति कथं मुक्तो मवामि इलयत्र द्यं मायामात्रं ईति विदित्वा तदतीतं नह्य इति भावयेदयाह-- यदिदमिति । दृश्यस्यासत्त्वं कुत इयत्र दृष्टान्तमाह-- यथेति ॥ २० ॥ एवं यत्त॒ नो दशयते ॥ २१ ॥ यन्मयो भवामि तत्‌ किं नश्वरं ? इयत आह--अविनारीति ॥ २२ ॥ सत्तासामान्यदष्िः यदा संक्षीयते चित्तसभावात्यन्तमावनात्‌ । चित्सामान्यस्वशूपस्य सत्तासामान्यता तदा ॥ २३ ॥ नूनं चैेत्यांरारहिता चिद्यदाऽऽत्मनि ठीयते । असदूपवदत्यच्छा सत्ताप्तामान्यता तदा ॥ २४ ॥ दृष्टिरेषा हि परमा सदेहादेहयोः समा । सुक्तयोः संभवत्येव तु्यातीतपदाभिषा ।॥ २५ ॥ व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ । ज्ञस्य केवरूमन्ञस्य न भवत्येव बोधजा ॥ २६ ॥ अनानन्दसमानन्द'सुग्धमुग्धमुखद्यतिः । चिरकाङपरिक्षीणमननादिपरिभ्रमः ॥ पदमासा्ते पण्यं प्रज्ञयेवेकया तथा ॥ २७ ॥ अस्मीति ज्ञानस्य चित्सामान्यत्वेन सविरोषत्वमाराङ्य चित्तासंमवबोधेन चित्सामान्यमपि विलीयते, ततः सत्तासामान्यं तुर्यातीतभावमेव्य निविोषं 1 मुरधा--उ* ३२ अन्नपूर्णोपनिषत्‌ भवतीयाह--यदेति ॥ २२ ॥ ` कीटरी सत्तासामान्यता इलत्राह-- नूनमिति | यदा वचित्तचैदांशकटनाविरव्य प्रयक्‌ चित्‌ स्वात्मनि रीयते पराक्सापिक्ष- परयग्भावं यजति तदा असदुपवदलच्छा निष्प्रतियोगिकनिविरोषसवरूपिणी सत्तासामान्यता खमान्रमवरिष्यते इति ॥ २४ ॥ इयं सत्तासामान्यदृष्टिः जीवन्मुक्तविदेहमुक्तयोः विः विषमा कट्ररी इयत आह--दृष्टिरिति । एषा सत्तासामान्यदृष्टिः सर्वापह्ववसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमियखण्डनि- विकल्पस्पेयुषो विदेहसुक्तस्य खवातिरिक्तप्रप्लाधिकरणं बह्यास्मीति पुनव्युत्था- ना्हखिण्डनितिकल्पसमाधिमाजो जीवन्मुक्तस्य च समा संभवति, जीवन्मुक्त स्यापि समाघ्यवस्थाथां स्वातिरिक्तमस्ति नास्तीति विभ्रमाभावस्य तुल्यत्वात्‌ सत्तासामान्यच्ः तुरीयातीततया समत्वमुपपदयते ॥ २५ ॥ कथं अस्याः समता! इलत्र छोकद््टया ब्युत्थिताव्युत्थितविदेहसदेहमक्तयोः सत्तासामान्य- टृष्टिसमत्वं पुरस्तादेवोक्तम्‌ । दयं दष्टः ज्ञस्येव नाज्ञस्येवयाह-- ज्ञस्येति । मनेः यावद्यावत्‌ निर्विरोषज्ञानमुदेति तावत्तावत्‌ सत्तासामान्यदष्टिः प्रसीदतीयत्र-- यावद्यावन्मुनिश्रष्ठ स्वयं सन्यज्यतेऽखिदम्‌ । तावत्तावत्‌ परो छोकः परमात्मैव रिष्यते ॥ - इति श्रुतेः । न हि केवखाज्ञस्य इयं दृष्टिः अस्ति नास्ति इति विभ्रमो वा भवति अस्य खाज्ञानावृतत्वात्‌ इयर्थः ॥ २६ ॥ कोऽयं मुनिः? कस्य सत्तासामान्यदष्टिः भमवतीयत आह-अनानन्देति । स एको ब्रह्मणः आनन्दः? इति श्ुदयनुरोधेन अनस्य स॒ख्यप्राणस्य बह्यणो योऽस्ति आनन्दः चित्तप्रसादरूपः तेन समानन्दः समानानन्दो यस्याकामहतस्य सुनैः सोऽयं अनानन्दसमानन्दश्वासो तद्रचज्ञकतया मुग्धसुगधसुखद॒तिः अतीव प्रसन- मुखपङ्कजः ब्रह्मातिरिक्तं न किंचिदस्तीति चिरकारानुसन्धानबङेन परिक्चीण- स्वातिरिक्तमननादिपरिथमः मुनिः यथा प्रज्ञयेकया यथावदेकविषयकंप्रज्ञया ह्ममात्रमावारूढया पुण्यं पावनं सत्तासामान्यं पदं आसाद्यते तन्मात्रज्ञानेन तद्धावमेतीयथः ॥ २७ ॥ प्रश्माध्यायः ३३ वस्तुतत््वज्ञानार्था समाधिः इमं ` गुणसमाहारमनात्मत्वेन पश्यतः । अन्तःशीतर्प्या याऽसौ समाधिरिति कथ्यते ॥ २८ ॥ अवासनं स्थिरं प्रोक्तं मनोघ्यानं भ्तदेव च । तदेव केवलीभावं शान्ततैव च तत्‌ सदा ॥ २९. ॥ तङ्वासनमत्युचचैः पदायोद्यतमुच्यते । अवासनं मनोऽकतृपदं तस्मादवाप्यते ॥ ३० ॥ घनवासनमेतच्तु चेतःकतृत्वभावनम्‌ । सर्वदुःखप्रदं तस्माद्वासनां ततां नयेत्‌ ॥ ३१ ॥ चेतप्ता संपरित्यज्य सवैभावात्मभावनाम्‌ ] सर्वमाकराङ्तासेति नित्यमन्तसंखस्थितेः ॥ ३२ ॥ यथां विपणगा लोका विहरन्तोऽप्यसत्समाः । अस्बन्घात्तथा ज्ञस्य मामोऽपि विपिनोपमः ॥ ६३ ॥ अन्तर्मुखतया नित्यं सप्तो बुद्धो तनन्‌ पठन्‌ । पुरं जनपदं ्राममरण्यमिव परयति ॥ ३४ ॥ अन्तःशीतख्तायां तु छन्धायां शीतर जगत्‌ । अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्‌ ॥ ३९ ॥ भवत्यखिलजन्तूनां यदन्तस्तद्धहिः स्थितम्‌ ॥ २६ ॥ यस्त्वात्मरतिरेवान्तः कुर्वन्‌ कर्मेन्द्रिय: क्रियाः । न वरो इषदोकाम्यां स समादित उच्यते ॥ ३७ ॥ "ताया सा--के. ° तथे--अ, अ १,३. 6. 5 ३४ अन्नपूर्णोपनिषत्‌ आत्मवत्‌ सर्वमूनानि परद्रव्याणि रृष्टवत्‌ । स्वभावादेव न मयाद्य: परयति स पश्यति ॥ ६८ ॥ अधेव मृतिरायातु कल्पान्तनिचयेग्न वा । नासो कलङ्कमाभ्रोति हेम पङ्कगतं यथा ॥ ६९ ॥ ताद्रदापदाप्तितः प्र्वमाव्यवस्था कौदडी १ इयाय समाधि- रूपिणीयाह-इममिति । मायात्रिगुणसमाहारमिमं स्वातिरिक्ताविदयापदं अनात्मत्वेन राराविषाणवत्‌ अवस्तुत्वेन पडयतो मुनेः अन्तः हृदि खाति- रिक्तास्तित्वतापग्रासङीतशछत्रह्माकारवृत्या प्रज्ञया या संविदुदेति असौ समाधि- स्यिथः ॥ २८ ॥ समाधिविभातवस्तुखरूपं कि ! इयत आह--अवासनमिति। केवलीभावं ब्रह्ममात्रावस्थानखूपं खातिरिक्तशान्ततेव च तत्‌ सदा ॥ २९ ॥ तत्सिद्धयपायस्तु--तनुवासनमिति । मुनैः मनो वासनाक्षयानुरूपं प्रयङ्मुखं भवति । घखातिरिक्तं अस्ति नास्तीति वासनारहितं अवासनं मनस्तु तत्पदवी- मेतीयथः ॥ ३० ॥ तद्िपसये यतो वासना बन्धहेतुः अतः तत्तानवें कुर्यादिःयाह--घनेति ॥ ३१ ॥ कथं वासनाजारुं तनुतामेतीयत्र सर्वत्रात्मा- त्मीयामिमानयागतो वासनाजारं निवांसनपदं भजतीयाह-- चेतसेति ॥ ३२ ॥ स्वातिप्किकरनासंगासंगतेव घनतनुवासनाहेतुसियाह--यथेति । अस्मिन्‌ वास- रेऽत्र जनसंघो भूयात्‌ इति साड्भुतिकस्थानं विपणं गच्छन्तो खोक्यन्त इति विपणगाः छोकाः वहवो जनाः खलखव्यापारव्यग्रतया विहरल्तोऽपि तेषु असंगपथिकदष्टया एते जनाः असत्समा भवन्ति तथा ज्ञस्य कुत्राप्यसबन्धात्‌ म्रामोऽपि विपिनतुल्यो मवतीयर्थः ॥ २२ ॥ किच--अन्तमुखतयेति ॥२४॥ छज्ञो जगद्भह्य पश्यति चाज्ञस्तु बरह्म जगत्‌ परश्यतीलयाह--अन्तरिति । नहाद्ः ब्रह्म विभाति स्वातिसिकतच्ेः स्वयमेव स्वातिरिक्तवत्‌ भातीयत एवोक्तं यदन्तः तद्वहिः स्थितमिति ॥ ३५९-३६ ॥ असमादितदष्टिविकल्पितं जगत्‌ समादितच्षटः " वा--अ, अ १. प्रथमाध्यायः ३५ ब्रह्म भवतीत्युक्तम्‌ । कोऽयं समाहितः ? इयत आह-यस्त्विति | उक्तरक्षग- ठित एव बरह्मातिरिक्तोपेक्षपूर्षक बरह्मणि समाहितान्तर इस्थः ॥ ३७-३९. ॥ विचारेण समाधिसिद्धिः कोऽहं कथमिदं किं वा कथं मरणजन्मनी । विचारयान्तरे वेत्थं महत्तत्फट्मेष्यसि ॥ ४० ॥ विचारेण परिज्ञातस्वभावस्य सतस्तव । मनः स्वरूपमृत्छज्य "शममेष्यति विज्वरम्‌ ॥ ४१ ॥ विञ्वरत्वं गतं चतस्तव संस्ारव्रत्तिषु । न निमज्नति तट्रद्यन्‌ गोष्पदेष्विव वारणः ॥ ४२ ॥ कृपणं तु मनो ह्यन्‌ गोष्पदेऽपि निमजति । कार्ये गोष्पदतोयेऽपि विशीर्णो मरको यथा ॥ ४३ ॥ यावद्यावन्मुनिश्रेष्ठ खयं संत्यन्यतेऽखिम्‌ । तावत्तावत्‌ परारोकः परमात्मैव रिच्यते ॥ ४४ ॥ यावत्‌ सर्वै न संत्यक्तं तावदात्मा न छम्यते । सर्ववस्तुपरित्यागे रोष आत्मेति कथ्यते ॥ ४५ \ आत्मावण्छोकनार्थं तु तप्मात्‌ सर्वं परित्यजेत्‌ । सर्वं संत्यज्य दुरेण यच्छिष्टं तन्मयो भव ॥ ४६ ॥ सर्वं किंचिदिदं दयं दृरेयते यञ्जगद्धतम्‌ । चिचिष्पन्दांशामात्नं त्रान्यत्‌ किंचन शाश्वतम्‌ ॥ ४७ 1 सम--अ. ४ बोध--अ २, क. लोकनाथस्तु-उ ३६ अश्नपुणोपनिषत्‌ समाहिता नित्यतृप्त यथामूताथद्रिनी । "ब्रह्मन्‌ समाधिशन्देन परा प्रज्ञोच्यते बुधैः ॥ ४८ ॥ अध्युन्धा निरहंकारा द्वनदरेष्वनचपातिनी । परोक्ता समाधिरन्देन मेरो; स्थिरतरा स्थितिः ॥ ४९ ॥ निश्चिता विगतामीष्टा हेयोपदेयवनिता । ब्रह्मन्‌ समाथिरम्देन परिपूणां मनोगतिः ॥ ९० ॥ केवल चित्प्रकाशांराकल्मिता स्थिरतां गता । त्या सा प्राप्यते दष्टि्महद्विरवेदवित्तमेः ॥ ९१ ॥ अदूरगतप्राटर्या सुषं्तस्योपलक्च्यते । मनोऽहंकारविख्ये सर्वभावान्तरस्थिता ॥ ५२ ॥ समुदेति परानन्दा या तनुः पारमेश्वरी । मनैव मनरिछत््वा सा स्वयं छभ्यते गतिः ॥ ५६ ॥ तदनु विषयवासनाविनारस्तदनु शुभः परमस्पुरप्रकाशः । तद च समतावशात्‌ खूपे परिणमनं महतामचिन्त्यषपम्‌ ॥ अखिटमिदमनन्तमात्मतत्तवं ढपरिणामिनि चेतति स्थितोऽन्तः । बहिरुपरामिते चराचरात्मा स्वयमुभुयत एव देवदेवः ॥ ९९ ॥ असक्तं गनिश्यरं चित्तं युक्तं संपार्यविस्फुरम्‌ । सक्तं तु दीर्घतपा युक्तभमप्यतिबद्धवत्‌ ॥ ९६ ॥ अन्तःसंसक्तिनिसेक्तो जीवो मधुरवृत्तिमान्‌ । बहिः कुर्वत्नकुरवन्‌ वा कतां भोक्ता न हि कचित्‌ ॥ ९७ ॥ 1 प्रोक्ता स--अ, अ १. ° निर्म--अ, अ १, » मिदयतिबन्ध--क, पथंमीाच्यीर्यः ३७ समाहितत्वासमादहितत्वमूटं विचाराविचाराविलयत्र ब्रह्मातिरिक्तयोः याथा- त्म्यविचारात्‌ मुच्यते अविचारात्‌ बद्धो भवतीयाह-- कोऽहमिति ॥ ४० ॥ स्वरूपं सङ्ल्पादिकम्‌ ॥ ४ १-४२ ॥ विचारणासमर्थं कृपणम्‌ ॥ ४२ ॥ यावत्छातिरिक्तारां यजति तावत्‌ खयमेव अवशिष्यत इ्याह--यावदिति । पराखोकः प्रकारमात्रचिद्धातुः ॥ ४४ ॥ अन्यथा--याबदिति ॥ ४९ ॥ यस्मादेवं--आत्मेति | त्वं तु--सवेमिति ॥ ४६ ॥ यत्‌ दृश्यं तत्‌ दगतिि्ति नास्तीयाह--सवेमिति । तत्‌ चिद्विकल्पितत्वात्‌ चिदतिरिक्तं नास्यत्‌ ॥ ४७॥ सर्वै चिदेव चिदतिरिक्तं नास्त्येवेति चिन्मात्रविश्रान्तिः प्रज्ञा समाधिशब्देनोच्यत इयाह --समाहितेति ॥ ४८ ॥ सुखादिद्वन्द्रेषु ॥ ४९-५० ॥ सेव तु्दृष्टि- रियाह-केवङमिति ॥ ५१ ॥ अदूरगतसादरया सर्वात्मतया अदूरगतनह्य- वस्तुगोचरा सुषुप्रस्योपरक््यते स्वापे खपरदत्यमावात्‌ ॥ ५२ ॥ सा कदा प्रसीदतीलयत्र--मनसेवेति । मनदिछनत्वा तिष्ठतो मुनेः सा स्वयं छभ्यते गतिः ॥ ५३ ॥ खान्तर्बाह्यकरनाऽसंभवप्रनोघतोऽयमात्मा खयमेव अनुभूयत इयाह--तदन्विति । यथायथा निर्विरोषनोधो जायते तथा तथा तदन्विति ॥५४॥ स्वान्तर्बाह्यवासनाक्षयानुरूपं मनो ब्रह्माकारपरिणतिमेदय ब्रह्मात्मना अनुभूयते इत्याह-अखिखमिति । चराचरात्मा चराचरप्रपञ्चकल्नां ग्रसित्वा स्वयं अनुभूयत एव | विषया बाह्यदेशस्था देहस्यान्तरहंकृतिः । स्वान्तर्बाह्योपरमतः स्यमेवानुभूयते ॥ इति स्मृतेः ॥ ५५ ॥ यतः एवं अतः खान्तर्बाह्यविकल्पितपदार्थसंगासंगौ संसारित्वासंसारित्वहेत्रियाह-असक्तमिति ॥ ५६ ॥ मधुरं नह्य । नहि घ्यानं करोमीति वेषमात्रेण समुनिः घ्यानफटमेति । नाप्यन्तरात्मतत्तवं ध्यायन्‌ बाह्यन्यापारवत्संसारिविषेण संसारफख्मदनुते ] यतो बाह्यनटनं अर्किचित्कर अतः सान्तर्मावनैव यथोक्तफर्देयत्र-- करमन्द्रिपाणि संयम्य य आस्ते मनसा स्मरन्‌ । इन्द्रियार्थान्‌ विमूटात्मा मिथ्याऽऽचारः स उच्यते ॥ ३८ अन्नपूर्णोपनिषत यसित्वन्द्ियाणि मनसा नियम्यारभतेऽजुन | वर्मन्द्िः कर्मयोगमसक्तः स विरिष्यते ॥ इति स्मरतेः । इतिराब्दः अध्यायपरिसमाघ्यथः ॥ इति प्रथमोऽध्यायः दवि तीयोऽध्यायः बन्धहेतुसङ्गलक्षणम्‌ निदाघः-- सङ्गः कीरा इत्युक्तः कश्च बन्धाय देहिनाम्‌ । कश्च मोक्षाय कथितः कथं त्वेष "चिकित्स्यते ॥ १ ॥ देहदेहिविभागेकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गो बन्धाय "कथ्यते ॥ २ ॥ संगासगावेव संसारित्वासंसारित्वफख्दाविति प्रश्नबीजमवष्टभ्य तदियत्तां पच्छतीयाह- सङ्ग इति ॥ १ ॥ प्रश्नोत्तरं भगवानाह-- देहेति ॥ २-२ ॥ असङ्गत्वं मोक्षसाधनम्‌ स्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम्‌ | इत्यसङ्गस्थिति विद्धि जीवन्मुक्ततसुस्थिताम्‌ ॥ २ ॥ ‡ चिकिंत्वितः--ॐ. ° कल्प--अं २, क, द्वितीयाध्यायः ३९ नाहमस्मि न चान्योऽ"स्तिन श्वाय न च नेतरः। सोऽङ्ग इति संप्रोक्तो ब्रह्मास्मीत्येव सवैदा ॥ ४ ॥ नाभिनन्दति नैष्कर्म्यं न कर्मस्नुश्वज्यते । सुसमो यः “परित्यागी सोऽपंसक्त इति स्तः ॥ ९ ॥ सर्वकर्मफटादीनां मनसैव न कर्मणा । निपुणो यः परित्यागी सोऽपंसक्त इति स्मरतः ॥ ६ ॥ विदोषतोऽसंगलक्षणमाह- नामिति । यस्य ब्ह्मातिरेकेण नद्ययमहमि- ८।“ज्यवहारकटना स्फुरति सोऽसङ्क इयथः ॥ ॥ किच-- नाभिनन्दति नैष्कर्म्य पारमहंस्यं, तदाश्रमविहितेषु न क्मस्वनुषल्यते ॥ ५ ॥ नियादिकरम नियमेन कृत्वा तत्फरं ईश्वरे योऽर्पयति सोऽपि असंसक्त इत्याह-- सर्वेति ॥६॥ संकल्पवर्जनेन आत्मरतिप्राभिः संकल्पेन श्संकल्पाश्चेष्टा नाना विनुम्मिताः । चिकित्सिता भवन्तीह श्रेयः संपादयन्ति हि ॥ ७ ॥ न सक्तभ्मेह्‌ चेष्टासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासु न कार्कटनापु च ॥ < ॥ केव चिति विश्रम्य किंचिचैत्यावलम्ब्यपि । सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥ ९ ॥ 1 स्मि--अ. ° चादहं--उ, उ १. ° षज्जते--अ. + फल--अ, अ १,३उ३१. ` सकला-अ,अ१,अ २; क. € मिव-अ २. 8.० अश्रपूर्णोपनिषत्‌ व्यवहारमिदं सर्व मा करोतु करोतु वा। अद्रवैन्‌ वाऽपि कुवन्‌ वा जीवः खात्मरतिक्रियः ॥ १० ॥ असङ्कल्पसंस्कतसङ्ल्पजार श्रेयःसम्पादकं भवतीयाह--असङ्कल्पेनेति ॥ ७ ॥ एतत्कार्यो देरोन इदं करोमीति सर्वत्रासक्तं मनः खात्मामिमुखं भवेदि्याह--न सक्तमिति ॥ ८ ॥ किंचित्प्रसक्तचैयावकम्ब्यपि इदं मे अस्तु माऽस्तु इयभिसन्धिविकटं मनः प्रयग्भावमेतीयर्थः ॥ ९ ॥ यचचित्तमेवं जातं स कमं कुर्वन्‌ कुवन्‌ वाऽक्रिय एव स्यादियाह--ज्यवहारमिति | निदयादिकम्‌ अकुवैन्‌ वाऽपि वेन्‌ वा ॥ १० ॥ जाग्रत्येव सुषुप्ता अथवा तमपि त्यक्त्वा चैत्यांरो शान्तचिद्धनः । जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि ॥ १२१ ॥ चित्ते चेत्यदकश्चाहीने या स्थितिः श्चीणचेत्ताम्‌ । सोच्यते शान्तकटना जाग्रत्येव सुषुप्तता ॥ १२ ॥ पुरा सवत्र निर्टेपत्वमुक्त, यदि तद्रोचते तत्र तिष्ठतु, नो चेत्‌ तदपि सन्यज्य तुष्णीभावेन तिष्दियाह- अथवेति ॥ ११ ॥ ज्वलन्मणिरिव यस्तिष्ठति तस्य स्थितिः कीदशी? इति तत्राह-चित्त इति। जामरत्येवं सुषुप्ता ग्राह्यग्राहककटनाऽस्फुरणात्‌ ॥ १२ ॥ तुरीया स्थितिः जीवन्मुक्तिः एषा निदाघ सोपुप्तस्थितिरभ्यासयोगतः । प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥ १३ ॥ एवं तुरीयात्मतया स्थितिः जीवन्मुक्त इयर्थः ॥ १३ ॥ द्वितीयाध्यायः ४१ तुरीयातीता स्थितिः विदेहमुक्तिः अघ््यां तुरीयावस्थायां स्थिति प्राप्याविनारिनीम्‌ । आनन्देकान्तरीरत्वादनानन्दपदं गतः ॥ १४ ॥ अनानन्दमहानन्द'काटातीतप्ततोऽपि हि । मुक्त इत्युच्यते योगी तु्यातीतपदं गतः ॥ १९ ॥ परिगरितसमस्तंनन्मपादाः सकटविदरीनतमोमयामिमानः । परमरसमयीं परात्मसत्तां जर्गतसैन्धवखण्डवन्महात्मा ॥१६॥ विदेहमुक्तस्थितिः कीदरी ! इयत आह-अस्यामिति । अयं मुनिः ब्रह्माहमस्मीयनुसन्धानतः तुयविश्रान्तिरक्षणां जीवन्मुक्तिमनुभूय जीवन्मुक्तेः मानन्दाप्रधानत्वात्‌ अकामहतत्वोत्कषतः अनानन्दपदं मुख्यप्राणात्मक- चतुसुखानन्दपदं गतः चतुमुखसदकानन्दो क्मूव ॥ १४ ॥ एवं क्रमेण अनानन्दं तदपेक्षया उत्कृष्ट महानन्दं विष्णुरद्रसेवितमेय काख्दाष्देन चित्सामान्य सवेसाक्षिनिष्ठानन्दं तदप्यतीय तुर्यातीतपदं गतो योगी विदेहमुक्त इत्युच्यते ॥ १५ ॥ सोऽयं निर्विरोषे ब्रह्मणि जट्गतटख्वणवत्तन्मा- त्रपदर्वी भजतीदयाह-परिगक्ितेति । अचित्प्रपश्चापहवसिद्धनिष्प्रतियोगिक- बरह्ममात्रज्ञानसमकार्मेव देहदादावायन्तिकामिमानासंमवठक्षणां परात्मसत्तां विकठछेवरसुक्ति विद्रानेलय ब्ह्ममात्रतया अवरिष्यत इव्यर्थः ॥ १६ ॥ प्रयगसिन्म्रह्यरष्िविधानम्‌ जडाजडदृोर्मध्ये यत्तत्त्वं पारमार्थिकम्‌ । अनुभूतिमयं तस्मात्‌ सारं ब्रह्मति कथ्यते ॥ १७ ॥ + कृला--अ, “ आनन्दप्र---ड १. ^+ 6 ४२ अत्तपु्णोपनिषत्‌ दश्यसंवङितो बन्धस्तन्सुक्तौ युक्तिरुच्यते । द्रव्यदहौनबन्धे याऽतुभूतिरनामया ।! १८ ॥ तामवष्टम्य तिष्ठ त्वं सोपूप्तीं भजते स्थितिम्‌ । सैव तुर्यत्व'्माम्रोति तस्यां दृष्टिं स्थिरां डर ॥ १९ ॥ आत्माऽस्थूटो न चैवाणुर्न प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासन्न सन्मयः ॥ २० ॥ नाहं नान्यो न चैवेको न चानेकोऽदयोऽव्ययः । यदिदं दृश्यतां प्राप्तं मनःसर्वेन्द्रियास्पदम्‌ ॥ २१ ॥ विदेहमुक्तो ब्ह्यैव भवतीत्युक्तं, तद्भय कीददरं ! इयत आह-जडेति | जडाजडदटरोः मध्ये जडबाह्यान्तःकरणनव्रत्तिसदहस्रभावामावप्रकाराकप्रयक्चेतन्यं जडष्टक्‌, अजडविश्चविराडोत्रादिद्रष्टा द्यजडद्क्‌ परः, तयोः मध्यं एेक्यं, तत्र प्रयक्परमेदसापिक्षैक्यगतसविरोषापहवसिद्धं यत॒ तत्त्वम्‌ ॥ १७ ॥ यदेवं ब्रह्मस्वरूपं अभिहितं खा्ञस्तद्रयं पश्यन्‌ बध्यते, दृरयासंभवबोधेन स्वज्ञो मुच्यत इयाह--दृद्येति । त्वं तु प्रयगमिने ब्रह्मणि दष्ट स्थिरीकुवियाह-- द्रव्येति । द्रव्यं घटादिः, तत्पदं देनं ज्ञानं, त्वंप्रदं द्रव्यगतनामरूपापवादाधि- ठान, तत्पदटक्ष्यं ब्रह्मदरानगतक्त्यवभासकं॒त्वंपदरश्चयं प्रयक्चैतन्यं, तयोः एेक्यं संबन्धः; तत्र प्रयगभिनं ब्रह्मास्मीति या अनुभूतिः उदेति ॥ १८ ॥ तामवष्टभ्य तिष्ठसि चेत्‌ त्वन्मनः खान्तर्बाह्यस्फुरणरुक्षणां निविकल्पकसमाधि- रूपां सोषु स्थितिं भजति । येवं स्थितिरक्ता सेव ॒तुयत्वमेति । तत्रैव दृष्टि स्थिरीकरुवियर्थः ॥ १९ ॥ यत्र मया दृष्टिः स्थिरीकतव्या सोऽयं तुर्यात्मा कीरा इयत आह--आत्मेति । खमात्रत्वात्‌ चेतनवाच्यविश्वविराडोत्रादि- विखक्षणत्वात्‌ न चेतनः । न च जडः मायातत्कार्यविटक्षणत्वात्‌ | न ` मायाति--उ, उ १, द्वितीयाध्यायः ४९ चैवासन्न सन्मयः करणद्वयाग्रह्यत्वात्‌ ॥ २० ॥ स्ातिरिक्तस्थुलादिव्ययान्त- मनात्मा; स यन्मात्रज्ञानतोऽपहवं भजति तदपहवसिद्रोऽयमात्मा खावरोषधिया त्वया ध्येय इयर्थः । मया अपहोतव्यं अनात्मरूपं किमियत आह- यदिति । मनःसर्वेन्द्रियाणां अनात्मकायत्वात्‌ तदनात्मा त्वया अपह्योतव्य इयर्थः ॥२१॥ मोक्षलक्षणम्‌ दश्यदश्चनसंबन्धे यत्सखं पारमार्थिकम्‌ । तदतीतं पदं 'यस्मात्तनन किंचिदिः्वैव तत्‌ | २२ ॥ न मोक्षो नभसः प्रष्ठ न पातारे न मूते । पर्वादासंक्षये चेतःश्षयो मोक्ष इतीष्यते ॥ २३ ॥ मोक्षो मेऽस्त्विति चिन्ताऽन्तर्नाता चेदुत्थितं मनः | मननोत्थ मनस्येष बन्धः सांसारिको दृढः ॥ २४ ॥ 'तदमाजेनमात्रं हि महासंसारतां गतम्‌ । तत्प्रमाजनमा्ं तु मोक्ष इत्यभिधीयते ॥ २९ ॥ अनात्मविरं पदं कीदशं ? इयत आह--दद्येति । दयदर्रनटक्ष्य- प्रयगमिननह्यसुखातीतं यद्न्ममात्रगोचरं परमसुखं तत्‌ कदाऽपि तत्पदं सविरोषं न भवति, तस्य निष्प्रतियोगिकनि्विरोषतया बरह्ममात्रत्वात्‌ । तत्खरूपावस्थितिरेव विदेहसक्तिरिय्थः ॥ २२ ॥ वि मोक्षः स्वाविवयाऽण्डोपरि विदयते उत तदधो वेयत्राह- नेति ॥ २३ ॥ तत्रापि संगो बन्घहेत॒रियाह-मोक्च इति ॥ २४ ॥ एवं--तदमाजनमात्रमिति ॥ २५ ॥ " तस्मात्‌-उ. ° हेव--उ. 8 अयं २५ मः श्टोकः (उ, उ १) कोशयोरेव वर्तते. ४४ अन्नपर्णोपनिषतं जीयन्मुक्तसमाचारः आत्मन्यतीते सवैस्मात्सवैखूपेऽथ वा तते । को बन्धः कश्च वा मोक्षो निमूंं मननं ऊर ॥ २६ ॥ अध्यात्मरतिराशान्तः पूर्णः पावनमानसः । पराप्तादुत्तमविश्रान्तिनं किंचिदिह वान्छति ॥ २७ ॥ सर्वाधिष्ठानपतन्मातर निर्विकल्पे चिदात्मनि । यो जीवति गतखेहः प जीवन्मुक्त उच्यते | २८ ॥ नापेक्षते भविष्यच वर्षेमाने न तिष्ठति । न संस्मरत्यतीतं च सर्वमेव करोति च ॥ २९ ॥ अयुबन्धपेरे जन्तावसंसगमनाः सदा । भक्ते भक्तसमाचारः शठे शठ इव स्थितः ॥ ३० ॥ बाङो बारेषु वृद्धेषु वृद्धो धीरेषु धेथंवान्‌ । युवा योवनवृत्तेषु दुःखितेषु सुदुःखधीः ॥ ३१ ॥ धीरधीरुदितानन्दः पेराखः पुण्यकीतंनः । प्राज्ञः प्रसनरमधुरो दैन्यादपगतादयः ॥ २२ ॥ अभ्यासेन परिस्पन्द प्राणानां क्षयमागते । मनः प्रह्ठममायाति निर्वाणमवरिष्यते ॥ २३ ॥ यतो वाचो निवतेन्ते विकल्पकलनान्विताः । विकल्पक्षयाजन्तोः पदं तदवरिष्यते ॥ ३४ ॥ निष्प्रतियोगिकन्रह्ममात्रे न हि बन्धमोक्षकख्ना अस्तीति चिन्तयेयाह-- आत्मनीति । एवं मननतो मुनिः जीवन्मुक्तो मवतीदयर्थः ॥ २६ ॥ द्वितीयाध्यायः ४५५ जीवन्मुक्तटक्षणं कि इयत आह-अध्यात्मेति । आचान्तः आराया अन्तं बह्म अधिगच्छतीति । प्रापाचुत्तमविश्रान्तिः-- यस्मादुत्तमं मध्यमं अधमं अधमाधम वा न विदयते तदुत्तमम्‌ | तस्य निष्प्रतिसोगिक्रह्ममात्रत्वात्‌ तदतिसि्तं न किंचिदिह बाञ्छति ॥ २७ ॥ वि्च-- सर्वेति । स्वातिरिक्तविषये गतस्नेहः सन्‌ ॥ २८ ॥ कित्व--नापेश्चत इति । परदृष्टया सवमेव करोति ॥ २९ ॥ दारपुत्राद्यनुबन्धपरे । भक्तादो भक्तादिव्त्ति भजनिव विभाति न खदृष्टवा सखातिरिक्तार्श्र्तः इयाह- भक्त इति ॥ ३०-२१ ॥ पेराढः सवेसम्भतरीरः? तत्तदरत्या तत्तततुल्यवद्धानात्‌ ॥३२॥ प्राणादिविकल्पतानवाचुरूपं निर्वाणपदमवरिष्यत इयाह--अभ्यासेनेति । प्रसनमधुरस्यापरोक्षीकृत- ब्रह्मतत्त्वस्य दैन्यात्‌ साध्वनुष्ठितज्ञानाम्यासात्‌ व्याविद्भस्वातिसिक्ताङयस्य जीवन्मुक्तस्य कि अवरिष्यते इ्यत्र--यतः प्राणस्पन्दनसापेक्षं मनःस्पन्दन, ^“ प्राणबन्धनं हि सोम्य मनः? इति श्रुतेः, अतः प्राणमनःस्पन्दनविल्यात्‌ तद्विकल्पितस्वविकल्पप्रकयाच निर्वाणपदं विदेहकवल्यस्वरूपं ब्रह्ममात्रा- वस्थानछक्षणं निष्प्रतियोगिकमवरिष्यते इयथः ॥ ३३-२४ ॥ कैवल्यलक्षणं सम्यग्दर्शनम्‌ अनाद्यन्तावभासरात्मा परमात्मेह विद्यते । इत्येतन्िश्चयं स्फारं सम्यज्ज्ञानं विदुबरंघाः ॥ ३९ ॥ यथाभूतात्मद्‌र्ित्वमेतावद्भुवनत्रये । यदात्मेव जगत्सर्वमिति निश्चित्य पूर्णता ॥ ३६ ॥ सर्वमात्मैव को दष्ट भावाभावौ क वा "गतो । क बन्धमोक्षकटने हेवेदं विनुम्भते ॥ २७ ॥ 1 स्थितो- अ, अ १,अ२, क. अन्नपूर्णोपनिषत्‌ सवेमेकं परं व्योम को मोक्षः कप्य 'बन्धता ब्रह्मद बृहिताकारं ब्रहदरह दवस्थितम्‌ । दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना ॥ ३८ ॥ सम्यगालोकिते रूपे काष्ठपाषाणवाससाम्‌ मनागपि न मेदोऽस्ति कासि संकल्पनोन्सुखः ॥ ३९ ॥ आदावन्ते च सशान्तस्वरूपमविनारि यत्‌ । वस्तूनामात्मनभशचेतत्तन्मयो भव सवदा ॥ ४० ॥ देताद्धितसस॒द्धेदैजरामरणविभ्रमेः । स्फुरत्यात्मभिरात्मैव चित्तैरन्धीव वीचिभिः ॥ ४१॥ आपत्करज्ञपरश्युं पराया निवृतेः पदम्‌ । शुद्धमात्मानमारिङ्खय नित्यमन्तःस्थया धिया । यः स्थितस्तं “क आत्मेश्ह भोगो बाधयितुं क्षमः ॥ ४२॥ कृतस्फारविचारस्य मनोभोगादयोऽरयः । मनागपि न भिन्दन्ति दरं मन्दानिा इव ॥ ४३ ॥ नानात्वमस्ति कटनास न वस्तुतोऽन्त- नानाविधास सरसीव नटादिवान्यत्‌ । इत्येकनिश्चयमयः पुरूषो विमुक्त इत्युच्यते समवखोकितसम्यगर्थः ॥ इति ॥ ४४ ॥ 1 बद्धता--अ. ° दिवि--अ,२, क. 3 श्चैव त--उ, उ १. “ कमात्मे- उ १. ° ह-अ १,अ २, क,उ१. दा--अ. द्वितीयाध्यायः -ॐ\७ येन कैवल्यं प्रसीदति तत्‌ कि ? इत्यत्र सम्यज्ज्ञानमि्याह--अनादीति | उत्पत्तिप्रव्ठयवत्‌ अनात्मप्रपञ्चापह्ववसिद्धपरमात्मातिस्कि न किंचिदस्तीति यत्‌ तत्‌ इत्येतदिति ॥ ३५. ॥ कि सम्यज्ज्ञानेन ? इ्यत्र वन्ध्मोक्षकख्नाविर्परि- परणपरमात्मा निष्प्रतियोगिके विजंभत इव्याह-- यथेति ॥ ३६ ॥ स्वज्ञदराऽनुभूतौ जाम्रत्स्वापयोः स्वातिरिक्तप्रपञ्चभावाभावौ क्र वा गतौ तदस्ति नास्तीति ज्ञानायत्ते क बन्धमोश्चकुखने ॥ ३७ ॥ यतः एवं अतः स्वैमेकं परं व्योम चिद्रयोस्नोः निष्प्रतियोगिकेकरूपत्वात्‌ । तत्र को मोक्षः कस्य बन्धता | सर्वै बह्म । यतः तन्निष्प्रतियोगिकदितं अतो हे निदाघ भवात्मेव त्वमात्मना ॥ ३८ ॥ अविचारितसिद्धोऽयं स्वातिरिक्तभ्नमः, विचार्यमाणे न दहि तदस्ति, तथा सति किं संकल्पयसीदयाह-- सम्यगिति ॥ ३९. ॥ काष्टादिगत- नामरूपापाये तद्रतसचिदानन्दस्य एकरूपत्वात्‌ तन्मयो भवेव्याह--आदाविति। स्वातिरिक्तसामान्यस्य अद्ष्टदृष्टनष्टस्वरूपत्वेन तदुत्पत्निप्रव्छसयोरपि यदविनाश्य- वदिष्यते तदेव मवेव्य्थः ॥ ४० ॥ द्वैतादिकटनासत्तवे तन्मयत्वं मे कुतः इत्र तद्रूपेणाप्यात्मेव विद्यत इत्याह-- दैतेति 1 स्वातिरिक्तारोपसिद्धं देत, तथा तदपवादसिद्धं अदित, ताभ्यां सज्ञातजरामरणादिकं अस्ति नास्तीति विभ्रमैः विश्वविश्वायविकल्पानज्ञेकरसान्तेः स्फुरति ॥ ४१ ॥ इत्थंभूतात्मावरोकनेच्छा विषयप्रवीणानां कुत इस्यत्र निर्विषयात्मावरम्बिनं विषयो न स्पुरतीवययाह-- आपदिति । आपत्कर पर्यु आगद्रढक्षोपमापत्कुरखारम्‌ ॥ ४२ ॥ कि्च-- कृतेति ॥ ४३ ॥ वस्तुतो नानात्वं नास्तीति विदित्वा त्हेदनसम- कारमनानात्वपदं कैवल्यं यास्यसीदयाह-- नानात्वमिति । यावत्त्वां स्वाज्ञानं न सुञ्चति तावत्त्वदृ्टया स्वातिरेकेण नानात्वमस्ति कख्नासु । श्रुलयाचायप्रसादतो यदि ते स्वज्ञानं जातं तदा न वस्तुतः इति | इतिराब्दोऽध्यायपरिसमात्यथः ॥ . इति दितीयोऽध्यायः ४८ अन्नपूर्णोपनिषत्‌ त॒तीयोऽध्यायः विदेदमुक्तिस्वरूपजिज्ञासा विदेहस॒क्तः किं रूपं तद्वान्‌ को वा महामुनिः । कं योगं समुपास्थाय प्राप्तवान्‌ परमं पदम्‌ ॥ १ ॥ श्रुयाचार्यप्रसादजनितसम्यज्ज्ञानसमकाटं विदेहमुक्तो भवतीत्युक्तं यत्‌ तदियत्ताबुमुत्सया परच्छतीयाह--विदेदेति ॥ १ ॥ जीवन्मुक्तस्य इच््रियमनोनिग्रहप्रकारः समेरोरवसधापीठे माण्डव्यो नाम वै सुनिः। कोण्डिन्यात्ततत्वमास्थाय जीवन्सुक्तो भवत्यतो ॥ २ ॥ जीवन्मुक्तिदरां प्राप्य कदाचिद्भद्यवित्तमः। सर्वेन्द्रियाणि संहर्तं मनश्चक्रे महामुनिः ॥ ३ ॥ बद्धपद्मासनस्तिष्ठन्नर्घोन्मीलितरोचनः । बाह्यानाम्यन्तरांश्चेव स्परान्‌ परिहरन्छ्नैः ॥ ४ ॥ ततः मनसः स्थर्य मनपता विगतैनसा । अहो त॒ चञ्चटमिदं प्रत्याहतमपि स्फुटम्‌ ॥ «^ ॥ पटाद्धटमुपायाति घटा"च्छकटमुत्कयम्‌ । चित्तमर्थेषु चरति पाद्पेष्विव मकेटः ॥ ६ ॥ पच्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम्‌ । बुद्धीन्द्रियाभिधानानि तान्येवारोकयाम्यहम्‌ ॥ ७ ॥ " चं क--कृ. त्रतीयाध्यायः ४९ १हन्तेन्द्रियगणा यूयं त्यनथाङ्खतां शनैः । चिदात्मा भगवान्‌ सवैसाक्षित्वेन स्थितोऽस्म्यहम्‌ ॥ ८ ॥ तदियत्तां क्भुराह--सुमेरोरिति ॥ २ ॥ ततः किमियत्र-- जीवन्मुक्तिदश्ामिति ॥ ३ ॥ केनोपायेन तदुपसंहरतीवयत्र- बद्धेति ।. स्यृर्यन्त इति स्पर्खान्‌ विषयान्‌ ॥ ४ ॥ स्थर्य कर्त व्यवस्थितः तचाञ्चल्यं प्रकटयति--अदो इति ॥ «-& ॥ तननिग्रहाय पच्चद्वाराणीति ॥ ७ ॥ करणम्राममचेतनं चेतनवननियमयति-- हन्तेति ॥ ८ ॥ तुरीयावस्थितिः तेनात्मना बहुन्नेन निज्ञाताश्चक्ुरादयः । परिनिर्वामि शान्तोऽस्मि दिष्टचाऽस्मि विगतज्वरः ॥ ९ ॥ स्वात्मन्येवावतिष्ठेऽहं तुयंरूपपदेऽनिङहाम्‌ । अन्तरेव शामास्य क्रमेण प्राणसन्ततिः ॥ १० ॥ ज्वाछानार्परिस्पन्डो दग्धेन्धन इवानलः । उदितोऽस्तं गत इव श्ट्यस्तं गत इवोदितः ॥ ११ ॥ समः समरसाभासस्ितिष्ठामि खच्छतां गतः । प्रबुद्धोऽपि सुषुप्तिस्थः सुषुपिस्यः प्रबुद्धवान्‌ ॥ १२ ॥ तुर्यमारम्ब्य कायान्तस्तिष्ठामि स्तम्मितस्थितिः । सबा्याम्यन्तरान्‌ मावान्‌ स्थूलान्‌ सुक्ष्मतरानपि ॥ १३ ॥ रोक्यसंभवांस्त्यक्त्वा संकल्पैक“विनिर्मितान्‌ ! सह प्रणवपर्यन्तदीर्घनिःखनतन्तुना ॥ १४ ॥ 1 हते--अ, अ १. ° पदंशिमि-अ. ° स्वस्तं--अ, अ १. “ विजुम्भि--उ. 4 ¶ ८५० अन्नपुणोपनिषत्‌ जहा विन्द्रियतादात्म्यं "जारं खग इवानिः | ततोऽङ्गपंविदं स्वच्छां प्रतिभास्षमसपागताम्‌ ॥ १९ ॥ सद्योजातरिशुज्ञानं प्राप्तवान्‌ मुनिपुङ्गवः । जहो चितश्चैत्यण्दरां स्पन्दशाक्तिमिवानिटः ॥ १६ ॥ चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः । सुषुप्षपदमाटम्ब्य तस्थो गिरिरिवाचलः ॥ १७ ॥ परिनिर्वामि बाह्यप्रपञ्चव्याप्रतिनिर्विण्णोऽस्मि । तदस्ति नास्तीति भ्रमतः रान्तोस्मि ॥ ९ ॥ बह्यातिरेकेण प्राणबाह्यन्तःकरणजातं नास्तीति भावयत अन्तरेवेति ॥ १० ॥ दैहेन्द्रिसादिसत्वेऽपि छोकवद्यापाराभावात्‌ उदित इति ॥ ११ ॥ एवं सम इति ॥ १२-१३ ॥ ततो वीणादिनादेन सदेति ॥ १४ ॥ षोडकामात्राकाखन्रह्यप्रणवनादेन जहाविति । इन्द्रियतादात्म्यं विहाय तत ईति ॥ १५ ॥ ब्ह्मातिरेकेण देहो नास्तीति देहसंविदमपि दयक्त्वा ततः सद्योजातेति । सदोजातरिरोः निविकल्पकं ज्ञानं भवति तथेयर्थः | ततस्तु जहौ चितश्ेयदरां प्रयक्चितः चित्तचेलयावभासकत्वदरामपि जहौ ॥ १६ ॥ चित्सामान्यं गुणसाम्यसाक्षित्वम्‌ । साश््यसपेक्षसाक्षित्वमपि विहाय सत्ता- मारात्मक सत्तासामान्यमियथः । तत्‌ कीटदामियत्र यत्र स्वातिरिक्तप्रपञ्चः सुषुप्िमपहवं भजति तद्रह्ममात्रं सुषुप्रपदमार्म्न्येति ॥ १७ ॥ तुरीयतुरीयावस्थितिः सषप्तस्थेर्यमाप्ता् तुर्यरूपमुपाययो । निरानन्दोऽपि सानन्दः सच्चासच बभूव सः ॥ १८ ॥ ततस्तत्सनभूवासो यद्विरामप्यगोचरम्‌ । यच्छन्यवादिनां शुन्यं ब्रह्म ब्रह्मविदां च यत्‌ ॥ १९. ॥ + तन्मात्नर--अ, अ१,अ २, क. ० दृक्ाः-उ १. तरतीयाध्यायः ५१ विज्ञानमात्र वित्नानविदां यदमलात्मकम्‌ । पुरुषः सांख्यटष्ठीनामीश्वरो योगवादिनाम्‌ ॥ २० ॥ शिवः होवागमस्थानां काठः काठेकवादिनाम्‌ । यत्‌ सवेशाख्रपिद्धान्तं यत्‌ सर्व॑हृदयागम्‌ ॥ २१ ॥ यत्‌ सर्वे सर्वगं वस्तु यत्तम्त्वं तदसौ स्थितः । यदृनक्तमनिष्पन्दं दीपकं तेजसामपि ॥ २२ ॥ स्वातुभूत्येकमानं च यत्त्वं तदसौ स्थितः । यदेकं चाप्यनेके च साञ्जनं च निरञ्जनम्‌ । यत्‌ सर्वै चाप्यसर्ष च यत्तत्त्वं तदसौ स्थितः ॥ २३ ॥ अजममरमनादयमाद्मेकं पद्ममरं सकटं च निष्कडं च । स्थिति इति स तदा नभःखरूपा- द्पि विमरस्थितिरीश्वरः क्षणेन ॥ इति ॥ २४ ॥ तु्प्रविभक्ततुरयरूपं तर्यतुयैरूपपाययो । ततो नहयैव मवतीयर्थः । कथं अयं बह्म भवति ! इयत आह-निरानन्दो ऽपीति । विषयविषयिसंयोगा- भावतो निरानन्दोऽपि स्वाज्ञटष्टप्रसक्तोपाधियोगतः सानन्दः ॥ १८ ॥ यस्य यस्य॒याद्ररां ज्ञानं तत्तदृष्टया तथातथैव विभाति, वस्तुतोऽयं निष्प्रतियोगिकनहय- मात्रमवरिष्यत इलयाह-- तत इति । विदेहमुक्तो यदवाच्बनसगोचरं ब्रहैव बभूव तत्स्वरूपं शूल्यवादिनः शूल्यं परयन्ति । यदेषां द्ून्यत्वेन विभातं तत्‌ बह्य- विदो निष्प्रतियोगिकन्रह्ममात्रं स्वावदोषधिया मेनिरे ॥ १९ ॥ यदेभिः अवगतं तदेव विज्ञानवादिनो विज्ञानमात्रं जानन्ति । यत्‌ एभिः बुद्धं तदेव पुरुषरूपं साङ्ख्याः परश्यन्ति । यदेभिः एवं दष्टं तदेव ईश्वरत्वं योगिनो वदन्ति ॥ २० ॥ ` यत्सत्यं--अ, अ १. ५२ अन्नपु्णोपनिषत्‌ यत्‌ योगिमिः ज्ञातं तदेव शिवं देवाः आहः । यदेभिः निश्चितं तत्‌ काक. वादिनः कारात्मानमुद्धोषयन्ति । स्वस्वग्रहानुरोधेन शाघ्लमपि कल्पयन्ति । तत्‌ कल्पनामान्नमेव | वास्तवं तु स्वा्गदृषिविकल्पितद्यून्यादिकारान्तमतसिद्ान्त- मोहे सयसति यत्‌ स्वातिरिक्तकलनापहवसिद्रनिष्प्रतियोगिकनह्यमात्रं अवशिष्यते तदेव हीशादष्टोत्तरदातवेदान्तपरमारायो नान्यः इयत्र-- “° पश्यतेहापि सन्मात्र- मसदन्यत्‌ 22, ““ ब्रह्मव्यतिरिक्त न विचिदस्ति, ““ मह्यतिरिक्तमणुमात्रं न विद्यते ??, चिन्मात्रमेव चिन्मात्रमखण्डेकरसं रसम्‌ । सर्वेवनितचिन्मात्रं ब्रह्ममात्रमसन हि ॥ सिद्धान्तोऽध्यात्मराल्लाणां सर्वापहव एव हि । नाविद्याऽस्तीह्‌ नो माया रान्तं बह्येदमङ्मम्‌ ॥ इलयादि, सर्वापहवसंसिद्धपरमाक्षसवेमवम्‌ । केचिदेहादिरूपेण केचिञ्नीवस्वरूपतः ॥ केचिदीश्वररूपेण केचिततुयेस्वरूपतः । अज्ञात्वा वस्तुयाथात्म्यं यथोद््का दिवानिराम्‌ ॥ परयन्ति दृष्टिदोषेण निविकारमहत्पदम्‌ । यस्मिन्‌ यस्मिन्‌ म्रहे यस्य टृढावेरो भवेत्तराम्‌ ॥ तत्तद्रान्यनुरोधेन शाखं मवति नान्यथा | भ्रान्तावस्तं गतायां तं नानाराख्रकदम्बकम्‌ ॥ प्रकारायति चिन्मात्रमचिन्मात्रस्य मृग्यत: | तस्मात्‌ समस्तदराख्राणि बोधयन्ति पराक्षरम्‌ ॥ यतो मताभिमान्यात्मा चिन्मात्रानास्ति कोऽपि हि । अतश्चिन्मात्रमेवेदं चिन्मात्रानास्ति किञ्चन ॥ इयादिश्रुतयः स्मृतयश्च मानम्‌ । यदेवं सम॑स्तश्चुतिस्मृयभिमतं तदेवं परमोऽयं सिद्धान्तः इति श्रुतिराह- यदिति । प्रयम्रूपेण यत्सवहदयानुगम्‌ चतुथध्यायः ५५३ ॥ २१ ॥ स्वाज्ञद्टया सर्वप्रसक्तो--यत्सवैमिति | अनिष्पन्दं स्तिमितगम्भीरं निस्तरंगचिदर्णवत्वात्‌ , ततः स्तिमितगम्भीरं न तेजा न तमस्ततम्‌ । अनाख्यमनमिव्यक्तं सत्‌ किचिदवरिष्यते ॥ इति श्रुतेः । दीपकं सूर्यादितेजसामपि ॥ २२ ॥ श्रुयाचारयप्रसादाविभूत- स्वानुभूत्येकमानम्‌ । स्वज्ञादिदष्टया यदेकमिति ॥ २३ ॥ निष्प्रतियोगिक- चिन्मात्ररूपोऽपि विदेहमक्तः स्वाज्ञादिद्टया सकटनिष्कट्रस्वरूपेण विभाति । वस्तुतस्तु बह्ममात्रज्ञानसमकाटं अयं तन्मत्रखूपेण अवरिष्यते इलयाह-- अजमिति । यत्‌ खतः परतो वा कदाऽपि न जायते तत्‌ अजं, आदो भवं आदं, यस्मात्‌ आद्यं न विद्यते तत्‌ अनाद्यम्‌ । रिष्टं स्पष्टं उक्तां च । इतिदाब्दोऽध्यायपरिसमाघ्यथः ॥ २४ ॥ इति व्रतीयोऽध्यायः चतुर्थोऽध्यायः जीवन्मुक्तस्य सिद्धिषु उदासीनता जीवन्मुक्तस्य किं रक्ष्म ह्याकारागमनादिकम्‌ । तथा चेन्म॒निरादृख तत्र नेव प्र्श्यते ॥ १ ॥ अनात्मविदसुक्तोऽपि नमोविह्रणादिकम्‌ । द्रव्यमन्वक्रियाःकाटराक्त्याऽऽप्रोत्येव स द्विज ॥ २॥ 1 लक््य-अ, अप, अ २, क. ° जारु-उ, प्व अन्नपूर्णापनिषत्‌ नात्मन्ञस्येष विषय आत्मज्ञो ह्यात्ममात्रदहक्‌ । आत्मनाऽऽत्मनि संतप्तो नाविद्यामदधावति ॥ ३ ॥ ये ये मावा; स्थिता रोके तानविद्यामयान्‌ विदुः । त्यक्ताविद्यो महायोगी कथं तेषु निमजति ॥ ४ ॥ यस्तु मूढोऽल्पबुद्धिवां पिद्धिजाङानि वाञ्छति । स सिद्धिसाधने्यगिस्तानि सताघयति क्रमात्‌ ॥ ९ ॥ द्रव्यमन्वक्रियाकार्युक्तयः साधुपिद्धिदाः । परमात्मपद्प्रापतौ नोपञुर्बन्ति "काश्चन ॥ ६ ॥ यघ्येच्छा विद्यते काचित्स सिद्धि साघयत्यो । ध्निरिच्छोः परिपूर्णस्य नेच्छा संभवति कचित्‌ ॥ ७ ॥ सर्वेच्छाजारसंशान्तावात्मरामो भवेन्मने । प॒ कथं सिद्धिजाानि कथं वाञ्छत्यचित्तकः ॥ < ॥ अपि रीतरुचा्वके सुतीकष्णेऽपीन्दुमण्डले । अप्यधः प्रसरत्य्नो जीवन्मुक्तो न विस्यी ॥ ९ ॥ अधिष्ठाने परे तत्त्वे कल्पिता रल्नुसपवत्‌ । कल्पिताश्चयजाषेषु नाम्युदेति इतूहल्म्‌ ।॥ १० ॥ विदेहसुक्तेयत्तामवगम्य जीवन्मुक्तरक्षणं विसिद्धिनिमित्तं ? इति पृच्छति-- जीवन्मुक्तस्येति । जीवन्मुक्तपटटे कोऽप्येवंरूपो नैव प्रदयते ॥ १ ॥ इत्येवं पृष्टो भगवान्‌ जीवन्मुक्तिरन्या ज्ञानान्तराल्िकफटरूपत्वात्‌ , आकारागमनादि- नानाविधसिद्धयस्त्वन्याः द्व्यमन्तरक्रियायोगादिजन्यत्वात्‌, नद्यनयोः का्य- 1 किचन--अ. ° निरी--अ २, उ. ° स्वयं--अ. चतुथध्यायः ५५ कारणता स्यादिलयाह-अनात्मेति ॥ २ ॥ सिद्विजाखस्य अविद्याकार्यत्वेन नेतजनीवन्मुक्तविषयो मवतीयाह-नात्मन्ञस्येति ॥ २ ॥ सिद्धीनामाविद्यकत्वं कुत इयत्र--ये ये भावा इति ॥ 8 ॥ स्वाज्ञो यस्त्विति ॥ ५ ॥ सिद्धयोऽपि ब्रह्याघ्युपायाः स्युः इयत आह- द्रव्येति ॥६-<८] किंच-अपीति ॥€-१०॥ जीवन्मुक्तस्य न्टचित्तता ये हि विन्ञातविन्ञेया वीतरागा महाधियः | विच््छिननग्रन्थयः स्व ते खतन्वा"स्तनौ स्थिताः ॥ ११॥ सुखदुःखदशाधीरं साम्यान्र प्रोद्धरन्ति यम्‌ | निश्वासा इव शदखेन्द्रं चित्तं तस्य तं विदुः ॥ १२ ॥ आपत्कापण्यमुत्साहो मदो मान्दे महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥ १३ ॥ सिद्विजारोदासीना जीवन्मुक्ताः कीदसाः १ इल्यत्र-- यदीति | ज्ञेयं द्य यैः ज्ञातं ते विज्ञातविज्ञेयाः । स्वतन्वा उद्ामवृत्तय इयर्थः ॥ ११ ॥ चित्तवतां जीवन्मुक्तिः कुतः ! इयत्र-- सुखेति । साम्यात्‌ ब्रह्यात्मभावात्‌ । सुखाद्य- नुभूतिः चित्तसापेक्षा हि, चित्तं नास्तीति बोधेन वित्ताभावे जीवन्मुक्तिः स्यादेवेयर्थः ॥ १२ ॥ किच-आपदिति ॥ १२ ॥ सरूपारूपौ मनोनादो द्विविधश्चित्तनासोऽस्ति सरूपोऽरूप एव च । जीवभन्ुक्तो सरूपः स्यादरूपो देहस॒क्तिगः ॥ १४ ॥ 1 तनौ-अ १,अ२, क, उ. ° दौटेन्द्रशि--उ. ° न्सुक्तः-उ, ५६ अन्नपूर्णोपनिषत्‌ चित्तसत्तेह दुःखाय चित्तनाराः सुखाय च । चित्तसत्तां क्षयं नीत्वा चित्तं नाङ्ञसुपानयेत्‌ ॥ १९ ॥ मनस्तां मूढतां विद्धि यदा नयति साऽनघ । चित्तनाश्ामिधानं हि तत्खरूपमितीरितम्‌ ॥ १६ ॥ मेत्यादिमिर्गणियुक्तं मवत्युत्तमवाप्ननम्‌ । भूयोजन्मविनिरुक्तं जीवन्मुक्तस्य तन्मनः ॥ १७ ॥ सरूपोऽप्तो मनोनारो जीवन्मुक्तस्य विदयते । निदाघाूपनास्तु वतैतेऽदेहसक्तिके ॥ १८ ॥ सरूपारूपमेदेन चिंत्तनारो द्विविधः इ्याह--द्विविध इति । बीजभावेन यचित्त खीयते स सरूपविख्यः । निर्बीजं सयचचित्तं विटीयते सोऽयं अरूपल्यः ॥ १४ ॥ यत एवं चित्तसत्तेति ॥ १९ ॥ मनोनादाधिकरणं बह्येयाह-- मनस्तामिति ॥ १६-१७ ॥ मनसः सरूपनादासिद्धा जीवन्मुक्तिः तद्विरूप- नारासिद्धा विदेहमक्तिरियाह- सरूप इति । खण्डाखण्डनि्विकल्पकसमाधी जीवन्मुक्तिविदेहसक्ती भवत इयर्थः ॥ १८ ॥ विदेहमुक्तस्थितिः विदेहमुक्त एवापरौ विदयते निष्कटात्मकः । समम्राग्यगुणाघारमपि सत्त्वं प्रीयते ॥ १९. ॥ विदेहसक्तो विमटे पदे परमपावने । विदेहमुक्तिविषये तस्मिन्‌ सत््वक्षया"त्मके ॥ २० ॥ चित्तनारो विषूपाख्ये न किंचिदिह विद्यते | न गुणा नागुणास्तत्र न श्रीर्नाश्रीन लोकता ॥ २१ ॥ 1 त्मिके--अ २, क, उ. च्तुर्थाध्यायः ५५७ न चोदयो नास्तमयो न हर्षामषसंविदः । न तेजो न तमः किंचिन्न मंध्यादि न रात्रयः | न सत्ता नापिचासत्ता न च मध्यं हि तन्‌ पदम्‌ ॥ २२ ॥ ये हि पारं गता बुद्धेः मंमाराडम्बरस्य च । तेषां तदास्पदं स्फारं पवनानामिवाम्बरम्‌ ॥ २३ ॥ मान्तदुःखमजडात्मक्रमेकसप्त- मानन्दमन्थरमपेतरजस्तमो यत्‌ । आकाराकोङतनवोऽतनवो महान्त- स्तस्मिन्‌ पदे गलितचित्तल्वा भवन्ति ॥ २४ ॥ हे निदाघ महाप्राज्ञ निर्वासनमना भव । बलाच्ेत्‌ः समाधाय नितिकल्पमना मव ॥ २९ ॥ तद्वान्‌ विदेहमुक्तः कीदराः इत्यत्र-- विदेहमुक्त इति } यत्र जीवन्मुक्तत्व- सूचकसत्ववृत्तिविख्या दृश्यते तद्वान विदेहमुक्त इत्पथः ॥ १९ ॥ न दि तत्र स्वातिरिक्तगन्धोऽप्यस्तीव्याह- विदेमुक्ताविति | खरूपे तरिमिनिति ॥ २० ॥ तत्र॒ सगुणामावेऽपि निगुणादिके स्यादित्याराङ्ख्य तत्र॒ सापे्षसगुण- निर्मुणादिकं नास्तीयाह-न गुणा इति । ओआ्रीः रेहिकसंपत्‌ । अश्रीः तद्विपरीता । छखोकता लाकन्यवहतिः ॥ २१ ॥ वित्व- नचेति) इदमस्तीति सत्ता, इदं नास्तीति असत्ता, तयोः मध्यं अस्तित्वनास्ति- त्वाधिकरणं आधेयत्वसापेक्षाधारत्वमपि न हि विदेहमुक्तिदरायां वियत इयथः ॥२२॥ ताद्री स्थितिरेव सवातिरिक्तकलनापयवसानभूमिरिंयाह-- ये दीति॥२३॥ किच--संशान्तेति । यत्पदं संखान्तदुःखमिलयादिविदोषणबाधितं तत्र आकारा- कोदातनवो जीवन्मुक्ताः निरवयवाकादरावत्‌ कामादिवृत्तिविरव्ठाः स्वात्ततत्वक्षयतः 1 संमादाय-अ १.अ २. क, उ, + 8 ५८ अन्नपुणोपनिषत्‌ यत्र गछ्छितसत्वख्वा मूत्वा अतनवो विदेहमुक्ता मवन्तीयथः ॥ २४ ॥ यतो विदेहरुक्तिदेतः जीवन्मुक्तिः अतः तदर्थं जीवन्मुक्तिपदं भजेयाह--दे निदाघेति ॥ २५ ॥ ब्रह्मविद्या तत्फरं च यजगद्धासकं मानं नित्यं भाति खतः स्फुरत्‌ । स एव जगतः साक्षी सर्वात्मा विमलाङृतिः ॥ २६ ॥ प्रतिष्ठा सर्वभूतानां प्रज्ञानघनङक्षणः | तद्वियाविषयं बह्म सत्यन्तानसुखाद्वयम्‌ ॥ २७ ॥ एकं ब्रह्माहमस्मीति कृतक्रत्यो भवेन्मुनिः ॥ २८ ॥ सर्वाधिष्ठानमदरन्द्रं परं बह्म सनातनम्‌ । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम्‌ ॥ २९. ॥ न तत्र चन्द्राकैवपुः प्रका्ते न वान्ति वाताः सका देवताश्च । स एष देवः कृतभावभूतः खयं विशुद्धो " विरजः प्रकाराते ॥३०॥ भिद्यते हृदयम्रन्थिदिछयन्ते सर्वसंङहायाः । क्षीयन्ते चास्य कर्माणि तस्मिन्‌ चे परावरे ॥ ३१ ॥ द्रा सुपर्णौ शरीरेऽस्मिन्‌ जीवेदयाख्यौ सह स्थितो । तयोर्जीवः फट मङ्ख कमणो न महेश्वरः ॥ ३२ ॥ केवरं साक्षिरूपेण विना भोगो महेश्वरः । प्रकाशते सख्यं मेदः कलितो मायया तयोः । चिचिदाकारतो भभिन्ना न भिन्ना चित्त्वहानितः ॥ ६३ ॥ 1 विरजाः-अ. ° सुपर्णा--अ २, क, “ भोगं--अ, ‹ भिन्नो-अ १,३, छ १, चतुर्थाध्यायः ५९ तकेतश्च प्रमाणा चिदेकत्वन्यवस्थितः । चिदेकत्वपरिन्ञाने न शोचति न सह्यति ॥ ३४ ॥ अधिष्ठानं समस्तस्य जगतः सत्यचिद्धनम्‌ | अहमस्मीति निश्चित्य वीतरोको भवेन्मुनिः ॥ ६५ ॥ स्वरारीरे खयंज्योतिःखखूपं सर्वसाक्षिणम्‌ । क्षीणदोषाः प्रयन्ति नेतरे माययाऽऽवृताः ॥ ३६ ॥ यदयाथात्म्यज्ञानतो मुनिः कृतक्रत्यो भवति तत्खरूपं किं ? इल्यत आह-- यदिति । प्रयम्रपेण यस्नगद्धासकम्‌ । सवय॑प्रकात्वात्‌ य एवं प्रकाङते स एव जगतः साक्षी ॥ २६ ॥ यत्खरूपं विश्वाधिष्ठानं तद्विेकवेयमिवयाह-- तदिति ॥ २७-२८ ॥ मोनिप्राप्यं निरधिष्ठानमपि खाज्ञटष्टया अपिष्ठेयप्रसक्तो सर्वाधिष्ठानमिति ॥ २९ ॥ तस्यावाच्मनसगोचरत्वेन सन्दिग्धार्थत्वात्‌ तदव- भासकश्वन्द्रा्कादिः स्यादियत आह- नेति । तेषां तत्प्रकादराजडीभूतत्वात्‌ तस्य निष्प्रतियोगिकप्रकारामात्रत्वात्‌ ॥३०॥ तज्ज्ञानं हृदयग्रन्थिसवसंदायागाम्यादिकम- प्रासमियाह--भिद्यत इति । इयं श्रुतिः मुण्डकोपनिषदयुक्ता्था ॥ ३१ ॥ निर्विरोषनह्यमात्रस्य परावर इयाख्या कुतः समजनि इयाराङ्य ख्वाज्ञानादेव- माख्या युज्यते खज्ञानेन निराख्यं ब्रह्म विभातीलयाह्‌ -- द्वाविति ॥ ३२ ॥ निरदानतः कथमीश्वरो जीवन्‌ प्रकाराते, जीवेशमेदोऽपि वास्तव एव स्यादियत आह--केवख्मिति । विना भोगो भोगं विना महे्रः प्रकाशते, इश्वरस्य निराद्रताजडक्रियाज्ञानेच्छाशाक्तिमततवेन नि्विरोषन्रह्ममात्रानन्दतृप्तत्वात्‌. । जीवे- रयोः प्रकादाते स्वयं मेदः, भेदाभेदो कथं इ्याराङ्ब व्यक्तितो मेदः; स्वरूप- तस्त्वभेदोऽपि युज्यत इयाह--चिदिति । चिचितोः जीवेदायोः आकारतो मेदः । स्वरूपतोऽपि तयोः भेदः स्यादियत्र--तदुपापिमिन्नो मेदः, लरूपतः चित्‌ न भिन्ना, कुतः ! चित्त्वहानितः । खरूपतोऽपि यदि भिन्ना चित्‌ तदा च्ित्तवहानिः स्यात्‌ ॥ ३३ ॥ एवं जीवेङाचितोरभेदे का युक्तिः ' व, अन्नपूर्णोपनिषत्‌ कविः प्रमाणं १ तदैकत्वज्ञानफटं वा कि ! इत्याशङ्कय घटडारावाद्यनुगतव्योमवत्‌ सर्वोपाध्यनगता चिदेकैवेति युक्तिः, तयोर भेदे ^“ तत्वमसि ?› आदिवाक्यजातं प्रमाणं, तज्ज्ञानतः सर्वरोकाययटक्षणा तद्भावापत्तिः स्यादियाह- तकत इति ॥ २४ ॥ केन मुनिः वीतङोको भवेदित्यत आह-अधिष्ठानमिति ॥२३५॥ एवं स्वैऽपि किं निश्चयं न वुर्वन्तीलयत्र-- स्वदारीर इति ॥ २६ ॥ ब्रह्मवियासाधनानि तमव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाह्हून्‌ रान्दान्‌ वाचो किण्टापनं हि तत्‌ ॥ ३७ ॥ जाल्येनेव हि तिष्ठासेनिर्विदय बह्यवेदनम्‌ । ब्रह्मविद्यां च बाल्यं च निविद्य मुनिरात्मवान्‌ ॥ ३८ ॥ निप्कामकर्मानुष्ठानेन चित्त्ुद्धिमेयाथ तमेव धीरो यथावत्‌ विज्ञाय तत्रैव “‹ ब्रह्माहं, अहमेव ब्रह्म ` इल्यनुसन्धानरूपिर्णी प्रज्ञाम्‌ । स्वातिरिक्त- पदा्थगोचरान्‌ बदरन शब्दान. ॥ ३७ ॥ ज्ञातेऽपि ब्रह्मणि बाह्यान्तत्रत्तिरुदेति, तच्छन्त्युपायः कः इयत आह--बाल्येनेति । संरायादिपञ्चदोषरान्यथमी- सादष्टात्तरङातवेदान्तश्रवणमनननिदिध्यासनानि निर्विद्य यथावदनुष्टाय तद्यथा स्वान्तर्वाह्य्त्तिमिः नानीयते तथा वाटस्य भावो बाल्यं वैगाग्यं तेनैव स्थातुभिच्छेत्‌ । णवं ब्रह्मविद्यां च बाल्यं च यावन्निष्प्रतियोगिकन्रह्ममात्रज्ञानं निर।वृतं सदुदेति तावत्‌ निर्विद्य अथ सुनिरात्मवान्‌ जीवन्मुक्ता विदेहमुक्ता वा मवदिलयथः ॥ ३८ ॥ प्राणसंरोधनन चित्तमः अन्तर्टीनसमारम्भश्ुभाश्चभमहांङरम्‌ । संखतित्रततेर्बीनं शरीरं विद्धि भौतिकम्‌ ॥ ३९ ॥ चतुथध्यायः ६१ भावाभावदाकादां दुःखरल्समृद्रकम्‌ | नीजमस्य रारीरस्य 'चित्तमादरावदाचगम्‌ ॥ ४० ॥ द्र बीज चित्तवृक्षस्य वृत्तिव्रततिधारिणः 1 एकं प्राणपरिस्पन्दो दद्वितीयं दृदमावना ॥ ४१ ॥ भ्यदा प्रस्पन्दते प्राणो नाडीसंम्पहोनायतः । “तदा सेवेदनमयं चित्तमाशु प्रनायत ॥ ४२ ॥ पा हि सवगता संवित्‌ प्राणस्पन्दन बाध्यत | सविश्त्संरोधने श्रेयः श्प्राणादिष्पन्दनं वरम्‌ ॥ ४३ ॥ योगिनशध्ित्तदान्त्यर्थ कुर्वनित प्राणरोधनम्‌ । प्राणायामेस्तथा च्यः प्रयोगयक्तिकल्पिनैः ।॥ ४४॥ चित्तोपशान्तिफल्दं परमं विद्धि कारणम्‌ । सुखदं संविदः खाम्थ्यं प्राणसंरोधनं विदुः ॥ ४९ ॥ ब्ह्यज्ञानात्‌ ब्रह्म मवति इत्युक्तः, तधा बह्मातिग्क्िज्ञानतः सदा ब्ह्मातिग्क्ति भवतीयत्र न विवादः, तत्र ब्रह्मातिरिक्तक्ञान्वाजं तद्रज वा कि! इत्यत आह--अन्तरिति । उारीरस्य खान्त्ीनद्यभाद्युभसङ्कल्पाकुरत्वेन खाति- गिक्तिकरनाबीजत्वं, चित्तस्य तु नानायानिजनितवासनापुज्ञसितकमपेटिकात्वेन नानादारीरवबीजत्व चोपपद्यत इयथः ॥ ३९.-४० ॥ चित्तस्यापि प्राणस्पन्दन- भावनाभेदेन बीजद्यमस्ती्याह- दे बीज इति | तत्र-- एकमिति ॥ ४१ ॥ प्राणस्पन्दतः चित्तं जायते, तन्निराधतः चित्तमपि निरुद्ध भवति, तथा 1 दुःख--उ, उ १. ° द्वितीयो-अ १, अर, क. ° यथा---क. + तथा-- कर. ° संबो-- अ, अ २. € प्राणा्यस्प--उ, उ १. ६२ अन्पु्णोपनिषंत्‌ चित्तनिरोधतः प्राणोऽपि निरुद्रो भवतीयाह---यदेति ॥ ४२-४३ ॥ यत एवं अतः योगिन इति । प्रयोगैः युक्तिकल्पितेः सह प्राणरोधनम्‌ ॥ ४४-४९ ॥ वासनारोधनेन चित्तजयः हदभावनया व्यक्तपूर्वापरविचारणम्‌ । यदादानं पदाथस्य वाप्नना सा प्रकीर्तिता ॥ ४६ ॥ यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत्‌ । प्थीयते सकं घ्यक्त्वा तदा चित्तं न जायते ॥ ४७ ॥ अवासनत्वात्सततं यदा न मतत मनः । अमनस्ता तदोदेति परमोपदामप्रदा ॥ ४८ ॥ यदा न माग्यते भावः क्रचिज्गति वस्तुनि । तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ४९. ॥ यद भावनमास्थाय "यद्भावेस्य भावनम्‌ । यद्यथावस्तुदर्दित्वे तदचित्तत्वमुच्यते ॥ ९० ॥ सवेमन्तः परित्यज्य शीतरारायवति यत्‌ । वृत्तिस्थमपि तच्चित्तमसदूपञदाहतम्‌ ॥ ९१ ॥ भ्र्टनीजोपमा येषां पुनज॑ननवर्जिता । वासना रस््नाहीना जीवन्मुक्ता हि त स्ताः ॥ ९२ ॥ परत्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः । अचिन्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥ ९३ ॥ 1 यदा-उ १. ° नि्हीना--अ, अ १. चतुर्थाध्यायः ६३ सवेदयस्तपरित्यागात्‌ प्राणस्पन्दनवासने । समू नर्यतः क्षिप्रं मूलच्छेदादिव दरुमः ॥ ५४ ॥ पूवेदृष्टमदृ्ठं वा यदस्याः प्रतिभासते । सविदस्तत्‌ प्रयज्नेन माज॑नीयं विजानता ॥ ९९ ॥ तदमाजनमातरं हि महासंसारतां गतम्‌ । तत्प्रमार्जनमात्रे तु मोक्ष इत्यमिधीयते ॥ ९६ ॥ जडो गङतानन्दस्त्यक्तसंवेदनो भव ॥ ९७ ॥ संविद्वस्तुदरा"छम्बः सा यस्येह न विद्यते | सोऽसंविदनडः परोक्तः क्वन्‌ कार्यदातान्यपि 1 ९८ ॥ सवेयेन हृदाकादो मनागपि न छिप्यते । यस्यासावजडा संविज्नीवन्मुक्तः स कथ्यते ॥ ९4९ ॥ यदा न भाव्यते किचिचिर्वास्तनतयाऽऽत्मनि । बारमूकरादिविज्ञानमिव च स्थीयते स्थिरम्‌ ॥ ६० ॥ तदा जाञ्यविनिसंक्तमस्वेदनमाततम्‌ । आधित भवति प्राज्ञो यस्माद्भूयो न र्प्यते ॥ ६१ ॥ समस्ता वास्ननास्त्यक्त्वा निविकल्पसमाधितः । तन्मयत्वादनाभ्यन्ते तदप्यन्तविरीयते ॥ ६२ ॥ तिष्ठन्‌ गच्छन्‌ स्पृदान्‌ जिघ्न्नपि तछ्छेपवजितः । अनडो गङितानन्दस्त्यक्तसवेदनः सुखी ॥ ६३ ॥ + टलम्बा-ख. °्स्‌वे--भ, 3 द्यन्त--उ, उ १, अन्नपूर्णोपनिषत्‌ एतां दृष्टिमवष्टभ्य कषटचष्टायुतोऽपि घन्‌ । तरेदुःखाम्बुधेः पारमपारगुणःसागरः ॥ ६४ ॥ विदोषं संपरित्यज्य सन्माच्रं यदटेपक्रम्‌ । एकषूपं महारूपं सत्तायास्तत्पद्‌ विदुः ॥ ६९ ॥ कालसत्ता कचासत्ता वस्तुसत्तयमित्यपि । विभागक्रचनां त्यक्त्वा सन्मत्रैकपरो भव ॥ ६६ ॥ सत्तामामान्यमेषेकः भावयन्‌ केवरं विभुः । परिपूणंः परानन्दी तिष्ठापूरितदिग्भरः ॥ ६७ ॥ मत्तासामान्यपर्यन्ते यत्तत्‌ कटनयोच्छितम्‌ । पदमाद्यमनाव्न्तं तप्य मीनं न विद्ते ॥ ६८ ॥ तत्र संलीयते संविच्निविकल्पं च तिष्ठति । भूयो न वतेते दुःखे तत्र रर्पपदः पुमान्‌ ॥ ६९. ॥ तद्धेतुः सवभूतानां तस्य हेठुनं विद्यते | भ्म सारः स्वेसाराणां तस्मात्‌ सारो न विद्यते ॥ -७° ॥ तस्मिशिद्षणे स्फारे समस्ता वस्तुद्टयः । इमास्ताः म्रतिनिम्बन्ति सरसीव त्दुमाः ॥ ७१ ॥ तदम्मभ्जं तदात्मतत््वं तदवगतावुपान्तिमेति चेतः । अवगतविगतैकतत्सरूपो भवभयमुक्तपदोऽसि सम्यगेव ॥ ७२॥ : सागर-अ. ° से-- अ, अ १, > चुरं--अ >, क. चतुर्थाध्यायः ६५५ एतेषां दुःखबीजानां रक्तं यद्यन्मयोत्तरम्‌ । त्य तस्य प्रयोगेण रीघ तत्‌ प्राप्यते पदम्‌ ॥ ७३ ॥ सत्तासामान्यकोरिस्थे द्रागित्येव पद्‌ यदि । पौरुषेण प्रयत्नेन बरात्‌ संत्यज्य वासनाम्‌ ॥ ७४ ॥ स्थितिं बघासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम्‌ । क्षणेऽस्मिननेव तत्‌ साधु पदमापतादयतस्यदम्‌ ॥ ७५ ॥ सरत्तास्तामान्यख्ये वा करोषि स्थितिमादरात्‌ । तरिकचिदधिकेनेह यल्नेनामोषि तत्‌ पदम्‌ ॥ ७६ ॥ पवित्तत्तवे कृतघ्यानो निदाघ यदि तिष्ठसि । नयन्नेनाधिकेनोच्वैरासादयसि तत्‌ पदम्‌ ।॥ ७७ ॥ वासनास्ंपरित्यागे यदि यत्नं करोषि मोः । प्राणसंरोधनवत्‌ वासनारोधनतोऽपि चित्तं न जायते, तत्र वासना काटी इयत आह्‌--दृ्डेति। सर्वप्रकारेणापि इद मे स्यात्‌ अनेन इदानीं पश्वद्रा महाननर्थो जायते इति दृढभावनया . . . ॥४६॥ सा८१५यद ब्रह्मातिरिक्तं नास्तीति बोधेन इयं वासना यदा न भाव्यते ॥४७]॥ पदाथभावनाऽमावनातः चित्ताजनो किं स्यादित्यत्र निर्विकल्पात्मावगतिर्दे तीदयाह--अवासनत्वादिति ॥ ४८ ॥ एवं किमप्य- भावयतः तृष्णीमवस्थितस्याचित्तं ब्रह्म प्रसीदतीव्याह--यदेति ॥ ४९९० ॥ ब्रह्माकारचिन्तृत्तौ सव्यां अचित्तत्वं कुत इयत आह--सवेमिति । तापः स्वातिरिक्तं, तदम्रासं ब्रह्म शीतकं, तदस्मीयखण्डाकारढृत्तिस्थमपि चित्तं असदटू पसुदाहृतमिति ॥ ५१ ॥ स्वातिरिक्तवासनाविरव्डा जीयन्सुक्ता भूत्वाऽथ विदेहमुक्त. भत्रन्तीलयाह--रष्टेति ॥ ९२ ॥ देहान्ते देहाद्यायन्तिकामिमान- नित्रत्तौ चिद्रयोमरूपिणः भवन्ति विदेहमुक्त मवन्तीयथंः ॥ ५३ ॥ प्राणस्पन्द- $ 9 । ६६ अन्नपुणोपनिषत्‌ वासनयोः सत्त्वे विदेहसुक्तता कुतः इल्यत आह-संवेदयेति । यदयत्‌ प्रसज्यते तत्तत्सवेद्येति । ततो विदेहकैवल्यं निराद्रतसमदेतीयर्थः ॥ ५४ ॥ एवं विजानता स्वातिरिक्तविषयकसंवित्सामान्यं माजनीयमियाह-- पूर्वेति ॥ ५५-५६ ॥ त्वं तु अजड इति । जडदेहादिविटक्षणाजडन्रह्मानन्दावबोघधनात्‌ कादाचित्कप्रसक्त- संवेदनोन्मूरनकरो भवेयथः ॥ ५७ ॥ अजडसंवित्को जीवन्मुक्तो मवतीयाह- संविदिति ॥ ^८-५९, ॥ वि बहुना, स्वातिरिक्तासंभवप्रनोधतोऽजडब्रह्यावगतिः स्यादियाह-- यदेति । स्वातिरिक्तापहवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति तन्मान्नव्र्तिरपि विलीयते अपवं भजति, तस्या अपि स्वातिरिक्तत्वात्‌॥६०-६२॥ एवंविदमेव सत्तासामान्यं विदुरियाह-- तिष्ठन्निति ॥ &३-६४ ॥ तद्रतविरोषं संपरिदयज्य स्वमात्रमिति यो वेद तं ब्रह्मविदः सत्तायास्तत्पदं विदुः ॥ ६५ ॥ त्वं तु स्वातिरिक्तकारादिसत्ताभ्रमं यक्त्वा स्वमात्रसत्तावान्‌ भवेयाह--काछेति | बरह्मणो निविभागत्वात्‌ ॥ ६६ ॥ किच--सत्तेति । स्वेतरासहसत्तासामान्थ- मेवेकं ॒निष्परतियोगिकस्वमात्रमिति भावयन्‌ ॥ ६७ ॥ यद्धावनया परिपूर्णो मवामीति यत्‌ तत्‌ सबीजमियत आह-- सत्तेति । सत्तासामान्यपर्यन्ते सत्तासामान्यस्वरूपे यत्तत्‌ देडकाखादिकख्नयोल्द्ितम्‌ ॥ ६८ ॥ संवित्‌ चिन्तवृत्तिः । यत्‌ भूयो न वतेते ॥ ६९ ॥ भूतादिस्वातिरिक्तसत्वे तद्धेतुः ॥७०॥ यत्सत्तासामान्यं निष्प्रतियोगिकनिर्विरोषतया अवरिष्ट तदेव स्वाज्ञविकल्पि- ताधिष्ठेयप्रसक्तो यतः स्व्नटृ्टया अधिष्ठानतां भजति अतः तत्र स्वातिरिक्तप्रपञओ विकल्पित इलाह-- तस्मिन्निति । समस्ताः घटपटादिवस्तद्टयः ॥ ७१ ॥ यदेवं कल्पनाधिकरणं तदमखमिति । यत्‌ स्वाधिकरणं तदमरमिदयादिविरोषण- विशिष्टम्‌ । तदवगतिसमकाटं विगतस्वातिरिक्तवत्स्वरूपो भूत्वा कृतकृत्यो भवसीलर्थः ॥ ७२ ॥ स्वत्तिरिक्तविभ्रमदान्यर्थंयद्यदुपायजातं प्रकटितं तत्तदनुष्ठानात्‌ स्वातिरिक्तथ्रमविरव्छो भूत्वा स्वमात्रपदवीमेष्यसीलयाह- एतेषामिति । एतेषां दुःखबीजानां शान्तये ॥ ७३ ॥ सत्तासामान्यकोटिस्थे ईैरातत्तवे साक्षित्वे वा । संयज्य तत्ूरवग्रहवासनाम्‌ ॥७४-७९॥ यदीश्वरादि- तत्त्वे तव सविदोषधीः तदा सत्तासामान्यरूपे ॥७६॥ ययेवं कर्तु अराक्तोऽसिं चतुथध्यायः ६७ तदा संवित्तत्त्वे प्रतीचि ॥ ७७ ॥ प्र्यग्भावावरणवासनासंपरिदयागे । अभ्यासतः तदपि संलयञ्य निर्वास्िनपदं मञजसीदयर्थः ॥ तत्त्वज्ञानमनोनादवासनाक्षयोपायानां युगपदनुष्ेयता यावद्विटीनं न मनो न तावद्वासनाक्षयः ॥ ७८ ॥) न क्षीणा वाप्रना यावच्चित्तं तावन्न शाम्यति | यावन्न तत्त्वविनज्ञानं तावचित्तरामः कुतः | ७९. | यावन्न चित्तोपङामो न तावत्त्त्ववेदनम्‌ । यावन्न वास्नानारस्तावत्तत्वागमः कुतः । यावन्न ततत्वसं॑प्रापिनं तावद्वासनाक्षयः ॥ ८० ॥ तत्त्वज्ञानं मनोनाशो वा्तनाक्चय एव च । मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥ ८१ ॥ भोगेच्छां दूरतस्त्यक्त्वा यमेतत्‌ समाचर ॥ ८२ ॥ वाप्तनाक्षयविन्ञानमनोनारा महामते । समकाटं चिराभ्यस्ता भवन्ति फट्दा मताः ॥ ८३ ॥ -तरिभिरेभिः समभ्यस्तेहदयग्रन्थयो दृढाः । निःरोषमेव बरुख्यन्ति विसच्छेदाद्भुणा इव ॥ ८४ ॥ वास्ननासंपरित्यागसमं प्राणनिरोधनम्‌ । विदुस्तत्त्वविदस्तसात्तदप्येवं समाहरेत्‌ ॥ ८९ ॥ वासनास्ंपरित्यागाचित्त गच्छत्यचिचताम्‌ । प्राणस्पन्दनिरोधाचच यथच्छसि तथा कुर ॥ ८६ ॥ * चरेत्‌--अ. टदरेत--अ १, क. रमेत्‌--उ. ६८ अन्नपू्णोपनिषत्‌ प्राणायामद्ढाम्यि्ं्तया च गुरुदत्तया । आसनानयोगेन प्राणस्पन्दो निरुध्यते ॥ ८७ ॥ निःसङ्गव्यवहारत्वाद्धवमावनवजंनात्‌ । दारीरनारादररित्वाद्रापस्रना न प्रवततते ॥ ८८ ॥ यः ग्राणपवनस्पस्दध्ित्तस्पन्दः; स एव हि | प्राणस्पन्दनये यन्नः कर्तव्यो धीमतोचकैः ॥ «८९ ॥ न शाक्यते मनो जेतुं विना युक्तिमनिन्दिताम्‌ । राद्धा संविदमाध्रित्य वीतरागः स्थिरो भव ॥ ९.० ॥ संवेद्वजितमनुत्तममा्मेकं संवित्पदं विकलन कल्यन्‌ महात्मन्‌ । ह्येव तिष्ठ कलनारहितः क्रियां तु कवन्नकतुंपदमेत्य शमोदितश्रीः \ मनागपि विचारेण चेततः खप्य निम्र; । पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम्‌ ॥ ९२ ॥ तत्तवज्ञानमनोनादावासनाक्षयोपायो युगपदनुषठेयो नान्यथा सिद्विमेष्य- सीलयाह-- यावदिति ॥ ७८-<८ ० ॥ यत एवमतः तन्तवज्ञानमिति ॥ ८१ ॥ तत्सिद्धये भोगेच्छामिति ॥ ८२ ॥ युगपदभ्यासतः को विरोष इल्यत्र--बासना- ्षयेति ॥ ८३६-८४ ॥ प्राणनिरोधोऽपि वासनाक्षयतुल्य इत्याह-- वासनेति ॥८५-८६॥ प्राणस्पन्दनिरोधोपायः क इलयत्र-- प्राणायामेति ॥८७॥ तथा वासनानिङ्त्युपायमाह- निस्सङ्गेति ॥ ८८-८९ ॥ त्वमादौ शद्धा संविदमिति ॥ ९० ॥ यत्‌ सवेद्यवमितं इव्यादिविरोषणविशिष्टं तदहमस्मीति ध्यायन्‌ कृतकृत्यो भवसीयथंः ॥ ९१ ॥ निर्दयं चित्तनादां यः करोति तजन्म सफटं इद्याह-मनागपीति ॥ €२ ॥ इति चतुर्थोऽध्यायः पौर्‌-- उ. पर््चमाध्यायः ६९ पथमोऽध्यायः जीवन्मुक्तिसिद्धये सङ्घस्यागविधिः गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ खत उच्यते ॥ १ ॥ सम्यज्ज्ञानसमालोकः पुमान्‌ ज्ञेयः समः स्वयम्‌ । न बिभेति न चादत्ते वेवक््यं न च दीनताम्‌ ॥ २ ॥ अपवित्रमपथ्यं च विषसंसगेदूषितम्‌ । क्तं जरयति ज्ञानी छिन्नं नष्ट च ग्रष्टवत्‌ ॥ ३ ॥ सङ्गत्यागं विदुर्माक्षं सङ्धत्यागादजन्मता ! सङ्खं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥ ४ ॥ भावाभावे पदार्थानां हषाम्षविकारश्दा । मिना वासना येषा सा सङ्ग इति कथ्यते ॥ ९^ ॥ जीवन्मुक्तङयरीराणमपुनजनन्मकारिणी । सक्ता हर्षविषादाम्यां शुद्धा भवति वाप्रना ॥ £ ॥ दुःखेन ग्छानिमायासि हदि हष्यति नो सुखे: । आङ्ञावेवदयस॒त्खन्य निदाघासङ्गतां न ॥ ७ ॥ दिकिाटायनवच्छिन्नमरृष्टोभयकोरिकम्‌ । चिन्मात्रमक्षयं शान्तमेकं बह्याभ्स्मि नेतरत्‌ ॥ ८ ॥ 1 ज्ञेयस--उअ अ १. अ २. ` ता---अ, अ १. ५ स्ति-उ. ५७० अन्नपर्णोपनिषत्‌ इति मत्वाञहमियन्तसुक्ताम॒क्तवपुः पुमान्‌ | एकरूपः प्रशान्तात्मा मोनी खात्मसुखो मव ॥ ९ ॥ नास्ति चित्तं न चाविद्या न मनो न च जीवकः | बरहेवेकमनाच्न्तमन्धिवत्‌ प्रविनुम्भते ॥ १० ॥ चित्ते सति मोक्षः कथं ! इयत आह- गच्छत ३पि । स्वातिरिक्त- मस्ति नास्तीति न विचारपरम्‌ ॥ १ ॥ सम्यज्ज्ञानतो यच्चित्तमचित्तपदं भजति स॒ निर्भयो भूत्वा ब्रहैव भवतीलयाह-- सम्यगिति । सम्यज्ज्ञानसमारोकः सम्यज्ज्ञानदष्टिः । कुतश्चन न बिभेति, कमपि न चादत्ते, कदाऽपि कस्य- चिदपि वेवक्यम्‌ ॥ २ ॥ किच--अपवित्रेमिति | ^“ अन्नं ब्रह्मा रसो विष्णुः भोक्ता देवो महेश्वरः ? इति स्मूलनुरोधेन अपवित्रमिलयादिविरोषणविरि्टानादो अननादिश्युपमर्दकनह्मदशित्वात्‌ भोक्तमोज्यादिद्ठिवैकल्याचच अयमनकरतदोषैः न प्यते ॥ ३ ॥ अनादिसंगाभावतो यतो मुच्यते अतः त्वमपि सर्वत्र संगं यक्त्वा जीवन्मुक्तो भवेदयाह-सङ्घेति । सवत्र सङ्खलयागम्‌ ॥ ® ॥ कोयं संग इल्यत्र वासनैव संग इयाह-- भावेति ॥ ५ ॥ असंगत्वहेतुसद्रासना केयत्र --जीवन्युक्तेति ॥ ६ ॥ तामवष्टम्य निःसगो मवेलयाह-दुःखेरिति । स्वाति- रिक्तपदार्था्चावैवरयम्‌ ॥ ७ ॥ सर्वाधिष्ठानं बह्यास्मोति ज्ञात्वा सुखी भवेयाह-- दिगिति । यत्र स्वातिरिक्तमस्ति नास्तीत्येतदुभयमईशं तत्तथोक्तम्‌ ॥ ८ ॥ चिन्मात्र ब्रह्माहं नेतरदहं इति मत्वा स्वपरष्टिभ्यां मुक्तासुक्तवपुः | ^“ अशरीर वाव सन्तम्‌ 2 इति श्रुतेः स्वदृष्टया मुक्तदेहभ्मोऽपि पर्थ्छ्याऽमुक्तदेहभमवद्वा- नात्‌ मुक्तासुक्तवपुष्र युज्यते । तादा: पुम निकरूपः । मोनं तूष्णीभावोऽस्यास्तीति मौनी स्वात्ममात्रावरोषानन्दयो भवेयर्धः ॥ ९ ॥ सखातिरिक्तचित्तादो सति कथं निष्प्रतियोगिकता ? इत्र --नास्तीति ॥ १० ॥ चित्तादि विश्रमनिदृतत्यर्थं आत्मरश्टिविधिः हे यावदहंभावो ददयेऽस्मिन्‌ यावदात्मता । परावन्ममेदमित्यास्या तावचित्तादिविभरमः ॥ १.१ ॥ पश्चमाध्यायः ५१ अन्तमुखतया सर्वै चिद्वयो चिजगत्तृणम्‌ । जुह्वतोऽन्तनिवतंन्ते मुने "चित्तादिविभ्रमाः ॥ १२९ ॥ “चिदात्माऽस्मि निरंरोऽस्मि परापरविवनितः । रूपं सर निजं स्फारं मा स्मृत्या समितो भव।॥ १३ ॥ यावत्खातिरिक्तदृष्टिः तावचित्तादिविभ्मः, स्वमात्रदृ्टया तजनिृत्तिः स्यादियाह- देह इति ॥ १ १-१२ ॥ अतः स्वमात्रं चिन्तयन्‌ स्वातिरिक्तमति यजेदययाह- चिदिति । परापरविवर्मितः विरोषसामान्यविरुक्षणत्वात्‌ । निविरोषं रूपं स्मर ॥ १३ ॥ बरह्मात्मबोधेन सव॑वासनानिव्रत्तिः अध्यात्मदाख्चशमन्त्ेण तृष्णाविषविषूचिका । क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥ १४ ॥ परित्ताय परित्यागो वासनानां य उत्तमः पत्ताामान्यरूपत्वात्तत्‌ केवल्यपदं विदुः ॥ १९ ॥ यत्रास्ति वासना श्छीना तत्‌ सुषुप्तं न सिद्धये । °निर्बीजा वाप्नना यत्र ततत सिद्धिदं स्मृतम्‌ ॥ १६ ॥ वासनायास्तथा वहक्रणन्यािद्धिषामपि । खेहवैरविषाणां च शोषः स्वल्पोऽपि बाधते ॥ १७ ॥ निर्दग्धवासनाण्बीजः सत्तास्रामान्यरूपवान्‌ । सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत्‌ ॥ १८ ॥ ५. संसार---उ, उ १. चिदेवास्मि-उ, उ १. ° शसखेण-अ. « या--उ. 5 ङीनं--उ, उ १. ° निर्बाज---अ, क. " बीजस-उ, ७२ अत्नपूर्णोपनिषत एतावदेवाविद्यात्वं नेद्‌ ब्रह्मेति निश्चयः । एष एव क्षय.^सतस्या ब्रह्मेदमिति निश्चयः ॥ १९. ॥ ब्रह्म चिद्भह्य “सुवनं बरह्म भूतपरम्परा । ब्रह्माहं रह्म °चिच्छन्नुत्रह्य चिन्मित्रबान्धवाः ॥ २० ॥ ब्रह्मेव सर्वमित्येव भाविते ह्य वै पुमान्‌ | सवत्रावस्थितं शान्तं चिद्रश्चेत्यच^भूयते ॥ २१ ॥ असंस्क्रताध्वगाखोके मनस्यन्यत्र संस्थिते । या प्रतीतिरनागस्का तचिद्भद्यास्मि सर्वगम्‌ ॥ २२ ॥ प्रशान्तसर्वसंकल्पं विगताऽसिल्कोतुकम्‌ । विगतारोषसंरम्मं चिदात्मानं समाश्रय ॥ २३ ॥ , एवं पूर्णधियो धीराः समा नीरागचेतसः | न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥ २४ ॥ तृष्णा मां स्वातिरिक्ते स्मास्यति कि करोमीयत आह-अध्यात्मेति । तृष्णेव विषविषूचिका विषवत्‌ * विष्वगञ्चनात्‌ पराग्मावपिराचात्मिका पराग्भावेग्रासप्रयगसिनं बह्मास्मीति बोधमन्त्रेण क्षीयते । यथा शरदा मिहिका अश्रं क्षीयते तथा वितृष्णं ब्रह्मास्मीति ज्ञानेन तृष्णा क्षीयत इयथः ॥ १४ ॥ सर्वतृष्णावास्तनायागाधिकरणस्य लयागसपिक्षाधिकरणताऽपाये निविरोषत्वेन सत्तासामान्यरूपत्वात्‌ बह्यविदः तदेव कैवल्यं वदन्तीदयाह- परिज्ञायेति । नह्मातिरिक्त रादाविषाणवत्‌ नास्तीति परिज्ञाय । स्वातिरिक्तापहवसिद्धस्य सत्तासामान्यरूपत्वात्‌ ॥ १५ ॥ सबीजनिर्बजवासनाविट्यो बन्धमेोक्षहेत्‌ भवत ' स्तस्य---उ. “ भव--अ, अ १. 3 वि-अ, अ १, अ २. ' भूयताम्‌-उ, उ १. ¢ द्रोष--उ, ॐ १, , पश्चमाध्यायः ७३ इ्याह--यत्रेति ॥ १६ ॥ यतो वासनादोषोऽप्यनथंकरः मतो निःसेषीकृतवासनो योगी तद्रीजक्षयानुरोधेन जीवन्मुक्तो विदेहमुक्तो वा स्यादियाह-- वासनाया इति ॥ १७-१८ ॥ अन्यथा ग्रहणं आविद्यं, यथावद्रेदनसिद्धं बह्येयाह-- एतावदिति ॥ १९ ॥ स्वाज्ञदरायां यन्नानात्नेन अभिमतं स्वज्ञददायां तत्सर्व ब्रह्येयाह-- ब्रह्मेति ॥ २० ॥ ज्ञनफछमाह-- ब्रह्मैवेति । अतः सर्वरूपेण सवेत्रावस्थितं वस्तुतः सर्वकट्नाशान्तम ॥ २१ ॥ किमिति ? असंस्कृतेति । ८“ पराञ्चि खानि व्यतृणत्‌ स्वयंभूः 2 इति श्रुयनुरोषेन वेदान्तश्रवणाय- संस्कताघ्वानं पराग्मावं गच्छन्तीति असंस्कृताध्वगानि इन्द्रियाणि तेषामाखोकदे मनसि पराग्भावात्‌ अन्यत्र प्रयगमिनन्रह्मणि संस्थिते सति या अनागस्का निर्दट प्रतीतिः ज्ञप्तिः उदेति तदेव स्वगं ब्रह्मास्मीति सूरिभिः अद्याप्यनुभूयत इल्य्थः ॥ २२ ॥ त्वमपि तमेवाश्रयेयाह- प्रान्तेति। स्वावरोषधिया समाश्रय ॥ २३ ॥ न त्वमेव आश्रयत्ति; क्ितु-एवमिति । स्वावरोषधिया चिदात्मानमाश्रि्य न नन्दन्ति ॥ २४ ॥ अनात्मश्मनिवरत्तयर्थं सहजप्राणायामविधिः प्राणोऽयमनिरो ज्मन्‌ स्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे देहे प्राणोऽसावृध्वैगः स्थितः ॥ २९ ॥ अपानोऽप्यनिरों बह्यन्‌ स्पन्दरक्तिः सदागतिः । सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्‌ स्थितः ॥ २६ ॥ जाग्रतः सखपतश्चेव प्राणायामो य उत्तमः | परवर्तते ह्य"भिज्ञस्य तत्तावच्छेयसे श्रणु ॥ २७ ॥ द्रादराङ्कखप्यन्तं बाह्यमाक्रमतां ततः । प्राणानामङ्कपंस्पयो यः म पूरक उच्यते ॥ २८ ॥ र भीक--उ. 6. 10 ५७ अन्नपू्णोपनिषत्‌ अपानश्चन्द्रमा देहमाप्याययति सुत्रत । प्राणः सूर्योऽधिरथ वा पचत्यन्त"रिदं वपुः ॥ २९ ॥ प्राणक्षयप्तमीपस्थमपानोदयकोषिगम्‌ । अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥ २० ॥ अपानोऽस्तंगतो यत्र प्राणो नाम्युदितः क्षणम्‌ । कराकल्ङ्करहितं तचित्तत्वं समाश्रय ॥ ६१ ॥ नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः । ` नासाग्रगमनारव्ति तचित्तत्त्वमुपाश्रय ॥ ६२ ॥ यदि स्वातिरिक्त अस्ति नास्तीति विभ्रमयागं दुष्करं मन्यसे तदा प्राणापानेयत्तापरिज्ञानप्रवकं सहजप्राणायामं कुर्वन्‌ प्राणापनक्याविभूतं यचिन्मात्रमवदिष्यते तत्‌ स्वावदोषधिया समाश्रयेयाह-- प्राण इति ॥२५-२६॥ जाग्रत्स्वप्रयोरपि सहजप्राणायामः श्रेष्ठः इयाह--जाग्रत इति ॥ २७ ॥ प्ररकादिप्रकारमाह-- द्वादशचेति । सहजोच्छरासरूपप्राणोऽयं नासापुटात्‌ बाह्ये दरादशांगुखावधि प्रसरतीति, यत्‌ तत्‌ बा्यप्ूरकमुच्यते । पुनः अपानन्यापारं विना ॒क्षणमात्रावस्थानं बाद्यकुमक उच्यते । ततः पुनः अपानन्यापारो बाह्यरेचकमुच्यते । एवमन्तः प्ररकादिः योगङ्षाख्रप्रकाडकोपनिषत्सु बहुधा प्रपञ्चितः ॥ २८ ॥ अपानादिकायमाह--अपान इति ॥ २९ ॥ बाह्ये प्राणापानसन्ध्याधारमात्मानमाश्रयेयाह- प्राणिति । यत्र नासापुटद्रादरांगुट- परिमितबाह्यप्रदेरो प्राणः क्षीयते तत्समीपे तद्छ्याधारतया तिष्ठतीति प्राणक्षयसमीपस्थं, तत्रैव खल्वपान उदेति | प्राणापानयोः कोटिः सन्धिः, तदपानोत्पत््याधारतां गच्छतीति अपानोदयकोटिगम्‌ । एवमपानप्राणयोः प्रयक्परयोः रेक्यसिद्धं चिदात्मानं ध्यायस्वेलयथंः ॥ ३० ॥ यथा बाह्ये तथा 1 सिति-अ, अ २, क, " कृम्‌--उ, भम्‌---अ २. पश्चमाध्यायः ९७५५ अन्तः अपान इति । यत्र अन्तहृदये अपानोऽस्तं गतः श्चणं प्राणोऽपि नाभ्युदितः यत्तदन्तयाव्ावस्थं प्राणादिनामान्तषोडदकल्यकङ्करहिवं तत्‌ चित्तत्वं भावयेलथः ॥ ३१ ॥ किच-नापान इति | यत्र नासम नापानोऽस्तं गतः प्राणश्चास्तं गतो भवति यन्नासाग्रगमनावतेम्‌ | एवं सहजोच्छरासनिश्वाससन्धो हृदये नासाग्रे बाह्ये च यदि योगी चित्तत्त्वानुसन्धानं करोति तदाऽचिरादेव बाह्यन्तर्नासापरिच्छेदविरठं सनिष्प्रतियोगिकचिन्मात्रतया योगी अवदरिष्यते । तस्मात्‌ सहजयोगः सवयोगेम्यो वरीयानियर्थः ॥ ३२ ॥ सर्वचैद्यकलनाल्ागेन बहयन्ञानप्रापिः आभास्तमात्रमेवेदं न सन्नासज्गत्तयम्‌ । इत्यन्यकटनात्यागे सम्यज्ज्ञानं विदुबंषाः | ६३ ॥ आभासमाघकं ज्मन्‌ चित्तादशयंकटङ्कितम्‌ । ततस्तदपि संत्यन्य निराभासो भवोत्तम ॥ ३४ ॥ भयप्रदमकल्याणं षेय॑प्वैस्वहारिणम्‌ । मनःपिराचसुत्सायं योऽसि सोऽसि स्थिरो भव ॥ २९ ॥ चिब्योमेव किङास्तीह्‌ परापरविवनितम्‌ । सर्वत्रासंभक्चेत्यं यत्‌ कल्पान्तेऽवरिष्यते ॥ २६ ॥ वाञ्छाक्षणे तु या तुष्टिस्तत्न वा्छैव कारणम्‌ | तुष्िस्त्वतुष्िपर्यन्ता तसखाद्राज्छां परित्यज ॥ ३७ ॥ आरा यातु निराश्यात्वमभावं यातु भावना । अमनस्त्वं मनो यातु "तवासङ्गन जीवतः ॥ ३८ ॥ + तथा-अ २. ७६ अन्नपूर्णोपनिषत्‌ वासनारहितैरन्तरिन्द्रियेराहरन्‌ क्रियाः । न विकारमवाभ्नोषि खवत्‌ क्षोभरतैरपि ॥ २९ ॥ चित्तोन्मेषनिमेषाभ्यां संसारमल्योदयो । वाप्तनाप्राणस्ररोधादतन्मेषं मनः कुरु ॥ ४० ॥ प्राणोन्मेषनिमेषाभ्यां संख्तेः प्रख्योदयो । तमभ्यास्प्रयोगाम्यामुन्मेषरहितं कुरु ॥ ४१ ॥ मौख्योन्येषनिमेषाम्यां कर्मणां म्रख्योदयौ । तद्विीनं इरु बराद्ुर्दाखाथंस्गमेः ॥ ४२ ॥ असंवित्स्पन्द्‌ मत्रेण याति चित्तमचित्तताम्‌ । प्राणानां वा निरोधेन तदेव परमं पदम्‌ ॥ ४३ ॥ दश््यदरनसंबन्धे यत्‌ सुखं पारमार्थिकम्‌ । °्तदन्तैकान्तस्सविच्या बह्मष्टयाऽवदोकय ।!` ४४ ॥ यत्र नाभ्युदितं चित्तं तद्वै सुखमक्रजिमम्‌ । क्यातिङयनिर्सुक्तं नोदेति न च शाम्यति ॥ ४९ ॥ ज्ञस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि । तदेव तुर्यावस्थायां तुर्यातीतं भवत्यतः ॥ ४६ ॥ संन्यस्तस्वेसंकल्पः समः रान्तमना स॒निः । संन्यासयोगयुक्तात्मा ज्ञानवान्‌ मोक्षवान्‌ मव ॥ ४७ ॥ सर्वसंकल्पसंशान्तो प्ररान्तघनवासनम्‌ । न किंचिद्धावनाकारं यत्त्वद्य परं विदुः 1 ४८ ॥ 1 रूपेण-अ. ° तदेकान्तरसं--अ. पञ्च माध्यायः ५७९5 नामरूपवन्नगतः सत्त्वात्‌ कथं चिन्मात्रसिद्धिः इयत्र जगतः स्वाज्ञ- विकल्पितत्वेनाभासमात्रत्वात्‌ चिन्मात्रसिद्धिः निरंकुरोयाह--आभासेति । आभासतोऽपि जगनास्तीति वृत्तिरिव सम्यज्ज्ञानमिलयाह--इतीति ॥ ३३ ॥ त्वं सम्यज्ज्ञानमवष्टम्य निराभासो मवेयाह-आभासेति ॥ ३४ ॥ कि च- भयप्रदमिति । भीहेतुमनस्तत्कार्यापह्नवतो यदवरिष्यते तदेव त्वमसीदयर्थः ॥ २५ ॥ यद्भवाम्यहं तत्‌ कीदरामियत्र--चिद्वयोमेवेति । सामान्यविरोष- वन्वैयासंभवप्रनोधसिद्रं यदवरिष्यते तदेव त्वमसीलयर्थः । कल्पान्ते कल्पनावसान इटर्थः ॥ ३६ ॥ चैयासंभवः कथं! वाञ्छभावनादीनां विद्यमानत्वं यदि मन्यसे--वाञ्छेति ॥ ३७ ॥ किं च-आ्येति । खछवातिरिक्त- विषयकाद्या ॥ ३८ ॥ सर्वानथमूखवासनायागतः प्रववत्‌ न विकारमवाप्नोषी- याह-- वासनेति । पूर्ववत्‌ न विकारमवाप्रोषि ॥२९॥ सख्वातिरिक्तसंसारास्तित्व- नास्तित्वे चित्तसत्त्वासत्वायत्ते, तनारातः तच्छान्तिः भवतीयाह-- चित्तेति ॥ 8० ॥ किमप्यवेदनतः चित्तनारावत्‌ प्राणं कामं च निमूयेव्याह-- प्राणिति । सुषप्नायां विल्यं कर्‌ ॥ ४१ ॥ इद कामनीयं इदं अकामनीयं इति यक्तायुक्तविकडः काम एव मूखैः, तत्क्षयतः कर्मक्षय कुतियाह-- मौख्येति । ब्रह्मातिरेकेण कामनीयविषयासंभवतः कामो नास्तीति तद्धिखीनं कुर्‌ ॥ ४२ ॥ चित्तप्राणनैश्वल्यतो यद्विभाति तदेव पदमियाह-असंविदिति । अप्राणब्रह्मपदं प्राणो भजतीति यत्‌ तदेव परमं पदम्‌ |॥ ४२ ॥ तत्त्वंपदरुक्ष्येक्यजसुखं बरह्येति पश्येयाह--दर्येति ॥ ४४ ॥ कि तत्‌ प्रयग््रह्येक्यजं सुखं इल्यत्र--यत्रेति | ४९ ॥ ^° ब्रह्मातिरिक्तं न किंचिदस्ति? इति यो जानाति तचित्तं ब्रह्येयाह-- जञस्येति ॥ ४६ ॥ स्वातिरिक्तसङ्ल्पसंन्यासतः कृतार्थो भवेदयाह-- संन्यस्तेति ॥ ४७ ] यत्र सङ्कल्पप्रभवभावना समाप्यते तदेव ब्रह्येयाह-- सर्वेति ॥ ४८ ॥ साङ्ख्ययोगाभ्यां परमपदप्राप्तिः सम्यज्ज्ञानावरोधेन नित्यमेकसमाधिना । सांख्य एवावबुद्धा ये ते सांख्या योगिनः पर्‌ ॥ ४९. ॥ ७८ अन्नपु्णोपनिषत्‌ प्राणा्यनिल्ंरान्तौ युक्त्या ये पदमागताः । अनामयमनाद्यन्तं ते स्ता योगयोगिनः ॥ ५० ॥ उपादेयं तु सर्वेषां शान्तं पदमक्रतिमम्‌ । एकार्थाम्यप्नं प्राणरोधश्चेतःपरिक्षयः ॥ ९१ ॥ एकस्मिन्नेव संसिद्धे संसिध्यन्ति परस्परम्‌ । अविनामाविनी नित्यं जन्तूनां प्राणचेतप्री ॥ ९२ ॥ आधाराधेयवच्ेते एकभावे विनर्यतः । कुरुतः स्लविनारोन कायं मोक्षाख्यसृत्तमम्‌ ॥ ९३ ॥ सवमेतद्धिया त्यक्त्वा यदि तिष्ठपि निश्वरः । तदाऽहुंकारविल्ये त्वमेव परमं पदम्‌ ॥ ९४ ॥ महाचिदेकेवेहास्ति महासत्तेति योच्यते । निष्कलङ्का समा शुद्धा निरहकाररूपिणी ॥ ९९ ॥ सकृद्धिमाता विमा नित्योदयवती समा । सा ब्रह्य परमात्मेति नामभिः परिगीयते ॥ ५६ ॥ अभावनासिद्धं बह्म केचन वेदान्तश्रवणादिना जानन्ति, ते साङ्ख्याः; केचन ज्ञानसहकृतयोगाभ्यासेन जानन्ति, ते योगिनो भवन्तीयाह-- सम्यगिति । स्वातिरिक्ताविद्यापदतत्कायजातापह्ववसिद्धं॑बह्म निष्प्रतियोगिकस्वमात्रमिति यत्‌ सद्भूयातं गणितं स्मतं अवगतं तत्‌ सद्यं, तदेव साद्व निष्प्रतियोगिकनह्यमात्न- ज्ञानं, साद्य एवावनुद्धाः ये ते साङ््याः; योगिनः परे । सांख्ये इति सप्तमी तृतीयार्थ । ये खात्मानं साद्भयेन जानन्ति ते साङ्ख्याः ज्ञानयोगिन इयर्थः ॥ ४१ ॥ योगयोगिनस्तु ज्ञानसहितयमाष्टांगयोगोपायेन प्राणायनिरुसंशाल्तौ सुष्म्नां प्रवद्य सख्यं गतेऽथ खातिरिक्तकटनाकल्पकमनसि सरूपविख्यं पच्चमाल्यायः ७९, विरूपविख्यं वा गतेऽथ मनःप्राणापहवसिद्धं ब्रह्म खमात्रमवरिष्यत इति युक्या ये पदमागताः ॥ ५० ॥ साङ्ख्ययोगिगम्यं भिद्यत इयत आआह-उपदेयमिति। साङ्ख्यैः यत्पदमाप्यं तदेव योगिभिः आप्यते नेतरत्‌ इयत्र--““ यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ›› इति स्मृतेः । योगसाङ््वयोः एकार्थ- साधकत्वेन न तयोः भेदोऽस्तीदत्र--एकार्थेति ॥ ५१ ॥ तयोमध्ये- एकस्मिन्नेवेति । प्राणचेतसोरविनाभावं तयोः एकार्थलख्यतो मोक्षहेतुत्वं चाह-- अविनाभाविनीति ॥ ५२-९३ ॥ खचित्तविकल्पितख्वातिरिक्तभ्रमं यजसि चेत्‌ स्यमेव अवरिष्यस इ्याह-- सवेमिति ॥ ५४ ॥ प्रयक्प्रचितोर्भदः स्यादिलयाराङ्य ॒प्रयक्परादिशब्दैः महाविदेकेव गीयते, न हि अनयोः मेदोऽस्तीदयाह--महाचिदिति ॥ ५५ ॥ खाब्रृत्यसंभवात्‌ सकृद्विभाता ॥५६।॥ गुरोः स्वानुभवप्रकटनम्‌ सेवाहमिति निश्चित्य निदाघ कृतकृत्यवान्‌ । न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥ ५७ ॥ दृष्टिमाङम्ब्य तिष्ठामि वतेमानामिहात्मना । इदमद्य मया छन्धमिमं प्राप्स्यामि सुन्दरम्‌ ॥ ५९. ॥ न स्तौमि न च निन्दामि 'आत्मनोऽन्यन्नहि कचित्‌ | न तुष्यामि शभप्राप्तो न िदयाम्यञ्युभागमे ॥ ९९ ॥ प्ररान्तचापटं वीतश्ोकमस्तसमीहितम्‌ । मनो मम सुने शान्तं तेन जीवाम्यनामयः ॥ ६० ॥ अयं बन्धुः परश्चायं ममायमयमन्यकः । इति ब्रह्मन्‌ न जानामि संस्परौ न ददाम्यहम्‌ ॥ ६१ ॥ 1 ह्यात्म-- उ. ८० अत्नपूर्णोपनिषत्‌ रिष्यप्रययार्थं खानुभवं प्रकटयति-- सेवेति । या प्रयक्परविभागासह- सत्तासामान्यख्पेण महाचिदबरिष्यते सेवाम्‌ ॥ ५७-६१ ॥ ब्रह्मभावाय चित्तनाशविधानम्‌ वासनामात्रसत्यागाजरामरणवर्जितम्‌ | सवासनं मनो ज्ञानं ज्ञेयं निवासनं मनः ॥ ६२ ॥ चित्ते त्यक्ते ख्यं याति द्वैतमेतच् स्वेतः । शिष्यते परमं शान्तमेकमच्छमनामयम्‌ ॥ ६३ ॥ अनन्तमजमन्यक्तमजरं शान्तमच्युतम्‌ । अद्ितीयमनाद्यन्तं यदादमुपरम्भनम्‌ ॥ ६४ ॥ एकमायन्तरहितं चिन्मात्रममर्‌ ततम्‌ | खादप्यतितरां मुष्मं तद्रद्यासि न संशयः ॥ ६९ ॥ दिच्छारायनवच्छिन्नं खच्छं नित्योदितं ततम्‌ । सर्वार्थमयमेकार्थं चिन्माजममरं भव ॥ ६६ ॥ सर्पमेकमिदं शान्तमादिमध्यान्तवर्भितम्‌ । मावामावमजं सवैमिति मत्वा सुखी मव ।॥ ६७ ॥ न बद्धोऽस्मि न सक्तोऽस्मि ब्रह्मैवास्मि निरामयम्‌ । द्वेतमावविमुक्तोऽस्मि सचिदानन्दटक्षणः । एवं भावय यंलेन जीवनमृक्तो भविष्यसि ॥ ६८ ॥ पदाथनुन्दे देहादिधिया संत्यज्य दूरतः । आरीतटान्तःकरणो नित्यमात्मपरो भव ॥ ६९ ॥ पश्चमाध्यायः ८ १ इदं रम्यमिदं नेति बीजं ते दुःखसंततेः | तस्मिन्‌ साम्याभिना दग्धे दुःखस्यावसरः कतः ॥ ७० ॥ स्वानुभवं प्रकटयित्वा हे निदाघ त्वमपि नानावासनाकितं चित्तसुन्मूल- यसि चेत्‌ अचित्तचैत्यं ब्रह्मैव भवसीयाह-- वासनेति ॥ ६२ ॥ स्युभाद्यम- वासने चित्ते | दवैतप्रव््यानिष्य्रतियोगिकं गदैतं शिष्यते | ६२-६५ ॥ किं तद्रह्य ! इलयत्र-- दिगिति । त्रिपरिच्छेदसुल्यत्वात्‌ दिकाखाद्यनवच्छिन्नम्‌ । तहिं नानार्थ ॒ब्रह्मेयत्र सर्वव्यक्तीनां भिनत्वेऽपि तदनुस्यूतप्रतीचो नानाघट- दारावाद्यनुगतन्योमवत्‌ ब्रह्म सवथिमयमेकाथेम्‌ ॥ ६६ ॥ कि च-स्वैमिति ॥ ६७ ॥ जीबन्मुक्तिखामोपायमाह- नेति ॥ ६८ ॥ किं च- पदार्थेति ॥६९॥ दुःखे सति . आत्मपरत्वं कुत इत्यत्र दुःखबीजामावात्‌ आत्मपरत्वमुपपदयत इव्याह--इदमिति ॥ ७० ॥ दाखखार्थज्ञानध्यानादिभिः अद्वतात्मकाभः राखरसज्नसंपकैः प्रज्ञामादौ विवर्धयेत्‌ । ७१ ॥ ऋतं सत्यं परं ब्य सवेसंपारभेषनम्‌ । अत्यथममरं नित्यमादिमध्यान्तवजितम्‌ ॥ ७२ ॥ तथाऽस्थूटमनाकारामसस्परयमचाश्चुषम्‌ । न रसं न च गन्धाख्यमप्रमेयमनूपमम्‌ ॥ ७३ ॥ यात्मानं सचिदानन्दमनन्तं बह्य सुत्रत । हमस्मीत्यभिध्यायेदेहातीतं विसक्तये ॥ ७४ ॥ समाधिः संविदुत्पत्तिः परजीवैकतां प्रति । नित्यः सर्वगतो द्यात्मा ङ्ूटस्थो दोषवनितः ॥ ७९ ॥ एकः सन्‌ भिद्यते श्रान्त्या मायया न खरूपतः । तसादद्रैत एवास्ति न प्रपञ्चो न संखतिः ॥ ७६ ॥ 4. 11 ८२ अन्नपूणोपनिषत्‌ यथाऽऽकारो घटाकाशो महाकाश इतीरितः । तथा भ्रानतेद्विषा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥ ७७ ॥ यदा मनसि चैतन्यं माति सरवै्रगं सदा । योगिनोऽन्यवधानेन तदा संपद्यते खयम्‌ ॥ ७८ ॥ यदा सर्वाणि भूतानि खात्मन्येव हि परयति । सर्वैभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥ ७९. ॥ यदा सर्वाणि भूतानि समाधिस्थो न प्यति । एकीभूतः परेणापतौ तदा भवति केवः ॥ ८० ॥ मुसुक्चः स्वात्मलाभाय श्रुयाचा्थप्रसादतः प्रज्ञं वघयन्‌ ०५ ऋतम्‌ "” इयादिविरोषणविरिष्टं ब्रह्मास्मीति ध्यायेत्‌ इयाह-- शाखेति ॥ ७१ ॥ तया किं ध्येयं इटयत्र व्यावहारिकं पारमाथिकं च अपरं परं वा ऋतमियादि ॥ ७२-७४ ॥ एवं ध्यानेन कि स्यात्‌ इयत्रह्ितात्मा प्रसीदतीयाह-- समाधिरिति । एवं ध्याने कृतेऽथ समाधिः । ध्यानतः प्रयक्पैरक्यविषयकक्ञान- सदेति, ततः समाधिः, परमात्मा प्रादुभवतीयाह- निलय इति ॥ ७९ ॥ यस्मादेवं तस्मात्‌ ॥ ७६ ॥ जीवेदामेदे सति उद्वैतसिद्धिः कुतः इयत आह-- यथेति । परमाथदृष्टया उपाधिविनिरमुक्तमहाकारावदात्मा एक एवेयथैः ॥ ७७ ॥ यदेवं उद्धितात्मानं योगी जानाति तदा निरविरोषक्ञानसमकाटं अयं केवरब्रह्यैव भवतीयाह---यदेति । तदा रह्म संपद्यते स्वयम्‌ ॥ ७८ ॥ कि च-- यदेति ॥ ७९. ॥ कि च--सवातिरेकेण यदा सर्वाणीति ॥ ८० ॥ सप्तभूमिका्ञानतो मोक्षप्राप्तिः दाखसज्नसंपकवेरा्याभ्यासरूपिणी । प्रथमा भूमिकेषोक्ता सुसुश्ुत्वप्रदायिनी ॥ ८१ ॥ ‡ ग्यरस--भ २, क, पत्चमाध्यार्यः ३ विचारणा द्वितीया स्यात्‌ तृतीया साङ्गभावना | विटखायिनी चतुथी स्याद्रासनाविख्यात्मिका ॥ ८२] शुद्धपविन्मयाऽऽनन्दरूपा. भवति पञ्चमी । अधंसुक्तपरबुद्धामो जीवन्सुक्तोऽ तिष्ठति ॥ ८३ ॥ असंवेदनरूपा च षष्ठी मवति भूमिका । आनन्देकघनाकारा सुषुप्तसदशी स्थितिः ॥ ८४ ॥ तु्यावस्थोपङ्ान्ता सा मुक्तिरेव हि केवा । समता खच्छता सौम्या सप्तमी भूमिका भवेत्‌ ॥ ८९ ॥ तु्यातीता तु याऽऽवस्था -परा नि्वाणरूपिणी । सप्तमी सा परा प्रोढा विषयो नैव जीवताम्‌ | ८६ ॥ पूर्वावस्थात्रयं तत्र नाभ्रदित्येव संस्थितम्‌ । चतुर्थी स्वप्र इत्युक्ता खप्नामं यत्र वै जगत्‌ ॥ ८७ ॥ आनन्देकघनाकारा सुषुप्ताख्या तु पञ्चमी । अस्वेदनरूपा तु षष्ठी तुयंपदामिधा ॥ ८८ ॥ तुर्यातीतपदावस्था सप्तमी मूमिकोत्तमा । मनोवचोभिरपाद्या खप्रकाङ्घ्दात्मिका ॥ ८९ ॥ अन्तः प्रत्याहृतिवराज्ैत्यं चेन्न विभावितम्‌ । मुक्त एव न संदेहो महास्मतया तया ॥ ९० ॥ निर्विरोषनह्मसोधविरारुसोपानोपमसप्तमूमिकाक्षणं कीटं इयत आह-- शाखेति ॥ ८१-८३ ॥ सैव आनन्देकघनाकारा ॥ ८४ ॥ इयं सप्तमी भूमिका जीवन्मुक्तानां विषयो न भवति, कितु विदेहमुक्तात्मखूपेयमियथः ८ अन्नपूर्णोपनिषत्‌ं ॥ ८५^-८६ ॥ ज्ञानिजाग्रदादेः अज्ञानिजाग्रदादिवक्षण्यमाह-- पूर्वेति । अभ्यासविचारणसांगभावनात्मवं पूर्वावस्थात्रयम्‌ | या विखायिनी इति ख्याता सेयं चतुर्थी ॥ ८७ ॥ या संविदानन्दरूपिणी सेयं आनन्देकघनाकारेति ॥ ८८-८९ ॥ अम्यासादिसप्तमूमिका सम्यक्‌ विवेचिता । एवं सप्तभूमिका- ज्ञानतो येन खातिरिक्तं न भावितं स मुक्ता भवतीयाह--अन्तरिति ॥ ९० ॥ जीवन्मुक्तस्य शोकाभावेः न म्रिये न च जीवामि नाहं सनाप्यस्तन्मयः । "महं न °किंचिचिदिति मत्वा धीरो न शोचति ॥ ९१ ॥ अरेपकोऽहमनरो नीरागः शान्तवास्तनः। निरंशोऽस्मि चिद्‌ाकाशामिति मत्वा न शोचति ॥ ९२ ॥ अहंमत्या विरहितः शुद्धो बुद्धोऽनरोऽमरः । शान्तः इामसमाभास् इति मत्वा न रोचति ॥ ९.३ ॥ तृणामरेष्वम्बेरे भानो नरनागामरेषु च । यस्तिष्ठति तदेवाहमिति मत्वा न शोचति ॥ ९.४ ॥ एवेविदो जीवनम्मुक्तस्यापि देहादिसत््वेन तद्विषयकशोकः स्यादिलयत आह-- नेति ॥ ९१ ॥ किं च--अटेपक इति ॥ ९२-९३ ॥ तदेव स एव ॥ €४ ॥ अनात्मभावनादयागपुरस्सरं आत्ममाज्रभावनाविधिः भावनां सवेमवेभ्यः ससुत्खन्य समुत्थितः । अवरिष्ट परं ब्रह्म केवरोऽश््मीति भावय ॥ ९९ |} " अहं तु--अ १. ° त्वं च चि--अ. ° स्तीति--उ, पच्चमाध्यायः < ~+ वाचामतीतविषयो विषयाश्ञाद्रोज्डितः । परानन्द्रसा्चुन्धो रमते स्वात्मनाऽऽत्यनि ॥ ९.६ ॥ सवेकमंपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन च पापेन नेतरेण च छ्प्यते ॥ ९.७ | सूफरिकः म्रतिनिम्बेन यथा नायाति रजनम्‌ । तज्ज्ञः "क्मंफटठेनान्तस्तथा नायाति रञ्जनम्‌ ॥ ९८ ॥ विदरन्‌ जनतावृन्दे देहकर्तनपूजनेः । खेदाह्ादौ न जानाति प्रतिनिम्बगतेरिव ॥ ९९ ॥ निस्स्तो्ो निर्विकारश्च पूल्यपूनाविवर्जितः । संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमेः ॥ १०० ॥ तत्रं त्यजतु वा तीर्थे श्वपचस्य गरहेऽथ वा | ज्ञानसंपत्ति्मये स॒क्तोऽपसो विगताङयः ॥ १०१ ॥ सकल्पत्व हि बन्धस्य कारणं तत्‌ परित्यन । मोक्षो भवेद्संकल्पात्‌ तदभ्यासं धिया कुर ॥ १०२ ॥ सावधानो भव त्वं च आ्यम्राहकस्ंगमे । अजसखमेव संकल्पदराः परिहरन्‌ दानैः ।॥ १०३६ ॥ मा मव ग्राह्यभावात्मा माहकात्मा च मा भव भावनामखिलां वक्त्वा यच्छ््ठं तन्मयो भव ॥ १०८४ ॥ किचिचेद्धोचते तुभ्यं तहद्धोऽसि भवस्थितो । न किंचिद्रोचते चेत्ते तन्मु्तोऽसि भवस्थितौ ।॥ १०९ ॥ ५ कथ-- ८८१ | ८६ अन्नपूर्णोपनिषतं असात्‌ पदार्थनिचयादयावत्‌ स्थावरजङ्गमात्‌ । तृणादर्देहपर्यन्तान्मा किंचित्त् रोचताम्‌ ॥ १०६ ॥ त्वं तु स्वातिस्किमावनां विहाय स्वमात्रभावारूढो मवेलयाह-भावनाभिति || ९५ ॥ एवं केवरत्मददी खवात्ममात्ररतिः स्यादियाह-वाचामिति ॥ ९६॥ स्वात्मरतेरप्यन्तःकरणयोगतः पुण्यपापरेपः स्यादित आह- सर्वेति । कामसङ्कल्पादिना सह सवकर्मेति }} ९.७ ॥ उक्तार्थमेव दृष्टान्तेन स्पष्टयति-- स्फटिक इति ॥ ९.८ ॥ इरत्थभूतो विद्वान्‌ बह्मभावनाददिश्ना खेदादिकं न जानातीति सदष्टान्तमाह-विहरन्निति ॥ <€ ॥ एवं निष्प्रपञ्चृष्टेरपि मुक्तिः पुण्यक्षेत्रमरणनिमित्ता इयत्राह--निस्स्तोत्र इति ॥ १०० ॥ ““ ज्ञानसमकाख्मेव मुक्तः 2 इति श्रुतेः ॥ १०१ ॥ त्वं आदो बन्घहेतुसङ्कल्पं यजन्‌ म॒क्तिदेत॒निः- सङ्कल्पं भजेयाह- सङ्कल्पेति ॥ १०२ ॥ किं च-सावधान इति ॥१०३॥ कदाऽपि मा भव ॥ १०४ ॥ रिष्टात्ममावापत्तौ उपायमाह-- किंचिदिति ॥ १०९-१०६॥ तुरीयावस्था अहंभावानहभावौ त्यक्त्वा सदसती तथा । यदसक्तं समं सखच्छं स्थितं तत्ुर्यसुच्यते ॥ १०७ ॥ या "सच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः। साक््यवस्था व्यवहतो सा तुर्या कटनोच्यते | १०८ ॥ नेतज्ना्रन्न च खमन; संकल्पानाध्मस्तभ्वात्‌ । सुषुप्तमावो नोऽप्येतदभावाज्नडतास्थिते; ॥ १०९ ॥ रान्तस्रम्यक्मबुद्धानां यथास्थितमिदं जगत्‌ । विरीनं तुयंमित्याहुरखुद्धानां स्थितं स्थिरम्‌ ॥ ११० ॥ 1 स्वस्था-अ. “ मभावनात्‌- उ. पच्चमाध्यायः ८ ॐ अहकारकरत्यागे समतायाः समद्धमे । विरारारो कते चित्ते तुर्यावस्थोपतिष्ठते ॥ १११ ॥ स्वातिरिक्तसामान्यस्य शङाविषाणवद वस्तुत्वेन रोचनान्हत्वात्‌ कि तत्‌ च्यहमियत्र तुर्यमियाह-- अहमिति । देहादौ अहंभावेति । चाक्षुषाचाक्षुष- वस्तुगोचरवत्ति च लयक्त्वा यदसक्तर्मिति ॥ १०७ ॥ केयं तुरयरूपिणी स्थितिरियत्र-- येति ॥ १०८ ॥ तस्या जाम्रदादिभ्नमं वारयति- नैतदिति ॥ १०९. ॥ खन्ञानद्यां जगद्रह्येव, ख्वाज्ञदरां तु ब्रह्यैव जगदिलयाह-- शान्तेति । स्वातिरिक्तदान्तसम्यक्प्रवुद्धानां सम्यज्ज्ञानिनां यथास्थितमिदं जगत्‌ खाज्ञगो- चरमिदं जगत्‌ यथास्थितं ब्हयैव जगद्विख्याधिष्ठानत्वात्‌ ॥ ११० ॥ केयं तर्यावस्था इयत आह-अहङ्कारेति । देहादौ अदङ्कारेति । स्वेसमन्रह्मगोचरयं समता तस्याः समुद्रम सम्यगुद्रमो रभः तस्मिन्‌ समताव्रत्तिप्रादुभवि विदारारौ कृते चित्ते ““ प्रणवो धनुः सारो ह्यात्मा? इति श्रुयतुरोधेन मनो हि दारः उच्यते, इारो यत्र विरीयते स विदारः अमनीभावः निर्विकल्पकसमाधिः; विङ्रे निविकल्पकसमाधो[आ रोहति प्रादुभवतीति विदारारः प्रयगभिनन- परमात्मा, तस्मिन्‌ चित्ते तु ख्यं कृते सलयथ तु्यावस्थोपतिष्ठते ॥ १११ ॥ अध्यात्मश्ाख्रसिद्धान्तः सिद्धान्तोऽध्यात्महाख्राणां सर्वापहव एव हि । नाविद्याऽस्तीह नो माया शान्तं ब्रद्येदमङ्कमम्‌ | ११२ ॥ शान्त एव चिदाकारो खच्छेःशामसमात्मनि । समस्तराक्तिखचिते ब्रह्मेति कचतामिपे ॥ ११३ ॥ सर्वमेव परित्यज्य महामोनी भवानघ । निर्वाणवान्‌ निर्मननः क्षीणचित्तः प्रहान्तधीः | ११४ ॥ " दम--अ, अ १. ° स॒मग्र--अ, अ १, क. ८८ अन्नपूर्णोपनिषत्‌ आत्मन्येवास्ख शान्तात्मा मूकान्धबधिरोपमः ] नित्यमन्तःसुखः खच्छः खात्मनाऽन्तः प्रपूण॑धीः ॥ ११९ ॥ जाग्रत्येव श्सुषृप्तस्थः कर कर्माणि वै द्विन । अन्तः सर्वपरित्यागी बहिः कुरु यथाऽऽगतम्‌ ॥ ११६ ॥ चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम्‌ । अतशित्ते भचिदाकारो नय क्षयमवेदनात्‌ ॥ ११७ ॥ दष्टा रम्यमरम्यं वा स्थेयं पाषाणवत्‌ “सदा । एतावताऽऽत्मयतेन जिता भवति सखतिः ॥ ११८ ॥ ईशायथ्त्तरङतवेदान्तपरमसिद्वान्तः कीदशः इलयत आह- सिद्धान्त इति । सिद्धान्तोऽध्यात्मद्ाख्राणां बह्यातिरिक्तस्य स्वाज्ञविकल्पितस्य सर्वरं दाराविषाणवत्‌ अवस्तुतया सर्वापह्व एव दहि । मायातत्कायै सति क सर्वापह्व उपपद्यते इत्र नाविद्याऽस्तीह नो माया इति । कारणमायाऽमा तत्कार्याविदया कुत इयर्थः । ययेवं तदा तदनुगतत्रह्माप्यपहवं भमजतीदयत आह- शान्तं ब्रह्मेदमहृममिति । मायातत्कार्यरान्तं मायातत्कार्यापह्ववतो यन क्रम न हीयते इयक्कमं निविरोषं बह्म स्वमात्रमवरिष्यते इयर्थः ॥ ११२ ॥ ए सर्वापहवसिद्धन्रह्ममात्रे स्वाज्ञदप्रसक्तसर्वापहवं कत्वा तूर््णीमावमेदय मोन भमवेव्याह-- शान्त इति । समस्तस्वातिरिक्तग्रसनशक्तिखचिते ॥ ११३. किं च-निर्वाणवानिति ॥११४॥ स्वातिरिक्तविषयग्रहणे मूकान्धबधिरोपमः यदि रोचते तदा मनसा सर्तभावं यक्त्वा स्वाज्ञवत्‌ बाह्यनटनं कुर्वियाह- नियमिति ॥ ११९५-१ १६ ॥ किमप्यवेदनात्‌ सर्वानर्थकरं चित्तं विरा तूष्णी तिष्ठियाह- चित्तेति । यतः वित्तसत्ता परं दुःखम्‌ ॥ ११७ एवं कते त्वया स्वातिरिक्तभ्रान्तिः जिता भवतीत्युपसंहरति- एतावतेति ॥ ११८ ॥ मुखे स्व--उ. मंखस्व--अ १, क. ° सुषुप्ति--अ २, क. 3 चिदेवात्मा-अ, अ १. “ समम्‌--अ, अ २, क. समः-अ १ पञ्चमाध्यायः चि वदार्तसंप्रदायविधिः वदान्त परमं गुह्यं पुराकल्पग्रचादितम्‌ । नाप्रदान्ताय दानव्यं नापृत्रायारिव्याय वे पुनः ॥ ११९ ॥ अन्नपूर्णोपनिषदं योऽधीते गुवनुग्रहान्‌ । स जीवन्सुक्ततां प्राप्य व्रद्येव भवति स्वयम्‌ ॥ १२० ॥ इत्युपनिषत्‌ ॥ सर्ववेदान्तसम्प्रदाया्थं प्रकटयति--वेदान्त इति ॥ १६९. ॥ उपनि- षत्पठनतदथवेदनपफर्माह- -अन्नपूरणेति ॥ १२० ॥ इत्युपनिषच्छन्दः साख्परिसमाप्यधः ॥ इति पञ्चमोऽध्यायः श्रीवासुदेवेन्द्ररिष्योपनिषद्रद्ययागिना । अन्नप्र्णोपनिषदो व्याख्यानं स्खितं ्छु । अनप्रणोपनिषदा व्याख्याग्रन्थस्तु षटूछतम्‌ ॥ इति श्रीमदीशायय्टोत्तरशतोपनिषच्छाखविवरणे सप्ततिसङ्खय पूरकं अन्नपर्णोपनिषद्धिवरणं सम्परणम = (~ आत्मोपनिषत्‌ भ्रं कर्णेभिः--इति शान्तिः पुरुषतरै विध्यम्‌ अथाद्धिराखिविधः पुरुषोऽनायतात्माऽन्तरात्मा परमात्मा चेति ॥ १-१ ॥ यत्रानात्मप्रपञ्ोऽयमपह्ववपदं गतः । प्रतियोगिविनि्ुक्तः परमात्माऽवरिष्यते ॥ इह खट अथवणवेदप्रविमक्तेयं आत्मोपनिषत्‌ स्वातिरिक्तेयत्ताप्रकटनन्यग्रा स्वमात्रप्यवसनना विजयते । अस्याः खल्पम्रन्थतो विवरणमारम्यते । श्रुतिः अवान्तरखूपेण आत्मान्तरात्मपरमात्मरूपं प्रकटयतीति यत्‌ तद्वि्ास्तुयथम्‌ | कदेयमवान्तरखूपेण प्रवत्तयत्राह-अथेति । अथ यथोक्ताधिकारिसिद्धयनन्तरं अङ्गं स्वातिरिक्तं अङ्गि स्वमात्रं खाज्ञादिद्टयनुरोधेन त्रिधेव रातीयङ्किराः परमात्मा तरिविधः पुरुषोऽजायतत ॥ १-१ ॥ आत्मस्वरूपम्‌ त्वकूचमंमांसरोमाङ्गष्ठाङ्गल्यः प्षठवंशनखगुल्फोदरनाभिमेद्‌- कटचुरुकपोलश्रोचभरूकलारबाहूपाश्वदिरोऽक्षीणि मवन्ति जायते म्रियत इत्येष आत्मा } १-२ ॥ आत्मोपनिषत्‌ ९१ तत्र स्वाज्ञविकल्पितात्मा कीटा इयत ओआह- त्वगिति ! खाज्ञदष्टया स्थूटरारीरस्य आत्मत्वं उपपद्यते इयथः ॥ १-२ ॥ अन्त्रात्मतस्वरूपम्‌ अथान्तरात्मा नाम प्रथिन्यापस्तेनोवायुराकाशमिच्छद्रेषस- खदुःखकाममोहविकिल्यनादिष्रति लिङ्ग उदात्ताच॒दात्तदस्वदीषं रुतः स्खलितिगमितस्फुरितसुदितनृत्तगीतवादितरश्यटयाविनुमितादिभिः श्रोता घ्राता रसयिता नेता कर्ता विज्ञानात्मा पुरषः श्पुराणःभन्यायमीमां- साधर्मशाख्राणीति श्रवणघ्राणाकर्षणकर्मभविदोषणं करोत्येषोऽन्तरात्मा ॥ स्वाज्ञादिदष्िविकल्पितान्तरात्मा कटरा इयत आह-अथेति । प्रथिव्यदिव्यष्िसमष्िप्रपयेषु जीवसूत्रान्तयामिरूपेण अततीलन्तरात्मा मवतीयथः ॥ १-३ ॥ परमत्मस्वरूपम्‌ अथ परमात्मा नाम यथाञ््र उपासनीयः स चप्राणा- यामप्रत्याहारघारणाध्यानस्तमाधियोगादुमानात्मचिन्तकवरकणिका वा रयामाकतण्ड्खो वा वाखायरातसहखविकल्पनादिमिः स ॒टछम्यते "नोपलभ्यते न जायते न न्रियते न शुष्यति न ङ्ियते न द्यते न कम्पते न भिद्यते न स्विद्यते निर्गुणः साक्षिभूतः शद्धो " लिङ्ञोदा-अ २, क. 4 प्रतस्ख--उ. ? प्रख्यवि-अ २, क. 4 पुराणं---अ २, उ १, क. 5 न्यायो--अ १, अ २३१, क. ¢ विदोषं--अ. 7 सोप-अ १,अ २, उ. ? स्थीयते--अ. छ्ियते- मु. ९२ आत्मोपनिषत्‌ निरवयवात्मा केवरः सूक्ष्मो निममो निरञ्जनो निर्विकारः दाल्द्‌ -परशटपरमग धव्जिता निर्विक्रस्पो निराकांक्षः सवेव्यापी सोऽचिन्त्योऽ निर्णयश्च पुनात्यज्जुद्धान्यपूतानि निष्कियस्तप्य सस्रारो नास्ति ॥ १-४ ॥ स्व्ञदष्टयनुभूयमानपरमात्मा कीटदा: इयत आह-अथेति । परमाप नाम कीटा इ्यत्र यथा जीवकोटिभिरक्षरो बीजात्मा इश्वरः उपासनीयः सः उपरम्यते तथा स चैवं परमाक्षर: परमात्मा ज्ञानसहितप्राणायामादिषडंगयं गायुमानात्मचिन्तकैः वाखाभ्ररातसाहसरैकमागादपि सुसूक्ष्मतया सोऽहमिं चिन्यमानः सन्लुपर्भ्यते । जन्मादिषडभावविकारगुणत्रयादिविकल्पवेरख्न्य न्निगण इन्यादिविरोषणविकिष्टोऽनिवेण्यैः केनापि वर्णयित॒मराक्यत्वात्‌ “८ य वाचो निवतन्ते 2 इत्यादिश्रुतेः } इत्थंभूतोऽपि परमात्मा खवाज्ञविकलस्मितान नः कोठिब्रह्माण्डानि अपूतान्यपि सिदानन्दरूपेण तत्‌ स्वै व्याप्य पुनाति तथा चेदयं सक्रियः संसारी स्यादियतः आह- निष्क्रिय इति । स्वज्ञट्टः स्वातिरिक्तेश्चामावाद्ह्यः परमात्मेयथः ॥ १-४ ॥ वस्तुतो ब्रह्मणः .अद्रयत्वनिरूपणम्‌ आत्मसन्ञः शिवः शुद्ध एक एवाद्वयः सदा । ब्रह्मरूपतया ब्रह्म केव्‌ प्रतिभासते ॥ १ जगद्रूपतयाऽप्येतद्भह्मैव प्रतिभासते ] विद्याऽविद्यादिमेदेन भमावामावादिमेदतः ॥ २ ॥ गुरुरिष्यादिमेदेन ब्रह्मैव प्रतिभाप्तते । रह्मैव केवरं शुद्धं विदयते ततत्वद्दनि ॥ ३ ॥ " निर्वर्ण--अ, अ १. आत्मोपनिषत ९३ नच विद्या न`चाविद्या न नगच न चापरम्‌ | सत्यत्वन नगद्धानं संसारस्य प्रवर्तकम्‌ ॥ ४ ॥ असत्यत्वेन भानं तु संमारस्य निवर्तकम्‌ । आत्मान्तरात्मेलयाद्ितस्य वणितत्वादद्रयत्थ कथं इयत आह-- आत्मेति ॥ १ ॥ जगदादिरूपेण मानात्‌ कथं ह्मरूपतया मातीयत आह-- जगदिति } २] वस्त॒तस्तु खाज्ञादि्र्िमहे सयसति बद्यैव केवलम्‌ ] २ } अतस्मिन्‌ तद्धीः संसाग्हेतुः अनस्मिन्‌ अतद्धीः संसारनिव्रत्तिहेतुः इ्याह-- सयत्वेनेति ॥ ४ ॥ आत्मनः निदयसिद्धत्वम्‌ घटोऽयमिति वित्ञातुं नियमः को न्वपेक्षते ॥ ^ ॥ बिना प्रमाणसषत्वं "यस्मिन्‌ सति पदाथघीः । अयमात्मा नित्यसिद्धः प्रमाणे सतति भास्तते ॥ £ ॥ न दें नापि कारं वा न शुद्धि वाऽप्यपेक्षते । देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम्‌ ॥ ७ ॥ तद्वद्रद्यविदोऽप्यस्य ब्रह्माहमिति वेदनम्‌ । भास॒नेव जगत्‌ सवै भास्यते यस्य तेजसा ॥ ८ ॥ अनात्मकमसतुच्छं कि च तस्यावमासक्रम्‌ । वेदशाख्पुराणानि भूतानि सकलान्यपि ॥ ९. ॥ येना्थवन्ति तं किं जु वित्नातारं प्रकारयेत्‌ । ॥ स्वस्मिन--अ, अ १. ९४ आत्मोपनिषत्‌ जगदपवादाधिकरणनह्यवेदने कोऽयं नियम इत्याकांक्षायां प्रमाणदष्टिखामे चित्तरुद्धयादिनियमसयपिक्षेऽपि प्रमाणद्ौ सयां न कोऽपि नियमोऽस्तीति सदष्टान्तसुपपादयति-- घट इति ॥ ५-७ ॥ ब्रह्मददोनस्य प्रमाणसपेश्षकतया बरह्मावभासकं प्रमाणमिलयत आह-भानुनेति ॥ ८ ॥ यत्‌ प्रमाणमिति मन्यसे तत्‌ अनात्मकमिति ॥ ९ ॥ केवलात्मस्तस्य कृतार्थत्वम्‌ वधां देहव्यथां त्यकत्वा वारः करीडति वस्तुनि ॥ १० ॥ तथेव विद्वान्‌ रमते निर्ममो निरहं सखी । कामाचिष्कामरूपी "चरत्येकचरो मुनिः ॥ ११ ॥ स्वात्मनैव सदा तुष्टः स्वयं स्वात्मना स्थितः | निर्धनोऽपि सदा वुष्टोऽप्यसदायो महाबदः ॥ १२ ॥ नित्यतप्तोऽप्यमञ्चानोऽप्यसमः समदशनः । कुर्वन्नपि न छुर्वाणश्चाभोक्ता फलमोग्यपि ॥ १३ ॥ रारीयप्यशरीर्येष परिच्छिनोऽपि सवेगः । अदारीरं सदा सन्तमिमं ब्रह्यविदं क्रचित्‌ ॥ १४ ॥ प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे । तमसा ग्रष्तवद्भानाद्रस्तोऽपि रविर्जनैः ॥ १९ ॥ ग्रस्त इत्युच्यते भान्त्या द्यन्नात्वा वस्त॒रक्चषणम्‌ । तद्रदेहादिबन्धेम्यो विमुक्तं जह्मवित्तमम्‌ \} १६॥ " सुन्‌ चर-अ, अ१, अर, क, आत्मोपनिषत्‌ ९५ पश्यन्ति देहिवन्मूढाः रारीरामासदर्शनात्‌ । अहिनिल्वयनीवायं सुक्तदेहस्त॒ तिष्ठति ॥ १७ ॥ इतस्ततश्चाल्यमानो यत्किचित्प्राणवायुना । सोतसा नीयते दारु यथा निश्नो्रतस्थल्म्‌ ॥ १८ ॥ देवेन नीयते देहो यथा कारोप'म॒क्तिषु | र््यारक््यगति त्यक्त्वा यस्तिष्ठेत्‌ केवलात्मना ॥ १९ ॥ रिव एव खयं साक्षादयं ब्रह्मविदुत्तमः । जीवन्नेव सदा सक्तः कृतार्थो ब्रह्मवित्तमः ॥ २० ॥ उपाषिनाश्ञाद्रद्येव सन्‌ ब्रह्माप्येति निरयम्‌ । रोटूषो वेषप्तद्धावाभावयोश्च यथा पमान्‌ ॥ २१ ॥ तथेव ब्रह्यविच्छेष्ठः सदा ब््येव नापरः । णेन खाज्ञानावरृतिः मियते, व्रह्म स्वेनव प्रकाराते, खाज्ञानाव्रतिमेदने प्रमाणमुपयुज्यते इयथः । एवं विद्वान्‌ सख्वातिरिक्तरति व्यक्त्वा स्वात्मरतिः जीवन्मुक्तो मवतीत्याह--क्षुधामिति ॥ १०-११ ॥ धनसहायभाजनादिविररस्य बट्तुष्टयादिकं कथं सम्भवतीदयत आह- निधेन इति ॥ १२-१३ ॥ खाज्ञट्या अस्य प्रियाप्रियादिस्पर्खनं, न स्वज्ञदश्येयाह--अरारीरमिति ॥ १४-१६ ॥ तस्यापि व्यापारवदेहसत्त्वादज्ञवदयमपि वध्यत इयत्र स्वद्ष्टया देहोऽस्ति नास्तीति विभ्रमाभावात्‌ अयं ब्रह्मवित्‌ ब्रहयैवेयाह--अहीति 1 अहिनिल्वैयनी सर्पत्वक्‌ ॥ १७-१८ ॥ देहो मे अस्ति नास्तीति रक्ष्यारुक्ष्यगतिम्‌ ॥ १९ ॥ आभास- तोऽपि स्वातिरिक्तदेहादिकमस्तीति यो मन्यते तदा अस्य जीवन्मुक्तिः; तनारात्‌ विदेहमाक्तिः स्यादि्याह-- जीवनिति ॥ २० ॥ उक्ताथमेव दृष्टान्तेन स्पष्टयति --रोदटष इति ॥ २१ ॥ + पत्तिषु-छ. ९६ आत्मोपनिषत्‌ व्रह्मपिदो ब्रह्मत्वम्‌ ५, ५५ भ ५ क, भ २ २ घटे नष्टे यथा व्योम व्योमेव भवति स्वयम्‌ ॥ २२ ॥ तथेवोपाधिविच्ये ह्यव ब्रह्मवित्‌ स्वयम्‌ । क्षीरं श्षीरे यथा क्षिप्तं तैकं तचे जटं नटे ॥ २३ ॥ ंय॒क्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः | रह्मविदो बह्यत्वे उपपत्तिमाह--घट इति । घटे नष्टे स्थिते वा ॥२२॥ उपाधिविद्ये स्थिते वा } यदि प्रयक्परयोः भेददृष्टिः तदा-- क्षीरमिति ॥२२॥ ब्रह्मविदः सव॑विकल्पासम्भवः एवं विदेहकैवल्यं सन्माघ्नत्वमखण्डितम्‌ ॥ २४ ॥ ब्रह्मभावे प्रप्येष यतिर्नावर्तते एनः । सदात्मकत्वविज्ञानदग्धाविद्यादिवष्मणः ॥ २५ ॥ असुष्य ब्र्मभूतत्वाद्रद्मणः कुत उद्धवः । मायाकरुपतो बन्धमोक्षो न स्तः स्वात्मनि वस्तुतः ॥ २६ ॥ यथा रज्जौ निष्कियायां स्र्पाभासविनिर्ममौ । "आवृतेः सदसत्वास्यां वक्तव्ये बन्धमोक्षणे ॥ २७ ॥ ध्नावृतित्रह्मणः काचिदन्याभावादनावृतम्‌ ! अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥ २८ ॥ बुद्धेरेव गुणवेतो न तु नित्यस्य वस्तुनः । अतस्तौ मायया कतौ बन्धमोक्षौ न चात्मनि ॥ २९ ॥ 1 अवरतेः--अ 9. 2 न वरृेतिः-ञअ २. अत्मोपनिषत्‌ ९६७ निष्ठे निष्क्रये शान्ते निरवये निरज्ञने । अद्वितीये परे तत्वे व्योमवत्‌ कल्पना कतः ॥ ६० ॥ न निरोषो न चोत्पत्तिर्न बद्धो न च साधकः । न मुस्र वे सक्त इत्येषा परमार्थता ॥ ६१ ॥ इत्युपनिषत्‌ ॥ एकीकृतक्षीरादेः प्रथक्तरणवत्‌ बह्मण्येकीभावमापनविदेहमुक्तस्यापि पुनभवः स्यादियत आह-- एवमिति ॥ २४-२५ ॥ ज्ञानाभिदग्धरारीरस्य अयुष्य । ब्रह्मविदो ब्रह्मत्वे पुनः बन्धमोक्षादिल्यवस्था कुत इयत आह-- मायेति ॥ २६-२८ ॥ यत एवं अतस्ताविति ॥ २९. ॥ निष्प्रतियोगिका- दितीयस्य तथा निविकल्पत्वात्‌ विकल्पासम्भवोक्तिः युज्यत इद्धः ॥३०॥ वस्तुतस्तु न निरोध इति । निष्प्रतियोगिकव्रह्ममात्रावगतेः मायातत्कार्यतदुत्पत्ति- प्रख्यबन्धमोक्षादिविभ्रमापहवपूर्वकत्वात्‌ परमात्मा निप्प्रत्तियोगिकाद्धेत एवेति परमोऽयं सिद्धान्तः 1 इत्युपनिषच्छब्दः आत्मोपनिषत्परिसमात्यथः ॥ श्रीवासुदेवेन्द्ररिष्योपनिषद्रह्ययोगिना । छिखितं स्याद्धिवरणमात्मोपनिषदो ख्घु | आत्मोपनिषदो व्याख्याम्रन्थः पञ्चारादीरितः ॥ इति श्रीमदीश्चदय्रत्तरशतोपनिषच्छखविवरणे षटर्सप्ततिसंख्यापूरकं आत्मोपनिषद्विवरणं सम्पूर्णम्‌ आत्मबोधोपनिषत्‌ वाङ्‌ मे मनसि--इति शान्तिः प्रणवाष्यक्षरीमन्लोपासना प्रत्यगानन्दं बह्य॒पुरुषं प्रणवस्वरूपं अकार उकारो मकार इति च्यक्षरं प्रणवं तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म- संसारबन्धनात्‌ ॐ नमो नारायणाय राङ्कचक्रगदाधराय । तसात्‌ ॐ नमो नारायणायेति मन्तोपासको वेङुण्ठभवनं गमिष्यति ॥१॥ श्रीमन्नारायणाकारमष्टाक्षरमहारायम्‌ । सखमात्रानुभवात्‌ सिद्धमात्मबोधं हरि भजे ॥ इह खदु चवेदप्रविभक्तेयं आत्मप्रनोधोपनिषत्‌ प्रणवाष्ाक्षसजपफल- प्रकट नपूर्वकं निर्विरोषव्रह्मयाथात्म्यं प्रकटयन्ती प्रवरत्ता । तस्याः खल्पम्रन्थतो विवरणमारम्यते । आदौ तावत्‌ प्रणवार्थप्रयगमिनब्ह्यघरूपमाच््े-- प्रयगा- नन्दमिति । परात्‌ दुःखप्रपर्च[ात्‌ प्रातिरोम्येनाच्चनात्‌ प्रयक्‌ आनन्दं आनन्दः तदभिनं ब्रह्य; स्वेन रूपेण सर्वपूरणात्‌ पुरुषं, प्रणवस्वरूपं प्रयगमिनब्रह्मणः प्रणवार्थत्वात्‌ । दिगव्यलययः । विविरोषणविरिष्टं प्रणव- स्वरूपमियत आह-- अकार इति । प्रणवाष्टक्षरीमन्त्रोपासनया योगी भववन्धात्‌ विमुक्तः सन्‌ तत्पदं प्राप्नोतीाह--यमुक्त्वेति । अष्टा्षरवियमाननमःशब्देन परथमः खण्डं. ९९ त्वंपदरक्त्यमुच्यते, नारायणरब्देन तत्पदरश्त्यम्‌ । तदुपरि विद्यमानचतुर्थ्या तयेरिकत्वमवगम्यते । एवमुपासको वेक्कुण्ठभवनं बह्मपदं प्रापातीसर्थः ॥ १ ॥ प्रणवासिननव्रह्मपदस्वहूपम्‌ अथ यदिदं ब्रह्मपुरं पुण्डरीकं तसात्तटिदाभमात्रं दीपवत्परक्राराम्‌ ॥ २॥ ब्ह्यण्यो देवकीपुत्रो जह्यण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥ ३ ॥ सवभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं त्रह्मोम्‌ ॥ ४ ॥ ब्रह्मपदं कीरं इयत आह-- अथेति । अथ नारायणतारकोपासनानन्तरं यस्मात्‌ कारणात्‌ यदिदं हृत्पुण्डरीकमेव बह्मोपटबन्धिस्थानतया ब्रह्यपुरं भवति तस्मात्‌ तदेव तदिदाभमाचरं दीपवत्‌ प्रयक्प्रकारात्मकं विज्ञेयम्‌ ॥२॥ तदपिष्ठाता क इयत आह-- ब्रह्मण्य इति । चतुश्वत्वारिरात्संस्कारविरिषटनाह्मण- पटर्मेव दैवं खरूपं वा यस्य सोऽयं ब्रह्मण्यः । ८ देवकी ब्रह्मविद्या सा या वेदैरुपगीयते 2 इति श्रुलयनुरोधेन देवकीपुत्रः, बह्मविाप्रादु भूतस्वरूपत्वात्‌ । स्वातिरिक्तप्रपश्चात्मकं मघुं निदोषं सूदयतीति मधुसूदनः । स एव पुण्डरीकाक्षो विष्णुः अच्युत इथ: ॥ ३ ॥ प्रणवार्थं नह्य तद्धिनमियत आह्‌-- सर्वेति । स्वाज्ञविकल्पितसर्वमूतेषु स्वज्ञच्टवा प्रयगमिनन्र्मरूपेण तिष्ठतीति सवेभूतस्थं एक अद्वितीयं, नरं स्वाविद्ापदं तदेव नारं तदयनं अधिष्टानं नारायणस्वरूपं; सर्वकारणतया सर्वप्ररणात्‌ कारणपुरुषरूपं, यत्कायांसम्भवप्रनोधसिद्ध्‌ तदकारण, तदेव ओङ्कारारथतुर्यतुरीयं परं ब्रह्म ओमियाख्यातम्‌ ॥ ४ ॥ प्रणवज्ञानेन अग्रतत्वप्रा्तिः रोकमोहविनिरक्तं विष्णं ध्यायन्‌ न सीदति द्वैतद्वितमभयं भवति मृत्योः स मृत्युमाप्नोति य इह नानेव परयति ॥ «^ ॥ १०० आत्मबोधोपनिधत्‌ तदयाथात्म्यज्ञानाज्ञानाभ्यां अमृतत्वं त्द्रेपरीत्यं चाह-रोकेति । शोक- मोहविनिमुक्त, तद्ेत्वन्तःकरणाभावात्‌ । विष्णुत्वं स्वमात्रमिति ध्यायन्‌ कदाऽपि स्वतिसरिक्तभिमतो न सीदति न नश्यति । यजञ्ज्ञानतः स्वातिरितदवैतं अद्रेतमावमेदय अभयं भवति तेयदा यो नानेव पद्यति सोऽयं खरत्योः स म्रत्युमाप्रोतीयथः ॥ ५ ॥ प्रयगभिन्नत्रह्मज्ञानं तत्फलं च हृत्पद्ममध्ये सर्वै तत प्रज्ञाने प्रज्ञानेत्रे प्रतिष्ठितं प्रज्ञानेत्रो छोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं बह्म ॥ ६ ॥ स एतेन गप्रततेनात्मना- ऽसमाल्लोकादुत्करम्यासुष्मिन्‌ से ठोके सर्वान्‌ कामाना्वाऽगरतः समभवदग्रतः समभवत्‌ ॥ ७ ॥ ग्यत्र ज्योतिरनखं यस्मिन्‌ खोकेऽभ्यर्हितं तत्मिन्‌ मा देही खमानखते छोके अक्षते अच्युते शोके अक्षते अमृतत्वं च गच्छन्त्यो नमः ॥ ८ ॥ सोकमोहविनिसुक्त विष्णु ध्यायतो हृत्पद्यमध्ये--इत्येतत्‌ रेतेरेय- षष्ठाध्याये सम्यक्‌ व्याख्यातम्‌ ॥ ६-७ ॥ प्रज्ञानं ब्रहयति प्रयगभिननहन्नान- फटमाह्‌-- यत्रेति । यत्र यस्मिन्‌ प्रयगसिने बह्मणि तद्रूपेण रोक्यत इति रोके स्वरूपभूतं ज्योतिरमभ्यर्हितं सवेप्राण्यात्मतया सेवितं अजखं विजम्भते तद्रतपरादूनिरूपितप्रयगमिननह्यविकल्पितविरोषमात्रापह्ववसिद्धं यत्‌ तस्मिन्‌ स्वमानस्रते स्वयंभावविरके अक्षते स्वाविदाद्यतत्कार्थक्षतरहिते स्वमात्र- तोऽच्युते ब्रह्ममात्रखोके निष्प्रतियोगिकाखण्डानन्दविभवे । खकज्ञानाभ्िना “८ दह भस्मीकरणे 2” इति व्युत्पत्त्या देहः स्वाविद्यापादः | तदारोपापवादाधारतया तद्रान्‌ देही विश्वविश्वायविकल्पानुक्ञेकरसान्तविमवः । जात्यभिमानयथोक्तदेह- 1 प्रज्ञाना--अ १, “ यस्मिन्‌--अ १. 9 ^“ रोके अक्षते "--अये भागो (अ १.) कोरे छप्तः. द्वितीर्यः खण्डः १०१ तनिरूपितदेहिनो निष्प्रतियोगिकाभावरूपत्वात्‌ काख्त्रयेऽपि देददेद्यस्ति नास्तीति वा विभ्रमो न विद्यते | यदेवं स्वातिरिक्तकटनापहवसिद्धं ओद्धुारा्थ- तुरयतुर्याय नम इति तुरयतुरयैक्यानुसन्धानं ये कुर्वन्ति ते कंचित्काटं जीवन्मुक्ता भूत्वा अथ अमृतत्वं विदेहमुक्तकैवल्यं च गच्छन्ति । यद्रा--नमःराब्दो मन्त- परिसमाप्यथः ॥ ८ ॥ इति प्रथमः खण्डः उत्तमाधिकाखि्ह्यमातरानुभूतिप्रकाशः प्रगलितनिजमायोऽहं निस्त॒ख्दशिरूपवस्तुमात्रोऽ्हम्‌ । अस्तमिताहतोऽहं प्रगङितिजगदीशनीवमेदोऽहम्‌ ॥ १ ॥ प्रत्यगभिन्नपरोऽहं विध्वस्तारोषविधिनिषेधोऽहम्‌ । परमुदस्ताश्रमितोऽहं भ्रविततसखपूर्णसंविदेवाहम्‌ ॥ २ ॥ सा्ष्यहमनपेक्षोऽहं निनमदहिश्नि संस्थितोऽहमचरोऽहम्‌ । अजरोऽहमन्ययोऽहं पक्षविपक्षादिमेदविष्ुरोऽहम्‌ ॥ ३ ॥ अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम्‌ । सुकष्मोऽहमक्षरोऽहं विगितगुणनाट्केवरात्माऽहम्‌ ॥ ४ ॥ निचैगुण्यपदोऽहं कुक्षिस्थानेकटोककटनोऽदहम्‌ । कूरस्थचेतनोऽहं निष्क्रियधामाहमप्रतक्याऽहम्‌ ॥ « ॥ एकोऽहमविकरोऽहं निम॑ंलनिर्वाणमूर्तिरेवाहम्‌ । निरवयवोऽहमजोऽदं केवट्प्तन्मात्रसार मूतोऽहम्‌ ॥ ६ ॥ १०२ आत्मवोधोपनिषतं निरवधिनिनबोधोऽहं ज्ञुभतरभावोऽहमप्रभेयोऽदहम्‌ । विमुरहमनवद्योऽदहं निरवधिनिःीमसत्वमात्रोऽहम्‌ ॥ ७ ॥ वेद्योऽहमागमान्तेराराध्योऽहं सकरस॒वनदयोऽहम्‌ । परमानन्दघनोऽहं परमानन्देक मूमखूपोऽहम्‌ ॥ < ॥ शाद्धोऽहमद्मयोऽहं संततमातोऽहमादिशन्योऽहम्‌ । शमितान्तत्रितयोऽदं बुद्धो सुक्तोऽहमद्धतात्माऽहम्‌ ॥ ९ ॥ राद्धोऽदमान्तरोऽहं शाश्वतविज्ञानप्तमरसात्माऽहम्‌ । शोधितपरतच््वोऽहं बोधानन्दैकमूरति रेवाहम्‌ ।॥ १० ॥ परमदयावती आत्मप्रबोधोपनिषत्‌ प्रणवाषटक्षरमुखेन नि्प्रतियोगिक ब्रह्ममात्रस्वरूपममिधाय अथ उत्तमाधिकारिणां ब्रह्ममात्रानुभूति मध्यमाधिकागिण मननप्रकारं तत्फटं चोक्त्वोपररामेति श्ुतिराह-- प्रगङितेति । अस्तमिता हन्तोऽदहं;, अहङ्कारास्पददेहाद्यभावात्‌ ॥ १ ॥ वृ्यादयाश्रमो येन सम्यगुदस्त निरस्तः सोऽहं समुदस्ताश्नमितः ॥ २ ॥ पक्षुविपक्चादिभेद विधुरोऽद, वादि प्रतिवादिकट्नावेरत्न्यात्‌ ॥ २-८ ॥ देरतः कारुतो वस्तुतोऽन्तः परिच्छेदो येः दामितः सोऽहं शमितान्ततनितयः, न व्यापित्वदिरातोऽन्तः कारणत्वान कोरतः | न वस्तुतोऽपि सावात्म्यादानन्त्यं नह्यणि त्रिधा ॥ इति चन्द्रिकोक्तेः ॥ ९, ॥ इसयादिस्वानुभूतिवाक्यानि वद््यमाणमननवाक्यानि २ प्रायदरो महावाक्यरत्नावरीप्रमाङोचने व्याख्यातानि ॥ १० ॥ मघ्यमाधिकारिमननश्रकारः विवेकयुक्तिवुद्धयाऽहं जानाम्यात्मानमद्रयम्‌ । तथाऽपि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥ द्वितीयः खण्डः १०३ निवृत्तोऽपि प्रपश्चो मे सत्यवद्धाति सर्वदा 1 सर्पादो रज्ञसत्तेव बरह्मसत्तैव केवलम्‌ ॥ १२ ॥ प्रपञ्चाधाररूपेण वतेतेऽतो जगन्नहि । यथेक्चुरससंन्याप्ता शर्करा वतेते तथा ॥ १३ ॥ *अद्भयानन्दख्पेण व्याप्तोऽहं वे नगत्‌ वयम्‌ । बरह्मादिकीटपयंन्ताः प्राणिनो मयि कल्पिताः ॥ १४ ॥ बुद्दादिविकारान्तस्तरङ्गः सागरे यथा । तरङ्गस्थं द्रवं सिन्धुर्न वाच्छति यथा तथा ॥ १९ ॥ विषयानन्दवाज्छा मे मा भूदानन्द्शरूपतः । दाखििारा यथा नास्ति संप्नस्य तथा मम ॥ १६ ॥ ब्रह्मानन्दे निमय्स्य विषयाश्ा न तद्धवेत्‌ । विषं टष्ाऽखतं दषा विषं त्यजति बुद्धिमान्‌ ।॥ १७ ॥ आत्मानमपि रषटाऽहमनात्मानं त्यजाम्यहम्‌ । घटावभासको भाव्टनारो न नदयति ॥ १८ ॥ देहावभास्तकः साक्षी देहनादो न नयति । नमे बन्धो नमे सृक्तिनंमे शाखंनमे गुरुः ॥ १९ ॥ मायामाचविकासत्वान्मायातीतोऽहमद्वयः । प्राणाश्चटन्त॒ तद्धर्मैः कामै हन्यतां मनः ॥ २० ॥ 1 रज्जुसत्तैव-- अ १, अ २. रज्जुसर्पैव--उ. ° अद्रयब्रह्म--क. अद्वयं ब्रह्म--अ १, अ २. ॐ रूपकः--उ १, आत्मबोधोपनिषत्‌ आनन्दबुद्धिपूर्ण॑स्य मम दुःखं कथं भवेत्‌ । आत्मानमञ्चसा वेनि क्ाप्यज्ञानं पायितम्‌ ॥ २१ ॥ कतृत्वमद्य मे नष्ठं कतेव्यं वाऽपि न कचित्‌ । ब्राह्मण्यं कुख्गोते च नामसोन्दर्यनातयः ॥ २२ ॥ प्थूखदेहगता एते स्थूखद्धित्रस्य मे न दहि। ुत्पिपा साऽऽन्ध्यवाधि्यकामक्रोधादयोऽखिलाः ॥ २३ ॥ टिङ्गदेहगता एते ह्यटिङ्गप्य न विदयते । जडत्वपियमोदत्वधर्माः कारणदेहगाः ॥ २४ ॥ न सन्ति मम नित्यस्य निविकारखरूपिणः । उदकस्य यथा भातुरन्धकारः प्रतीयते ॥ २५ ॥ स्वप्रकारो परानन्दे तमो मूढस्य जायते । चश्चष्टिनिरोषेऽभरः सूर्यो नास्तीति मन्यते ॥ २६ ॥ तथाञ्ज्ञानावृतो देही बरह्म नास्तीति मन्यते | यथाऽमतं विषाद्धित्रं विषदोषेन रिप्यते ॥ २७ ॥ न स्प्रशामि जडाद्धितन्नो जडदोषान्‌ प्रकारातः | स्वल्पाऽपि दीपक्णिकरा बहुं नारयेत्तमः ॥ २८ ॥ स्वल्पोऽपि बोधो भमहतीमविद्यां नाशयेभ्तथा । कालत्रये यथा सर्पो रज्नौ नास्ति तथा मयि ॥ २९ ॥ सान्ध-- क, अ १,अ २, उ. + महति बहुरं--क, अ २, ° तुत;ः--उ, द्वितीयः खण्डः १०५ अहकारादिदेहान्तं जगन्नास्त्यहमट्रयः । चिद्रुपत्वान्न मे जाड्यं सत्यत्वान्नाचतं मम ॥ ३० ॥ आनन्दत्वान्न मे दुःखमन्ञानाद्धाति सत्यवत्‌ । अथ मननप्रकारमाह--विवेकेति ॥ {१ १-१९ ॥ तद्धर्मैः उच्छरास- निश्वासः ॥ २०-२१ ॥ मम देहत्रयविढक्षणतो देहत्रयधर्माः न मे सन्तीलयाह --ाह्यण्यमिदयादि ॥ २२-२५ ॥ यथा चष्षुरृष्टिनिरोधे ॥२६-३० ॥ एवं मननतः स्वानुभूतिः जायते । स्वानुभूतो सिद्धायां सर्वापह्ववसिद्धन्ह्यमात्रज्ञान- मुदेति । तज्ज्ञानसमकारं विद्रान्‌ तन्मात्रेण अवरि्यते । विदेहमुक्तो मवतीयर्थः ॥ उपनिषदभ्यासफख्म्‌ आत्मग्रबोधोपनिषदं स॒हूतेम॒पासित्वा न च पुनरावतैते न च पुनरावतेत ॥ इत्युपनिषत्‌ ॥ ३१ ॥ ग्रन्थतद्थपटनश्रवणफरं वदनुपसंहरति-- आत्मेति । यथोक्तामात्म- प्रबोधो पनिषदं सुदूतेसुपासित्वा म्रन्थतोऽ्थतो वा यः पठति सोऽयं बह्मरोकं कैवल्यं वा प्राप्य न च कदाऽपि पुनरावतैते | आद्रत्तिरादरार्था । इत्युपनिषच्छन्दः आत्मप्रवोघोपनिषत्समाप्यथः ॥ इति द्वितीयः खण्डः श्रीवासुदेवेन्द्रदिष्योपनिषद्रह्ययोगिना | आत्मप्रनोधोपनिषल्वाख्यानं ट्खितं ख्घु | प्रकृतोपनिषढ्वाख्याम्रन्थो नवतिरीरितः ॥ हति श्रीमदीशायघ्यत्तरशतोपनिषच्छाख्चविवरणे द्विचत्वारिंशत्संख्यापूरक आत्मध्रबोधोपनिषद्विवरणं सम्पूर्णम्‌ 6. 14 एकाक्चरोपनिषत्‌ सह नाव्वतु--इति शान्तिः स्वरत्मिकतया नारायणस्तुतिः | एकाक्षरं त्वक्षरे"तोऽसि श्सोमे श्युषुख्रया चेह ददी +न एकः । त्वं भविश्वभू भूतपतिः पुराणः पन्य एको खुवनस्य गोप्ता ॥ १॥ विश्वे निम्नः पदवीः कवीनां त्वं जात्तवेदो सुवनस्य नाथः । अजातमग्रे स हिरण्यरेता यज्ञस्त्वमेवेकविभुः पुराणः ॥ २ ॥ प्राणः प्रसूतिर्ुवनघ्य योनिरव्यक्तं त्वया एकपदेन विश्वम्‌ । त्वं भविश्वभूत्योनि"पराश्ु गभ कुमार एको विशिखः सुधन्वा ॥ वितत्य बाणं शतरुणाकेव्ण '°्योमान्तरे मासि दिरण्यगर्भः | भासा त्वया व्योभि कृतः सुताक््यस्त्वं वे कुमारस्त्वमरिष्टनेमिः॥ त्वं वज्रश्रद्धूतपतिस्त्वमेव कामः प्रजानां निहितोऽसि "सोमे । स्वाहा स्ववा यच वषट्‌ करोति रुद्रः पद्युनां गुहया "“निरुपसः ॥९॥ 1 चास्ति--अ. “ सोम-अ १. ‡ सुषुम्नाया--अ. * स---अ. > विश्वभूभू--अ, अ १. ° विश्वभूर्यो-अ. 1 परोसि-अ. परांख-अ १. ° स्वग--क, अ २, ° तरुणाक्ष--अ १. 1 योमा--अ १, क. "“ सोम---उ. : निममः--क, अ, अ २. एकाक्षरोपनिषत्‌ १०७ धाता विधाता पवनः सुपर्णो विष्णुर्वराहो रजनी रहश्च । भूतं भविष्यतः भवः क्रियाश्च कारः क्रमस्त्वं परमाक्षर च ॥६॥ ऋचो यजूषि प्रसवन्ति वक्रात्‌ सामानि सम्राड्सुरन्तरिक्षम्‌ । त्वं यज्ञनेता हूतमुग्विमुश्च शख्रास्तथा दैत्यगणा भ्वसुश्च ॥ ७ ॥ स॒ एष देवोऽम्बरयानचक्रे “अन्येऽभ्यतिष्ठेत तमो ऽनिरुन्ध्यः | हिरण्मयं यस्य विभाति सवं व्योमान्तरे ररमिमिमं सुनाभिः ॥ स सर्ववेत्ता मवनस्य गोप्ता नाभिः प्रजानां निहिता जनानाम्‌ । प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिद्छन्दमयो विगर्भं; ॥ सामैश्िदन्तो विरजश्च बाहं हिरण्मयं वेदविदां वरिष्ठम्‌ । यमध्वेरे ब्रह्मविदः स्तुवन्ति समेयजुर्भिः कतुभिस्त्वमेव ॥१०॥ त्वं श्ची पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव । त्वमेव धाता वरुणश्च राजा त्वं ०वत्सरोऽ्य॑म एव सर्वम्‌ ॥११॥ मित्रः स॒पणश्चन्द्र इन्द्रो वरुणो स्द्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम्‌ । त्वं विष्णुभूतानि तु रासि ®देत्यात््वयाऽऽवृतं श्जगदुद्धवगभंः । त्वं भूर्युवः खस्त्वं हि स्वयंभूरय विश्वतोमुखः ॥ १२ ॥ + सवः--अ. ° स्द्र--अ. 3 विमुश्च-क, अ २. + अन्यो--अ, अ १. 5 निरून्ध्य---अ, अ १. 6 वत्सरोसिर्यम--अ, अ १, अ २, क. 7 कुजासि--अ १, अ २, क. 8 देत्यांस्त्वया--अ, अ १. ° न विदुर्भवगर्मम्‌-अ, १०८ एकाक्षरोपनिषत्‌ एकाक्षरपदारूटं सर्वत्मिकमखण्डितम्‌ | सर्ववजितचिन्मात्रं 'त्रिपानारायणं भजे ॥ इह॒ खट ॒कृष्णययुरवैदप्रविभक्तयं एकाक्षरोपनिषत्‌ सर्वात्ममावनाप्रकटनव्यग्रा वस्तुतो निष्प्रतियोगिकब्रह्ममात्रपयवसना विजम्भते । अस्याः स्वल्पग्रन्थतो विवरणमारमभ्यते । श्रुतिननाद्डामनानापदारोहाय सर्वात्मकतया भगवन्तं स्तोति--एकाक्षरमिादिमन्त्रेः । क्षरप्रपञ्चारोपाधिकरणे अक्ष॒रे उमया सहिते सोमे परमेश्वरे सुषुख्नया सुषप्नामर्गेण च इह सहस्रारच्र प्रयगमेदेन ध्याते यतो दृदढीनः सत्तामात्र एक एव परमात्मा अवरिष्यते अतो हे भगवन्‌ यत्‌ स्वाज्ञादिदष्टिमोहे सयसति एकरूपेण न क्षरते तच्वेकाक्षरं परमाश्चरं त्वमसि, परमाथ््टः सर्वापहवसिद्धनिष्परतियोगिकनह्यमात्रतया भातत्वात्‌ , “८ यदक्षरं परं बरह्म ? इति; ^“ अक्षरं परमं ब्रह्म त्रिपरिच्छेदवनितं ?” इति श्रुतेः स्मृतेश्च | य एवं निविरोषचिन्मात्रतया भातः स त्वं यदि स्वाज्ञदष्टया विश्चं विभाति तदा त्वं विश्भूः भूतपतिः पुराणः, स्वकायपिक्षया विश्वसृजश्चिरन्तनत्वात्‌ ] अयमेक एव ॒पजेन्यो भूत्वा वृष्टवात्मना भुवनस्य गोप्रा भवति ॥ १ ॥ किल्-- विश्व इति । विश्च विश्वस्मिन्‌ त्वं जीवरूपेण मम्मोऽसि कवीनां पदवीः ष्टी; आश्रिय त्वं जातवेदो विराट्‌ भूत्वा निखिकूभुवनस्य नाथो भवसि । यस्त्वमजातं ब्रह्मासि स त्वं हिरण्यरेता वहिः यज्ञश्च मवसि । विश्वाधिकरणात्मना त्वमेक एव विभुः ॥ २ ॥ त्वं सूत्रात्मना जगत्प्रसूतिः मुख्यप्राणोऽसि ““ पादोऽस्य विश्वा भूतानि ®? इति । येन त्वया एकपदेन विं व्याप्तं स त्वं भुवनस्य योनिरसि । किञ्च-- त्वमिति । सूत्रात्मना त्वं विश्वमूत्योनिरियत्र विस्गखोपः। विश्वस्य भूतिः विश्वस्य योनिश्वेति विश्वमूत्योनिः स चासौ परासुः मुख्यप्राणश्वेति विश्वमूत्योनिपरासुः ग्भ यस्य सः विश्रभूत्योनिपरासुगर्भो विष्णुः तस्मिन्‌ कुमार एक एव जातोऽसि जगचक्रनिर्वाहकत्वात्‌ । किविरोषणविदिष्ट इत्र करधृतविरिखः रिटीमुखः सुधन्वा च ॥ २ ॥ बाह्यन्तःकरणात्मकधनुर्बाण- मारायणपदं- क, अ २. एकाक्षरोपनिषत्‌ १०९ धरो भूत्वा तत्र तरुणाकेवणी बाणमन्तःकरणं वित्य स्वसष्टप्राणिपटङ्हदयत्यापकं हृत्वा यः सूत्रात्मना व्योमान्तरे मायाकार्प्राणिपटलान्तरे भासि स त्वं दहिरण्यग्मोऽसि । विच्च-- भासेति । हे स्वामिन्‌ त्वया अधिष्टितेन भासा वेगनिजितः सुताक््य॑ः सूर्यो व्योश्चि कृतः सर्वप्राणिचक्षुरिन्दरियानुग्राहको दयते | स्कन्दात्मना त्वं वै कुमारः, वेनतेयात्मना त्वमरिष्टनेमिः ॥ ४ ॥ किञ्च-- ईन्द्रात्मना त्वं वज्रभृत्‌ रद्रात्मना भूतपतिस्त्वमेव सोमे स्वर्गादिवाच्यचन्द्र- रोके प्रजानां निहितः सनिहितः कामः कामपफररूपोऽसि । किञ्च- स्वाहेति । यचच ॒यदुदिश्याध्वरे ऋत्विग्गणो वषटकरोति स त्वं देवपित॒तृपिहेतुः स्वाहा स्वधाऽसि । यः पदूनां गुहया गुहायां अन्तर्याम्यात्मना त्ृत्तिसहस्प्रत्ति- निदृत्तिकमणि निरुप्रो निरुषटिग्ो भवसि स त्वं मक्तमवमेगद्रावकरुद्रोऽसि ॥ ५ ॥ किञ्च--धातेति ¦ प्राणधारणजीवात्मना धाताऽसि विश्चसृगात्मना विधाताऽसि | वराहो भूवराह । क्रमः गतिः । वस्तुतः परमाक्षरं चासि ॥ ६ ॥ कि्च-- ऋच इति । यस्य वक्रात्‌ ऋचो यजूषि सामानि च प्रसवन्ति प्रभवन्ति सः त्वं सम्यक्‌ राजत इति सम्राट्‌ । रुद्रा एकादरासंख्याकाः ॥ ७ ॥ किञ्च--स एष इति । यो दयवस्वादिरूपी भवति स एष देवो मगवान्‌ अस्बरयानचक्रे सूयमण्डे तदल्यप्रदेदो जीवकदम्बे च तमो निरुन्ध्यः स्वाज्ञानतज्नं तमो ग्रसन्‌ अभ्यतिष्ठत अभितिष्टसि, यस्य विराजो हृटयन्योमान्तरे व्रह्याण्डगभिणी सुनाभिः माया विदयते, सूर्यादिगतं इमं रदिमजाटं यदृदाजमाहुः; यस्यांराजं जगत्‌ सर्वं॑दहिरण्मयं विभाति ॥ ८ ॥ यः प्रजानां जनानां चरस्थिराणां जीवाधाररूपिणी नाभिर्भवति विष्ण्वात्मना स सवेवेत्ता मुवनस्य गोप्रा रक्षको भवति । किञ्च-- प्रोतेति । अन्तर्यम्यात्मना त्वमेव प्रोतोताच भवसि } त्वमेव माणां नानागतीनां विचितिः विश्रान्तिः भवसि । यस्त्वं चतुरुखात्मना विगर्भो विष्णगर्मोऽसि स त्वं छन्दोमयांगः प्रजापतिरसि ॥ ९ ॥ यस्य चित्ते विरजोऽन्तनिश्चयः ऋग्यजुस्सामेरपि ज्ञातुं न राक्यः तं त्वां सहस्रबाहुं हिरण्मयं ज्योतिर्मयं वेदविदां वरिष्ठं ब्रह्मविदो जानन्ति । किञचच--यमध्वर इति । यमध्वरे ब्रह्मविदो वेदविदः ऋग्यजुःसामेः स्तुवन्ति स त्वं नानाक्रतुमिः ११० एकाक्षरोपनिषत्‌ आराध्यो मवसि ॥ १० ॥ खरीपुरषड्कमारङमारीभेदेन त्वमेव वतसे बरंणश्च | राजा ससुदरराजः, अयम अयमा रविः ॥ ११ ॥ त्वष्टा प्रजापतिः, गोपतिः पञ्यपतिः । त्वं सदा दैयवर्गात्‌ भूतानि रासि त्रायसे । यतः त्वं जगदुद्धव- गमो विष्णुरसि अतः सचिदानन्दवपुषा त्वया अन्रतजडदुःखात्मकं अविव्यापद्‌- तत्कार्यजातं आव्रतं भूरादतरिखोक्यम्‌। स्वयम्मूः विराट्‌ च त्वमेवासि | न हि त्व- तोऽन्यद्ि्वभूरियादिविश्वतोुख इयन्तर्ब्दतद्राच्यमस्ति । वस्तुतः परमार्थ दृष्टया हे मगवन्‌ त्वं॑स्वातिरिक्तकर्नापद्वसिद्धनिष्प्रतियोगिकनरह्ममात्रतया अवरिष्यसे ॥ १२ ॥ स्वत्मज्ञानफलम्‌ य एवे नित्यं वेदयते गुहाशयं प्रमं पुराणं सवैभूतं हिरण्मयम्‌ । "हिरण्मयं बुद्धिमतां परां गतिं स्र बुद्धिमान्‌ बुद्धिमतीत्य तिष्ठति ॥ इत्युपनिषत्‌ ॥ १२३ ॥ एवं ज्ञानफटमाह--य एवमिति । एवं यो वेद सः बुद्धिमान्‌ सम्यज्ज्ञानी बुद्धथुपरक्षितस्वावियापदतत्कायजातमस्ति नास्तीति विभ्रममततीय तिष्ठति, विदेहमुक्तो मवतीय्थः ॥ इत्युपनिषच्छब्दः एकाक्षरोपनिषत्समाघ्यर्थः॥ १३ ॥ श्रीवासुदेवेन्द्रदिष्योपनिषद्रदह्मयोगिना । ठिखितं स्याद्विवरणमेका्णस्य स्फुटं ठ्घु | एकार्णविवृतिग्रन्थश्वत्वारिदात्‌ प्रकीतितः ॥ इति श्रीमदीशादयशेत्तरशतोपनिषच्छाखविवरणे एकोनसप्ततिसंखयपूरफं एकाक्षरोपनिषद्धिवरणं सम्पूर्णम्‌ 1 द्वितीयं ^“ दिरण्मयं `` छुप्तम्‌-अ, अ १, अ २. कोषीतकिजाद्यणोपनिषतु वाङ् मे मनसि-इति शान्तिः पथमोऽध्यायः कतुसामान्यस्य मोणसुख्यफलजिज्ञासा चित्रो इह वे गाग्यायणिर्यक््यमाण आरुणि क्वे । स इ पचनं श्वेतकेतुं प्रजिघाय याजयेति । तं हासीनं पप्रच्छ गोतमस्य पुत्रास्ते संवृतं खोके यस्मिच्नाधास्यःस्यहो बोद्धा रोके यास्यसीति । स॒ होवाच नाहमेतद्वेद हन्ताचार्यं पच्छानीति । स ह पितरमासाद्य पप्रच्छेति । मा प्राक्षीत्‌ कथं श्चवाणीति स होवाचाहमप्येतन्न वेदं सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः भ्परे ददत्येद्यभो गमिष्याव इति ।॥ १ |) " स्यमटो--अ १,अ २, क, उ १. ° बुवा-अ, अ १,अ २, क. 3 परो- क. ११० एकाक्षरोपनिषत्‌ आराध्यो भवसि ॥ १० ॥ खीपुरुषङमारङुमारीमेदेन त्वमेव वतसे वरुणश्च | राजा समुद्रराजः; अयम अर्यमा रविः ॥ ११ ॥ त्वष्टा प्रजापतिः; गोपति; पद्युपतिः । त्वं सदा देयवर्गात्‌ भूतानि चासि त्रायसे । यतः त्वं जगदुद्धव- गर्भा विष्णुरसि अतः सचिदानन्दवपुषा त्वया अद्रतजडदुःखात्मकं अविद्ापदः- तत्कार्यजातं आब्रतं भूरादित्रेरोक्यम्‌ | स्वयम्भूः विराट्‌ च त्वमेवासि । न हि त्व- त्ोऽन्यद्वि्वभूरियादिविश्वतोमुख इयन्तदाब्दतद्राच्यमस्ति । वस्तुतः परमार्थः दृष्ट्या हे मगवन्‌ त्वं स्वातिरिक्तकखनापद्ववसिद्धनिष्प्रतियोगिकनह्ममात्रतया अवरिष्यसे ॥ १२ ॥ सवत्मिज्ञानफलम्‌ य एवं नित्यं वेदयते गुहाशयं प्रसं पुराणं सवैभूतं हिरण्मयम्‌ । "हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्‌ बुद्धिमतीत्य तिष्ठति ॥ इत्युपनिषत्‌ ॥ १३ ॥ एवं ज्ञानफरमाह--य एवमिति । एवं यो वेद सः बुद्धिमान्‌ सम्यज्ज्ञानी बुद्धथुपटक्षितस्वावियापदतत्कायजातमस्ति नास्तीति विभ्रममतीदय तिष्ठति, विदेहमुक्तो भवतीयर्थः ॥ इत्युपनिषच्छन्दः एकाक्षरोपनिषत्समाघ्य्थः॥ १२ ॥ श्रीवासुदेवेन्द्रदिष्योपनिषट्रद्ययोगिना । छिखितं स्याद्िवरणमेकार्णस्य स्फुटं खघ | एकार्णविवृतिम्रन्थश्चत्वारिदात्‌ प्रकीतितः ॥ इति श्रीमदीकशायष्रोत्तरशतोपनिषच्छाखविवरणे एकोनसप्ततिसंखपूरकं एकाक्षरोपनिषद्विवरणं सम्पूर्णम्‌ द्वितीयं “ दिरण्मयं "` ऊुप्तम्‌-अ, अ १; अ २. व्रथसाध्यायः ११३ तदु क्ताथ्ञाने हेतुमाह-- सदसीति । खाचार्यपरिसरवत्यन्तेवासिसदस्येव वयं स्वाध्यायमधीदय स्थितवन्तः । तदानीं नोऽस्मभ्यं परे खाचार्याः तत्तुल्या वा यद्रहस्यं ददति उपदिदान्ति तदेव हरामहे गृहीतवन्तः, नेतोऽधिकम्‌ | अतो वत्स एहि उभावपि तन्निकटं गमिष्यावः इति पिता पुत्रमुवाचेयर्थः ॥ १ ॥ गोणफल-- स्वर्गप्राप्तिः पुनराठ्रत्ति्व स ह समित्पाणिशित्रं गार्ग्यायण प्रतिचक्राम उपायानीति । तं होवाच बद्यर्घोऽपसि गोतम यो मामुपागादेहि त्वा "ज्ञपयिष्यामीति । स होवाच ये वै के चास्माह्छोकात्‌ प्रश्यन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति | तेषां प्रणिः पूरवैपक्ष आप्यायते । अथापरपक्षे न प्रजनयति । एतद्रे खर्गम्य टोकस्य द्वारं यश्चन्द्रमा- स्तं यत्‌ प्रत्याहतभ्मति सनते । य एनं प्रत्याहतमिह वृष्टिमूत्वा वषति । त इह कीटो वा पतङ्गो वा राकुनिवां शादूर्छ वा सिंहो वा॒ मत्स्यो वा परश्रा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते यथाकमं यथाविद्यम्‌ । तमागतं एच्छति कोऽसीति । तं प्रतिनूयात्‌ ॥ २ ॥ ततः कि जातं इत्यत आह--स हेति । गौतमोऽयमारुणिः शेतकेतुना सह समित्पाणिः सन सबेवित््वेन विख्यातं चित्रं गाग्यायणि सुनिवरं विधिवत्‌ प्रतिचक्राम प्रतिगतवान्‌ । किमिति ? ऋ्रतुसामान्यगौणसमुख्यफटेयत्तापरकाराक- विद्यानिमित्तं भवन्िकटे ब्रह्मचर्यमुपायानीति । गोतमेन विज्ञापितो मनिः तं ‡ ज्ञाप--अ २, क. “ यान्ति--अ २, क. ° मिति--अ, अ २, कृ. ^. 15 ११४ कोषीतक्ि्राह्यणोपनिषत्‌ होवाच । किमिति! हे गोतम यो मां विदाथग्रपागात्‌--उपागाः पुरुषव्यययः-- प्राप्तवान्‌ स त्वं ब्रह्मा्घांऽसि ब्राह्मणश्रष्ठोऽसि । यत एवं अतः त्वं एहि आस्ख क्रतुगौणादिफट्प्रकाङकवियां त्वां ज्ञपयिष्यामीति प्रतिज्ञापूर्वकं स होवाच ] किमिति? गौणमुख्यफल्योः आदौ गौणफट्प्रकाङकविदामाचष --ये वा इति । रछोकेऽस्मिन्‌ ये वै केवटकमिणः; “° कुवनेवेह कर्माणि जिजीविषेत्‌ 2 इति श्रुयर्थपर्यारोचनया सकामाः सन्तः कमं कृत्वा चरमदशायां अस्मात्‌ लोकात्‌ प्रयन्ति ते सवे सकामकमिणः चन्द्रमसं खर्गख्यं धाम गच्छन्ति । यावत्‌ कर्मफटक्षतिः तावत्‌ तत्रोषित्वा ततः पुनः निवतन्त ईत्याह- तेषामिति । तेषां स्वर्गिणां प्राणैः इन्द्रियव्यापारेः पूवैपक्षः स्वः तन्रलयभोगो वा आप्यायते भुज्यते । अथ एवमुपमोगेन स्वगवासनिमित्त- क्षयानन्तरं तत्‌ भुक्तरोषर्वमैव इतः परं मे क्षयिष्णु स्व्मनरकटहेतुनानाविध- कर्मकरणं माऽस्त्विति तीत्रतरसवेगो दह्यपरपक्षः तस्मिन्‌ अपरपक्षे गतागतहेतु- कुत्सितकमवेराग्ये मति न कदाऽपि जनयति, पुनःपुनः करमृतत्फख्वासनावासितो भवति, ^“ यावत्सम्पातमुषित्वाञ्थैतमेवाध्वानं पुननिवतन्ते `” इति, ^° गतागतं कामकामा लभन्ते ” इति, ^“ ततः रोषेण जायते "‡ इति, श्रुतिस्मृतिभ्यः । यश्वन्द्रमाः देवानभूतः “* तदेवानामनं तं देवा भक्षयन्ति 72 इति श्रुतेः यचन्द्र- कोकप्रापकं कम चान्द्रमसं एतद्रे स्वर्गस्य लोकस्य द्वारम्‌ । तत्र क्षीणकर्मा योऽर्वाक्‌ पतनाभिमुखो भवति तं यत्‌ यस्मात्‌ प्रयातं स्वर्गात्‌ च्युतं तच्छे- षकर्मानुरोधेन विधिः अतीव स्जते सृजति । यो विधिरेनं प्रयाहतमिह यथोक्तकाटे तेन साकं स्वयं ब्ष्टिभूत्वा वषेति । ते वर्षबिन्दवः इह भुवं प्रविङ्य बीहियवाः जषधयस्तिरमाषा इलययादिमावभाविता भवन्ति | तेषां जातिः पुनः केन रूपेण स्यादिलयत्र तत्तजनन्तुकर्मानुरोधेन कीटो वा पतङ्खो वा इव्याद्यन्यो वा इलयन्तप्रहणं चतुररीविरक्षयोन्य॒परक्षणाथम्‌ । अयं क्षीणकर्मा यथाकम यथाविद्यं एतेषु नानायोनिस्थानेषु अन्यतमे प्रयाजायते । त॑ एव- मूष्वादधःप्रदेशमागतं कोऽसीति यः कश्चन प्रच्छति चेत्‌ तं प्रथं वक््यमाण- प्रकारेण ब्रूयात्‌ ॥ २ ॥ प्रथमाध्यायः ११५ मुख्यफर--त्रह्मखेके वब्रह्मभावापत्तिः विचक्षणादतवो रेत आगतं पञ्चदरात्‌ प्रसूतात्‌ पिच्या पतत्‌ | स्तनमा पुंसि कतैर्येर"यध्वं पुंसा करा मातरि ध्मा निषिक्तः | स॒ जायमान उपजायमानो द्वादरा त्रयोदश उपमासः। द्रादशत्रयोदद्ेन पित्रा संतद्विदेऽ्दम्‌ । तव ऋतवो मरत्य॑व भञआरभध्वम्‌ । तेन सत्येन तपसतैरस्म्या^तवोऽस्मि कोऽसि त्वमसीति ऽतमतिखनते । तमेतं देवयजनं पन्थानमासाद्यायिखोकमागच्छति । प॒ वायुोकं स॒ वरुणटोकं स आदित्यरोकं स इन्द्ररोकं स प्रनापतिरोकं स ब्रह्मटोकम्‌ । तस्य ह वा एतस्य बह्मरोकप्यारो हदो सहु°तोऽन्वेष्टिहा विरना नदील्यो वृक्षः पाटलं संस्थानम- पराजितमायतनमिन्द्रपरनापती द्वारगोपो विमु प्रमितं विचेक्षण- संघ्यमितोनाः पर्यङ्कः प्रिया च मानसी प्रतिरूपा च चा्चुषी पुष्पाण्यादायावयतौ "वै च जगन्यम्बा चाम्बावयवाश्चाप्छरसोऽम्ब- या नद्यः । तमित्थविषा शगच्छन्ति } तं बह्मा हाभिधावत मम यदासा विरजां पाट्यन्नदीं प्रापं न वाऽयं भजिगीष्यतीति ॥ ३ ॥ युध्वं-अ, अ १,अ २, उ १. ४ ^“ मानिषिक्तः ` इत्ययं व्याख्याऽनुसारी पाठः “मा सिषिक्तः "` इति तु कोरोषु वतंते. ° आभरघ्वं--अ १,3उ, उ १. + वर्तोऽस्मि--उ. 5 तमिति- अ, अ १, १, क. ° तन्यि--अ, अ १, ८. तनि-अ २. 1 चैव--क, $ गच्छति--अ १, उ. ° जिभि-अ, उ १, क. ११६ कौषीतकिनाह्यणोपनिषतं कस्तत्प्रकार इ्याराङ्कय तदुत्तरच्छटेन महाक्रतुविदोषफटेयत्तां प्रकटयति-- विचक्षणादिति । कर्मज्ञानाक्षान्तःकरणप्राणमेदेन पञच्वददासंख्याऽन्वितात्‌ स्वाज्ञानतः प्रसूतात्‌ बन्धमोक्षसाधनानुष्टानविचक्षणात्‌ लिगरारीरात्‌ तत्स- मष्टयुपाधिकदिरण्यगर्भात्‌ ऋतवः संवत्सरावयवाः; ऋतूनां संवत्सराद्यमान- सामान्यात्‌ › तत्तदतुनिवेत्यनीहियवोषधिवनस्पलयादिमेदमिननं सर्प्राण्यदनयोग्यं अन्नजातं मुवि सञ्जातम्‌ । यदेवं सज्ञातं तदनं पुंसा कर्वरा, पित्रयेति यकारः छान्दसः, तद्भाविपित्रा काक्कर्मसंयोगात्‌ अद्यमानं सत्‌ कतरि कीटाया[यि] पुंसि मातरि योषिति, न दयुध्वरेतसि वाटे स्थविरे वा; यूनि पुंस्येव विद्यमान- स्तनोपटक्षितजटरप्रदेडं प्रयापतत्‌ | ततः तजाटराभ्निना पच्यमानं सत्‌ रेत आथ्रतं रेतोरूपेण परिणतं अभूत्‌ । ततः किमियत आह--ईरयध्वमिति | ऋतो स्वभार्यागमनं चरष्वं वंदावृद्धये । न न्ह्मचर्यहानिः.स्यान्मद्राक्यं श्रणुत प्रजाः ॥ इति प्राजापलयस्मृयनुसेधेन प्रजापतिनेवमाज्ञप्ताः प्रजाः ] किमिति ! स्वसन्तदटिदे सन्ततिबरद्रये--विदेः वृद्धयथत्वात--ऋतुमत्स्वभार्यायां मिथुनकम ईरयध्वं चरध्वं इति । एवं अद्यापि सन्तो गाहस्थ्येऽपि ब्रह्मच चरन्ति | तथा च स्मर्यते--“ ऋतौ सार्याऽभिगमनं बरह्मचर्यं विदुद्ुधाः ` इति । यः पितृजट- रस्थरेतउपाधिको विज्ञानात्मा स पित्रा तुमां स्वभार्यायां उचितकारे निषिक्तः सन्‌ स्वमातृजटे ““ त्रयोविङयहोरात्रमाषमासमुदाहृतम्‌ ?› इति स्मृतिसिद्ध द्वाद शत्रयोदरदामासोपमासपयन्तमुषित्वा अथ कश्वित्‌ यथोक्तद्वाददामासेन निर्वतितेन जायमानः कश्चित्‌ त्रयोदरशमासेन बोपजायमानो विज्ञानात्मा क्रमेण गर्माधानादिचतुश्चत्वारिशत्संस्कारसंस्कतो विवेक्यपि भवति 1 “‹ तं आगतं प्रच्छति कोऽसीति तं प्रतिन्रूयात्‌ `` इति प्र्वखण्डान्तसूत्रितवाक्योत्तरमाह । कोऽसि त्वमसीति यः कथित्‌ यदि पृच्छति तदा तं प्रत्येवसुत्तरं स्रजते कल्पयते वदति । किमिति ! यत्‌ स्वेन आचरितं तेन सत्येन तपसा सम्यगा- खोच्य यतोऽदं वसन्ताबतुनिवर्यानपरिणतकोराविरिष्टः अतोऽहं ऋतुरस्मि प्रथमाध्याय: ११७ आतेवोऽस्मि इति स्थुटदारीरोपाधिको विज्ञानात्माऽस्मीयः । एवं विन्ञानात्मान- मुपरम्य अपुनराव्रत्तिटक्षण्वेष्णवपदप्रापकक्रतुमख्यफरेयत्ताप्रकाराकनल्मविदया वक्तव्येति परमदयावती श्चुतिरेवमाह । किमिति ? हे स्वाङ्गलकाः हन्तेदानीं यूयं ऋतुनिवर््यानिपरिणतषडमावविकृतिग्रस्तदेहविदिष्टत्वातवो मत्येवो मर्याः सज्ञाताः यस्मात्‌ एवं तस्मात्‌ यूयं आतवमरणधमबदेहदाराद्ावात्मात्मीयामि- मतिसुत्सृज्य निघ्कामधिया ज्ञानकम॑समुचयानुष्ठानं, तत्रापि यदयदल्बुद्धिः तदा स्वातिरिक्तावियापदतत्कार्यापहवसिद्ध बह्म निष्प्रतियागिकस्वमानत्रमिति बह्ममात्र- ज्ञाननिष्ठां वा यूयं आरभध्वं क्टिति यल्लं कुरुतेयत्र--““ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ? इति श्रुतेः । एवं असकरच्छ्रत्वाऽपि केचित्‌ उक्तार्थविमुखाः भवेयुः । तेषां दुभगत्वात्‌ तत्र कश्चित्‌ पुरुषधौर्य साध्यसाधनेषणां विहाय केवर्मगवदाराघनपिया ज्ञानकमसमुचयानुष्रानं सवे- कमरसंन्यासपूर्वकं संरायादिपञ्चदोषरान्तिपर्यन्तं यथावदेदान्तश्रवणादि वा कुवन्‌ यावदायुषं धरण्यां स्थित्वा यदि समुच्यानुष्टाता तदा देहावसरानसमये योऽचि- रादिरिति सर्वत्र प्रसिद्धः तमेतं द्‌वयजनं देवयानं पन्थानमासाद्याथाग्निखोक- मागच्छति । क्रमादथ स वायुरखोकं स वरुणरोकं स आदियटोकं स इन्द्र लोकं स प्रजापतिखोकं स बदह्योकं गच्छति } किविदषणविरिष्टोऽयं नह्मराक इसयत्र तदियत्तां वर्णयति--तस्य ह वा एतस्य ब्रह्मरोकस्येति | ह वा इति सर्वराच्प्रसिद्धियोतकः । तत्रारो नाम महान्‌ इदो वर्तते | तदर्यनं आध्यात्मि- कादितापत्रयं हरति, “° तदेरम्मदीयं सरः ? इति श्चुतेः । तत्र युहूतेः बह्यानु- सन्धानकारविरोषः, इष्टिः वाद्यसुखासक्तिः सवे[वान्वे]ष्टिः तां हन्तीति इ[अन्वे]ष्टिहा । तत्र महविबुण्ठे नदी तु विरजा । इल्यो नाम काितार्थप्रदः कल्पकबृक्षः, “८ तदश्वत्थः सोमसवनः 2 इति श्रुतेः । तत्र संस्थानं अवस्थानं तु बह्यानुसन्धानेतव्याप्रतौ सार्लं खजान्वितं बह्मानुसन्धानेतख्यापरतिरान्यं इयर्थः । तदायत्तनं स्थानं तु परैः स्वच्छन्दवतिभिः केवरकमिभिर्वा कदाऽपि जेत॒मदाक्यमिलयपराजितमित्युक्तम्‌ । सर्वत्र विख्यातेन्द्रप्रजापती तु दारगोपौ ब्रह्मलोकदारपारुकौ भवतः । तत्‌ केन निमितमिलत्र विभुना व्यापकेन विष्णुना ११८ कोष्रीतकिनराह्यणोपनिषत्‌ प्रकर्षेण मितं सम्मितं निर्भितं वेलयथंः । तत्र पयङ्कः विश्रान्तिसीमा तु प्रयक्पर- चितोः सन्धिः रेक्यं प्रयगभिनपरमात्मेवामितौजाः सर्वावभासकज्योतिरेव विश्रान्तिसीमेलयथः । तत्र परिया जाया मानस्येव । न तु ग्राम्यभोगयोग्या जाया तत्रास्ति प्रतिरूपा त्वख्कृतिः चष्षुषी, तत्रयानां निसप्रयक्षस्वभासाख्कृतत्वात्‌। अम्बया श्रुया पुष्पाणि स्वविभक्तमहावाक्यानि आदाय गृहीत्वा अवयतिः अन्तःकरणं तत्र युगपदर्थतः प्रकारितानि भवन्ति । बेचरब्दतः तत्रत्यानां युगपन्महावाक्याथः स्फुरतीति चयोयते । ब्रह्मातिरेकेण जगत्तत्कार्य नेतीति यया गीयते सेयं जगनी ज्ञप्यर्थाऽम्बा प्रणवात्मिका चाम्बावयवाश्च अकारादर्ध- मात्रान्ता अप्सरसः नदयो वा | य एवंविधज्ञानकरमभ्यां बह्यटोकं प्रविष्टः तमेतं बरह्मभावमापन्नमारो हृद इल्यादीत्थंविधा गच्छन्ति प्रणवमहावाक्यान्यपि सार्थतस्तं भजन्तीलयर्थः । यः स्वभावमापनः तं अवलोक्य ब्रह्मा विष्णुः रिवो वा हामि- मुख्येन धावत प्रत्युद्रतवान्‌ । किं कुवन्‌ ! मम ब्रह्मणो यश्चसा निरावरणज्ञानेन विरजानदीतुल्यं तदखण्डाकार्रत्ति परिपाख्यन्‌ मत्कृपां विना न वाऽयं मद्धाम जिगीष्यति न हि जेतुं पारयतीति केवरकरुणया त्वद्भवं प्रापं प्राप्त- वानस्मीय्थः ॥ २ ॥ ब्रह्मविदुषो ब्रद्यैशवर्यप्रापनिः तं पञ्चरातान्यप्सरसां प्रतिधावन्ति शतं माखाहस्ताः दातमाञ्जनहस्ताः शातं चूर्णहस्ताः रातं वा्रोहस्ताः शातं 'फणहस्ताः। तं ब्रह्मारंकारिणाकंकुवेन्ति । स ब्रह्माल्कारेणार्क्रतो ब्रह्मविद्रान्‌ ब्रह्येवामिपेति । स आगच्छत्यारं हदं तं मनसाऽत्येति । तमृत्वा संप्रतिविदो मजन्ति । स आगच्छति सुहूर्तान्विहेषठिहास्तेऽसाद- पद्रवन्ति । स आगच्छति विरजां नदीं तां मनसैवात्येति । ‡ फणा-अ २, क. कणा--मु. “ तन्मन --अ, अ १,अ २. ग्रथमाघ्ययः ११९, तत्सुकृतदुप्क्रते धूते तस्य प्रिया ज्ञातयः सुकृत सुपयन्त्यप्रिया दुष्कृतम्‌ । तद्यथा रथेन धावयन्‌ रथचक्रे पयंवेश्षत एवमहोरात्रे पयवेक्षते । एवं सुकृतदुष्कृते श्धूुते सर्वाणि च दन्द्रानि । स एव विसुक्रतो विदुष्करतो ब्रह्मविद्धान्‌ ब्रह्यैवाभिप्रेति ॥ ४ ॥ एवंविदो बरहमैश्वर्थं सविरोषनि्विरोषन्रह्यवेदनफरं च प्रकटयति- तमिति । य॒ एवं विद्यया व्रह्मटोक प्रविङ्य ब्रह्मभावमापनः तं अप्सरसां पच्चदातानि प्रतिधावन्ति अहरहः उपासते । कथं ? तत्राप्सरसां शतं दिव्यमाखहस्ताः सय उपचरन्ति । तथाऽपरं शतं अज्ञनं नेत्राकल्पसाधनं, तदेव आज्ञनं यासां हस्तभूषणं ता हि आखनहस्ताः । तथा सतं परिमरुगन्धचृणेहस्ताः । तथा रातं दिव्यवासोहस्ताः । तथा रातं, फणरब्दैेन तदाकल्पयोग्याभगणजातं तत्स्मरणीयविविघभोज्यद्रव्यजातं वा, यासां हस्ते अनवरतं फणमस्ति ताः फणहस्ताः | एवंविधानि अप्सरसां पञ्चरातानि बदह्माल्ङ्कारेण तं अख्ङ्कुवेन्ति | सोऽयं ब्रह्माख्ङ्कारेण अर्ड्करृतो ब्रह्मविद्धान्‌ यद्रि निविरोषत्रह्यवित्‌ तदा निर्विरोषन्रह्येव अभिपरेति, यदि सविरोषत्रह्मवित्‌ तदा तत्रयन्रहैव अभिप्रति । अथ सोऽयं कदाचित्‌ व्रह्मस्थानात्‌ बहिरागच्छति यदत्र अआरसज्ञको इदो वतते तं मनसा अत्येति अतिरायेनेति अतिक्रामति वा । तम्रत्वा तं ब्रह्माण विना सम्प्रतिविदो मजन्ति, तेन विरजा भवन्ति । ततः स विद्रान्‌ आगच्छति मृहूर्तानुविद्रं ब्रह्मानुसन्धानयुक्तचित्तमन्विहेष्ठिहाः बाद्यतननिरोध- वृत्तिव्यापाराः ते अस्माद्िदुष अपद्रवन्ति पलायितुमारभन्ते, विद्वान्‌ निवि- कृल्पसमाधिपरवदो मवतीयथः । स विद्वान्‌ यदि कदाचित्‌ वहिधित्तः तदा- [तं आगच्छति मनसेव अतिायेन विरजां नदीं तामेति । यस्तां दृटा स्नाति स्नानतो निधूतचित्तमटो भवति, तत्पुराकृतसुकृतदुष्कृते धूनुते दोधूयते । 1 मप-- क. ° क्षितैव-- क. क्षतेव--अ, अ १,अ२,उ. 3 ““ धूनुते °? इत्येतन्नास्ति-अ, अ १, अ २, क. १२० कौषीतकित्राह्यणोपनिषत्‌ प्राणिमात्रस्य यद्च्छ्या पुण्यपापे सम्भवतः; तेनास्य बरह्मभावापत्तिः कुत इयत आह-- तस्येति । तस्य प्रिया ज्ञातयः इईश्वरधिया समचयन्तः ते तत्कृतसुकत- जातसुपयन्ति गह्णन्ति । तद्प्रियकारिणस्तु तदेहकृतद्ुष्ृतमुपयन्तीयनुवतंते | तेनायं व्याविद्धपुण्यपापो ब्रह्मभावापनौ भवतीदयत्र-- प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्‌ । विसञ्य ध्यानयोगेन ब्रह्माप्येति सनातनम्‌ ॥ इति श्रुतेः । कार्यात्‌ कारणमनुमेयं इयत्र दृष्टान्तमाह-- यथेति । यथा रथेन धावयन्‌ गच्छन्‌ रथचक्र विद्येत इति प्यैवेश्चते निश्चिनोति तथेवमहोराते संसृतिरथचक्रस्थानीये पयेवेश्षते । अहोरात्रविभागहैतुस्वाज्ञानाधिकरणाभावे कुतोऽयमहोरात्रादिकल्पनेयथंः । एवं स्वाज्ञानमूढसत््वे स्वाज्ञानकार्थसकृत- दुष्कृते सर्वाणि च सुखदुःखादिद्रन्द्रानि च विरसन्ति । तद्रेतुस्वाज्ञानापाये यत्तदधिकरणं तननिरधिकरणन्रह्ममात्रतया निष्प्रतियोगिकमवरिष्यत इति यो वेद स एष मुनिः विसुकृतो विदुष्कृतो भूत्वा यदि निष्प्रतियोगिकं ब्रह्म स्वमात्रमिति विद्वान्‌ तदा त्द्रेदनसमकाटं ब्रह्येवाभिपरेति ॥ ४ ॥ सविदोषव्रह्मविदो विभूतिविदोषराभः स॒ आगच्छतील्यं वृक्षं तं ब्रह्मगन्धः प्रविहईति । स आगच्छति साछ्ज्नं सस्थान तं जह्य स प्रविशति | म आगच्छत्य- पराजितमायतनं तं बऋह्यतेनः प्रविराति । स आगच्छतीन्द्रप्रजापती द्वारागोपौ तावस्मादपद्रवतः । स आगच्छति विभुप्रमितं तं नह्मयराः प्रविराति । स मागच्छति विचक्षणामासन्दीं सा प्रज्ञा प्रज्ञया हि विपदयति । घ॒ आगच्छत्यमितोनसं पर्यङ्क तं स्र प्राणः । तस्य मूतं च मविष्यच पूर्वौ पादो श्रीश्येरा चापरौ बृहद्रथन्तरे अनूच्ये प्रयमान्वायः १२१ भद्रयज्ञायज्ञीये रीषण्यस्चश्च सामानि च प्राचीनागानं यजूंषि तिरश्वीनानि सोमांडाव उपस्तरणमुद्धीथ उपश्रीः श्रीरूपर्हणम्‌ । तस्मिन्‌ बह्यास्ते । तमित्थंवित्यादेनैवाग्र आरोहति । तं बद्माह कोऽपीति । तं प्रतिव्रूयात्‌ ऋतुर््यातैवोऽस्म्याकाशा्ोनेः संभूतो हाव । एतत्‌ संवत्सरस्य तेनोभूतस्य भूतस्य त्वमात्माऽसि यस्त्वमसि सोहमस्मीति । तमाह कोऽहमस्मीति ॥ ^ ॥ सविदोषन्रह्मविदः तत्रयविभूतिविरोषमाह--स आगच्छतीति । इल्यं कल्पकब्ृक्ष॒प्रति स विद्रानागच्छति | यः स्वनिकटमागतः तं प्रति ब्रह्मगन्धः प्रविडति । तता यथाव्याख्यातं साख्न्नं संस्थानं प्रति स विद्वानागच्छति । खनिकटमागतं स ब्रह्मवोधः प्रविराति ! पुनरपराजितमायतनं प्रति स आगच्छति । खनिकटमागतं तं ब्रह्मतेजः प्रविराति । यत्रन्द्रपमनापती द्वारगोपो तिष्ठतः तत्र॒ स आगच्छति । अस्माद्दीनात्‌ तावपद्रबतः प्रत्युत्थानादिमिः । यथाव्याख्यातविभुप्रमित प्रति स आगच्छति} तं ब्रह्म यराः प्रविशति । खाज्ञानध्वान्तमोचनविचक्षणां समर्थां आसमन्तात्‌ दीप्यमानामासन्दीं खज्ञानरूपिणीं विदां प्रति आभिमुख्येन स आगच्छति । सेयं प्रज्ञा, प्रज्ञया हि तमात्मतया पड्यति ¦ यथाव्याख्यातं अमितोजसं पयङ प्रति स आगच्छति | तं प्रति मुख्यः प्राणः प्रविरति ! यद्रा-नवरन्ञरचनात्‌ अमितोजसं सुव्णपयंङ्क पादचतुष्टयविरिष्टं सोपस्करं सः आगच्छति । स्रतल्पनिकटमागतं तं स प्राण आविङति । पयङ्पादचतुष्टयं तत्सोपस्करं वा किमियत आह--तस्येति । तस्य पयङ्कस्य भूतं च भविष्यच्ेति भूत- भविष्यत्कारो पूर्वो पादौ भवतः । श्रीश्च सम्पत्‌, रख्योरभेदात्‌ इरा इछा धरणी चापरो पादौ भवतः । बृहच रथन्तरं च बृहद्रथन्तरे अनूच्ये सुश्राव्यगीतिस्थानीये भवतः | पर्यङ्कस्य शीषेण्यं दिर.प्रदेशः भद्रयज्ञायज्ञीये गीतिविषयसामनी । यद्रा--भद्रयज्ञो महाक्रतुनिचयश्च यज्ञीयं तत्सोपस्करं च 4. 16 १२द्‌ कोषीतकिब्राह्यणोपनिषत्‌ मद्रयज्ञायज्ञीये भवतः । यज्ञायज्ञीयेयत्र दीघंः छन्दसः । पर्यङ्कस्य प्राचीनागानं प्राक्पश्चिमदण्डसूत्राणीयागानसुक्ति च्छ्वश्च सामानि चा- सांसन्ति । पर्यङ्तिरश्चीनदण्डसूत्राणि यजूषि भवन्ति | परयङ्कस्यो पस्तरणं मद्रास्तरणं सोमांडयवः सोमकिरणा भवन्ति 1 पर्यङ्कोपश्चीः रोमा तु सामावयव- तया प्रसिद्ध उद्रीथः, ओरी: खानपायिनी लक्ष्मीस्तु उपबहेणं रिरउपधानम्‌ । योऽयमुक्तविरोषणसोपस्करः पर्यङ्कः तस्मिन्नेव सदा ब्रह्मास्ते । य एवं- विधपर्यङ्कारङ्ूारभूतो ब्रह्मा विराजते तं इत्थवित्‌ एवंविद्रान्‌ प्राणो भूत्वा पर्यङ्कविरसद्रूतादिपादेनैवाग्रे पर्यङ्कोपययिहति । य एवं स्वपरथद्क प्रविष्ट तं कोऽसीति ब्रह्माहं । तं प्रययमेवं नूयात्‌ । किमिति ! पुरासंवत्सरावयव- ऋतुरस्मि, तनिर्वर्यानमयावष्टम्मत आतेवोऽस्मि, स्वयोनेराकाशात्‌ ब्रह्मणः सकादात्‌ एवं संभूतोऽस्मि । हावेयवधारणा्यः । न त्त्रेवं ते संभूतिरस्ति; त्वमेव सर्वकारणमित्युपदिरति-- एतदिति । यदेतजन्म त्वयोक्तं तन संगच्छते, खस्यैव सर्वात्मत्वात्‌ । तत्‌ कथं १! गुणसाम्यात्मकाव्यक्तकाल- तद्वयवसंवत्सरस्य तेजो भूतस्य महत्तत्वस्य भूतस्य पञ्चभूतमोतिकस्य च त्वमेवात्माऽसि । यस्त्वं सर्वभूतात्माऽसि सोऽहमस्मीति निधिनु । इति ब्रह्मणोक्तः पुनस्तं प्रच्छति--कोऽहमस्मीति । न जाने, पुनः कुपयोपदिरोयर्थः ॥ ५ ॥ आत्मनः सल्यत्वं सर्वात्मत्वं बरह्ममाचत्वं च सत्यमिति ब्रूयात्‌ । किं तत्‌ सत्यमिति । यद्न्यदेवेभ्यश्च प्राणेभ्यश्च तत्‌ सद्ध॒ यदेवाश्च प्राणाश्च "तद्यत्तदेतया वाचाऽभि- न्याहियते सत्यमिति । एतावदिदं सर्वमिदं स्वेमपरत्येवेनं तदाह । तमाह केन भ्पोसानि नामान्याभोतीति । प्रणेनेति ब्रुयात्‌ । केन सखीनामानीति । वाचेति । केन नपुंसकनामानीति । मनसेति । " तदंतदे--क, अ १, अ २, ° पोंसानि-अ. पौँलानि- सु. प्रथमाध्यायः १२३ केन गन्धानिति । घरणनेति नुयात्‌ । केन रूपाणीति । चक्षुषेति । केन ॒शब्दानिति । श्रोत्रेणेति । केनान्नरप्तानिति ! जिहयेति केन कर्माणीति । हस्ताम्यामिति । केन सुखदुःखे इति । दारीरेणेति । केनानन्दं रतिं प्रजातिमिति । उपस्थनेति । केनेत्या हति । पादाम्यामिति । केन धियो विज्ञातव्यं कामानिति । परज्ञयेति प्रनूयात्‌ । तमाहापैव सट मे हयपतावयं ते रोक इति । पा या बरह्मणि चिति या न्यष्टिस्तां चितिं जयति तां न्यष्टि व्यश्चुते य एवं वेद्‌ य एवं वेद्‌ ॥ ६ ॥ प्रश्ोत्तरं भगवानाह- सलयमिति । कोऽहमस्मीति प्रश्चोत्तर-- काठत्रया- वाध्यं सत्यमिति ब्रूयात्‌; सत्तामात्रखरूपोऽसीयथः । सयङन्दार्थं प्रच्छति-- किं तत्‌ सलयमिति । प्रतिवचनं--यदेवेभ्यो दिग्वातादिकरणाधिपेम्यश्च प्राणेभ्यश्च करणेम्योऽपि यदन्यत्‌ मिनतयाऽवदिष्टं तदेव सद्ध सत्यंहि यदेव देवाश्च प्राणाश्च भवति खातिरिक्तावरतसामान्यस्य मृग्यत्वात्‌ यत्तदेतया वाचा अभिव्याहियते । किमिति? सलयमिति । एतावदिदं सर्वमिदं सवैमसीत्येवेनं तदाह । तमुक्तवन्तमितर आह्‌ । किमिति ? सर्वस्य सलयात्मकत्वे केन पोसानि नामान्याप्नोति ! इति पष्टः प्राणेनेति ब्रूयात्‌ । तथा पुनः केन सखीनामानीति नपुंसकनामानि चाप्रोतीति प्रष्टो वाचा मनसा चेति, न्रूयादिति सवत्र अनुवतते । केन केन करणेन तत्तत्करणार्थान्‌ गन्धादीनाप्रोतीति प्रष्टो प्राणादिकरणजाटेन गन्धादिविषयनारमाप्नोतीति ब्रूयात्‌ । रिष्टं निगदार्थमेतत्‌ । कि बहुना-केन धीविज्ञातन्यनानाकामाना- प्रोतीति पष्टः सवेमिदमहमात्मेति प्रज्ञया नह्यभावारूढया सर्वं खल्विदं ब्हयेति श्रुय्थसंस्कतया आपोतीति ब्रूयात्‌ । पुनस्तमाह । किमिति ! खोक तावदसावयं मे मम ते तवेयादिङान्दगोचरम्थजातं सवै ““ सर्वै खल्विदं बह्म,” १२ कोषीतकिन्राह्यणोपनिषतं ८० ब्रह्मव्यतिरिक्त न किञ्चिदस्ति, ““ मद्रयतिरिक्तमणुमत्रं न विद्यते? इत्यादिश्चलाचार्थसंस्कतव्रह्याकारप्रक्ञया मयेदं सर्वे ““ आत्ममात्रमिदं सवेमात्मनो- ऽन्यन्न विल्न ?: इति श्रुयनुरोधेन अगव प्राप्तमेव खु । अस्मिनर्थे न दि संडायोऽस्तीति विद्यापल्माच्छ--य एवं वेदेति । य एवं-या प्रज्ञा सा ब्रह्मणि चिति चिद्रद्यणि चिन्मात्रे या व्यष्टिः समष्टिश्च खाज्ञविकल्पिता छज्ञाननाधिता, यत एवं अतो ब्रह्मातिरिक्तं न किञचिदिति- वेद्‌ सोऽयं मुनिः तां चिति व्यष्टिसमष्टात्मकस्वाविद्यापदतत्का्यारोपापवादाधिकरणरूपां वस्तुतो निरधिकरणात्मिकां निष्प्रतियोगिकचिन्मात्रां स्वावरोषतया जयति आप्नोति | या चिन्मात्रविकल्पिता व्यष्टिः तदुपरक्षितस्वाविद्यापदतत्काथैजातं तां व्यष्टयादिकर्नां दाराविषाणवदसन्तासत्तया व्यदतुते । एवं ज्ञानसमकाटं स्वयमेव ब्रह्ममात्रतया अवरिष्यत इति प्रकरणाथः । आचृत्तिः प्रथमाध्यायपरिसमाघ्यर्था ॥ ६ ॥ इति प्रथमोऽध्यायः दितीयोऽध्यायः प्राणन्रह्मोपासनं तत्फरं च प्राणो बह्मेति ह॒ स्माह कोषीतकिः । तस्य ह वा एतस्य पराणस्य ब्रह्मणो मनो "भूतं वाक्यं रिव चक्षुः श्रोत्रं ^श्रावयितृ । तस्मे वा एतस्मै प्राणाय ब्रह्मण एताः सर्वां देवता अयाचमानाय बङि हरन्ति । तथो एवास्मे सर्वाणि मूतान्ययाचमानायेव बि ` भूता-- के, ` ° वाक्य--अ १, अ २, क. वाक्प--अ. ° परिवेष्री-अ २. परिवेष्टय--क. * संभ्रावयित्वा-क. द्वितीयाध्यायः १२५ हरन्ति । य एवं वेद त्योपनिषन्न याचेदिति तद्यथा रामं मिशित्वा रूष्वोपविरो्राहम्‌तो दत्तमश्नीयामिति । य वैनं पुरस्तात्‌ प्रत्याचक्षीरंस्त एवैनसुपमन्तयन्ते ददाम त इति । एष धर्मो याचितो भवत्यन्यतरश्स्त्वेवेनमुपमन्वयन्ते ददाम त इति | प्राणो ब्रह्येति ह साह पेङ्गयः । तस्य ह वा एत्य प्राणस्य ब्रह्मणो वाक्प- रस्ताचक्चुरारुन्धे चकुः परस्ताच्छरोत्रमारुन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्माण आरुन्धे । तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बिं हरन्ति । तथो एवास्मे सर्वाणि भूतान्ययाचमानाय बलिं हरन्ति । य एवं वेद्‌ तस्योपनिषन्र याचेदिति तद्यथा ग्रामं भिक्षित्वा र्ध्वोपभविरोन्नाहमतो दत्तमश्चीयामिति । य एवैने पुरस्तात्‌ प्रत्याचक्षीरंस्त एवेनस॒प- मन्यन्ते ददाम त इति । एष धर्मो भ्याचितो भवत्यन्यतरस्त्वेवेन- मुपमन्तयन्ते ददाम त इति॥ १ ॥ प्रथमाध्याये महाक्रतुसामान्यविदोषफठेयत्ताप्रदरानच्छटेन सविरोष- निविरोषन्रह्मविद्या तत्फटं च सम्यक्‌ प्रकटितम्‌ । एतत्प्रकरणार्थस्य सामान्य- ्रजनदुरवगाद्यत्वादिति मन्दप्रतिपत्तयर्थं पुनः सविदोषन्रह्मविद्ा प्रकटयितव्येति दितीयाध्याय आरमभ्यते-- प्राणो त्रह्मेयादि । कुषीतकस्यापत्यं कौषीतकिः नाम प्राणयाथात्म्यद्रष्टा मुनिरेवमाह्‌ स्म । किमिति ? यः पञ्चमे मास्ति योषिद्रभगत- पिण्डं प्रपदाभ्यां प्रापद्यत सोऽयं प्राण एव ब्ह्येति । तस्यानिच्छतोऽप्यन्तर्बाह्य- करणानि सङ्ल्पादिवरि हरन्तीयाह- तस्येति | तस्य ह वा एतस्य प्राणस्य 1 याचतो--मु. ° स्येवे-- क. ॐ विवेरान्ना--उ. + याचतो-- सु, १२६ कौषीतकित्राह्मणोपनिषत्‌ ब्रह्मणः मनआदयन्तःकरणचतुष्टयं, भूतग्रहणं भविष्यदतेमानज्ञानोपठक्षणार्थ, भूतादित्रिकाटन्ञानं सङ्कल्पादिबछि प्राणाय हरति । सर्वामिधेयममिधानरूपेण परिवेष व्याप्य स्थितं वाक्यं--वागिन्द्रियग्रहणं करमन्द्रियपञ्चकोपरक्षणार्थ-- कर्मन्द्रियपञ्चकं वचनादिबटि समर्पयति । चशक्ुःओओत्रप्रहणं रिष्टज्ञानेन्द्रप- छक्षणार्थम्‌ । ज्ञानेन्द्रियपश्चकमपि शब्दादिनटि हरति । एवं तस्मे वा एतस्मै व्यष्टिसमष्टिप्राणाय अयाचमानाय एताः सर्वाः देवताः मनःश्रोत्रायन्तर्बाह्य- करणानि सङ्कल्पराब्दादिवलि हरन्ति । तथो एवास्मे सर्वाणि भूतान्ययाच- मानायेव बलि हरन्ति । एवं यो वेद्‌. तस्य विदुषः इयमेव हि उपनिषत्‌ उपासना रतम्‌ । कि तत्‌ ? यत्र कुत्रापि न याचेदिति । उक्तार्थं दृष्टान्तमाह्‌-- तद्यथेति । यथा कश्चिदरूती यथोक्तकाठे भामं प्रविरय भिक्षाऽटनं कृत्वा नाहमतो दन्तमश्नी- यामिति प्रतिक्नां र्ड्ध्वोपविरोत्‌ तथा प्राणवित्‌ न याचेदियथंः । ये पुनरेनं यत्किञ्चिदयाचमानं पुरस्तात्‌ प्रवं प्रयाचक्षीरन्‌ प्रयाख्यानं कृतवन्तः त एवेनमुपमन्वयन्ते प्रार्थयन्ति । किमिति ! ददाम त इति । एष धर्मों याचितो भवति । एवमन्यतरस्तु अन्तेऽपि एनमयाचितं ददाम त इत्युपमन्त्यन्ते । तथा पिगस्यापत्यं पेङ्ग्थोऽपि प्राणो ब्रह्मा स्म । तत्रोपपत्तिः --तस्य हवेत्युक्ताथम्‌ । वाक्परस्तात वागिन्द्रियात्‌ परं चक्ुरारुन्घे दीप्यते । एवं चक्षुः ओत्रम्‌ । मनःपरस्तात्‌ प्राण आरुन्धे प्राण एव सम्राट्तया दीप्यते | तस्मे वा एतस्मा इ्यादुक्तार्थम्‌ ॥ १ ॥ दुरछभा्थरमिकरं एकधनावरोधनकसं अथात एकषनावरोधनम्‌ । यदेकधनममिध्यायात्‌ पौणमास्यां वाऽमावास्यां वा शुद्धपक्षे वा पण्ये नक्षत्रेऽगनिसुपसमाधाय परि्तमूह्य परि्तीये पथ्य पूदक्षिणं 'जान्वावाच्य सवेण वा चमसेन वा कंसेन वेता आन्याहूतीजंहोति-- वाङ्नामदेवताऽवरोधिनी सा ` जान्ववाच्य--क. जान्वाच्य-अ २. द्वितीयाध्यायः १२७ "मे तस्मादिदमवरुन्धा तप्ये स्वाहा, पराणो नाम देवताऽवरोधिनी सा मे तस्मादिदमवरुन्धा तस्ये खाहा, चश्चर्नाम देवताऽवरोधिनी सा मे तस्मादिदमवरन्धा तस्थै खाहा, श्रोत नाम देवताऽवरोधिनी सा मे तस्मादिदमवरुन्धा तस्ये खाहा, मनो नाम देवताऽवरोधिनी सा मे तस्मादिदमवरुन्धा तस्ये स्वाहा, प्रज्ञा नाम देवताऽवरोधिनी सा मे तस्मादिदमवरुन्धा तस्यै खाहेति । अथ धूमगन्धं प्रजिघायान्य- टेपेनाङ्गान्यचुविमरन्य श्वाचंयतोऽमिप्रवृज्यार्थं ब्रवीत दूतं वा प्रहिणु- याह्छमेतेहैव ॥ २ ॥ एवं प्राणोपासनासामान्यफटं अयाचितत्वरव्यातिः विरोष्रफटं तद्भावापत्तिः इव्याथिकतयाऽमिधाय अथ कामिनां कामप्ूरणाय कोम्योपासनामाह--अथेति । अथ प्राणोपासनाऽनन्तरं यत एकधनावरोधनकमं विना कांक्षिता्थौ न सिध्यति अत एकधनावरोधनं कम अभिध्यायात्‌ । सप्रकारकं तत्‌ कम कीटो ! इयत्र पोणेमास्यादुक्तविकल्पान्यतमे यथाविधि अभिसुपसमाधाय सुवाद्यन्य- तमेन बवाडलनामदेवतावरोधिनीयादिमन्तषटूकेन आल्याहुतीः इत्वा अथ धूमगन्धमाघाय होमसम्पाताल्यरेपेन अङ्कमार्जनं कृत्वा वाङ्नियममुत्सृज्य स्वामिटषिताथ ब्रवीत सखाभिरुषिताथौ यत्र वतते तदानयनार्थं दृतं वा प्रहिणुयात्‌ व्ररयेत्‌ । इहैव तदथ रम्यते ! एकधनावरोधनकर्मानुष्ठानमहिख्रा दुकमार्थोऽपि छम्यत एवेयथः ॥ २ ॥ स्वथिसिद्धिकरं दैवं क्म अथातो भ्दैवं स्म वो यप्य प्रियो बभूषे यस्यैव येषां वे तेषामेवेतस्मिन्‌ पर्वण्यधिरुपसमाधयेतयेवावृतैता आन्याहूतीजहोति 1 अत्र सर्वपययिष्ठु ^“ मेतस्मा 2 इदस्य स्थाने ^“ सेऽयुष्मा ` इत्यपि पाठः कोरोषु दृरयते. ° वाचायमो--उ. वाचंयमो--अ, अ १. ‡ दैवख्वो--क. १२८ कौषीतकिब्राह्मणोपनिषत्‌ --वाचं ते मयि जुहोम्यसौ स्वाहा, प्राणं ते मयि जुहोम्यसौ स्वाहा, चश्चस्ते मयि जुहोम्यसौ खाहा, श्रं ते मयि जुहोम्यसौ स्वाहा, मनस्ते मयि जुहोम्यसौ सवाहा, प्रज्ञानं ते मयि जुहोम्यसौ स्वाहेति । अथ धूमगन्धं प्रजिघायाज्यशपेनाङ्गान्यजुविग्ज्य वाचं- यतोऽभिप्रवृज्य संस्पहौ जिगमिषेदपि वाताद्वाऽपंभाषणस्तिष्ेत्‌ भियो हैव भवति `'्मरन्तीहैव भवति स्मरन्तीहैव स्यात्‌ ॥ ३ ॥ सपरयोः स्मरणतः सर्वा्थिसिद्धिकरकर्मोपासनमुच्यते--अथेति । अथ- राब्दः उपासनाऽन्तयरम्भार्थः । यतो देवं कर्म विना चिन्तिता्थसिद्धिः न स्यात्‌ अतो यत्‌ कर्म- देवः प्राणः-- तदुदेरोन क्रियत इति दैवं स्म कमं । यस्य वो यस्य कस्यचित्‌ प्रियः प्रेमास्पदोऽथैः बभूषे तद्रतामिाघो वधते, येषां यस्येव विषये स्पृहा वर्धते तेषां तानेवोष्िद्य एतस्मिन्‌ पूर्वोक्तपौर्णमास्यायन्यतमपर्वणि अभ्िमुपसमाधायेवयादि पूर्ववत्‌ । एतया पूर्वाक्तविधया आवृता संयुक्ता एता आहुतीजैहोति । कैः मन्त्रैः १ इलयत्र--वाच ते मयि जुहोम्यसौ स्वाहेति मन्तेषट्केन इत्वा धूमगन्धं प्रजिघायेयादि पर्ववत्‌ । यचित्तं यद्वस्तु स्प्रहयति तदस्तु पाणिना स्प्ररन्‌ जिगमिषेत्‌ । यद्रा-- यस्य सख्यमिच्छति तं स्प्रान्‌ जिगमिषेत. । यदयं स्ग्रष्टुमदाक्यः तदा वातो यां दिदासुद्ि्य वाति तत्र स्वयं स्थित्वा ख्वदेहस्परिवाताद्राऽपि तं स्प्रदान्‌ जिगमिषेत्‌ इव्यनुवर्तते | ततोऽसम्माषणस्तिष्ठेत्‌ । एतत्प्रयोगात्‌ दुराराध्योऽपि प्रियो हैव हितकृदेव भवति । खानुग्रहभाजो यद्यत्‌ स्मरन्ति तत्तदिहैव भवति । यदन्यद्रा स्मरन्ति तदिहैव स्यादिवयर्थः ॥ ३ ॥ प्राणव्रह्यप्रापकं अभिहोबोपासनम्‌ अथातः सायमननं श्प्रातदंनमान्तरमथिहोच्रमिति चाचक्षते । यावद पुरूषो भासते न तावत्‌ प्राणितुं शक्रोति प्राणं तदा वाचि " अयं व्याख्यासुसारी पाठः, आकरकोरोषु तु ““ स्मरन्ति हैव `> इत्येव वर्तते. ° अनन्तरमणग्नि -क. अन्तरमग्नि-अ १, अ २, द्वितीयाध्यायः १२९ जुहोति । यद्वै पुरषः प्राणिति न तवद्धातुं शक्रोति वाचं तदा प्राणे जुहोति । एतेऽनन्तेऽमृताहूती नाग्रच (खरूपं च संततमन्य- वच्छिन्ने जुहोति । अथ या अन्या आहुतयोऽन्तवल्यस्ताः कर्म- मय्यो भवन्ति । एतदु वे पूर्वे विद्वां सोऽचिहोत्रं जुहांचक्रः । अथ कथं नह्मेति । शुष्कभङ्गारमृगित्युपास्रीत सर्वाणि हास्मै भूतानि ्रेष्ठयायाम्यर्च्यन्ते । तदयजुरित्युपाप्रीत सर्वाणि हास्मै भूतानि रष्ठयाय युज्यन्ते । तत्‌ सामेत्युपासीत सर्वाणि हास्मै भूतानि ्रेष्ठयाय संनमन्ते । ®तच्छ्रीत्युपासीत तयद इत्युपासीत तत्तेन इत्युपासीत तदथेतच्छाख्राणां श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति । तथेववंविद्वान्‌ स्वेषां भूतानां श्रीमत्तमो यद्ास्वितमस्तेजस्वि- तमो भवति । तदेतदेष्टकं कम यमात्मानमध्वयुः; संस्करोति तस्मिन्‌ यद्धर्ममयं प्रभवति ^तद्धम॑मयं श्त्वम्मयं होतर्मयं साममयमुद्राता स एष स्वस्थे तयीविद्याया आत्मैष उत °एव स्यानैतदात्मा भवति य एवे वेद्‌ ॥ ४ ॥ विदिष्टफल्म॒पासनान्तरमाह-अथेति । उपासनान्तरारम्भा्थः अथ- राब्दः । अथिहोत्रं यतो विरिष्टफटदं अत एव सायङ्काख्निवत्यमन्नं प्रतदनेन म॒निना मावितं प्ातदैनमान्तरमभ्निहोत्रमिति चाचक्षते रिष्टः; सायंप्रातविहि- ताहृतिसामान्यात्‌ । एवं अग्निहोत्रनिर्व्तयिता पुरुषः आत्मा अहमेवेदं सवमिति 7 स्वपंश्च सं-मु. ° तद्धी--उ. 9 प्रवयति--अ, अ १, उ. + यञु्मयं- यु. ° ऋट्मय--क, सु. ° एतास्या--अ, अ १,अ२,क, सु. 4. 1 १३० कौषीतकिन्राद्यणोपनिषत्‌ भासते तदतिरेकेण न तावत्‌ प्राणितुं चितं राक्रोति । तदानीं पुरुषः प्राणं वाचि जुहोति । यावदवे पुरुषः प्राणिति प्राणावष्टम्भतः चेष्टाविरिष्टो भवति पुरुषातिरेकेण न तावद्रागादि भातुं शक्रोति समर्थं भवति । तदानीं प्राणी वाचं प्राणे जुहोति । जाम्रदवस्थाया वागादिनिर्वत्यत्वात्‌ वागाद्यग्नौ प्राणाख्यं हविः जुहोति । तथा खापावस्थायाः प्राणनिवत्यैत्वेन वागादिकरणजातं प्राणे जुहोति, वागादिकरणानामुपर्मादिति मावः । अहरहः कतंव्यतया एतेऽनन्तेऽगम्रताहूुती जाप्रच् स्वरूपं खापश्वाहरहः सन्ततमव्यवच्छिन्नं जुहोति । अथ इारीरस्थिलय- नन्तरं याः अन्याः आहुतयः अन्तवद: ताः कर्ममय्यो भवन्ति चरमाइृतित्वात्‌ । एतदु वै पूरवे विद्वांसः अग्निहोत्रं जुहांचक्र :, जाग्रत्खापयोः अग्रिोत्रद्टि कुयुियर्थः । कथं एतावता पुरुषार्थसिद्धिः इल्याक्षिपति--अथ कथं बरह्येति । एतावता ब्रह्मोपासनं वि जातमिति ! उन्तरमाह--द्युष्कभरङ्कारमिति । जाग्रदादिव्याप्रतिस्तिं शुष्क भरद्खमरं स्फटिककरकोपमं प्राणं ऋगादिवेदत्रयतया उपासीत, प्राणे कमात्‌ ऋगादिवेदत्रयदष्टि कुर्यात्‌ । पर्यायत्रयोपासनाफटमेतत्‌ -- सर्वाणि भूतानि अस्मा एवं विदुषे सर्वस्मात्‌ शेष्ठथायाभ्यच्यैन्ते युज्यन्ते सन्नमन्ते च । किच-- तत्‌ प्रवाक्तद्युष्कमृगारं प्राणं श्रीत्वेन यदास्त्वे- नोपासीत । बष्टान्तप्रवैवं उपासनाफटं प्रकटयति-- तद्यथेति । यथा तदेत- दध्यात्मराचरं तदितरश्ाख्राणां श्रीमन्तम मोक्षसंपत्प्रापकत्वात्‌, यरास्वितमं यक्टास्वी ब्रह्मवित्‌ तत्तो ब्ह्मविद्ररः तत्तमो ब्ह्मविद्वरौयान्‌ सम्यज्ज्ञानप्राप्य- ब्रह्मविद्ररीयस्त्वप्रापकत्वात्‌ , तथा तेजस्वितमं तथा प्रयकपौरैक्यगमकत्वात्‌ , तथेवेवंविद्वान्‌ स्वेषां भूतानां श्रीमत्तमो यरास्ितमः तेजस्वितमश्च भवति । यं आत्मानं अध्वयुः एवं संस्करोति तदेतदेष्टकं कर्माभ्निहोत्र इष्टकास्थानी- याहोरात्राहूतिनिर्वत्यत्वात्‌ । तस्मिन्‌ इत्थभूताग्निहोत्रक्मणि यद्धममयं फलं प्रभवति तद्धमेमयं अम्मयं अग्रतमयं होतमयं साममयम्‌ य एवंबिदुद्राता स एषः सर्भैस्ये सर्वस्याः त्रयीविद्याया प्रतिपाद्यं प्राणाख्यं ब्रह्म । य एवं वेद स एष आत्मा प्राण उतेव स्यात्‌ । य एवं न वेद सोऽयमात्मा न भवति, सामान्यजनो भवतीसयथः ॥ ४ ॥ द्वितीयाध्यायः १३१ सर्वंजयप्रदं अमावास्योपासनम्‌ अथातः सर्वनितः कौषीतकिलीण्युपापस्ननानि भवन्ति । यज्ञोपवीतं कृत्वाऽप आचम्य तरिस्दपाघ्रं प्रसिच्योघन्तमादित्यमुप- तिष्ठेत्‌ वगोऽपि पाप्मानं मे वृङ्गधीति, एतयेवावृता मध्ये सन्ते उदर्गोऽसि पाप्मानं म दद्वङ्धीति, एतेयेवावृताऽप्तं यन्तं संवगोऽसि पाप्मानं मे सेवृङ््धीति, यदहोरात्राभ्यां पापं करोति सं तदङ्क । अथ मापिमास्यमावास्यायां पश्चाचन्द्रमसं रयमान- सुपतिष्ठतेतयेवर्ता हरिततृणाभ्यां वा वृत्तः स्यात्‌ यत्ते स्वस्रमं हदयमसि चन्द्रमसि शतं तेनामृतत्वमस्येशानं माऽहं पौतमपं रुहमिति । न हासात्‌ पूवाः प्रजाः प्रयन्तीति । नजातपुत्नस्याथ जातपुत्रस्य इ "यं प्मेत्तातु सन्ते पयांसि सखयन्त॒ राजा यमात्या अंहुमाप्याययन्तीत्येतास्तिल्च ऋचो जपित्वा नास्माकं प्राणेन प्रनया पडुमिराप्याययिष्ठा योऽस्मान्‌ द्ष्टि य॑ च वयं द्विष्मः तस्य प्राणिन प्रजया पुभिराप्याययस्वेति दैवीमावृतमावर्त आदित्यस्या- वृतमन्वावतंयति दक्षिणं बाहूुमन्वावतंते ॥ ९ ॥ अमावास्यानि्ैर्त्योपासनान्तरं विरिष्टफटमाह--अथेति । अथात इत्युक्तार्थम्‌ । कौषीतकिः मन्तद्रष्टा ऋषिः एवमाह । किमिति ? सर्वे जेतुमिच्छोः सवेलितः त्रीण्युपासनानि भवन्तीति । तानि कीटरानि ? तत्रमः कीटाः ! " अनर व्याख्याभनुसारी सन्नपागे निर्णेतुमराक्यः । सुद्वितपुस्तकपाठस्तु श्रेयान्‌ भाति. स चैवं वर्तते--“ आप्यायस्व समेतु ते.. -सं ते पयांसि समु यन्ति वाजाः . . . यमादित्या अंद्युमाप्याययन्तीत्येतास्तिख ऋचो जपित्वा 7. १३२ कोषीतकिव्राह्यणोपनिषत्‌ इत्यत आह-- यज्ञोपवीतमिति । नवीनयज्ञोपवीतं छृत्वा धृत्वाऽप आचम्य चिरुद पात्रं विधिवत्‌ प्रसिच्य संस्थाप्य उदपात्रत्रयं स्प्रान्‌ वगौसि पाप्मानमि- लयादिमन्वत्रयेण उद्यन्तमादिलयमूपतिष्ठेत उपस्थानमन्तान्‌ जपेत्‌ । तेन कर्मणाऽयं यदहोराच्राभ्यां पापं कम करोति तत्‌ सर्व स्वोपास्यादिसः सम्यव्‌ बृङ्क कबव्टयति । सगतदुरितक्षयेच्छुमिः कदा एवं कतव्यमियत आह-- मासीति । मासिमासि प्रतिमासं सम्प्राप्रामावास्यायां पश्चात्‌ दृश्यमानं चन्द्र मसमुपतिषित । एतया वक््यमाणयेव “ यत्ते स्वसीमं ?‡ इत्यता ऋचा चकारस्थाने तकारः छान्दसः । हरितत्रणमुष्टिभ्यां वा वृत्तो युक्तः स्यात्‌ | य॒ इमं मन्त्रं एवं जपति न हास्मात्‌ पूर्वाः प्रजाः प्रयन्ति न त्रियन्त इ्य्थैः | नजातपुत्रस्याथ जातपुत्रस्य वा मे मम प्राणादीन्‌ रक्षरक्षेति “ सन्ते पयांसि ” इति मन्त्रेण सवितारं चन्द्रमसं वा प्राथयेदिव्याह-नजातपुत्रस्येति 1 अपुत्रस्य सपुत्रस्य वा मे मम दुरितस्य अत्ता तु आचायौ देवः यं मनुमाह सोऽयं अनेन मन्त्रेण स्तुतः सन्‌ मत्प्राणं प्रजां पञ्चश्च सदा रक्षतु इयथः । किञ्च--यो निरपराधिनोऽस्मान्‌ दष्ट यं. अपराधिन बयं द्विष्मः हे सवितः त्वं तस्य मद्रिपोः प्राणिन प्रजया पडुभिश्चाप्यायस्व तृप्ति गच्छेति दैवीमावृतमिति मन्त्रं जपेदिलयथंः ॥ ५ ॥ प्रजामरणदुःखनिवारकं चन्द्रोपासनम्‌ अथ पौर्णमास्यां पुरस्ताच्न्द्रमसं दरयमानस॒पतिष्ठेतैतयेवा- वरृता-- सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि प्रनापतिर््ाह्मणस्त एकं मुखं तेन सुखेन रान्ञोत्थितेन मुखेन मामन्ववादं कुरु । राजा त एकं मुखं तेन मुखेन विरोत्थितेनैव सुखेन मामन्ववादं कुरु । श्येनस्त एकं मुखं तेन सुखेन पक्षिणोत्थितेन सुखेन मामन्ववादं कुरु ! अयसत एकं मुखं तेन मुखेनेमं छोक'म॒त्थि ‡ मधितेन--उ, उ १, मथितेन-अ, अ १, अ २. द्वितीयाध्यायः १३३ तेन॒ सुखेन मामन्ववादं कुरु । सर्वाणि भूतानीत्येव पश्चममुखं तेन सुखेन सर्वाणि मूतान्युत्थितेन मुखेन मामन्ववादं कुरु । माऽस्माकं प्राणेन प्रजया प्ड्युभिररक्षिष्ठा योऽस्मान्‌ द्व्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रनया पङ्ुमिरपक्षीयस्वेति स्थितिर्दैवीमा- वृतमावतं आदित्यस्यावृतमन्वावतंन्त इति दक्षिणं बाहुमन्वावतंते । अथ संवेश्य चु जायाये हृदयमभिमुशेत्‌ यत्ते स्वपीमे "हृदयो हितमन्तः प्रनापतो । मन्येऽहं मां तद्धद्रासं माऽहं पौत्रमपरे रुहम्‌ ॥ इति । न हासात्‌ पूर्वाः प्रजाः प्रेति [परयन्ति] | ६ ॥ पुनविदिष्टफटमुपासनान्तरमाह-अथेति । अथ दर्योपासनानन्तरं पोणैमास्यां पुरस्तात्‌ पूर्वस्यां दिदि दर्यमानं उदितं चन्द्रमसं पञ्चप्राण- दृत्तिस्तावकमन्तरैः पञ्चमिः उपतिष्ठेत चन्द्रमसं पद्यन्‌ जपेत्‌ । एतयेवावृतेति पूववत्‌ । ह्वा ऋग्भिः यः प्रतिपायः स सोमो राजाऽसि मदिष्टफट्दाने विचक्षणोऽसि प्राणापानादिमेदेन पच्वमसुखोऽसि त्रद्यव ब्राह्मणः प्रजापतिरसि तवैकं मुखं यत्‌ प्राणाख्यं तेन राज्ञा सूर्येण सहोत्थितमुखेन मामन्ववादं निविवादकुराटं कर्‌ । रिष्टं स्पष्टम्‌ । माऽस्माकं प्राणिनेलयादि समानम्‌ | दैवीमावृतमिति मन्त्रेणात्तारमादित्यं संस्तुत्य अथ यत्ते स्वसीम इति मन्त्रेण जायाय जायाया जट हस्तं संवेद्य अभिख्ररेन्‌ । एवं यः करोति न हास्मात्‌ पूर्वाः प्रज्यः प्रेतीत्युक्ता्थम्‌ ॥ ६ ॥ पु्रदीर्घायुःसम्पादकं कमं अथ प्रोष्यायनः पत्रस्य मूर्घानमभिसरति--अङ्गादङ्गात्‌ संभवसि हृदयादधि जायसे । आत्मा वे पुत्र भ्माविध सत॒ जीव शरदः हदये --क. ° नामासि-- क, १३४ कोषीतकिनाह्यणोपनिषत्‌ दरातमसाविति नामास्य गृह्णाति । मा छेत्ता मा व्व्यथिष्ठाः रातं शरद आयुषो जीव पुत्र | ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति निमूर्घानमभिन्परित्‌ । गवा त्वा रहिकारेणाभिर्हिकरोमीति भव्रिमूर्घानममिर्हिकुर्यात्‌ ॥ ७ ॥ अथ पुत्रष्य दीर्घायुःसम्पादनाथयं खण्डिका आरभ्यते--अथेति । चिरं प्रवास्य पुनरागतः प्रोष्यायनः चिरकाख्विरहजहर्षण अङ्खादङ्ादिति मन्त- दयार्थानुसन्धानपूर्वं त्रिवारं मूर्थानममिनिघ्रन्‌ तथा त्रिवारं हिंङ्कर्यात्‌ ॥ ७ ॥ परिमराख्यं अध्यात्माधिदेवोपासनम्‌ अथातो दैवः “परिसरः । एतद्र जह्य दीप्यते यद्चिन्वैटल्य- थेतन्प्रियते यन्न ज्वरति तप्यादित्यमेव तेजो गच्छति वायुं प्राणः । एतद्वै बह्म दीप्यते यथा मर्त्यो द्दयतेऽथेतन्प्रियते यन्न दद्यते तस्य चन्द्रमस्षमेव तेजो गच्छति वायुं प्राणः । एतद बह्म दीप्यते यद्विचुद्धियोततेऽथेतन्भ्रियते यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणः | ता वा एताः स्वां देवता वायुमेव प्रविश्य वायो तृप्ता न मूर्छन्ते तसाद्धैव पुनरूदीरत इत्यधिदैवतम्‌ । अथाध्यात्मम्‌ । एतद्र बह्म दीप्यते यद्राचा वदत्यथेतन्म्रियते यन्न॒ वदति तस्य च्चुरेव तेजो गच्छति प्राणं प्राणः । एत्र " मत चेत्ता--अ २, क. ° व्यथिष्टते-- क. ° व्याख्यानुसारीदययं पाठो ध्रतः. आकरपुस्तकपाटस्तु--^“ चिभिर्मूर्धानं ‡ इति. + यद्यपि ^“ परिसरः ** इत्याकरकोकश्षगतः पाठः व्याख्याऽनुसारी स्यात्‌. तथाऽपि शाखाऽन्तरपाठस्य अत्रयफल्वाक्यस्य चारोचने ““ पस्मिरः ° इति पाठान्तरं युक्ततरं भाति, द्वितीयाध्यायः १३५ जह्य दीप्यते यच्वध्युषा परयत्यथेतन्प्रियते यन्न पदयति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राणः । एत्वे ब्रह्य दीप्यते यन्मनप्ता ध्यायत्यथेतन्स्रियते यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणः। ता वा एताः सवां देवताः प्राणमेव प्रविडय प्राणे कुसा न मूच्छैन्ते तस्माद्धैव पुनरूदीरते । तद्यदिह वा `एवं विद्वांस उमो पर्वतावमिप्रव्वयातां श्तस्त्व[तो त्वर्षमाणो दक्षिणश्चो- तर्य न हवनं श्रीणि वीयाताम्‌ । अथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एनं स्वे परितो म्रियन्ते ॥ ८ ॥ अधिदैवताध्यात्मपरिच्छिनोपासनं विरिष्टफरमाह--अथात इति । अथातःशब्दावुक्तार्थो । दैवः आधिदैवतं परिसरः संनिहितत्वात्‌ । एतद सावित्रं जह्य दीप्यते अहनि रात्रौ तु यदम्मिज्वेरति । अथेतन्‌ सावित्रं तेजो म्रियते अग्नि प्रविङति | पुनरहनि यदग्निः न ज्वरति तस्यग्रस्तेन आदिदय- मेव गच्छति, “ उद्यन्तं वावादियमभ्निरनु समारोहति तस्माद्धूम एवध्नेदिवा दटदो "2 इति श्रुतेः । तधा वायुं मुख्यप्राणं प्रति प्राणो गच्छति । एतद वाय्वाख्यं जह्य दीप्यते यथा मर्त्यां दरयते आध्यात्मिकग्राणोऽवगम्यते | अथैतन्न्रियते मुख्यः प्राणः तिरोधत्ते यन्न मा्यप्राणो र्यते । तस्य प्राणस्य तेजश्चन्द्रमसमेव गच्छति तथा वायुं प्राण इत्यक्तार्थम्‌ । एतद्ध ह्य दीप्यते यद्विद्युत्‌ विद्योतते अथेतन्भ्रियते विद्युत अन्धकारम्रासत्वात्‌ यन्न विद्योतते | तस्य तेजो वायुं सूत्रात्मानमेव गच्छति } तथा वायुं प्राणः । ता वा एताः सर्वाः देवताः वायुमेव प्रवद्य वायो सूत्रात्मनि तद्भावापत्त्या त्रप्ाः सत्यो एतां विद्यां स-क. £ तुस्तूष--शंकरानन्ददीपिकराऽनुसारी पाठः. 3 अयं पाटः व्याख्याऽनुसारीति ध्रतः ^“ स्वृण्वीयातां ` इति त॒ कोश्गतः पाटः समीचीन एव स्यात्‌. १३६ कौषीतकिन्राह्यणोपनिषत्‌ नहि मृच्छैन्ते नालयन्तिकमस्तं गच्छन्ति, बीजभावमेय वतेन्ते । तस्मात्‌ सूत्रात्मन एव पुनस्दीरते अभिव्यक्ता भवन्तीति यत्तदधिदेवतम्‌ | अथाध्यात्म- सुच्यते--एतद्वे प्रयग्ब्ह्म दीप्यते यद्वाचा वदति, बाद्यव्यापारात्‌ । अथै- तन्स्रियते प्रयग्भावस्तिरोहितो भवति वाक्‌ यन्न वदति | तस्य वागिन्द्रियस्य तेजः चश्चुरेव गच्छति तथा मुख्यप्राणं वागादिप्राणः । एतद ब्रह्म दीप्यते प्रयक्‌ यच्चघ्युषा परयति । अथैतन्म्रियते रूपाद्यादृतं भवति यन्न परयति | तस्य चक्षुषः तेजः श्रोत्रमेव गच्छति । तथा प्राणं प्राण इत्युक्तार्थम्‌ ] एतद ब्रह्म दीप्यते यन्मनसा ध्यायति । अथेतन्भ्रियते यन्न ध्यायति । तस्य मनसस्तेजः प्राणमेव गच्छति । तथा प्राणं प्राणः । ता वा एताः सर्वाः वागाद्याः देवताः प्राणमेव प्रविदय प्राणे कुघ्ठाः न मूच्छैन्ते | तस्माद्धैव पुनरुदीरत इलादि समानम्‌ । तद्यदिह बा एवं विद्वांसः अधिदैवताध्यात्मरूपौ ऋषमाणो चरन्तौ पर्वतो दक्षिणश्चोत्तरश्चति द्विप्रकारो अभिप्रवतेयातां तदियत्तां ज्ञात्वा ` प्रवन्त नहेवैनं एवंविदमधिदेवाध्यात्माधिभूतानि त्रीणि वीयातां न हि स्प्ुान्ति। य एनं एवंविद्‌ द्विषन्ति यांश्च स्वयं दवेष्टि त एनं स्वे परितो म्रियन्ते इत्युक्ता्थम्‌ ॥ ८ ॥ निःन्रेयसादानं नाम मुख्यप्राणविद्या अथातो निश्रेयसादानम्‌ | सर्वा ह॒वै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुचक्रषुः । तदारुभूतं रिष्ये । अथ हैन- द्राक्परविवेश तद्वाचा वदच्छिघ्य एव । अथ हेनचध्चुः प्रविवेदा तद्वाचा वदच्चक्षुषा परयच्छिष्य एव । अथ हैनच्छरों प्रविवेरा तद्वाचा वदच्व्ुषा पदयच्छ्रोत्रेण श्रुण्वच्छिघ्य एव । अथ हेन- न्मनः प्रविवेरा तद्वाचा वदच्च्ुषा पदयच्छरत्रेण श्ृण्वन्मनसा ध्यायच्छष्य एव । अथ हनत्‌ प्राणः प्रविवेश तत्तत एव द्वितीयाघ्यायः १३५ समृत्तस्थो । तदेवाः प्राणे निःश्रेय भविनित्य प्राणमेव ्ज्ञाऽऽत्मानमभिसंस्तूय पहेतैः सवैरसाह्टोकादुचचक्रसुः । ते वायु- प्रतिष्ठाकारात्मानः खनेयः । तथो णएवेवं विद्धान्‌ स्वेषां भूतानां प्राणमेव प्रज्ञाऽऽत्मानमभिसंस्तूय सहैतैः सर्वैरसच्छरीरादुत्कामति प॒ वायुप्रतिष्ठाकाशात्मा शखरेति सद्धवति यत्रैतदेवास्तत्‌ प्राप्य तद्स्तो भवति यद्खतो देवाः ॥ ९ ॥ वागादिप्राणापेक्षया मुख्यप्राणस्य वैरिष्वयोतनाय इयं खण्डिका आरमभ्यते--अथेति । अथात इत्युक्ताथम्‌ । निःश्रेयसाद्‌ानं स्कृतार्थताप्रकटनं कर्तु सर्वा ह वै वागादिदेवता अहं श्रेयान्‌ अहं घ्रेयान्‌ इयस्मिन्र्थे मिथो विवदमानाः सयः अस्माच्छरीरादूष्वै उचककषुः उत्क्रमणं कृतवन्तः । तदा- रुभूतं रिष्ये रिरये । अथ हैनच्छरीरं वाक्त प्रविवेश तच्छरीरं वाचा वदत्‌ रिष्य एव । एवं चष्षुः्रोत्रमनांसि तच्छरीरं प्रविश्य तद्वाचा वदत्‌ चष्चुषा पदयत्‌ श्रोत्रेण श्ण्वत्‌ मनसा ध्यायत्‌ दिष्य एव । अथ हैनच्छरीरं प्राणः प्रविवेक्च तत्तत एव समुत्तस्थौ उत्थितवत्‌ । ते देवाः भग्रदर्पाः सन्तः प्राणस्य शरीरोत्थापयितृत्वसामथ्यमवगम्य अस्मदपेश्चया प्राण एव ज्येष्ठः श्रेष्ठो वरिष्ठश्वेति सरानुभवप्रमाणेन यथोक्तमाहात्म्यवति प्रणि निःश्रेयसं कृतक्रत्यत्वं विजि विचिन्य प्राणमेव प्रज्ञात्मानं खपरायणत्वेन अभिसंस्तूय सहैतैः सर्वैः एते सवै मिच्छित्वा अस्मा्धोकाच्छरीरात्‌ उच्चकमुः । ये युगपदुत्कान्तास्वे वायु- प्रतिष्ठाः सूत्रात्मपर्यवसनाः आकाशो ब्रह्येवात्मा येषां ते आकाञ्चात्मानः स्वजेयः सवर्जया भवन्ति, तैः खात्मरोकस्य जितत्वात्‌ । तथेवं विद्धान्‌ सवै- भूतात्मत्वेन प्रसिद्धं प्रज्ञाऽऽत्मानं प्राणमेवाभिसंस्तूय सर्वैरेतैः वागादिप्राणैः सहं अस्माच्छरीरात्‌ उत्कामति । स वायुप्रतिष्ठाकाश्ात्मा स्वः ह्मखोकमेति । " विचिन्त्य-अ २, क. ° नस्व-अ र, सस्व--क. 6 18 १३८ कोषीतकिव्राह्मणोपनिषत्‌ तत्र गत्वा सम्यज्ज्ञानमवाप्य सदेव भवति । यद्रोधतो देवाः अस्रतत्वं गताः तथाविधं बोधमवाप्यामरतो भवति ॥ ९ ॥ पुज्राभ्युदयफलं सम्प्रदानाख्यं उपासनम्‌ अथातः पितापुत्रो यं संप्रदानमिति चाचक्षते । पिता पुत्र रेष्याह्वयति । न नवेस्तृणेरागारं संस्तीर्याधिभुपसमाधायोदङम्भं सपात्रमुपनिधायाहतेन वाससा संप्रच्छन्नं ह्यत एत्य पुत्र उपरिष्टादमि- "निष्पद्येत इन्द्रियेरस्ये न्द्रियाणि संस्ण्स्यापि वाऽस्याभिमुखत एवा- सीत । अथास्मै सेप्रयच्छति-- वाचं मे त्वयि दधानीति पिता, वाचं ते मयि द्ध इति पत्रः । चक्षमे त्वयि दधानीति पिता, चद्चुस्ते मयि दष इति पत्रः । श्रोत्रं मे त्वयि दधानीति पिता, श्रोत्रं ते मयि दध इति पुत्रः । मनो मे त्वयि दधानीति पिता, मनस्ते मयि दष इति पत्रः। अन्ररसान्‌ मे त्वयि दधानीति पिता, अन्नरसांस्ते मयि दघ इति पृ्रः। कर्माणि मे त्वयि दधानीति पिता, कर्माणि ते मयि दधं इति पुवः । सुखदुःखे मे त्वयि दधानीति पिता, सुखदुमखे ते मयि दध इति प्र्ः। आनन्दं रति प्रजातिं मे त्वयि दधानीति पिता, आनन्दं र्ति प्रजाति ते मयि दध इति पुत्रः । इत्या मे त्वयि दधानीति पिता, इत्यास्ते मयि दध इति पत्रः । धियो विन्नात्यं कामान्‌ मे त्वयि दधानीति पिता, धियो विज्ञातव्यं कामांस्ते मयि द्ध इति पुत्रः । अथ दक्षिणप्राक्‌ प्राङ्‌ परिक्रामति ते श्पेता न मन्वयति- १ । निपदयत--अ, अ १,अ २, क, . ५ प्तिऽ्नु--क, मु. द्वितीयाध्यायः १३९ यरो ब्रह्यवच॑समन्ना्यं कीर्तिस्त्वा जुषतामिति । अभ्येतरः सन्यमंसमन्ववेक्षते पाणिनाऽन्तर्घाय ्वस्ननात्तनु वा प्रच्छाद्य सर्गान्‌ डोकान्‌ कामानवाभ्चुहीति स्वयं ह्येकतः स्यात्‌ । पुत्रस्येश्व्ये पिता वसेत परि वा ननेयुः } यद्वै प्रयुज्यादेवेनं समापयति तथा समापयितव्यो मवति ॥ १० ॥ स्वपुत्राभ्युदयहेत॒तयेदमुपासनान्तरं प्रकटयन्लुपसंहरत्ति- अथेति । अथात इत्युक्ताथम्‌ । पितापुत्रो यं सम्प्रदानमिति चाचक्षते-- पित्रे हितकृत्‌ पुत्रः; पुत्राय हितकृत्‌ पितेति सम्प्रदानदाब्दाथः । पिता पुत्र प्रेष्याहयति .] नवीन- तरृणेरागारं कल्पयित्वा स्वगृद्योक्तविधानेन अधिमुपसमाधाय अग्नेः पुरस्ता- दुदङ्कम्भसुपपात्रसदितं उपनिधाय धौतवाससा संप्रच्छन्नं कृत्वा ह्यतः कुम्भ- प्रदेरात्‌ उपरिष्टात्‌ उदक्प्रदेदो पिता पुत्रश्वामिनिष्पद्येते निष्पनौ भवतः | ततः पितुः वागादीन्द्रियेः अस्य पुत्रस्य इन्द्रियाणि वक््यमाणमन्तानुरोधेन संस्प्रश्यापि वाऽस्य पितुरभिगुखत एव पुत्र आसीत । अथास्मे पुत्राय पिता स्ववागादिकरणग्रामं सम्प्रयच्छति । कथं { पिता मे वाचं त्वयि दधानीति वदति । पुत्रस्तु ते वाचं मयि दध इति प्रार्थयति । तथा चष्ुमे इत्यादि समानम्‌ । एवं पिता पुत्रे खकरणजातं विन्यस्याथ अद्ुदकुम्मदक्षिण- भागस्थप्राग्भागं खयं प्रागेव परिक्रामति । तदा तं पुत्रं पिता नामिमन्त्रयति न वाचा वदति, यो ब्रह्मवचैसमन्नाद्यं कीर्तिस्त्वा जुषतामिति मनसा ध्यायति | अथेतरः पुत्रः सन्यमंसं पाणिनाऽन्तर्धाय अन्ववेक्षते बसनाद्राससा तनु वा तनुं वा प्रच्छाद्य सख्पितरमुद्ध्िय दे पितस्त्वं स्वर्गान्‌ खोकान्‌ स्वाभिरुषित- 1 येतरः-अ १, अ २, क, उ. ४ अयं पाये व्याख्यामनुखत्य धतः. कोरापारस्तु--““ वसनान्तदुवा ‡‡ इति उ, अ १, अ २. ““ वसनान्तनवा ` इति अ, क. कोदायोः. “ वसनान्तेनवा 2 डति मद्वितकोरो. १४० कौषीतवित्राह्मणोपनिषत्‌ कामानवाशरहीति पितरं प्रेषयित्वा स्वयं द्येकतः एक एव स्यात्‌ । पुत्रस्येश्चर्ये पिता वसेत पितेव पुत्ररूपेण वर्तते, ““ आत्मा वै पुत्रनामाऽसि ‡2 इति श्यतेः | एवं एतद्रंशीयाः सखकरणजातं पुत्रे विन्यस्य परि वा परितो व्रजेयुः, सूत्रान्तर्या- मिमावमेय व्यापकतां भजेयुः । यद्युवे यद्वा तद्वंरीयः प्रकर्षण सखवातिरिक्तापहवो यत्र॒ युज्यते तत्प्रयुज्यं सम्यज्ज्ञानं तस्मात्‌ प्रयुज्यदेव सम्यञ्ज्ञानात्‌ एनं स्वातिरिक्त ओम समापयति अपहवं करोति । परमपुरुषार्थच्छुमिः तथा समापयितव्यो भवति स्वातिरिक्तास्तिताश्रम इल्यथैः ॥ इति दितीयोऽध्यायः तृतीयोऽध्यायः मनुष्यहिततमं प्रज्ञाऽऽत्मप्राणोपासनम्‌ प्रतर्दनो ह वै देवोदासिरिन्द्स्य प्रियं धामोपजगाम युद्धेन पौरुषेण च । तं हेन्द्र उवाच प्रतदैन वरं ते ददानीति । स होवाच प्रत्देनस्त्वमेव वृणीष्व यं॒त्वं मवुष्याय हिततमं मन्यस इति । तं हेन्द्र उवाच न वै वरं परस्मे वृणीते त्वमेव वृणीष्वेति । अवरो वे तर्हिं किल म इति होवाच प्रतदैनः। अथो खल्विन्द्र सत्या देवतेयाय सत्यं हीन्द्रः । स होवाच मामेव विजानीद्येतदेवाहं मचष्याय रहिततमं मन्ये यन्मां विजानीयां ब्रिशीर्षाणं त्वाष्- महनमरुङ्सखान्‌ यतीन्‌ मारखावृकेभ्यः प्रायच्छं बहीः संधा अतिक्रम्य तरतीयाध्यायः १४ दिवि प्रह्वादीनत्रणमहमन्तरिक्षे पोरोमान्‌ प्रिथिव्यां काट्काहयां “तस्य मे तत्र न छोम च मीयते। स यो मां विनानीयाच्चास्य केन च कर्मणा खोको मीयते न मातृवधेन पितृवधेन न स्तेयेन न भ्रुणहत्यया नास्य पापं च न चक्रषो खं नीट वेत्तीति स होवाच प्राणोऽस्मि प्रज्ञाऽऽत्मा भ्तं मामायुरणख्तमित्युपास्सखायुः राणः प्राणो वा आयुः प्राण श््राण उवा असतं यावद्धयस्मिञ्छरीरे प्राणो वसति तावदायुः प्राणिन द्येवासुष्मिह्ठोकेऽग्रतत्वमामोति ॥१॥ दितीयाध्यायोक्तरीलया निव्त्तकाम्यकरमतत्फटेच्छानां सविरोषन्रह्मोपास- नाद्वारा निविरोषं ब्रह्म सरतिपादनीयमिति तृतीयाध्याय आरभ्यते । इन्द्रपरतर्दन- ्रश्नप्रतिवचनरूपेयमाख्यायिका विदास्तुलर्था । प्रतदेन इति । नामतः प्रतदैनः। ह वा इतिरान्दवितिह्यार्थौ । दिवोदासस्यापत्यं दैवोदासिः । युद्धेन तत्साघन- बेन इष्ष्वाकुवत्‌ पौरुषेण च इन्द्रस्य प्रियं धाम स्वर्गे जगाम ! स तत्र गत्वा इन्द्रतु्टये तदमित्रवर्ग जित्वा आवतमानं तं राजानं स्वारातिघातसन्तुष्टः सन्‌ इन्द्र॒ उवाच । किमिति ! हे प्रतदेन ते तुभ्यं वरं ददानीति । एवमुक्तवन्तं स प्रतदेन उवाच ह । किमिति! हे भगवन्‌ त्वमेव सर्वज्ञो यं वरं मनुष्याय हिततमं मन्यसे तं वरं त्वमेव मनुष्यस्य च्रणीष्व । नदयज्ञो मनुष्यः स्वायन्तिक - हितं वेत्ति । तमित्येवमुक्तवन्तमिन्द्रः उवाच । किमिति ? न वै कश्चिदपि रोके परस्मे बरं ब्रणीते, अतस्त्वमेवेष्टवरं मत्सकारात्‌ वृणीष्वेति । एवमुक्तः प्रतद॑न उवाच । किमिति? तर्हि किर मदर्थं त्वयेव वरावरणे मे ममावरो वै वराभाव एव प्राप्तः, स्वात्मतया वरणीयवस्त्वपरिज्ञानात्‌ । एवमुक्तोऽथो ऽनन्तरं 1 स्तसेमे--उ. ° मुखानीख्वेदेति-- उ, उ १. २ नं मा-क. ° प्रायुः प्राणो --अ १, अ २, उ १. 5 प्राण इवा--अ, अ १. प्राणं व-ञअ २. १४२ कौषीतकिाह्यणोपनिषत्‌ खल्विन्द्रः उवाचेलयनुवर्तते । किमिति ! सया सल्यवाक्या परमार्थसलया देवता त्वामियाय त्वदनुग्रहार्थं त्वां प्राप्तवती । सा च दहि यस्मात्वामागतवती देवता सत्यं सलयवाक्यं परमा्थतत्वं इन्द्रः यतः क्रियान्नानराक्तिमदात्मा अतो न वराभावस्ते भविष्यति, अतः सया देवताऽऽत्मा अहमेव त्वद्ररं वरण इति रोषः। एवमुक्त्वा स होवाच भगवानिन्द्रः । किमिति ! मामेव त्रियाज्ञानराक्तिविग्रहं सगुणोपासनद्रारा विजानीहि । एतन्मदयाथात्म्यपरिज्ञानमेव मनुष्याय हिततमं मन्ये । तत्‌ कथमियत्र यत्‌ यस्मात्‌ मां सवरिपापवादाधिकरणतया विजा- नीयां सम्यक्‌ जानामि तस्मदेवाहं निजोपग्रहैः राजग्रयवत्‌ अन्ततोऽयस्कान्त- वद्वा प्रवत्यमानेः च्रिशीरष्णिं त्वष्ट्र त्वाष्टमहनं--हन्तेरङुत्तमेकवचनं-- हतवानस्मि । तत्कतहवययामपि निर्वतितवानस्मि । तथा असक्‌ स्वाज्ञानमेव मुखं येषां तान्‌ अरुड्युखान्‌ यतीन्‌ स्वाज्ञानप्रधवं खाश्रमाचारबहि्मुखान्‌ वनश्च- विदोषसाखावृकेभ्यः खादनाय प्रायच्छम्‌ । इदमपि ब्रह्महयाऽन्तरम्‌ । अथ बह्वीः सन्धा; कार्कक््याः पुरुषायुषरक्षणाः अतिक्रम्य दिवि स्थितान्‌ प्रहादापया- सुरान्‌ प्रह्ादीनत्रणं दहिसितवानस्मि । तथा अन्तरिक्षे पुटोमापलयासुरान्‌ पौटोमानतृणं, तथा प्रथिन्यां कारकारयासुरानतृणम्‌ । तस्येवं हिसितवतो मे मम तत्र तादादुष्कर्मणि मया अनुष्ठितेऽपि तेन कमणा नमे खोम च छोमापि मीयते नामीमिपत्‌- मिङ्हिसायां, अस्मात्‌ ण्यन्ताचडि- न हि पीडयति स्म। स्वतत््वनिष्ठामदिम्ना तदोषास्परात्‌ स्वाज्ञवन्न मे तजन्यसुखं दुःखं वाऽभूदियथैः | तथा च स्मृतिः- यस्य नाहंकतो भावो बुद्धियस्य न छ्प्यते | हत्वाऽपि स इमान्‌ रोकान्‌ न हन्ति न निबध्यते ॥ इति । यथा मे स्वज्ञानमहिख्ना न कर्मटेपोऽस्ति एवमेव स यः कश्चित्‌ मां सर्वप्रयगसिनं ब्रह्मास्मीति विजानीयात्‌ अस्य विदुषो खोकः केन च केनापि पापकमेणा न मीयते नहि हिंसितो भवति । उक्ता्थमेव विरादयति- नेलयादिना । मातृवधपापेनापि छोको न मीयते, तथा न पितृवधेन, न स्तेयेन, न भरूण- तृतीयाध्यायः १४३ हयया रोको मीयते । अपि च पापं चकृषो यथाप्राप्तपापत्रियामपि करणैः पुण्यविरोषं प्रतयते अस्य युखमान्तरं वाह्यं च नीरं अज्ञानं न वेत्ति न प्रामोति । तथा च स्मृतिः-- प्रकारा च प्रव्त्ति च मोहमेव च पाण्डव | न द्ैष्टि संप्रवृत्तानि न निदृत्तानि काक्षति ॥ इति 1 इतिराब्दो माुषहितोपदे शसमाघ्यथः | एवं स्वयाधात्म्यमेव मानुषहितत्या उपदिश्य तत्सिद्विहेतुस्वोपास्तिमुपदिरति भगवान्‌-स दहदोवाचेति । प्राणवच्छरीरधान्री जीवप्रज्ञामयी ज्ञानरक्तिरात्मा स्वरूपं यस्य ममेन्द्रस्य सोऽहं प्राणोऽस्मि प्रज्ञाऽऽत्मा | तथा च श्रुतिः, ^“ वरं ते ददामीति स होवाच त्वामेव विजानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्युषे ”› इलयादि । यः प्रज्ञाविरिष्टप्राणोपाधिकः तं मां ज्ञानक्रियारक्तिमूति तावकायुरप्रतमिति च त्रमादुषास्स्व । एवसुपासनाफटमेतत्‌-- आयुः प्राणः प्राणो वा आयुः; क्रियाराक्तिप्राधान्यात्‌ । तथाऽगृतत्वोपास्तिः ज्ञानरक्तिप्रधानात्‌ [प्राधान्यात्‌ | | नानयोभिदाऽस्ति | सोऽसौ प्राण इति वे प्राण एवामृतं च | तत्‌ कथं ! यावद्ध यस्मिन्‌ दारीरे प्राणो वसति तावदायुरुच्छासनिःश्वासात्मा भवति | तथा प्राणिनेव हि यथावदुपास्यमानेन अमुष्मिन्‌ परोके उत्पत्तिविनारराहियरुक्षण- मस्रतत्वमाप्रोति । अतः प्राण एवायुरमृतं च ॥ १ ॥ मुख्यप्राणस्य अग्तत्वोपासनम्‌ प्रत्या सत्यसंकल्पः स यो म आायुरख्तमित्युपार्र सर्वमायुरर्सिमह्छोक आमोत्यग्रतत्वमक्षितिं स्वगे रोके । तद्धे. आहुरेक'भूयं वे प्राणा गच्छन्तीति । न॒हि कश्चन राक्तुयात्‌ सक्रद्धाचा नाम प्रन्तापयितुं चकुषा रूपं श्रोत्रेण रान्दं मनसा ` भूया- अ २, क, १४४ कोषीतकिनाह्यणोपमिषत्‌ ध्यातमिति एक'मूयं चे प्राणा एककं सर्वाण्येवेतानि प्रज्ञापयन्ति । वाचं वदन्तीं स्वे प्राणा अदवदन्ति चघ्चुः पयत्‌ स्वे प्राणा अनुपरयन्ति श्रोत्रं श्रण्वत्‌ सरवे प्राणा अुश्चुण्वन्ति मनो ध्यायत्‌ सरवे प्राणा असुध्यायन्ति प्राणं प्राणन्तं स्वे प्राणा अरुप्राणन्तीति। एवमु हैवेतदिति इन्द्र उवाचास्तीत्येव प्राणानां °निःश्रेयप्तमिति । जीवति वागपेतो मूकान्‌ विपहयामो जीवति चश्चुरपेतोऽन्धान्‌ विपदयामो जीवति श्रो्रपितो बधिरान्‌ विपशयामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छित्न इत्येवं हि पश्याम इति प्राण एव प्रज्ञाऽऽत्मेदं दारीरं परिगरह्योत्थापयति ॥ २॥ एवं मदयाथात्म्यज्ञानमिहासुत्र विरिटफख्दमियाह--गप्रज्ञयेति । यः प्रज्ञया विक्ञानरक्या सखयसङ्कल्पो भूत्वा माममृतमित्युपास्ते सोऽयं मनिरसिमश्च खोके सवेमायुरेति स्वगे रोके अमुष्मिन्‌ रोके अश्ितिमक्षया- मृतत्वमपवर्गमाप्रोति। अथ प्रज्ञाऽऽत्मनो मुख्यप्राणस्य विद्रदनुभवप्रकारादररिणेकी- भावमुपदिराति- तद्धेति । तद्ध प्रसिद्धपाणतत्त्वमुपदिद्य एके प्राणतत्त्वविद एवमाहुः । किमिति! एकभूयं वे-- मुवो भाव इति क्यप्-रेक्यं वै तत्तत्परजञोन्म॒खे म॒ख्यप्राणे अवरप्राणाः गच्छन्तीति | तथात्वमेव ते प्रतिपादयन्ति --न हीति । न हि कश्चन पुमान सछ्ृद्यगपदेव प्राणस्य प्र्ञान्तसेन्मुखकाट एव॒ वाचा वागिन्द्रियेण. सखपरनाम प्रज्ञापयितुं शक्कयादियनुकषः । एवं मुख्यप्राणे गोणप्राणा एकभूयं गच्छन्तीयनुकरषः । यत॒ एवमतः एकैक- रज्ञोन्मुखं प्राणं सर्वाणीतरप्राणाख्यानीन्द्रियाणि एकीभूय प्रज्ञापयन्ति । तथाहि-खापिष्टानप्राणसदहितामभिवदनक्रियां कुर्वन्तीं वाचं वागिन्द्रियं सवे गोणप्राणा अनुवदन्ति वाचिकवदनक्रियामनुकुर्वाणा वदन्त इव वदन्ति, न ` भूया--कः. ° निःश्रेयसादानमिति-उ, उ १, त॒तीयाध्यायः ४ + 1 तु स्वव्यापारे प्रवतन्ते । तथा चकुः पदयन्‌ सर्वे प्राणा अलुपरयन्ति ¦ श्रोत्रं श्ण्वदिल्यादि समानम्‌ । एवं विदुषां प्राणिकीभावसम्थनावसाने स्वस्याप्ययमर्थः सम्मतः इति श्रुतिराह-- एवमिति । एतद्यधोक्तप्राणीक्यं एवमु ह एवमेवेति भगवानिन्द्र उवाच | जन्यच्चोवाच--अस्तीत्येव प्राणानां निःश्रेयसमिति ] यद्यप्येकेकव्यापारे वरमोष्ठिवदितराप्राघान्यमविरिष्ठं, अथापि तु विरोषेण प्राणानां मध्ये निःश्रेयसं--अचतुरेत्यादिनिपातनादच्‌ समासान्तः-- नितरां श्रेयः अतितरां मुख्यमेवान्यत्‌ प्राणततत्वमस्ति । तत्‌ कथं १ इन्द्रियान्तरनादो तच्छाप्रति- मात्रोपरतिः, प्राणनादो तु स््वन्द्रियतद्वाप्रतिनारादरनात्‌ ! गौणपराणापेक्षया मुख्यप्राणस्यैव प्राधान्यं वेदितव्यमियाह- जीवतीति । सति प्राणे वागपेतोऽपि जीवति वदनव्याप्रति विना सकट्ल्यापरतिमान्‌ भवति, न हि म्रियते 1 तत्‌ कथं ? जीवन्मूकान्धादिदरनात्‌ । तथा जीवति चश्ुरपेत इसयादि समानम्‌ । इत्येवं हि यस्मात्‌ पयामः प्राणनादो न कस्यापि जीवनं पद्यामः अताऽखिल- जीवनहेतुः क्रियाज्ञानरक्तिमान्‌ प्राणः, अस्य सरवप्राणमुख्यत्वात्‌ । यत एवमतः प्रज्ञाऽऽ्त्मा प्राण एवेदं सकरणजातं दारीरमासीनं शयानं वा परिग्रह्योत्थापयति ॥ २ ॥ प्राणस्य उक्थत्वोपासने सर्वोजीवनेतुत्वदशंनम्‌ अथ खल तसदेतमेवोक्थमुपाप्ीत । यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः । सह ह्येतावस्मिन्‌ शरीरे वसतः सहोत्क्रामतः । तस्थेषेव दष्टिरेतद्विज्ञानम्‌ । यत्रेतत्‌ पुरुषः सुप्तः सपं न केचन पदयत्यथास्मिन्‌ प्राण एवैकधा भवति तदेनं वाक्‌ सवैर्नाममिः सहाप्येति वध्चुः स्व ख्यः सहाप्येति श्रोचं सवैः दन्दैः सहाप्येति मनः स्र््यातिः सहाप्येति । स यदा प्रतिबुध्यते यथाअ्यर्विस्फुटिद्गा विप्रतिष्ठरन्नेवमेवेतसादात्मनः प्राणा यथाऽऽयतनं ^ 19 १४६ कौषीतकिव्राह्यणोपनिषत्‌ विप्रतिष्ठन्ते प्राणिभ्यो देवा देवेम्यो छोकाः । तस्यैवेष सिद्धिरेतदधि- ज्ञानम्‌ । यत्रैतत्‌ पुरुष आर्तो मरिष्यश््ाबल्यं न्येत्य मोहं नेन्ये]ति तदाऽऽहुरुदक्रमीचित्तं न श्रृणोति न ॒पदेयति न वाचं वदति । अथास्मिन्‌ प्राण एवैकधा भवति भतदैनं वाक्‌ स्वनामभिः सहाप्येति चश्च; स्वँ स्पैः सहाप्येति श्रोतं स्वैः शब्दैः सहाप्येति मनः वर्या तेः सहाप्येति । प यदा प्रतिबुध्यते यथाभ्येविस्फुखिङ्ा विप्रतिष्ठरनेवमेवेतसादात्मनः प्राणा यथाऽऽयतनं विप्रतिष्ठन्ते प्राणिभ्यो देवा देवेभ्यो छोकाः ॥ ३ ॥ सवौनीवनहेतुम॒ख्यप्राणस्योक्थतयोपासनमादिराति-- अथेति । अथ- दाब्दः उपासनान्तरोपक्रमाथः । यस्मात्‌ प्राणः शरीयोत्थापनहैतुः तस्मादेव हेतेरेतमेव सख्यप्राणयुक्थमित्युपासीत । कथं प्राणस्योक्थत्वं १ गोणप्राणवि- रिष्टरारीरोत्थापनहेतुत्वात्‌ । तथा च श्रुतिः- “प्राणः प्राविरात्तत्प्राणे प्रपनं उदतिष्त्तदुक्थममवत्‌ " इति । अथ यो वे प्रसिद्धः उक्थरूपतया प्राणः सा प्रज्ञा जीवज्योतिः } या वा प्रज्ञा उक्थरूपा स प्राणः | कथमनयोरिकत्व- मियत आह-- सह इसयादि ! यस्मादेतौ प्रज्ञप्राणो स्थुरशरीरेऽस्मिन्‌ यावत्‌ क्म सहेव वसतः, तथा सहेवोत्क्रामतश्च | अस्मादेवमन्योन्यसापक्षस्थित्यु- त्करान्तिमत्त्वात्‌ नद्यनयोः भिदा भवतीलर्थः | तस्यास्योक्थप्राणस्येषेव दृष्टिः । किं ! एतद्विज्ञानं यदस्यार्थाजीवरूपमुक्तं, एषैव क्रिया यः प्राप्न इति द्रष्टव्यः | एतौ किरान्धपंग्बादिन्यायेन संसरतः ¦ अथ यथोक्तरीया अनयोस्तादात्म्यसिद्धये प्रथमं करणग्रामविरासप्रज्ञायाः प्राणैक्यं सुष्युत्करान्त्योः द्य्यते । तत्‌ कथं ! यत्र सुप्तिघाश्नयेतत्पुरुषः प्रज्ञोपाधिकः कूटस्थात्मा करणग्रामोपरमलक्षणां सु ‡ नाबबल्यं--अ, अ १,अ २, क, ° वाचा वदति --उ, ५ तथेनं--उ, तृतीयाध्यायः १४५७ यतः प्राप्तवानत एव न कच्चनाभ्यन्तरस्वभ्रं पयति मुख्यप्राणेनेकी भूतत्वात्‌ । यदा विज्ञानोपाधिः विटीयते, तदैनं प्राणं वागिन्द्रियं सर्वेः प्रज्ञानप्रमवनामभमिः सहाप्येति । तथा चक्षुः स्वैः द्यैः सहाप्येति ! तथा श्रोतं स्वैः खब्दैः सहाप्येति, मनः स्वे: ध्यातैः ध्यातव्यवस्तुगतद्त्तिमिः सहाप्येति । स यदा भगवान्‌ प्रतिबुध्यते प्रबुद्रजीवक्तिको भवति तदा यथा अभविस्फुखिद्ध विप्रतिष्ठेरन्‌ निर्गच्छेरन्‌ एवमेवात्मनः सकारात्‌ एतस्मात्‌ प्राणादेव च वागादयः स्वै प्राणाः यथाऽऽयतनं मुखादिस्खगाव्कं विज्ञानसिद्धये विप्र- तिष्ठन्ते निर्गच्छन्ति | प्राणेभ्यस्तदधिष्ठातारोऽग्यादिदेवा विप्रतिष्ठन्ते, देवेभ्य- स्तद्विषयप्रकाद्या खोका विप्रतिष्ठन्ते । एवं करणम्रामोत्पत्तिख्याधिष्ातुः प्राणस्य दारौरस्थितिसाधनं विज्ञानसुदेति । तदा अन्नादिप्राप्युपासचिन्तया प्राणः प्रतिष्ठाप्यते । यथोत्करान्तिदरायां पुरुषो रोगादिना खिनो मरिष्यन्‌ प्रज्ञा तिभ्रेरो गच्छति । तदा पाश्वस्था आहः अस्य प्रजञाभ्रंशो भवेत्‌ अत एव अयं न णोति न परयति न वाचं वदति इति ! अथैवं विज्ञानमयः प्राण एवैकधा भवति, तदोत्क्रामति, तदैनं प्राणं वाक्‌ सर्वेः नामभिः सहाप्येति । तथा चष्ुः ओत्रं मनच्च खश्वविषयेः सहाप्येति । स यदा दैवात्‌ मन्त्रौषधादिना जीवन्‌ प्रतिबुध्यते तदा यथाऽन्नेः विस्फुलिङ्गा विप्रतिष्ठेरन्‌ एवमेवैतस्मादा- त्मनः प्राणा यथाऽऽयतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो ोकाः इत्युक्ताथम्‌ ॥ ३ ॥ पुरस्य उत्कछ्मणानन्तरवस्था स यदाऽऽसाच्छरीरादुत्कामति वागसरात्‌ सर्वाणि नामान्यमि- विजते वाचा सरवाणि नामान्याप्नोति ग्प्राणोऽसात्‌ सवान्‌ गन्धानभि- विखजते श्राणेन सवान्‌ गन्धानाप्नोति च्चुरस्रात्‌ सर्वाणि खूपाण्य- भिविखजते चश्चुषा सर्वाणि रूपाण्याप्ोति श्रोत्रमस्ात्‌ सर्वान्‌ ‡ प्राणो--क. ° प्राणे- क, १४८ कौषीतकिनाद्यणोपनिषत्‌ दान्दानभिविखनते श्रोत्रेण सर्वान्‌ दाब्दानाप्रोति मनोज्सात्‌ सर्वाणि ध्यातान्यभिविसृजते मनसा सर्वाणि ध्यातान्यास्नोति । सैषा प्राणि सर्वापिः ¦ योवै प्राणः सामप्रज्ञायावाप्रज्ञासप्राणः सह ह्येतावस्मिन्‌ रारीरे वसतः सहोत्कामतः ! अथ खटं यथा प्रज्ञायां सर्वाणि मूतान्येकं भवन्ति तद्वयाख्यास्यामः ॥ ४ । तस्योत्करमणानन्तरभाव्यवस्थां वर्णयति- स यदेति ¦ स मुमूषुः अस्मात्‌ चारीरात्‌ स्वकर्मानुरूपं रारीरान्तरमुत्करामति । तथा च श्रुतिः- ८ तद्यथा तृणजलायुका तृणस्यान्तं गत्वा अन्यमाक्रममाक्रम्य आत्मानमुपसंहर- त्येवमेवायमात्मा इदं ₹दारीरं निहलय अविद्यां गमयित्वा अन्यमाक्रममाकरम्य आत्मानमुपसंहरति `` इति । तदा तत्र पापपुण्यान्यतरातिवाहरारीरे अस्मादेव प्राणात्‌ पुनः निर्गता वाक्‌ सर्वाणि नामानि अभिबिस्धजते वाचा सर्वाणि नामान्याप्नोति जानाति यथाप्रवम्‌ | तथा प्राणाख्यप्राणोऽस्मात- निर्गत इति सवत्र अनुषज्यते--सर्वान्‌ गन्धानभिविस्जते ब्राणेन सर्वान्‌ गन्धानाप्रोति इत्यादि समानम्‌ । येषा प्राणादुत्थितेः वागादयैः नामादर्थापतिरक्ता सैषा प्राणे सर्वधरिर्च्यते । एवं यो वे प्राणः सा प्रज्ञा यावा प्रज्ञा सप्राणः सह ह्येतावस्मिन्‌ इारीरे बसतः सहोत्करामतः । अथ प्राणे सर्वप्राणाप्िकथनानन्तरे यथा येन प्रकरेण खट प्रज्ञायां जीवज्योत्तिषि सर्वाणि भूतानि वागस्यादि- भूतमात्राण्यप्येकं भवन्ति तद्र्याख्यास्यामः ॥ ४ ॥ प्रज्ञायां सवभूतानां एकीभावः वागेवास्या एकमङ्गमुदूढं तस्यै नाम परस्तात्‌ प्रतिविहिता भूतमात्रा । घ्राणमेवास्या एकमङ्गमुदूढं तस्य गन्धः परस्तात्‌ प्रतिविहि- 1 ^^ सदृ "> सर्वपययिषु--अ, अ १, उ १. त्रततीयाध्यायः १४९ ता भूतमात्रा । चक्चुरेवास्या एकमङ्खमृदूटं तस्य रूपं परस्तात्‌ प्रतिवि- हिता भूतमात्रा । श्रोत्रमेवास्या एकमङ्गस॒दूढं॒तस्य शब्दः परस्तात्‌ प्रतिविहिता भूतमात्रा जिहैवास्या एकमज्ञस॒दूटं तस्यान्नरसः प्रस्तात्‌ प्रतिविहिता भूतमात्रा । हस्तावेवास्या एकमङ्गसदृढं तयोः कम॑परस्तात्‌ प्रतिविहिता मूतमात्रा । शरीरमेवास्या एकमङ्गसुदूट तत्य सुखदुःखे परस्तात्‌ प्रतिविहिता भूतमात्रा । उपस्थ एवास्या एकमङ्गस॒दूटं तस्यानन्दो रतिः प्रजातिः परस्तात्‌ प्रतिविहिता भूतमात्रा । पादावेवास्या एकमङ्गसुदूढं तयोस्त्या परस्तात्‌ प्रतिविहिता भूतमात्रा । प्र्नैवास्या एकमङ्गुदूढं तस्यै धियो विज्ञा"तन्यकामाः परस्तात्‌ प्रतिविहिता भूतमत्रा ॥ «^ ॥ कथं व्याख्यास्यसि ! इदयत आह-- वागेवेति । बागेवास्या जीवप्रज्ञायाः स्वपरसर्वर्थिप्रकारिकायाः एकमङ्म्‌ । एकडन्देन प्रज्ञापनीयार्थविरोषप्रज्ञान- परिकर उच्यते | तचचेदमगं करचरणादि अङ्गिनि रारौर इव अद्मिन्यां प्रज्ञायां उदूढं "उचैः धृतम्‌ । तस्ये इति षष्ठयर्थे चतुथी । तथा अग्रेऽपि । परस्तात्‌ ्ञापिकायाः सस्या बहिर्भूता ज्ञाप्या भूतमात्रा सिद्धा अनात्मभूतपदार्थाडः नाम गृहीतरक्त्येकरान्दविरोषः प्रतिविहिता प्रतिखततत्वविहिता कुप्त । तथा घ्राण एवास्या एकमङ्खयुदृं तस्य गन्धः परस्तात्‌ प्रतिविहिता भूतमात्रेयादि समानम्‌ । देहात्‌ बहिः स्त्यनपानादिरूपे सुखदुःखे स्थुटसूष््मरारीराश्रये इयर्थः । आनन्दः सिराविकासजविकारविरोषः, पुंस्रीकेखिः रतिः, प्रजातिः पुत्रोत्पत्तिः । इत्या गतिः । प्रज्ञारान्देन प्रकृष्टात्मा जीवज्योतिरूच्यते । 1 तव्यं का--उ. ° अद्‌ दुहदिति प्रायः पाठः तत्पक्षे अदू दुहत्‌ पूरयामासेवयर्थः ! पक्षान्तरे वागे- वास्या इत्यादि षष्टी सप्ठतमीत्वेन विक्ञेया--इति रिप्पणं (उ १) कोहो अधिकं द्यते, १५० कोषीतकिनाद्मणोपनिषत्‌ सैवास्याः प्रज्ञायाः एकमङ्खसुदूढम्‌ । तस्ये तस्याः आन्तरतनोः धियः अपरोक्ष- राब्दादिनिश्वयवृत्तयः, तथा विन्ञातव्यकरामाः ज्ञातव्यवस्तुगोचरक्त्तयश्च, एवं द्विप्रकाराः परस्तात्‌ प्रतिविहिता भूतमात्राः ॥ « ॥ परज्ञाऽधिष्टितैरव वागादिभिः नामादास्निः प्रज्ञया वाचं प्मारुह्य वाचा सर्वाणि नामान्याम्रोति । प्रत्या प्राणं समार्य प्राणेन स्वान्‌ गन्धानामोति । प्रक्तया चुः समारुद्य ॒चश्चुषा सर्वाणि रूपाण्याप्नोति । प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वान्‌ रब्दानाप्रोति । प्रज्ञया जिह्वां समारुह्य जिह्वया हि सर्वानन्नरसानाप्रोति । प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्यामोति । प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आमरोति । प्र्तयोपस्थं समारह्योपस्यनानन्दं रति प्रनातिमामोति । प्रज्ञया पादौ समर्ह्य पादाभ्यां सर्वा इत्या आप्नोति । प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानामोति ॥ £ ॥ एवं वागादयंगिप्रज्ञया पुरुषो वागाद्यधिषठाय वागादिना नामादीनाप्रोतीयाह --प्रज्नयेति । एवं वागादंग[गिभूतजीवप्रज्ञया युक्तः पुरुषो वाचं समार्य अधिष्ठाय सखवाधिषठितया वाचा सर्वाणि नामान्याप्नोति । प्रज्ञया प्राणं समारुद्येदयादि समानसुक्ताथं च ॥ ६ ॥ ्रज्ञाऽपेतानां वागादीनामसाधकत्वम्‌ न हि प्रज्ञाऽपेता वाङ्नाम क्रचन ग्प्रज्ञापयेदन्यत्र मे मनो- ऽभूदित्याह नाहमेतन्नाम प्रज्ञापिषमिति । न हि प्र्ञाओ्ेतः प्राणो " प्राणं--क. ¢ प्राणेन--क्‌. ? प्रज्ञष--उ, उ १,अ, अ २. तृतीयाध्यायः १५५१ गन्धं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं ्ज्ञा्िषमिति । न हि प्रज्ञाऽपेतं चक्षू ख्यं किंचन भ्ज्ञापयेदन्यत्र मे मनोऽमूदित्याद नाहमेतदषं प्रज्ञापिषमिति । न हि प्रज्ञाऽपेतं श्रोत्र रन्दं॑ कंचन प्रज्ञापयेदन्यत्न मे मनोऽभूदित्याह नाहमेतं शब्दं परत्नासिषमिति । न हि प्रज्ञापेता जिह ऽन्नरसं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमनरसं प्ज्ञामिषमिति । न हि प्रज्ञायेत हस्तो कर्म किंचन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतत्करम पर्लासिषमिति । नहि प्रज्ञाऽपतं रारीरं सुखदुःखे किचन ्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतत्सुखदुःखे प्रज्ञासिषमिति। न रहि प्रज्ञाऽपेत उपस्थ आनन्दं रतिं प्रजातिं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्दं रतिं प्रजाति प्रज्ञाप्तिषमिति । न हि प्रज्ञाऽ्पेतौ पादावित्यां कांचन प्रज्ञापयेतामन्यत्र मे मनोऽ- भूदित्याह नाहमेतामित्यां प्रज्ञामिषमिति । न हि प्रज्ञाऽपेता धीः काचन सिद्धचेन्न प्रज्ञातव्यं प्रज्ञायेत ॥ ७ ॥ अन्वयमुक्त्वा व्यतिरेकमाह-- नहीति । प्रज्ञापेता प्रज्ञाविरव्ण वाक्‌ न हि किञ्चन नाम प्रज्ञापयेत्‌ ] कुतः! अन्यत्र मे मनः अन्तःकरणं प्रज्ञासंसर्ग- दारभूतं विषयान्ते अभूत्‌, अतो नाहमेतन्नाम प्रज्ञासिषमिदयादेति । न हि प्रज्ञाऽपेतः प्राणः इयादि समानम्‌ ॥ ७ ॥ वागादीनां सिथ्यात्वदष्िपूवकं केवसब्रह्मात्मप्रज्ञानविधिः न वाचं विजिज्ञासीत वक्तारं विद्यात्‌ । न गन्घं विजिज्ञासीत घ्रातारं विद्यात्‌ । न खूप विजिज्ञासीत रूपविद्‌ं विद्यात्‌ । न न्दं १५२ कौषीतकिनाह्मणोपनिषत्‌ विजिन्नाप्ीत श्रोतारं विद्यात्‌ । नारं विजिज्ञाप्तीतान्नरसविन्नातारं विद्यात्‌ ! न कर्मं॒विजिक्ञाप्ीत कतारं विद्यात्‌ । न सुखदुःखे विजिज्ञासीत सखदुःखयो विज्ञातारं विद्यात्‌ । नानन्दं रति प्रजाति विजिन्नासीतानन्दस्य रतेः प्रजततिर्विज्ञातारं विद्यात्‌ । नेत्यां विजिन्ञा्ीतेतारं विचयात्‌ । न मनो विजिज्ञाप्रीत मन्तारं विद्यात्‌ । तावा एता दैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्‌ । यद्धि भूतमात्रा न स्य॒नं प्रज्ञामात्राः स्युयंद्रा प्रज्ञामात्रा न स्युने भूतमात्राः स्युः ॥ < ॥ वागादिकरणानां मिध्यात्वद्प्रवकं तदारोपापवादाधिकरणं ब्रह्मास्मीति ज्ञातत्यमियाह--न वाचमिति } न वाचं वचनं विजिज्ञासीत, वक्तारं वागादि- करणम्रामप्व्त्तिनिमित्त विद्यात्‌ इादि समानम्‌ । एवं दरामात्राप्रज्ञानां खतः सिद्धयभावात्‌ तदुदयस्थितिख्याधिकरणकूटस्थचिदात्मानं सर्वानुढृत्तं खन्याव्रत्त- परज्ञातत्कायकख्नास्प्रष्टं॑वस्तुतः तत्सवकख्नापहवसिद्धं बह्म निष्प्रतियोगिक- स्वमात्रमिति विदयादियथंः । तदुपायत्वेनाथ स्वविकल्पितमात्राणां प्रज्ञायाश्च प्राणप्रज्ञयोरिव नियान्वयात्‌ नद्यतीव भेदोऽस्तीयत्र ता वा एताः वागाद्यन्तः- करणान्ताः दरोव भूतमात्रा अधिप्रज्ञं जीवप्रज्ञायामारूटं तत्सम्बन्धात्‌ दराप्रज्ञामात्राश्चाधिभूतम्‌ । कथमन्योन्यारोह इ्यत्र--यद्धि यदि हि भूतमात्रा न स्युः वचनादिविषयसंसष्टवागादिप्राणमात्रा यदि प्रज्ञया न संसृज्येरन्‌ तदा सतो न प्रज्ञामात्राः स्युः; प्रज्ञायाः निविकल्पत्वात्‌ । तथा यद्वा वागादिसंसृष्टाः प्रज्ञामात्राः न स्युः तदा भूतमात्राश्च न स्युः, जडत्वेन खसत्तासाधक- वैर्न्यादियर्थः ॥ ८ ॥ सवंमेदरदितपरज्ञाऽऽत्मवेदनविधिः न ह्यन्यतरतो रूपं रकित्वन सिध्येत्‌ । नो एतन्नाना । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवेता मूतमाव्राः तृतीयाध्यायः १५५३ प्रज्ञामात्राखर्षिताः प्रज्ञामात्राः प्राणे अर्पिताः} मतवा एष प्राण एव प्रज्ञाऽऽत्माऽऽनन्दोऽनरोऽस्तो न साधुना कमणा भूयान्‌ नो एवासाधुना कर्मणा कनीयान्‌ । एष ह्येवैनं साधु कम कारयति तं ग्यमेम्यो शोकेभ्य उन्निनीषते । एष उ एवैनमसाधु कमः कारयति तं यमेभ्यो रोकेभ्यो वुचुत्सते । एष रोकपार एष छोका- धिपतिरेष ्र्वेश्वरः स म आत्मेति विद्यात्‌ स म आत्मेति विद्यात्‌ ॥ ९ ॥ उक्तार्थं विङादयन्‌ उपसंहरति--न हीति । भूतमात्रामात्रेण वाऽसंसु्टेन तथा प्रज्ञामत्रेण वा न किचन रूपं भूतमात्रारूपं प्रज्ञामात्रारूपं वा सिध्येत्‌ | तद्धेतुः प्रागेव उक्तः 1 दहि यस्मादेवं तस्मान्नो एतद्भूतपरजञामात्राखरूपं नाना भिनं नातिमेदवदिलयथः । तत्र दृषटान्तमाह- तद्यथेति } तद्यथा रथचक्रस्यारेषु नेमिः अपिवा । अन्तर्नमिस्तु नाभिरियथः । तथा नाभावराश्चार्पिताः । एव- मेवेताः भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्रा वागादिददाप्राणेष्वर्पिताः | योऽस्मिन्‌ प्रकरणे प्रज्ञातव्यतया प्रकटितः स एषः प्रज्ञात्मा प्राण एव कूटस्थो महेन्द्रः स्वगतसविदरोषदुःखापाये स्वयमेवानन्दः अखण्डानन्दस्व- खूपत्वात्‌ > अजरः षड़भावविकारापकवसिद्धत्वात्‌, अत एवासतः परमामृत- रूपत्वात्‌ ! तथाऽपि साध्वसाधुकममिः वधते हीयत इ्याराङ्ायां-- पर्माथदष्टया साध्वसाधुकमेमूरस्वाज्ञानापहवसिद्धं निविदोषं ब्ह्येयत्र॒ न विवादः । (यः) स्वाज्ञदिप्रसक्तमूलाविदानीजांरासंगचिद्धातोरपि साध्वसाघुकयतो बद्धिहानि- प्रसक्तिरपि नास्तीवयाह- नेति । सोऽयमीश्वरः शताश्चमेधादिरुक्षणसाधुकमणा न हि भूयान्‌ भवति । नो एवासाघुना ब्रह्महयाऽऽदिनाऽपि कनीयान्‌ भवति | " अत्र व्याख्याऽनुसारी पाठो धतः । सर्वंकोशपारस्तु ““ यमन्वानुनेषति ?` इति, » नदत्सते--उ, उ 9. ? लोकेदवरः-- उ, उ १. 3 20 १५४ कौषीतकिन्राह्मणोपनिषत्‌ किच--एष हिवेश्वरः स्वादाजप्राणिपटखकर्मसपिक्षमेनं स्वमक्तजनं साधुकम स्वयाथात्म्यदररनहेतुश्रवणादिलक्षणं कार्यतीव कारयति । यं अनेकजन्मसिद्ध एभ्यो छोकेभ्यः उर्ध्व ब्रह्मोकं नेतुमिच्छति, तमेव तादरासाधनानुष्ठाने नियोजयति ! एष उ एष एवैनं प्राचीनवासनाऽनुरोषेन असाधु कमे कारयति । तधा च स्मृतिः- तानहं द्विषतः क्रन्‌ संसारेषु नराधमान्‌ । क्षिपाम्यजस्मञ्युभानासुरीष्तैव योनिषु ॥ इति । यं इन्धरः एभ्यो रोकेभ्यो नुनुत्सते-रदेरदटन्ताच्वेति सनः [कित्वम्‌ || एवमीश्वरस्य साध्वसाधुकारकत्वे वैषम्यादिदोषः स्यादिति चेन्न, जीवगतकर्तृता- निरसनहैतुत्वात्‌ । जीवस्य, सवकर्ता ईश्वरः सोऽहमस्मीत्युपासनातः, रश्वरज्ञानं जायते ! एवं जाते निराव्रतेश्वरन्ञाने खस्येश्वरस्य वा कतृत्वकारयितत्वादिदोषो नहि सेद्ध पारयति । यस्मादेवं तस्मात्‌ ईश्वरे कारयितृत्वादयारोपो जीवगत- कतृत्वादिनिरासहेतुरियथः । तथा च स्मृतिः-- न कतृत्वं न कर्माणि ठोकस्य सृजति 2 इति। यः स्वाङ्गटष्प्रसक्तेरितव्यसापेक्षेश्वरभावमापनन एष एव प्रज्ञाऽऽत्मा छोकपारः, सवलोकपाटकत्वात्‌ | एष हि दिग्वातादिखोकपाखानामप्यधिपतिः | एष एव सर्वेश्वरः । यः एतादराः स भगवान्‌ मनुष्यपरमहितरूपो म आत्मा वस्तुतः स्वज्ञद्टया स्वाङ्गटष्टिप्रसक्तस्वाविदयाद्रयापाये तदधिकरणं कूटस्थचैतन्यं अधिष्ठ्यनिरूपिताधिष्ठानत्वकल्नाविर८ं निरधिष्ठानं ब्रह्म निष्प्रतियोगिकस्वमात्र- मवरिष्यत इति विद्यात्‌ । आदृत्तिः त॒तीयाध्यायपरिसमाघ्यर्था ॥ इति त्रतीयोऽध्यायः चतुर्थाध्यायः १५५ चतुर्थोऽध्यायः बरह्मोपदेशभ्रतिज्ञा गार्ग्या ह वै बाङाकिरनूचा' नः सस्पष्ट आप्त सोऽयमुङीनरेषु पत्वमत्स्येषु कुर्पच्चाटेषु कारी विदेहेष्विति शस॒हाजातदातर काडयमेत्योवाच जह्य ते वाणीति । तं होवाचाजातशत्रुः सहसरं ददम एतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥ परापरविद्याया दुरवगमत्वेन मन्दवुद्धिवेराार्थं विद्यादरयप्रकादानपूर्वक- मुपसंहर्त॑ चतु्थध्याय आरभ्यते । गग्याजातदाघ्रुसंवादरूपेयमाख्यायिका वक््यमाणविदास्तुयर्था । बृहदारण्यगतचतुर्थाध्यायाद्यदतवाराकिनाद्मणन्याख्या- नेनैव अयमध्यायो व्याख्यातप्राय एव, वक्तृभ्रोतृप्रश्षप्रतिवचनयेरिकत्वात्‌ । तथाऽपि वेददाखोपनिषद्वेदात्‌ संक्षेपतो व्याख्यायते | गगगोत्रजो गाग्येः | वराकाया अपत्यं बालाकिः; हवा इति प्रसिद्धियोतको निपातौ, सद्रश्यो- ऽनूचानः अनुवचनसमर्थो वाग्मी वा । उशीनरसत्वमत्स्यकरुरुपाच्चाल- कारी विदेहदेशेषु संस्पष्टो विख्यातः सन्नास स्थितवानिति यः श्रुतः सोऽयं गार्ग्याऽजातराच्च कारयमेत्योवाच ह । किमिति? ब्रह्य ते त्रवाणीति। एवमुक्तवन्तं तं होवाचाजातदान्रुः । किमिति ! नह्य ते जवाणीति या वागेतस्यां वाचि गवां सहसरं दद्यः । राजाभिप्रायं श्चुतिव्यनक्ति--जनको जनक इति वा उ जना धावन्तीति | जनकः स्वाभिरुषिताथदाता जनकः साराराश्रोतेति पदमभ्यस्यते । अत एव हि जनाः स्वामिरुषिताथराभाय तं प्रति धावन्ति | वा उ इति निपाताववधारणार्थ ॥ १ ॥ 1 नसं--क. ° सभ्यो न तप उशी-अ, अ १. ° सद्‌ादाजा ---अ २, क. सदहदा-अ, अ १. १५९६ कौषीतक्िनिाद्यणोपनिषत्‌ आदिलब्रह्मयोपासनम्‌ स॒ होवाच बाटाक्रिय॑एवैष आदित्ये पुरुषस्तमेवाहम॒पापत इति । तं होवाचानातदात्रुम्मामेवं तस्मिन्‌ श्मवादयिष्ठा बृहन्‌ पाण्डरवासाधिष्ठाः सर्वेषां भूतानां मूर्धेति श्वा “दमेतद्वा उपास इति । स॒ यो हैतमेवमुपास्तेऽधिष्ठाः सर्वेषां मतानां मूधा भवति ॥ २ ॥ सर्वङ्ञकल्पमपि राजानं श्रोतारं मत्वा तसुदिश्य स होवाच बाखाकिः | किमिति? य एवैष आदित्ये चक्षुषि च पुरुषो दस्यते चक्षुरा हदय उपटर्म्यते तमेवाहमुपास, मदुपदेशतः त्वमपि तमुपास्स्व । इत्युक्तवन्तं तं होवाचाजातञ्चन्नुः । किमिति ! यन्ममोपदेदां कर्तुमिच्छसि तस्मिन्‌ विषये-- मामेति द्िरुक्तिः वक्तुरपेक्षया स्वस्य ज्ञानाधिक्यदोतनार्था-- मामेवं [तस्मिन्‌] समवादयिष्ठाः संवादं मा कार्षीः । यदि त्वं जानीषे सप्रकारं तदरदेति तत्राह-बृहन्निति । बृहन्‌ पाण्डरवासाधिष्ठाः-- प्राणस्य सूत्रत्वेन व्यापकत्वात्‌ बरहत्वं, अपां पाण्डरवणंत्वेन तत्परिधानात्‌ पाण्डरवासस्त्वं, सर्वभूताधिष्टातृत्वात्‌ [अधिष्ठात्वं |, सर्वेषां भूतानां मूर्धा रिरः दीि- गुणकत्वात्‌ । अहमेतद्रा एतदेव ब्रह्मोपास इति । एवमुपासनाफरमपि जानामि । क्थं१ स यो हैतमेवमुपास्ते सोऽयं सवेषां भूतानामधिष्ठाः अधिष्ठानं मूधा च भवति । यो यदरुणसुपास्ते स॒तद्रुण एव भवति, “८ तं यथायथोपासते तथैव भवति "> इति श्वुतेः ॥ २ ॥ " ^“ मामैवं स `` इति व्याख्याष्लुसारी पाठः स्यात्‌. ° समवादधिष्ठाः--अ १, क, उ १. संवदिष्टाः- अ. 8 ^०वा > इत्येतत्‌ सवैरिखितकोशेषु छष्तः ˆ अन्न न्याख्याऽ्नुसारी पठे तः. कोश्गतपागस्तु, अदमेतमुपासे--उ, उ १. अदमोसुपासे--अ, अ १, सर्वपययिघु एवमेव पार्मेदाः. चतुर्थाध्यायः १५५८ चन्द्रबह्मोपासनम्‌ प॒ होवाच बआराकियं एवैष चन्द्रमसि पुरुषस्तमेवाहं ब्रह्मोपासत इति । तं होवाचाजातहाघ्रुममितस्मिन्‌ समवादयिष्ठाः सोमो गरानन्रस्यात्मेति वा अहमेतमुपास इति । म यो हेतमेवमुपास्तेऽ्रस्यात्मा भवति ॥ ३ ॥ एवमादियतब्रह्मणि प्रयाख्याते ब्रह्मन्तरमाह-स इति । स होवाच इत्यादि सर्वत्र समानम्‌ । चन्द्रमसि मनसि चेकः पुरुषः तमेवाह मामेतस्मि- नित्यादि च समानम्‌ ] चन्द्रमनसोर्नात्मत्वात्‌ तद्धावापत्तिहिं फठम्‌ ॥ ३ ॥ विदुद्रह्मोपासनम्‌ म्र होवाच बाराक्रियं एवैष विद्यति पुरुष एतमेवाहं ब्रह्मोपास इति । तं होवाचाजातरत्रु्मामितस्मिन्‌ समवादयिष्ठास्तेजस्यात्मेति वा अहमेतमुपास इति । म॒ यो हैतमेवमुपास्ते °तेजस्यात्मा भवति ॥ ४ ॥ कि च--स होवाचेति । विद्युति त्वचि देवतैका ! तेजसि आत्मोपासनात्‌ तेजस्यात्मा भवति ॥ ४ ॥ स्तनयित्लुत्रह्मोपासनम्‌ स॒ होवाच बाराकि्य एवैष स्तनयिन्लौ पुरुष एतमेवाहं ब्रह्मोपास इति । तं होवाचानातदाघ्रमामितस्मिन्‌ समवादयिष्ठाः " राजानन्न-अ २, उ. « तेजस्व्यात्मा--ड १. 4५८ कोौषीतकरिमाद्यणोषनिषत्‌ रान्दस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवसपास्ते शाम्दस्यात्मा भवति ॥ ९ ॥ किं च-- स होवाचेति । स्तनयित्नौ श्ववणे चैका देवता । रान्दात्मो- पासनात्‌ तथा भवतीयधः ॥ ५ ॥ आकारात्रद्मोपासनम्‌ स॒ होवाच बाराकि्यं वेष आकारो पुरुषस्तमेवाहमुपास इति । तं होवाचाजातदाघरुरमामे तस्मिन्‌ समवादयिष्ठाः पूणणमप्रवतिं ब्रह्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते पू्यैते प्रनया पड्ुभिन एव स्वयं नास्य प्रना पुरा काटात्मरवर्तेते | & ॥ कि च-स होवाचेति । वाद्यान्तराकादायोः देवतैका । पणेमप्रवत्तीति विदोषणद्धयं विरिषटफख्योतना्थम्‌ । पूरयते ह प्रजया पडुभिः । एवमुपासनं विना एतत्‌ फं स्वयं नो एव भवति । नास्य सन्ततिविच्छेदो भवतीयथः ॥ ६ ॥ वायुब्रह्मोपासनम्‌ होवाच बाटाकि्यं एवैष वायौ पुरूषस्तमेवाहम॒पास इति । तं होवाचाजातशत्रमामितस्मिन्समवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते जिष्णुण्डं वा पराजिष्णुःरन्यतस्त्यनाया भवति ॥ ७ ॥ किं च--स होवाचेति । वायौ प्राणे च देवतैका । इन्द्रः परमेश्वरः । वीतगतिकरुण्ठनो वैकुण्ठः यस्य सेना परैः जेतुमङक्या सेयं तदीयाऽपराजिता सेनेति । फठु--जयरीखो जिष्णुः, परै; जेतुमराक्यः पराजिष्णुभैवति अन्य- तस्यानामरीणां जाया जायी जयङीखा भवति ॥ ७ ॥ " दि-अ,अ१,अ२, क, उ १. " रन्यतस्तच्न्यायान्‌-मु. चतुर्थाध्यायः १५ अभित्रह्मोपासनम्‌ स॒ होवाच बाटाकिर्य एवेषोऽ्यो पुरुषस्तमेवाहसुपास इति । तं होवाचानातदत्रुममि तस्मिन्‌ समवादयिष्ठा विषासहिरिति वा अहमेतसुपास इति । स॒ यो हैतमेवमुपास्ते विषासहिवां एष भवति ॥ ८ ॥ कि च-स होवाचेति । अघ्नौ वाच्यपि देवतैका | परान्‌ मषयर्ती विषासहिः ॥ ८ ॥ अन्ब्रह्मोपासनम्‌ स॒ होवाच बाटाकि्यं एवैषोऽप्स॒ पुरुषस्तमेवाहसपास इति । तं होवाचाजातराघ्मामितस्मिन्‌ समवादयिष्ठा नाश्नोऽस्यात्मेति वा अहमेतसपापस इति । सर यो हैतमेवमुपास्ते "नाश्नोऽस्यात्मा भवति । इत्यधिदैवतम्‌ । अथाध्यात्मम्‌ | ९ ॥ किं च--स दोवाचेति | अप्सु रेतस्येका देवता । नामात्मोपासनाः तदेव भवति । अधिदैवतोपासनमुक्तम्‌ । अथाध्यात्ममुच्यते ॥ ९ ॥ प्रतिरूपयुरुषोपासनम्‌ स॒ होवाच बालाकिर्य एवैष आदय पुरुषस्तमेवाहसुपास इति । तं होवाचाजातरा्ररमामितस्मिन्‌ समवादयिष्ठाः प्रतिख्प इति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य प्रनायामाजायते नाप्रतिरूपः ॥ १० ॥ नाम्रस्या--अ १, अ २, क. नामास्य--म्. १६० कोषीतकिनाह्योपनिषत्‌ स होवाचेति । खच्छादरो खड्गादौ हरदं च देवतेका । प्रतिरूपः यात्मा ॥ १० ॥ प्रतिष्वनिपुस्षोपासनम्‌ स॒ होवाच बााकिर्य एवेष प्रातिश्ुत्कायां पुरुषस्तमेवाहमु- पास्र इति । तं होवाचानातशत्रुममि तस्मिन्‌ समवादयिष्ठा द्वितीयो- ऽनपग इति का अहमेतमुपास इति । स यो हैतमेवमुपास्ते विन्दते द्वितीयं द्वितीयवान्‌ मवति ॥ ११॥ किं च--सहोवाचेति । ध्वनौ प्रातिश्वुत्कायां प्रतिध्वनौ च देवतेका । सद्वितीयापासनाफरं सद्ितीयत्वम्‌ ॥ ११ ॥ दाब्दपुरुषोपासनम्‌ स॒ होवाच बाटाक्रियं॑एवेष रान्द्ः पुरुषमन्वेति तमेवा- हस॒पास इति। पं होवाचाजातरत्रु्मामेतस्मिन्‌ समवादयिष्ठा आयुरिति वा अहमेतमुपास इति । स॒ यो हैतमेवमुपास्ते नो एव स्वयं नास्य प्रजा पराकाखात्‌ संमोहमेति ॥ १२ ॥ य एवायं शब्दः पृष्टतोऽनुदेति अध्यात्मायुश्च तयोरेका देवता । एवमायुः- दाब्दवाच्यप्राणोपासनात्‌ उपासकस्य तत्कुख्प्रसूतप्रजायाश्च दीर्घायुः सिध्यति ॥ तमःपुरुषोपासनम्‌ स॒ होवाच बाराकियं एवैष छायायां पुरुषस्तमेवाहसमपास इति । तं होवाचानातरातरुमामितस्मिन्‌ समवादयिष्ठा खत्युरिति वा चतुथध्यायः १६१ अहमेतमुपास इति ¦ स यो हैतमेवमुपास्ते नो एव खयं नास्य प्रजा पुरा कारात्‌ प्रमीयते ।॥ १३ ॥ वि च--स होवाचेति । बाद्यतमोरूपच्छायायां स्वान्तः खान्ञाने चेका देवता ! सेव मृत्युः । तदतितरणं फम्‌ ॥ १३ ॥ शारीरपुरुषोपासनम्‌ स॒ होवाच बालाकिर्य एवेष शारीरः पुरुषस्तमेवाहम्‌पास इति । तं होवाचाजातशत्रुमामेतस्मिन्‌ समवाद्यिष्ठाः प्रनापतिरिति वा अहमेतमुपास इति । प यो हैतमेवसुपास्ते मजायते प्रजया पटुभिः ॥ १४॥ कि च--स होवाचेति । शारीरे विराजि चका देवता । एवं प्रजापत्यु- पासनाफटं प्रजापड्युवर्धकम्‌ ॥ १४ ॥ सुप्तपुरुषोपासनम्‌ स॒ होवाच बाटाकि्यएवैष प्राज्ञ आत्मा येनैतत्‌ सुरतः 'स्वभ्यया चरति तमेवाहमुपास इति । तं होवाचानातहश्रमामे- तस्मिन्‌ समवादयिष्ठा यमो राजेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते सर्व हासा इदं श्रेष्ठ्याय यम्यते ॥ १९ ॥ कि च--स होवाचेति । येनैतत्‌ सुप्र: स्वप्यया चरति तस्मिन्‌ प्राज्ञे ईश्वरे च आत्मा एकः । यमोपासनाफरं सर्वस्मादपि श्रेष्ठयापत्तिः ॥ १५ ॥ 1 स्वप्र--अ, अ १. ^ 21 १६२ कौषीतकित्राह्यणोपनिषत्‌ दक्षिणास्तिपुरुषोपासनम्‌ म होवाच बालाकिर्य एवैष दक्षिणेऽक्षन्‌ पुरषस्तमेवाहसुपाप्त इति । तं होवाचानातदाघरुमामितस्मिन समवादयिष्ठा नान्न आत्माञ्ये- रात्मा ज्योतिष आत्मति वा अहमेतमुपास इति ! स यो हैतमेवसुपास्त एतेषां सर्वेषामात्मा भवति ॥ १६ ॥ किं च--स होवाचेति | दक्षिणाक्षिणि म॒खे चैका देवता । नामान्नि- ज्योनिष्प्वात्मोप्रामनात्‌ स्वेभूतात्मा मवति ॥ १६ ॥ सन्याक्षिपुरुषोपासनम्‌ स॒ होवाच बाटाक्रियं एवैष सन्येश्चऽन्‌ पुरुषस्तमेवाहसपास इति । तं होवाचानातरल्नमामेतस्मिन्‌ समवादयिष्ठाः स्य्यात्मा विद्युत आत्मा तेन आत्मेति वा अहमेतमुपास इति ¦ स यो हेतमेवमृपास्त एतेषां सर्वेषामात्मा भ्वति ॥ १७ ॥ कि च--स होवाचेति | सन्येऽक्षन तंजसे चेका देवता । सलयविदयुत्तेज- स्स्वात्मदङानादात्मेव भवतीः ॥ १७ ॥ अनात्म्ञं प्रति आत्मबोधनप्रकारः तत॒ उ ह बाराकिस्तुष्णीमास् । तं होवाचानातरत्रुरेतावनु बाकर इति । एतावद्धीति होवाच बाराकि; । तं होवाचाजात- दातु्मेषा वै किर मा संवदिष्ठा ज्य ते वाणीति । स होवाच ‡ व्रुवा-अ, अ २, क. चतुथध्यायः १६३ यो वै बाडाक एतेषां पुरषाणां कर्तां य्य वैतत्कमं "ेत्ररेदितव्य इति । तत उ ह बााकिः समित्पाणिः प्रतिचक्रामोपायानीति । तं होवाचाजातशत्रुः परतिरोमरूपमेव स्याद्यत्‌ क्षत्रियो बाद्यणमुपनयेदे°हि व्येव त्वा ज्ञपयिष्यामीति । तं ह पाणावभिपद्य प्रवनान । तौ ह सुसं पृरूषमीयतुः । तं हाजातरत्रुरामन्व्यांचक्र वहन्‌ पाण्डरवासः सोमराजन्निति ! स उ ह तुष्णीमेव शिष्ये । तत उ हैनं य्या च चिक्षेप । सर तत एव ससृत्तस्थौ । तं दोवाचानातरात्रुः कष एतद्वाटाके पुरुषोऽशयिष्ट यवैतदभूद्त एतदगादिति । तदुभयं बाराकिर्नं “विजि ज्ञौ ॥ १८ ॥ यावच्छ्रृतं यावदधीतं तावत्‌ स्वमुपन्यस्य निःरोषितविद्या बाराकिः उपररामेयाह-- तत इति ¦ बालाकिः स॒निः स्वेन यावदधीतं तत्‌ सर्वमामासत उपन्यस्य ततः परं अमावास्याचन्द्रवत्‌ निप्प्रमः तृष्णीमास । तं होबाचाजातरान्चुः एतावन्नु वाखाका इनि । रक्निवं प्रष्ठा बालाकरिरेतावद्धीति होवाच । एवमुक्तवन्तं तं होवाचाजातदान्चुः-- ह्य ते त्रवाणीति मां प्रति मृषा संवदिष्ठा उक्तवानसि, किम्मेवं गवितोऽसि इति । तं प्रति राजोवाच--अपरन्रह्यापि यथावत्‌ त्वया न विदितम्‌ ] खयमनातरघ्रः परापर- ब्रह्मयाथात्म्यवित्‌ 1 अनेनायं प्रतिषेधितुं युक्त एव । यदमुख्यत्रह्मविज्ञानमपि प्रयाख्यायेत तदा नेतावतेति न हि व्रूयात्‌ | न किञ्चित्‌ त्वया विज्ञातमिति नानेनोक्तम्‌ । तस्मादपरनरह्याप्यस्त्येव, तस्य परत्रह्माधिगमहारभूतत्वात्‌ । हे बाराके यो वा एतेषां पुरुषाणां कर्ता वागादिकरणम्रामपरदत्तिनिमिच्ततया अवति- 1 सवैवे-अ, अ १, ° हीत्येव --उ, दिवेत्येव--उ १. दहिव्यत्येव-अ ५, अ २. $ तदुह्‌ बा--उ, उ १. ‡ विजज्ञो--उ. १६४ कौषीतकिब्राद्यणोपनिषत्‌ एते, यस्य करणग्रामप्रडत्तिनिमित्तस्येतत्‌ कमं तत्सवसिंस्पृष्टतया खयं स्थित्वा तत्परदृत्तिनिदत्तिनिर्वाहकत्वं, सोऽयमात्मा स्वोपट्ब्ध्युपायभूतैः वागादिकरण- सङ्घः तत्परवृत्तिनिमित्ततया तद्रत्तिसहस्रमावामावप्रकारकतया तदारोपापवादाधि- करणतया निरधिकरणनिष्प्रतियोगिकस्वमात्रतया च वेदितव्यः द्रत्येवममिहितस्तत उ ह बाखकिः अपरविज्ञानोपायसिद्धपरवरह्नाधिगमाय समित्पाणिः प्रतिचक्रामो- पायानीति । एवं विधिवदुपसनं तं होवाचाजातरान्रुः--क्तरियो ब्राद्यण- मुपनयेदिति यत्तत्प्रतिरोमरूपमेव स्यात्‌ । यतो मामेवं ब्रणीषे अतः त्वं एहीत्येव तं हषयन्‌ त्वा त्वां एतत्‌ ज्ञपयिष्यामीति यत्तद्विधिराख्नविर्द्ध तस्मात्‌ त्वमाचार्य एव सन्‌ तिष्ट, यद्वैदनात्‌ सुख्यं ह्म विदिते भवेत्‌ तत्‌ त्वां ब्रह्म ज्ञपयिष्यामि प्रतिपादयामीत्युक्त्वा सख्लं तं ह पाणावभिपद्य प्रवव्राज | तौ ह्‌ वाटाक्यजातरान्रू कचित्‌ प्रदेदो सुप्तं पुरुषमीयतुः । ततः तं ह सुतं अजातशत्रुः आमन्तयांचक्रे | कविमिति ? बृहन्‌ पाण्डरवासः सोमराजनिति नामभिराह्वानं कृतवानियधः । स उ हं सोऽयमेवमामन्त्ितोऽपि तृष्णीमेव रिश्ये । तत॒ उ देनं दाथानं यष्ट्या दण्डेन च विक्षेप | ततः क्षेपादेव समुत्तस्थौ समुत्थितवान्‌ । तं दोवाचाजातराच्ः । किमिति ! हे बाटाके एतत्‌ पुरि दायनादेष पुरुषः काशयिष्ट यत्र यस्मिन्‌ एतत्‌ खापकमकदभूत्‌ पुनः यतः एतत्कमकृदगात्‌ आगतवान्‌ । यत्स्वभावेऽयमभूत्‌ पुनः यत्स्वभावात्‌ प्रच्युतः संसारीत्येतठुमयं गार्ग्यण प्रष्टव्यं, तत्तेनाप्ष्टमपि ज्ञपयिष्यामीति प्रतिक्ञातत्वात्‌ तत्राजातपान्रुः बोधयितव्योऽसाविति प्रवतते । एवं ब्युत्पाद्यमानोऽपि गार्ग्य स्तदुभयं प्रघ अवगन्तुं न मेने न हि विज्ञातवान्‌ न विजिज्ञौ | १८ ॥ आत्मनः स्॑शरीरन्या्निः तं होवाचाजातश्रयमेवेष एतदहाखाके पुरुषोऽशयिष्ट यत्रे तदमूद्यत एतदगात्‌ | हिता नाम हृदयस्य नाडयो हृदयात्‌ पुरीततमभि- प्रतन्वन्ति यथा सहस्रधा केरो बिपतितस्तावदण्व्यः पिङ्गस्याणिन्ना चदुर्थाध्यायः १६५ तिष्ठन्ते श॒ङ्कस्य कृष्णस्य पीतस्य खोहितस्येति । तु तदा भवति यदा सुप्तः स्वस्मं न केचन पदयति । अथास्मिन्‌ प्राण एवैकधा भवति । तथेनं वाक सवैरनामभिः सहाप्येति च्चः स्त ख्यः सहाप्येति शरोत्रं सवैः शब्दैः सहाप्येति मनः स्वैरघ्यातिः सहाप्येति । स यदा प्रतिबुध्यते यथाऽ्र्विस्ुलिङ्घा विप्रतिष्ठरचेवमेवेतसादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो रकाः । तद्यथा श्युरः श्षुरवे द्येतस्यास्स विश्वभरो वा विश्वभर'कुराय एवमेवेष प्राज्ञ आत्मेदं दारीरमतप्रविष्ट आ रोमम्य आ नखेभ्यः ॥ १९. ॥ तथाऽपि स्वप्रतिज्ञापाख्नाय अजातरान्रुराह- तमिति । अजातरान्रुः तं होवाच । किमिति ! हे बाखके--यदि्य्थं यमिति टिगव्यययः--यदेतच्छ- रीरमवष्टम्य एष व पुरुषोऽरायिष्ट पुरा यत्रेतदुभूत्‌ -पुनय॑तः एतद्गादित्युक्ते हृदयस्याश्रिताः दिता नाम नाडयो भवन्ति । तास्तु हृदयात्‌ पुरीततं स्थुर- दारीरमभिप्रतन्वन्ति व्याप्नुवन्ति } रारीरापेश्षया नाडीनां सृष्ष्मत्वे दृष्टान्तमाह --यथेति । यथा केडाः सहस्रधा विपतितो विदक्ितः सुसूक््मतमो मवति तथा तावदण्व्यः नाडयो भवन्ति । नाडीनां शष्मपित्तादियोगतः ञ्युङकस्य कृष्णस्य पीतस्य रोदितस्य इयादिनानावर्णः तासु नाडीषु भवति ! यदा सुपो विज्ञानात्मा स्वप्र न कच्चन पश्यति अथास्मिलयं विज्ञानात्मा प्राण एवेकधा भवति एकत्वमुपैति । तथेनं वाक्‌ सर्वैः नामभिः सदाप्येतीति वागादिकरणग्रामः स्वस्वविषयेः सहाप्येतीयायुक्ताथम्‌ । अत्र टृष्टान्तमाह-- यथेति । यथा ्षुरः श्षुरधावे नापितक्चुरादिविन्यासपेटिकायां निक्षिप्तो मग्नः पुनस्ततो विप्रतिष्ठते एवमेव वागादिकरणजाख्मियथः । यद्रा--यथा श्ुरः 1 कुरयेव--अ, अ १, उ, उ १. १६६ कौषीतकिवराद्यणोपनिषर्त्‌ छ्चरधावे दि यथा एतस्याः पुरीततेः मध्ये विश्वं विमति धारयतीति विश्वंभरः ` प्राणः तेन सह वतत इति स विच्म्भरो विज्ञानात्मा प्राणोपाधिकः विश्वम्भर- कुखायं इारीरं तत्र यथा अनुप्रविक्य तत्‌ स्व व्याप्नोति विश्वस्य स्थूटङारीरमात्र- व्यापकत्वात्‌, एवमेवेष प्राज्ञ आत्मा इदं स्थूसृक््मकारणमेदमिनदारीरत्रयं आलोमभ्यः आनखेभ्यः इति सत्तदडाकटिगतद्रेतुकारणररररोपटक्षणार्थ, तत्‌ सर्व प्रविष्टो भवति ॥ १९ ॥ आत्मज्ञानेन विदेहमुक्तिप्रािः तमेतमात्मानमेतमात्मनोऽन्वपदयन्ति । यथा वा प्रेष्ठं स्वास्त्यथा श्रे्ठ्तेरमङ्क तद्यथा वा श्रेष्ठिनं खा मञ्चन्त[ न्ति] एवं श्रेष्ठिनं 'खास्त॒एवावर्धयाः । इन्द्र॒ एतमात्मानं न॒ विजज्ञौ तावदेनमसुरा अमिबभूवुः । स यदा विजिन्ञावथ हत्वाऽपुरान्‌ विजित्य सर्वेषां भूतानां श्रेष्ठं स्वारान्यमाधिपत्यं परयति । तथो एवैवं विद्वान्‌ स्वेषां भूतानां श्रेष्ठं खाराज्यमाधिपत्यं पर्येति य एवं वेद्‌ य एवं वेद्‌ ॥ २० ॥ यत््रतुगौणसुख्यफटं यद्रोधाबोधता जयाजयौ भवतः तदियत्तां विङदयन्‌ उपसंहरति- तमिति । यः उारीरत्रयमनुप्रविष्टः तं प्रज्ञाऽऽत्मानमेतं समष्िदारीर- त्रयारोपापवादाधिष्ठानरूपमेतं प्रयगमिनपरमात्मनः स्वरूपमिल्यन्वपरयन्ति सूरयः, ¢“ जीवमावजगद्धाववाधे प्रयगमिनं ब्रह्मैव अवरिष्यते > इति श्रुतेः । कृ्थं पुनरन्वपश्यन्तीयत्र दृष्टान्तमाह-- यथेति । यथा स्वाः स्वकीयाः श्रेष्ठिनं गुणतः शष्ठ राजानं स्वस्वामित्वेन अन्वपर्यन्ति तद्यथा रके ये गुणतः शीकुतो जातितश्च परष्ठवमापन्नाः तेः अषठेः सहानूचानो मुनिभुङ्क नतैः असमैः " स्वास्सए-- उ, उ १. स्वास--अ २, क. स्वास्त-व्याख्यानुसारेण. चतु्थाध्यायः १६७ इयर्थः 1 यथा वा श्रेष्ठिनं स्वाः भुखन्ते[न्ति], स्वाः सन्तः स्वतुल्यमेव श्रेठिनं मोजयन्ति । य एवं कुर्वन्ति त एवावधैयाः सकरविषयकबरद्धि यान्ति । तथव स्वातिरिक्तव्यष्टिसम्िप्रपञ्चरोपापवाद्ाधिकरणतः श्रेष्ठिनं निरधिकरणं नह्य स्वमात्रमिति सूरयोऽन्वपश्यन्ति । ददीनसमकाटं ते यत््रतुमुख्यफटं कैवल्यं तदेव प्रतिपद्यन्ते । एतमेवात्मानं यदेन्द्रो यथावत्‌ क्रतुमुख्यफरृत्वेन न विलिज्ञो यावदेवं तावदेनं असुं स्वसत्तामात्रं पराग्वृत्तिभिः हरन्तीयसुराः स्वाज्ञानब्रत्तयः असुराः अभिबभूवुः अमुरा वा । स यदा श्रुयाचार्यप्रसाद- छन्वसम्यज्ज्ञानेन क्रतुमुख्यफटं स्वातिरिक्तावियापदतत्कार्यापह्यवसिद्ं नह्य निष्प्रतियोगिकस्वमात्रमिति बिजज्ञो विज्ञातवान्‌ भवति अथ तत्क्षणानन्तर- मुत्तरक्षणं स्वज्ञानवृत्तितदारूढटान्‌ असुरान विनि स्वा्तिकेण नेतिनेतीय- पहवं कृत्वा स्वाह्ञदष्टिविकल्पितानां सर्वषां भूतानां मध्ये स्वज्ञदृ्टया श्रेष्ठः सन परमार्थदृष्टया यत्‌ स्वमात्रतया राजते तत्स्वाराज्यमाधिपत्यं पाग्मेश््थं विकठे- बरकैवल्यं पर्येति । यद्रा--विगोचनायसुगन्‌ विद्यायोगवखेन जित्वा स्वाराज्यं स्वगं तक्रतुसामान्यफटं आधिपत्यं इन्द्रत्वं प्यति । तथा क्रतुसामान्यसुख्यफल- मिन्द्रवयय एवं वेद्‌ एवं व्िद्रान्‌ सर्वेषां भूतानां यदिन्द्रादिभिः मुक्तप्रवै क्रतु- सामान्यविरोषफटं स्वमात्रसिद्धितः प्रवं स्वाराज्यमाधिपत्यं पर्यतीत्युक्तार्थम्‌ । आव्रत्तिरुपनिषत्समाप्यर्था ॥ इति चतुथौऽध्यायः श्रीवासुदेवेन्द्रशिष्योपनिषद्रह्ययोगिना । टिखितं स्याद्विवरणं कोषीतक्याः स्फुटं ख्घु | प्रकतोपनिषद्रवाख्याग्रन्थस्त्वष्ठदातं स्मृतः ॥ इति श्रीमदीशायशोत्तरशतोपनिषच्छाख्रतिवरणे पश्चविरतिसंख्यापृरकं कौषीतक्युपनिषद्धिवरणं सम्पूर्णम्‌ गर्भोपनिषत्‌ सह्‌ नाववतु--इति शान्तिः दारीररक्षणसूत्रम्‌ पश्चात्मकं पश्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम्‌ । तं सप्तधातु त्रिमलं श््रियोनिं चतुर्विधाहारमयं शरीरम्‌? ॥ १ ॥ यद्रभौपनिष््रेयं गभस्य खात्मनोधदम्‌ । दारीरापहवात्‌ सिद्धं स्वमात्रं कलये हिम्‌ ॥ इह॒ खट ग्भापनिषदः कृष्णयुवेदप्रविभक्तत्वात्‌ उपोद्वातादिकं कटवर्ल्यादितुल्यत्या चिन्यम्‌ । मन्तत्राह्मणात्तिकेयं उपनिषत्‌ गुरुदिष्याया- ख्यायिकों विना अवान्तररूपेण प्राण्यद््टवङात्‌ स्वेन खयमेव प्रवृत्ता हि । तत्रायः ®ोकः सूत्रभूतो मन्त्रो भवतीयाह-- पच्वात्मकमिति । व्यष्िारीरोप- ठक्षितलाविद्यापदतत्कायजातं पच्चात्मकमिलयादि ॥ १ ॥ शरीरस्य परशचभूतात्मकत्वम्‌ पञ्चात्मकमिति कस्मात्‌ ? प्रथिव्यापस्तेनोवाथुराकारमिति । अस्मिन्‌ पशात्मके रारीरे का प्रथिवी का आपः किं तेजः 1 शशयं--अ २, ॥ द्वि--उ, 3 । > । भवति ` इत्यधिकः-अ १,अ २, क. गर्मोपनिषत्‌ १६९ को वायुः किमाकादामिति । अस्मिन्‌ पच्वात्मके शरीरे यत्‌ कठिनं सा प्रथिवी यद्रवं "तदापः यदुष्णं तत्तेनः यत्‌ सच्चरति स वायुः यत्‌ सुषिरं तदाकारामित्युच्यते ॥ २ ॥ मन्त्रार्थस्तिरोभूत इति मत्वा तदथं ब्राह्मणरूपश्चुतिरेव व्याच पच्चात्मकमिति । पञ्चभूतान्येवात्मा स्वरूपं यस्याविद्यापदस्य तदिदं पञ्चात्मकं पञ्चभूतविकारपुज्खं इव्यर्थः । पञ्च भूतानि कानीयत आह--प्रथिव्यापस्तेजो- वायुराकाडामिति पञ्च भूतानि । तत्र प्रातिस्विकेन पञ्चभूतस्नरूपं किमि्याराङ्कव तदियत्तां व्यनक्ति--अस्मिन्निति ॥ २॥ रारीरस्य पञ्चसु वर्तमानत्वम्‌ तत्र प्रथिवी धारणे आपः पिण्डीकरणे भ्तेजो रूपदर्दनि वायुर्गमने आकाद्मवकाराप्रदाने ॥ ३ ॥ ^° पञ्चात्मके 22 इत्यंडां व्याख्याय ““ पञ्चसु वतमानं ?‡ इति मन्तारं व्याकरोति-- तत्रेति । तत्र पञ्चभूतमध्ये पञ्चसु धारणपिण्डीकरणरूपददौन- गमनावकाराप्रदानकमसु प्रथिन्यप्‌तेजोवाय्वाकारात्मकं रारीरं वतेमानमिति विज्ञेयमियर्थः ॥ २ ॥ करणजातस्य प्रातिस्विकविनियोगः पथक्‌ श्च्ुःश्रोत्रे चघ्चुषी रूपे जिह्वोपस्यश्चानन्दोऽपाने चोत्सर्गं बुद्धया बुध्यति मनसा सङ्कल्पयति वाचा वदति ॥ ४ ॥ ‡ ता आपः--उ. ° तेजः प्रकादाने-- मु. ° श्रोतं शब्दे त्वक्‌ स्प चक्षुरूपे जिह्वा रसे प्राणं गन्धे वाग्वचने पाणिरादाने पादो गमने पायुर्विसर्ग उपस्थ आनन्दे वर्तते । बुद्धया--अ, 4 ॐ १७० गर्भोपनिषत्‌ पञ्चात्मकदारीरावयवचक्चुरादिकरणजातमपि रूपादिदशनादिकर्मणि प्रथक्‌ विनियुज्यते इ्याह-- प्रथगिति । चक्षुश्च श्रोत्रं च चश्षुः शतन श्रोत्रचश्चुषी श्रोत्रस्य ्ञानेन्द्ियप्राथम्यात्‌ । श्रोत्रं शब्ददर्नक्मणि विनियुज्यते । चक्षू रूपे खूप- दरीनकर्मणि जिह्या रसाखादनकर्मेणि । श्रोत्रचक्चुजिद्वम्रहणं त्वग््राणेन्द्रियोप- लक्षणार्थम्‌ । उपस्थश्चानन्दो मिथुनभवानन्दपरवदो भवति । चराब्दः रिष्टवर्मैन्द्रियोपरक्षणार्थः। अपाने कर्मोत्समैः । चान्द: प्राणपञ्चकोपक्षणा्थः। करणम्रामाधिपो जीवो बुद्धथा विषयजातं बुध्यति | तथा मनसा सङ्कल्पयति, तथा वाचा वदति । बुद्धिमनोग्रहणं चित्ताहङ्कारोपटक्षणाथम्‌ ॥ ४ ॥ शरीरस्य षडाश्रयत्वं षड्गुणयोगश्च षडाश्रयमिति कस्मात्‌ मघुराम्ट्ट्वणतिक्तकटकषा'यरसान्‌ विन्दत इति ॥ ९ ॥ मन्त्रसूतरित"° षडाश्रय ” इत्यंदां व्याच््--षडाश्रयमिति । मधुरा- दिषडसा आश्रयो यस्य तत्‌ रारीरं षडाश्रयमिति विन्दते ज्ञायते इयथः । कामाद्यरिषडगी एव षद्ूगुणयोगाः; तैयैक्तम्‌ ॥ ५ ॥ करीरस्य सप्तधादुकत्वम्‌ षड्‌ नपष॑भगान्धारपश्चममघ्यमयेवतनिषादाश्चेतीष्टानिष्टराब्द्‌- संज्ञाः प्रतिविधाः सप्तविधा भवन्ति ॥ ६ ॥ शङ्को रक्तः कृष्णो धूम्रः पीतः कपिः पाण्डरः सप्त धातव इति । कस्मात्‌ ? यदा देवदत्तस्य द्रव्यविषया जायन्ते परस्परशरसोगुणत्वात्‌ । पड़षो रसः रसाच्छोणितं शोणितान्मांसं मांसान्मेदो भेदसोऽस्थीनि अस्थिभ्यो * यान्‌-क्‌. ° प्रणिधानाद्शविधा भवन्ति-- मु. प्रतिविविधाः-क. 3 सौम्य-ु. ‹ मेदसः ज्लायवः लायुभ्योऽस्थीनि--मु. गर्भोपनिषत्‌ १७१ मजा मजायाः शधं शुद्धशोणितप्ंयोगादावर्तते गर्भां हदि व्यवस्थां नयति हृदयेऽभ्यन्तराऽः अग्निस्थाने पित्तं ॒पित्तस्थान वायुः वायुस्थाने हृदयं 'प्रानापत्य ऋतुकाले संप्रयोगतः ॥ «७ ॥ कण्ठादिस्थानाभिव्यक्तसप्तख्वरशामितं भवतीवयाह-- षड्जेति । जिद्योष्ठा- दिस्थानामिव्यक्तसरिगमपधनीति खराः । इष्टानिष्टरान्दरादीनां तत्प्रमवत्वात्‌ त एवेष्टानिष्टश्ब्दसंज्ञाः सन्तः प्रतिविधाः बवहूविघाः सप्रविधाः सप्तप्रकाराः भवन्ति ॥ & ॥ मन््रगत“ सप्तधातु "'इत्यंडं व्याकरोति- शुक इति । वातपित्त्चष्मादिनानानाडीगप्रमवाः श्युञ्नादिसप्तधातवो यदायतनाः तत्‌ सप्त- घातुक धातूनाममि्रद्धितः जुञदाणितसंयोगतश्च पुत्रादिगर्भात्पत्तिः भवतीयाह-- कस्मादिति । घातुवरद्धिपरमवद्युछ्योणितसंयागतो गर्मोत्पत्तिभवतीत्युक्तम्‌ । कस्मात्‌ कथं एवं भवतीलयाकांक्षायां तत्प्रकार उच्यते । यदा यस्मिन्‌ कारे देवदत्तस्य एतदन्यजातं मया भोक्तव्यमिति तद्विषया स्प्रहाः जायन्ते । कथमेवमियत्र परस्परमन्योन्यं रसोगुणत्वात्‌ अयं मघुरादिरसो मया भोक्तव्य इति रसगुणवद्धत्वात्‌ । रसः कतिविध इलयत्र मधुरादिमेदेन षड्ध इयथः | खभुक्तषड्धरसपरिणामतः किं भवतीयत आह--शोणितमिति । जाटराभ्नि पच्यमानषडसात्‌ तच्छतेकांदाभूतं रोणित्तं भवति । षडससाराडा एव शोणिता- कारेण परिणमत इयथः । तथा पच्यमानशोणितात्‌ तच्छंतेकांडामांसबद्धिमवति । तथा मांससारतः तच्छतादामेदोघृद्धिभवति । तथा पच्यमानमेदसः सारात्‌ तथाऽस्थीन्यभिवरधन्ते । तथाऽस्थिचयसञ्नातसारात्‌ दर्परूपेयं म्ना भवति | तथा मल्नायाः पच्यमानायाः पुंखियोः शुकं शोणितं च मवति । एवं पुंी- निष्ठद्ङशोणितसंयोगदिक्यात्‌ ग्मोऽयं आवतते जस्यप्रदेदो भ समन्ताद्रतते । हृदि व्यवस्थां नयति रूढमूं भवति । आधारजररहृदयेभ्योऽन्तरभ्रिरुज्वर्ति । अभिस्थाने मूलाघारत्रिकोणे पित्तजरं भवति । पित्तस्थाने खाधिष्ठानप्रदेदो वायुः प्राणवायुः } वायुस्थाने हदयं प्रतिष्ठितम्‌ । एवमग्रिपित्तवायुयोगतो गभं : प्राजापद्यात्‌ कमात्‌ ! ऋतु--मु. १७२ गर्मोपनिषतं हृदि व्यवस्थां नयत्ति । कस्मादियत्र प्राजापत्ये प्रजापतिना व्यवस्थिते ऋ्तुकाटे छ्रीपुरषसंप्रयोगतः समुत्पनगमौ खूढमूटा भवति । तदितरकाठे च््रीपुरुष- योगेऽपि गमौ नावतरतीदय्थः ॥ ७ ॥ मासक्रमेण गर्भन्यक्तिमेदः एकरात्रो षितं कललं मवति । सप्तरात्रोषितं बुद्‌ बुदं भवति । अर्धमासाम्यन्तरेण पिण्डो भवति । मापराम्यन्तरेण कठिनो भवति । मासद्वयेन रिरः कुर्ते । मपत्रयेण पादप्रदेशो भवति । अथ चतुर्थे मासे जठरकस्परदे्यो भवति । पश्चमे मासे प्ष्ठवंशो मवति । षष्ठे मासे नासराक्षिश्रोत्राणि भवन्ति । सप्तमे मासे जीवसंयुक्तो मवति । अष्टमे मासे सवसम्पूर्णा भवति ॥ ८ ॥ मुमुक्षणां तीब्रतसवैराग्यहेतवे गभयत्तां विशदयति-- एकरात्रेति । यस्मिन्‌ काटे पुंख्र्ुक्डोणितयोगतः च्रीजटठेे गमो वसति ततः प्रभति करमर बद्धिमुपेति । तत्‌ कथं ! स्रीजटेे एकरात्रोषितं रेतः किं स्वभावविपरीतं भवति । तथा सप्तरात्रोषितं रेतः बुदूबुदाकारतां इयात्‌ । अधैमासाम्यन्त- रेणायं गर्भः पिण्डो मवति । मासमात्रतः काठिन्यमुपेति । मासदयेन दिरः- प्रदेशाभिन्यक्तिर्भवति । तथा मासत्रयमात्रतः पादामभ्व्यक्तिः । अथ मास- चतुष्टयेन जटठरकयिप्रदेशामिव्यक्तिः । पश्चमे मासे प्रष्ठविभागः ] षष्ठे नासा- क्षिश्रोत्राणि अभिव्यक्तानि भवन्ति 1 अयं पिण्डः सप्रमे मासे प्राप्ते जीवेन संयुक्तो भवति । तथाऽष्टमे सर्वावयवामिव्यक्तिः ॥ ८ ॥ " संपद्यते--मु. गर्भोपनिषत्‌ १७३ पुस्त्यादिभेदनियामकः पितुः रेतोऽतिरिक्तात्‌ पुरुषो भवति । मातुः रेतोऽतिरिक्तात्‌ ख्यो भवन्ति । उभयोः बीजतुल्यत्वात्‌ नपुंसको मवति । व्याकुलितमनसोऽन्धाः खज्ञाः कन्जा वामना भवन्ति । अन्योन्यवायुपरिपीडितानां इच्ैये चयो भ्योन्यां युग्माः प्रनायन्ते ॥ ९ ॥ पित्रवीर्याधिक्यात्‌ पुरुषाकृतिः । तथा मात्रवीरयाधिक्यात्‌ स्त्याकृतिः । उभयोः बीजसाम्ये नपुंसकाकृतिः । वीजैक्यकाठे यदि तौ व्याङ्कङछितिचित्तौ स्यातां तदा तयोः वीर्यना अन्धाः दष्िविकटाः खज्ाः पङ्गवः कुव्जाः उनतपृष्टारोमागाः वामनाः हस्वा वा भवन्ति । विन्दुपतनकाठे यदि तौ अन्योन्यापानमरुता पीडितौ तदा बिन्दुः खियो योन्यां द्विधा पतति, ततो युग्माः प्रजाः प्रजायन्ते ॥ ९ ॥ अष्टममासे जीवस्य अतीतार्थवेदनसामर्थ्यम्‌ पञश्चात्मकप्रमथः पञ्चात्मकतेज्सद्धरसश्च सम्यज्ज्ञानात्‌ ध्यानादक्षरमोङ्कारं चिन्तयति । तदेतदेकाक्षरं ज्ञात्वा अष्टौ प्रकृतयः पोड्डा विकाराः शरीरे ॥ १० ॥ एवं अष्टमे मासे प्राप्ते तद्रमावच्छिनो जीवः पश्चात्मकसमथः प्राणादिपश्चवृ्यात्मकप्राणेन स्वोपाधिभूतेन मिच्ठित्वा अतीतार्थवेदने समर्थो भवति । तथा पञ्चात्मकप्राणतेजसा इद्धो वृद्धिं गतो रसः सारो यस्य सोऽयं " योन्या--अ, अ १, १. ° साधिगन्धर-अ, अ १. सोर--क. सेर-अ २. १७४ गर्भोपनिषत्‌ पञच्चात्मकतेजसेद्धरसः । चराब्दात्‌ प्राणः क्रियाराक्तिः, प्राणारूढो जीवस्तु ` ज्ञानराक्तिः; ईश्वरभावापत्या इच्छराक्तिरपि पिण्डपाती न स्यादिति योयते | प एवंभूतः स द्यजडक्रियाङ्नानेच्छाशक्तिमानिव सम्यज्ज्ञानात्‌ ध्यानाच काठत्रये- पि न क्षरतीदयक्षरं ओङ्कारं आत्मानं अयमहमस्मीति चिन्तयति | एवं तदेतदेकाक्षरं आत्मतया ज्ञात्वा खातिरिक्ततया याः प्रकृता अष्टौ प्रकृतयः-- भूमिरापोऽनलो वायुः खं मनो बुद्धिच । अहंकार इतीयं मे भिना प्रकृतिरष्टधा ॥ ति स्मृतेः, प्रश्नोपनिषत्पस्तिप्राणादिनामान्तषोडश्कटा एव षोड विकाराः, परीरे पञ्यतीति वाक्यरोषः ॥ १० ॥ नवममास जीवस्य पूर्वजातिस्मरणम्‌ तस्ये ग्वध्देहिनोऽथ नवमे मासे सर्वैरुक्षणसम्पूर्णो मवति । पूवेनातिं स्मरति । कृताकृतं कमं विभाति । ्युभाञ्चुभं करम °विन्दति ॥ ११॥ य॒एवं द्रष्टा तस्यैव देदिनोऽथ देहः नवमे मासे सवेक्चणसस्पूर्णो वति | तदा दारीरासङ्गोऽपि शरीरावच्छिनो जीवः खात्तपू्चैजातिपरम्परां परति । तस्य पूवेजनिपरम्पराकृतकरताकृतं कम पुण्यपापलक्षणकर्मजातं स्पष्टं भाति भूतद्युमाद्युभं कमं विन्दति ॥ ११ ॥ जीवस्य प्राक्तनकर्मवेदनपूर्वकं परिदेवनम्‌ नानायोनिसहस्राणि दृष्टा चैव ततो मया | आहारा विविधा मुक्ताः पीताश्च विविधाः स्तनाः |॥ १२॥ ` वं-अ, अ १. » देदहिनामथ--अ,अ१,उ,उ३१. 3 विभात्ति- कृ. गर्भोपनिषत्‌ १७५. जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः | अहो दुःखोदधौ मग्नो "न पश्यामि प्रतिक्रियाम्‌ ॥ १३ ॥ यदि योन्यां प्रमुञ्चामि साङखयं योगं समाश्रये । अङ्ुमक्षयकतारं फलमुक्तिम्रदायिनम्‌ ॥ १४ ॥ यदि योन्यां प्रसृञ्चामि तं प्रपये महेश्वरम्‌ । अशुभक्षयकर्तारं फटमुक्तिप्रदायिनम्‌ ॥ १९ ॥ यदि योन्यां प्रमृश्चामि तं प्रपद्ये श्मगवन्तं नारायणं देवम्‌ | अङ्ुभक्षयकर्तारं फ्सक्तिप्रदायिनम्‌ ॥ १६ ॥ यन्मया परिजनस्य कृतं कमं शुमाद्युमम्‌ । एकाकी तेन द्यामि गतास्ते फट्मागिनः ॥ १७ ॥ प्राक्तन्युमाद्युभकमवेदनपूवकं परिदे वयतीवयाह- नानेति । अहो मया नानायोनिसहस्राणि टटा दष्टा अनेकजन्मखनुभूतानि । तत्तजन्मोचित- विविधाहदाराः मया भुक्ताः । तथा तत्तजन्मसु विविधाः स्तनाश्च पीताः ॥ १२ ॥ जातस्यैव पुनरमृतिः मृतस्यैव पुनजैन्म । एवं षड्माव- विकारकबस्छितिः सन्‌ अदो बत कष्टं एवं दुःखोदधौ निमभ्नः सन्‌ एतन्निवृत्तयु- पायात्मिकां प्रतिक्रियां न पद्यामि ॥ १३ ॥ यदि कदाचित्‌ कृच्छ्रात्‌ योल्यां योन्याः प्रमुज्वामि तदा साङ्ख्यं कापिरं योगं समाश्रये | यद्रा-- यत्र स्वाविदयापदतत्कायजातं निष्प्रतियोगिकाभावरूपं तत्सर्वापहवसिद्धं ब्रह्मापि निष्प्रतियोगिकभावरूपं न तयोः भास्यभासकभावो व्याप्यव्यापकभावो वाऽऽधाराधेयमावो वा अस्ति नास्तीति विश्चमोऽपि सेद्धुं पारयति स हि खदु साङ्ख्ययोगः निष्प्रतियोगिकव्रह्ममात्रप्रनोघः; तमेव समाश्रये ॥ १४ ॥ यदि ` ना-अ २, उ, उ १, ° जनादनम्‌ 1 --अ २, १७६ गर्मोपनिषत्‌ मे ताद्डाधिकागे न स्यात्‌ तदा तदुपायतया अञ्युभं खाज्ञानं तत्क्षयक्तरं ` अड्युभफरसामान्यस्य मुक्छिप्रदायिनं-- यद्रा; परमफ्रूपेयं विकठेवरमुक्तिः ब्रह्ममात्रप्रबोधोपायतः तत्प्रदायिनं प्रदातारं महेश्वरं देदिकधिया शरणं प्रपये ॥ १५ ॥ यद्रा--षइगणैश्वयसम्पत््या भगवन्तं, यत्र सूरयो जात्वपि न रमन्ते तन्नरं खाज्ञानं तदेव नारं तस्यायनं अपवादाधिष्ठानं नारायणं स्वापिष्यसापेक्षाधिष्ठानभावविरच्छनिरधिष्ठानतया योतमानं देवं सखमात्रमिति प्रपद्ये । अङ्ुमक्षयमित्यादि सर्वत्र समानम्‌ ॥ १६ ॥ एवं निध्िय पुनः परिदेवयन्निदमाह--यन्मयेति । दारपुत्रादिपरिजनपोषणहेतोः यत्‌ शुभाद्चभं कम॑ नियकर्मवत्‌ मया छृतं तत्फलं अनेककल्पकाटं घछर्गनरकादि भुक्तं ततोऽप्यधिकतरकष्टं कुम्भीपाकोपमगर्भनरकेऽहमेकाकी दोचामि । यन्मया पार्तः दाग्पुत्रादयस्ते यथागतं खां घां गतिमवष्टम्य गतास्ते केवल- फर्भागिनः न हि मत्कृतदुष्कतमोक्तारो भवन्ति ॥ १७ ॥ भूपतने पूव॑वृत्तविस्मरणम्‌ जन्तुः ख्रीयोनिशतं योनिद्वारि सम्प्राप्तो यन्त्रेण परिपीञ्य- मानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्मृह्यते । तदा न स्मरति जन्ममरणादि कमं शुभाशुभम्‌ ॥ १८ ॥ इत्थं गर्भस्थो जन्तुः शोचन्‌ एवं खीयोनिरतं प्राप्य निर्विण्णः सन्‌ यथोक्तकार्तः स्वपतनसमये नरकात्‌ पातकिबत्‌ अवाक्च्छरा ऊर्ध्वपदो भूत्वा योनिद्वारि संप्राप्तः सन्‌ योनियन्त्रेण परिपीञ्यमानो महता दुःखेन जायते भूमौ पतति ! भूपतनादर्वाक्‌ शीषोदयवेकायां यदाऽयं जन्तुः वैष्णवेन वायुना संस्मर्यते तदा खकृतद्युभाञ्चुभकमैनिमित्तजातिस्पृतिविस्मरणपूर्मकं स जन्ममरणादिमपि न स्मरति ॥ १८ ॥ गर्भोपनिषत्‌ १७५ शरीरस्य त्रिमर्त्वादिनिर्ववनम्‌ दारीरमिति कस्मात्‌? (ज्ञाना्िः दहेनाभिः कोष्ठाथिरिति । तत ॒कोष्ठािर्नामारितपीतचेद्यचोष्यं पाचयति ग्छ्पादीनां ददनं करोतिः ॥ १९ ॥ सूत्रस्थ^ त्रिमलं त्रियोनि चतुर्विधाहारमयं इारीरं 22 इति पदचतुष्टयार्थ- प्रकादानायोत्तरो ग्रन्थ आरमभ्यते--- शरीरमिति । वाल्याद्यवस्थामिः शीर्यत इति व्युत्पत्त्या शरीरमित्युच्यते । कस्मात्‌ ? कथं ! मटत्रयविरिष्टतया त्रियोनि- वत्वात्‌ । कथं त्रिमख्वत्त्वं ! मल्वत्छरीपुरुषयोगद्ुहदोणितानि मखानि यस्य तत्‌ त्रिमख्म्‌ । ओषधिपुरुषल्रीमेदेन तिस्रो योनयो यस्य तत्‌ त्रियोनिम्‌ | देहस्य यज्ञसम्पादनार्थं॒तत्रैवाभ्नित्रयं विरिनशि-ज्ञानाभ्निः ददौनािः कोष्ठाभ्रिरिति । खान्तःकरणेन तज्ज्ञाताज्ञाततया सर्वे ज्ञायत इति ज्ञानाः अन्तःकरणं, अज्ञानकाष्टचयदाहकत्वात्‌ । बहिष्ठरूपादीन्‌ यदद तदसैनाभनि- श्ञ्ुरदीन्द्रियम्‌ । कोष्ठाभिर्नाम यस्त्वरितपीतलेद्यचोष्यजातं पाचयति स एव हि मूटाधारादिकोष्टविकसिताश्चिः, ^“ अयमग्निवैश्वानरो योऽयमन्तः पुरषे येनेदमन्नं पच्यते इति, अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ ॥ इति श्रुतेः, स्प्रतेश्च । दन्तैः अवखण्ड्यावखण्ड्य यत्‌ भक््यजातमदयते तदरितं, यत्‌ पायसादि जिह्वया आरोड्य पीयते तत्‌ पीतं, यत्‌ गुडादि चिह्वायां निक्षिप्य ठेडि्यते निगीर्यते तद्धि ठेद्यं, यत्त्व्षुखण्डादि दन्तैः निपीड्य ` ^“ अमयोऽत्र ध्रियन्ते `` इत्यधिकः--मु. 9 ^^ दरोनाभिः `‡ इत्ययिकः- मु. ° ^“ ज्ञानाभिः ्युभाद्यभं च कमं विन्दति `` इत्यधिः 6. 28 १७८ गर्भोपनिषत्‌ सारदा स्वीकृ्यास्वायय तत्परष्ठंराः सज्यते तत्तु चोष्यमियमिधीयते । एवं कोष्ठामिः चतुविघमन पक्त्वा चश्चुरादीन्द्रियं द्वारीकृ रूपादीनां दशोनं करोति ॥ १९. ॥ दारीरस्य यज्ञत्वसम्पादनम्‌ तत्र त्रीणि स्थानानि भवन्ति हये दक्षिणाः उदरे गार्हपत्यं मुखमाहवनीयम्‌ । यजमानाय बुद्धि पत्नीं निधाय दीक्षा सन्तोषं बुद्धीन्द्रियाणि यज्ञपात्राणि रिरः कपाटं केदाः दर्भाः मुखमन्त्वेदिः षोडदा पारश्वदन्तपट्लान्यष्टोत्तरमर्मरातमरी तिसन्षिरातं नवस्नायुातमष्टसहस्ररोमकोस्यः ॥ २० ॥ तच्रागन्याधारञर्गरे तस्य्नेः त्रीणि स्थानानि भवन्ति | कानि तानीयत्र हदये दक्षिणा्िः, दक्षिणा्निस्थानं हृदयं, उदरे गाहपत्यं, मुखं हवनीयं, अभ्नित्रयाकृतिसामान्यात्‌ । यजमानाय यजमानस्य--षषठर्थ चतुथी व्ययः छान्दसः--हृदयोदरमुखानि ता्चिस्थानानि भवन्ति | यजमानस्य बुद्धि पत्नीं निधाय तदूबुद्धिं पत्नीत्वेन सम्भाव्य बुद्धौ पत्नीदृष्टि कृत्वेत्यर्थः 1 यजमानस्येति सवेत्र अनुषज्यते । सन्तोषं तत्सन्तोष एव दीक्षा । तदू बुद्धीन्द्रियाण्येव यज्ञपात्राणि स्नुवादीनि | तच्छिरो यज्ञोपयोगिकपाखम्‌ । तत्केशा एव दर्भाः । मुखमेवान्तर्वेदिः । यजमानस्य षोडापाश्वदन्तपटलानि अष्टोत्तरश्चतकपोटमूकादिममेस्थानानि च तथा अङीत्यधिकदातपर्वादिसन्धि- स्थानानि नवाधिकडतपिङ्गकेडादिनाञ्यन्तरितस्नायूनि च॒ अष्टसहसर- रोमक्तोर्थश्च यजमानयज्गस्य ऋत्विक्सदस्यस्थानीया इ्यनुसन्धानं यः करोति योगी मानसयज्ञानुष्टानसज्ञातचित्तञुद्धिपराप्यज्ञानद्रारा मुक्तो भवतीलयर्थात्‌ भ्यते ॥ २० ॥ मर्भोपनिषत्‌ १७९ दारीरमाननिरूपणम्‌ हृदयपलान्यष्टौ द्वाददा"पला जिह्वा पित्तं प्रस्यं कफस्याढकं शङ पं मेदः प्रस्थो द्वावेव हि तन्मू्ुरीषयोः अहरहः पानपरिमाणम्‌ ॥ २१॥ तत्तदङ्गुल्या षण्णवन्यङ्गुखात्मकं शरीरं तत्तन्मानेन हृदयादिमानं पित्तादिमानं च समुसु्चविगमोत्परत्तये एतदेतावदिति निदिदाति--हृदयेति । मांसखण्डात्मकहदयपलान्यष्टावेव, द्वाद शपखात्मिकेयं जिह्वा, तच्छरीरविदयमानं पित्तं प्रस्थमेव, तत्रयकफस्य मानं आढकः श्मानं तु ङडुपं त्रिपादप्रस्थं, मेदस्तु प्रस्थौ प्रस्थद्यपरिमितं, मूत्रपुरीषयोरपि मानं द्वावेव महापस्थौ-- प्रस्थद्वयं महा प्रस्थ,--सडररिण स्लानपानादिना पेयं पानपरिमाणं तत्तदाकृति- मानेन प्रस्थद्यमेव । एतत्संघातं च्रीपुरुषयागप्रभूतं सनमूत्रद्ारेण निच्रान्तमिर्ं शरीरं पञ्चात्मकमियादिविदोषणविरिषटम्‌ । तत्र मुमुचुः जात्वपि न त्वात्मात्मीय- भावारूढो मवेत्‌ । तथा च श्रुतिः--““ शरीरमिदं म॑थुनादे वोद मूतं संविध्यपेतं निर्य एव मृघद्ररेण निष्कान्तं अस्थिभिः" चितं मांसेनालङित्तं चर्मणा अवबद्ध विण्सूत्रवातपित्तकफमनामेदावसाभिः अन्यैश्च मटै: वहुभिः सम्पूर्णं एतादरो अस्मिन्‌ सागरे वतमानस्य किं कामोपभोगे; `` इति, सा काटसूत्रपदवी सा महावीचिवागुरा | सा याज्या सर्वयत्नेन या देहेऽहमिति स्थितिः ॥ इत्यादि । णवं विद्वान्‌ उक्तरारीरोपटक्षितघ्वाविदयापदतत्कायजातारोपापवादाधि- करणगतहेयांरापहवसिद्धं बह्म निष्प्रतियागिकसमात्रमिति ज्ञानसमकार तन्मात्रेण अवरिष्यत इति ॥ २१ ॥ ` पठानि--क. ° कुडुबं--क. कुटुबं-अ २. गुड्पं--अ. १८० गर्भोपनिषत्‌ उपसंहारः पैप्पलादं मोक्षशाखं परिसमाप्त ॒पेप्पखादं मोक्चराखं परिसमाप्तमित्युपनिषत्‌ ।॥ २२ ॥ पिप्पलादापव्यपैप्पखादसनेः मन्तद्डशाः परमाराय इति पेप्पखादेन दृष्ठं पेप्पखादं मोक्चखाख्ं परिसमाप्रम्‌ । आदृत्तिरादसार्था । इत्युपनिषच्छब्दौ गर्मोपनिषत्परिसमात्यर्थौ ॥ श्रीवासुदेवेन्दरिष्योपनिषद्रह्ययोगिना । खिखितं स्यादिवरणं गर्मोपनिषदः स्फुटम्‌ । गर्मोपनिषदो व्याख्याग्रन्थः षष्टय्तरं रातम्‌ ॥ इति श्रीमदीख्ायष्टोत्तरशत्ोपनिषच्छाख्विवरणे सप्तदरासङ्कयापूरकं गर्भोपनिषद्धिवरणं सम्पूर्णम्‌ निराटखम्बोपनिषत्‌ पूणेमदः--इति शान्तिः एक्न्चत्वारिशत्प्रश्नाः "एषामज्ञानजन्तूनां समस्तारिटडान्तये । यद्य छन्यमखिरं तदादाङ्कय जवीम्यहम्‌ ॥ १९॥ किं च्य कं ईश्वरः को जीवः का म्रक्रतिः कः परमात्मा को द्या को विष्णुः को रुढः क इन्द्रः कः शडामनः कः सूयः क्न्द्रः के सुराः के असुराः के पिङाचाः के मचष्याः काः चखियः के पश्वादयः किं स्थावरं के बाद्यणादयः का जातिः कि कमं किमकमं किं ज्ञानं किमज्ञानं कि सुखं कि दुःखं कः स्वग: को नरकः को बन्धः को मोक्षः कं उपास्यः कः रिष्यः को विद्धान्‌ को मूढः किमासरं किं तपः किं परमं पदं कि ग्राह्यं किममाह्यं कः सन्यासीत्यादाङ्कयाह ॥ २ ॥ " येषा- अ, अ १, र २, उ. 9 सामनकः-अ. 3 परावः-अ २. क १८२. निराल्म्बोपनिषत्‌ यत्रारूम्बाटस्विमावो विद्यते न कदाचन | ज्ञविज्ञसम्यज्ज्ञाटम्वं निरालम्बं हरिं मने ॥ इह खलु शुञ्य्र्वेदप्रविभक्तयं निराटम्बोपनिषत्‌ निर्विरोषत्रह्मगोचरा | ईैदावास्यादिवत्‌ अस्याः उपोद्धातादिकमूह्यम्‌ । स्वसारश्चुतिवदियमपि निराटम्नापनिषत्‌ गुररिप्याद्याख्यायिकां विनाऽपि स्वयमेव गुरुदिष्याविव स्वाज्ञजनोत्तारणाय तैः यदत्‌ बोद्धव्यं तत्तत्‌ खयमेव गुरुदिाष्वाविव प्रश्चप्रतिवचनं व्याकुवेती प्रवृत्ता । अस्याः खल्पम्रन्थतो विवरणमारभ्यते । एषामिति ॥ १ ॥ एवं श्रुतिः प्रतिज्ञां कत्वा एकचत्वारिदात्प्रक्षान्‌ प्रच्छति--किं ब्रह्येयादिना ॥ २ ॥ ब्रह्मस्वरूपम्‌ ब्रह्मेति च महद्हकारप्रथिव्यप्तेनोवाय्वाकाद्ात्वेन बुह्‌- दुपेणाण्डकोरोन कम॑ज्ञानार्थरूपतया भासषमानमद्वितीयमखिरोपाधि- विनिुक्तंतत्सकल्दाक्त्युपनंहितमनाघयनन्तं शुद्धं शिवं शान्तं निरगगणमित्यादिवाच्यमनिवाच्यं चैतन्यं ह्य ॥ ३ ॥ एवं खकृतराङ्ाजातात्तरमपि खयमेवाह--त्रह्मेति चेति । किं ब्रह्येयादि कः संन्यासी इयन्तं यद्यत्‌ विकल्पितं तत्तत्‌ सर्वै ब्रह्येति ज्ञेयम्‌ | विः ह्येति प्रश्नोत्तरप्रतीकं वा ब्रह्मेति चेति। कीरं बरह्येयत्र यननिष्प्रतियोगिकं ब्रह्म॒ स्वमात्रमवरिष्यते तदेव स्वाज्ञटष्टया अन्यक्तमहदहङ्कारादिविरिष्टप्रथि- ज्यादिपञ्चभूतमोतिकजु्टाविद्याऽण्डत्वेन कर्ेज्ञानाथज्ञानफट्नह्यादिटोकतया च भासमानं भवति । तदेव स्वज्ञटष्टया अद्वितीयं प्रथिव्यायव्यक्तान्ताखिरोपाधि- विरव्टमपि तत्तद्रस्तुशक्त्योपवृहितं अव्यक्तादिवदुत्पत्तिप्र्याभावादनादयनन्तं अ्ुद्धाविदाण्डाश्रयसत्वादिगुणत्रयापहवात्‌ शुद्धं शिवं शान्तं निगमणमिलयादि- राब्दवाच्यमपि अनिर्वाच्यं यञ्चैतन्यमवरिष्यते तदेव बह्मेय्थः ॥ ३ ॥ निरारुम्बोपनिषत्‌ १८३ ईशरस्वरूपम्‌ ईश्वर इति च ब्रह्य स्वदक्ति प्रकृरत्यभि"प्रयमाध्चित्य टोकान्‌ सृष्टा प्रविहयान्तयामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥ क ईश्वर इति प्रभरोत्तरमाह-ई््रर इति चेति । यत्‌ निविरोषं ब्रह्म तदेव स्वाज्ञविकल्पितस्वराक्तिं मूटप्रकेयवच्छेदेन अभिधातुं शक्यं प्रकृयमिघेयमीश्वरत्वमाधिलय खातिरेकेण स्विः टोक्यन्त इति रोकाः तान्‌ अनन्तकोविव्रह्माण्डरूपान्‌ स्वाव्यतिरेकेण खषा तत्रान्तयामित्वेन प्रविदय वर्तमानस्य बद्यादिम्तम्बान्तकरणम्रामनियामकत्वात्‌ ईन्ररत्वं भवतीस्थः ॥ £ ॥ जीवस्वरूपम्‌ जीव इति च ब्रह्मविष्ण्वीरानेन्द्रादीनां नामचूपद्वारा प्थूल्ोऽहमिति मिथ्याऽध्यासवशाज्जीवः समोऽहमेकोऽपि देहारम्भक- भेदवराद्भहुनीवः ॥ 5 ॥ का जीव इति प्रश्चात्तरमाह--जीव इति | तत्तदण्डगतत्रह्म- विष्ण्वीरानेन्द्रादिजङ्गमविकिनामरूपप्रपचात्माध्यासवशत्‌ सर्वस्थूा- मिमानी समशटिजीवो विराट्‌ यो विराडस्मीयमिमन्यते सोऽहमेकोऽपि व्यष्ि- देहारम्भकटहेतुतूान्तःकरणावियावरात्‌ बह्मसद्धयाता जीवकोटिर्भवति ॥ ९ ॥ प्रकृतिस्वरूपम्‌ प्रकृतिरिति च ब्रह्मणः सक्राद्धान्नानाविचि्रनगननिर्माण- "पामर्थ्यां जुद्धिश्ट्पा बहाहाक्तिरेव प्रकृतिः ॥ ६ ॥ " घेया--अ, क. ° सामथ्यं -अ २, क. सामर्थ्यात्‌-अ, अ १, 3 इप--अ, अ १, १८४ निराख्म्बोपनिषत्‌ का प्रकृतिः इति प्रशचोत्तरमाह-- प्रकृतिरिति । अयस्कान्तसंनिहितटोहवत्‌ या ब्रह्मणः सकाात्‌ जगद्धेतुतया प्रकृता सेयं ब्रह्मराक्तिरेव प्रकृतिः ॥ ६ ॥ परस्मात्मस्वरूपम्‌ परमात्येति च देहादेः परतरत्वाद्रद्येव परमात्मा ॥ ७ ॥ कः परमात्मेयादि के बाह्मणादय इ्यन्तप्रश्नोत्तरमाह--परमात्मेति । व्यष्टिदेहायव्यक्तान्तकख्ना यज्ज्ञानसमकारमपहवतां मजति तदेहादेः परतरं तद्धावः तत्त्वं तस्मात्‌ निष्प्रतियोगिकं वंहयतीति ब्ह्मव परमात्मा प्वमात्रमवरिष्यते ॥ ७ ॥ ब्रह्मादीनां बह्ममात्रत्वम्‌ सन्या स विष्णुः स इन्द्रः स शमनः सर सूयः स चन्द्रस्ते सुराम्ते असुरास्ते पिराचास्ते मदुष्यास्ताः च्ियस्ते पश्चादयस्तत्स्थावरं ते ब्राह्मणादयः | ८ ॥ सर्वै खल्विदं बह्म नेह नानाऽस्ति किंचन |} ९ ॥ यः परमार्थदृष्ट्या स्वमात्रमवरिष्टो भवति स एव खाज्ञादिद्टया ब्रह्येयादि ॥ ८ ॥ खद्गदष्टया सवै खल्विदं जह्य परमार्थदृष्ट्या नेह निष्प्रतियोगिकः चिन्मात्रे कच्चन कििदपि ब्रह्मादिनाद्यणान्तनानाऽस्ति बह्यणो निष्प्रतियोगिकस्वमात्रत्वात्‌ ॥ € ॥ जातिस्वकरूपम्‌ जातिरिति च। न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः | न जातिरात्मनो जातिन्यवहारप्रकलस्पिता ॥ १० ॥ का जातिः इति प्रश्नोत्तरमाह-जातिरिति | स्पष्टोऽर्थः ॥ १० ॥ निरारुम्बोपनिषत्‌ १८५५ क्माकर्मणोः स्वरूपम्‌ कर्मेति च क्रियमणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्म- निष्ठतया कृतं कर्मैव कमं ॥ ११ ॥ अकर्मेति च कतत्वभाक्तृत्वाय- हंकारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागत्रततपोदानादिषु 'फङामिसंधानं यत्‌ तदकमं ॥ १२ ॥ . कि कम इति प्रश्चात्तरमाह- कर्मेति | अकतृधिया अनुष्टितं सत्कर्मेत्यथः ॥ ११ ॥ कि अकर्मति प्रक्चोत्तरमाह--अकर्मेति । कर्मकतृत्वादययभिमानपुरस्सरं यथोक्तफटेच्छया कृतं कर्म असत्कर्मेयथः ॥ १२ ॥ ज्ञानाज्ञानयोः स्वरूपम्‌ ज्ञानमिति च दहेन्द्रियनिग्रहसदुरूपासनश्रवणमनननिदि- ध्यासनै्य॑चदग्टर्यस्वरूपं सर्वान्तरस्थं सर्वसमं प्रटपटादिपदाश्थं इवा- विकारं विकारेषु चैतन्यं विना किचिन्ास्तीति साक्षात्कारात्रभ्भवं ज्ञानम्‌ ॥ १६ ॥ अज्ञानमिति च रजो सर्षभ्रान्तिरिवाद्धितीये सवायुस्यूते सर्वमये ब्रह्मणि देवतियङ्नरस्थावरख्ीपुरुषवर्णाश्चरमब- न्धमोक्षोपधिनानात्मेदकल्पितं ज्ञानमज्ञानम्‌ ॥ १४ ॥ कि ज्ञानमिति प्रश्चोत्तरमाह-- ज्ञानमिति । देदेन्द्रियनिग्रहम्रहणं साधनचतुष्टयसम्पत्युपरक्षणाथम्‌. । यत्‌ सद्भुरुपुखतः कृतश्चवणादिनिष्पतनं यद्यदृग्रयतया विभाति चक्षुरादिकरणं तद्धिषयजातं च तयोरपि स्वरूपभूतं " फरनमि--अ, अ १, फलादिसं--अ २. फलासिधयसं--क. * थंमिवा--उ, मु. ° भवो-अ. 4. 2 १८६ निरार्म्बोपनिषतं तत्तदन्तर्यम्यात्मना सर्वान्तरस्थं सर्वसमं मद्िकारघटपटादिपदाथे इव विकारं ` न भवतीयविकारं खान्नदध्िप्रसक्तमायातत्कार्यविकारेष्वपि चैतन्यं विना न किश्चिदस्तीति स्वानुभव ण्व ज्ञानमुच्यते ॥ १३ ॥ कि अज्ञानं इति परश्नोत्तरमाह--अन्ञानमिति । अतस्मिस्तद्धावनं तस्मिनतद्धावनं वस्तुया- थात्म्यावेदनं वा अज्ञानमियथः ॥ १९ ॥ मुखदुःखयोः स्वरूपम्‌ सुखमिति च पचचिदानन्दस्वरूपं ज्ञात्वाऽऽनन्दरूपो यः पस्थितिः मैव सुखम? ॥ १९ ॥ किं सुखं इति प्रश्चोत्तरमाह- सुखमिति । सच्धिदानन्दस्वरूपमहमस्मीति ज्ञात्वा तज्ज्ञानसमकारं तन्मात्रावस्थानं परमसुखममिधीयत इद्धः । यः स्थितिः स एव सुखं इत्र ठिड्गन्यययः छान्दसः । प्रश्ने किं दुःखं इत्यत्र प्रतिवचनादशनात्‌ यथोक्तसुखविपरीतं दुःखं इति ज्ञेयम्‌ ॥ १५ ॥ स्वर्गनरकयोः स्वरूपम्‌ स्वगं इति च सत्संगः खगः ॥ १६ ॥ नरक इति च असत्छसारविषयभ्जनसंसगं एव नरकः ॥ १७ ॥ कः स्वगः इति प्रश्चात्तरमाह--स्वगं इति । सत्संस्गस्य स्वर्ग- सुखतुल्यत्वात्‌ ॥ १६ ॥ का नरकः इति प्रक्नोत्तरमाह- नरक इति । असत्संसारविषयजनैः [संसर्गस्य] नरफफट्प्रापकत्वात्‌ ॥ १७ ॥ " तिष्ठति--अ. * “दुःखमिति च अनादिविषयसंकल्प एव दुःखं `` इति नवीनपंक्तिरधिका-- अ १. ““ अनात्मा सरूपविषयसकल्य एव दुःखं ?‡ इत्यधिकः--अ. * जननसं--अ १,२, क. जसं--अ. निराखस्म्बोपनिषत्‌ १८७ बन्धमोक्षयोः स्वरूपम्‌ न्ध इति च अनाययविद्यावासनया नातोऽहमित्यादिकल्पो बन्धः ॥ १८ ॥ पित्मातृमहोदरदारापत्यगृहारामक्षेत्रममता- संसारावरणसंकल्पो बन्धः ॥ १९ ॥ कतृत्वादयहंकारसंकल्यो बन्धः ॥ २० ॥ अणिमाष्शर्यारासिद्धसंकल्पो चन्धः ! २१ ॥ देवमरष्याद्युपासनाकामसंकल्पो बन्धः ॥ २२ ॥ यमादष्टाङ्गयोग- संकल्पो बन्धः | २३ ॥ वर्णाश्रमधरम॑कर्ममंकल्पो बन्धः ॥ २४ ॥ आज्ञामयसंशयात्मगुणसंकल्पो बन्धः ॥ २९ ॥ यागत्रततपोदान- विधिविषानल्नानसंकल्पो बन्धः ॥ २६ ॥ केवल्मोक्षपक्षासंकल्पो बन्धः ॥ २७ ॥ संकल्पमात्रसंभवो वन्धः ॥ २८ ॥ मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यमंमारसुख्दुःखविषयसमस्तक्षेत्रममता- बन्धक्षयो मोक्षः ॥ २९. ॥ को वन्धः इति प्रश्चोत्तरमाह-- बन्ध इति ॥ १८-२६ ॥ मुक्तस्य मोक्षेच्छाऽनुपपत्तेः, मोक्षो मेऽस्त्विति चिन्ताऽन्तर्जाता चेदुत्थितं मनः । मननोत्थे मनस्येष बन्धः सांसारिको मतः ॥ इति श्रुतेः ॥ २७ ॥ कि वदहूना-- सङ्कर्पमात्रसम्भवो बन्ध इति ॥ २८ ॥ को मोक्ष इति प्रश्वात्तरमाह-मोक्ष इति । बन्घहेतुसङ्कल्पक्षयस्य मोक्षाविर्भावहेतुत्वात्‌ ॥ २९ ॥ १८८ निराखम्बोपनिषत्‌ उपस्यिरिन्ययोः स्वरूपम्‌ उपास्य इति च सरवहारीस्थचैतन्यनह्यप्रापको गुरुरूपास्यः ॥ ६० ॥ शिष्य इति च "विद्याध्वस्तप्रपच्चावगाहितन्नानावरिष्ट ब्रह्मेव °रिष्यः ॥ ३१ ॥ क उपास्यः इति प्रश्चात्तरमाह-- उपास्य इति । स्वाचार्यातिरिक्तोपास्या- भावात्‌ ॥ ३० ॥ कः रिष्यः इति प्रश्त्तरमाह--रिष्य इति । विद्यया स्वातिरिक्ते अपहवतां गते यो निष्प्रतियोगिकमवरिष्यते स एव रिष्यः; न तु ग्रन्थार्थावगाही, तस्य मविरोषन्रह्मवित्त्वात्‌ ॥ ३१ ॥ विद्रन्मूदयाः स्वरूपम्‌ विद्वानिति च स्ान्तरस्थस्वसंविद्रुपशविद्धदरान्‌ ॥ ३२ ॥ मूढ इति च कर्तृत्वादयहंकारभावनाषो मूढः ॥ ६३ ॥ को विद्वानिति प्रश्नोत्तरमाह-- विद्वानिति । ब्रह्मविदेव विद्वान्‌, नहि घट टदानीवलह्टभो विद्वान्‌ मवति ॥ ३२ ॥ को मूढ इति प्रश्नोत्तरमाह-- मूढ इति । अहं कर्तेयाद्यभिमतिद्टपटादृतत्वात्‌ ॥ ३३ ॥ आदयुरस्वरूपम्‌ आसुरमिति च वब्रह्मविष्ण्वीरानेन्द्रादीनामेश्वर्यकामनया निररानजपायिहोत्रादिष्वन्तरात्मानं संतापयति चात्युग्ररागद्रेष- विहिप्रादम्भादपेकितं तप आसुरम्‌ ॥ ३४ ॥ ` अविद्याऽध्यस्त--अ, अ १. “ शिष्यत इति-उ १. “ स्स विद्रान्‌-अ १. वद्विद्रान्‌--अ २. निराखम्बोपनिषर १८९ किं आसुरं इति प्रशनोत्तरमाह-- आसुरमिति । बद्यविष्ण्वीरानेन्द्र- वरुणादीनुदिश्य रौकिनकसर्यकामनया निरङानात्मकरीनप्रवकं वहिर्मुखेन कृतं तप आसुरं, परमाथफलवेरत्व्यात्‌ ॥ ३४ ॥ तपःस्वरूपम्‌ तप॒ इति च व्रह्म सत्यं नगन्मिथ्येत्यपरोक्षन्नानाभिना ह्माचैश्वर्यारासिद्धसंकल्पनबीजप्सतापं तपः ॥ ३९ ॥ किं तपः इति प्रक्नोत्तरमाच्छ-तप इति । भसलयजनगदपहवसिद्ध- तरह्ममात्रज्ञानाथिना खाज्ञष्िपरसक्तस्वातिग्क्तास्तितानूख्गारिसन्तापं मस्मीकरणमेव तप इन्यधः ॥ ३५ ॥ परमपदस्वरूपम्‌ परमपदमिति च प्राणेन्द्रि्याद्यन्तःकरणगुणादेः परतरं मचिदानन्दमयनित्यमृक्तबह्यम््थानं परमपदम्‌ ।॥ ३६ ॥ किं परमं पदं इति प्रश्ोत्तरमाह-परमपदमिति । अदरतजउदुःखात्मकः- प्राणादयुपर्क्षितावियापदात्‌ अपहवतां गतात्‌ परतरं सच्चिदानन्दमयं तन्मात्रावस्थान परमपदम्‌ } ३६ ॥ ग्राह्याग्राह्ययोः स्वरूपम्‌ ग्राह्ममिति च देदकाटवस्तुपरिच्केदराहित्यचिन्मात्रस्वरूपं ग्राह्यम्‌ ॥ ३७ ॥ अग्राह्यमिति च सखस्वरूपन्यतिरिक्तमायामय- बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम्‌ ॥ ३८ ॥ ' मंतापः-अ. > यान्तः-उ १. ९० निरालम्बोपनिषत्‌ चि ग्राह्यं इति प्रश्चोत्तरमाह --आ्ह्यमिति । निष्प्रतियोगिकचिन्मात्ं वावरोषतया प्राहं, अचिन्मात्रस्य पगमा्धदृष्िदटमत्वात्‌ ॥ ३७ ॥ कि ग्राह्यं इति प्रश्चोत्तरमाह-- अग्राह्यमिति । खमात्रसिद्धे स्वातिरिक्तजगत्सव्यता- ऽपहवपूर्वेकत्वात्‌ स्वमत्रच्छुभिः स्वातिरिक्तं अग्राह्ममेवेयथेः ॥ ३८ ॥ संन्यासिस्वरूपम्‌ संन्यासीति च सर्वधर्मान्‌ परित्यज्य निमंमो निरहंकारो भूत्वा जद्यष्ठं शरणमुपगम्य तत्त्वमसि सवं सल्विदं॑ब्ह्य नेह नानाऽस्ति रिंचनेत्यादिमहावाक्यार्थानुभवन्ञानाद्र्येवाहस्मीति निश्चित्य निर्विकल्पपस्माधिना सतन्तो यतिश्चरति सर सन्यासी स मृक्तः स ॒प्पून्यः म॒ योगी म परमहंसः सोऽवधूतः स बाह्मण इति ॥ ३९. ॥ कः संन्यासी इति प्रश्वोत्तरमाह-- संन्यासीति । स्वातिरिक्तसवेधमदिां परियज्य स्वात्मात्मीयकर्नायां निर्गताहङ्कारममकारो भूत्वा यत्‌ स्वातिरिक्त कटनापहूवसिद्धं॒ब्रह्म सर्वावरिष्टं स्वमात्रतया इष्टमिति शरणं तनिष्टामुपगम्य तत्समकारं कृतकृत्या भवति । यदि कदाचित्‌ आमासतोऽपि संसतिकष्टप्रद- स्वातिरिक्त्रम उदेति तदा पुनस्तनिरसनोपायतया यद्यत्‌ स्वाज्ञदष्टया सलयतया भातं यदयत्‌ स्वज्द्टया व्यावहारिकत्वेन प्रातिमासिकत्वेन वा भातं तत्समष्ठि्यष्टयपवादाधिकरणं तन्त्व॑पदरक्त्यं त्रहवाहं अहमेव ब्रह्म इयसिपदेन तत्त्वपदरुक्षयक्यं कृत्वा यत्‌ स्वाज्ञादिदृष्टया सयत्वादिना अनुभूतं तत्‌ सर्व खल्विदं ब्रह्म नेह सर्वापह्नवसिद्धबह्ममातरे किथ्चन सर्वदान्दवाच्यनानाऽस्तीति महावाक्यार्थाचुभवज्ञानात्‌ ब्रद्ेवाहमस्मीति निश्िय आभासतोऽपि नह्मातिरिक्त न किञ्चिदस्ति इसयखण्डनिर्विकल्पकसमाधिना सम्यज्ज्ञानमदिम्रा ` मुक्तपू--क. निराकम्बोपनिषत्‌ १९.१ स्वतन्त्रो यतिश्चरति । स॒ हि स्वातिरिक्तसर्वस्वसंन्यासी, स दहि तद्धमतो मुक्तः+ स हि व्रह्मविदादिभिरपि पूज्यः, स ण्व बह्ममात्रज्ञानयोगी; स हि परमहंसः प्रयगमिनपरमात्मा, स एव मुख्यावधूतः, अक्षरत्वाद्ररेण्यत्वाद्ूतसंसारवन्धनात्‌ । तत्त्वमस्यादिरक््यत्वादवध्रूत इतीयते ॥ इति मुख्यावघुतप्रतिपादकश्चुतेः । स एव जाद्यणः नह्मनिष्ठ इव्यर्थः ॥ २९. ॥ विन्याफलम्‌ निरालम्बोपनिषदं योऽघीते गर्वचुग्रहतः सोऽभिपूतो भवति सर वायुपूतो भवति न स पुनरावर्तत न स पुनरावर्तते पुनर्नाभिनायते पुनर्नाभिजायत इत्युपनिषत्‌ ॥ ४० ॥ विदयासामान्यविदोषफल्माह-निरारम्बति ! अग्रिवाय्वादिवत्‌ ज्ुद्धान्तरो भवतीलयान्तराल्व्किफटं, न स पुनरावतेते इति मुख्यफलम्‌ । आब्रत्तिरादरार्था । इत्युपनिषच्छन्दः रासत्रपरिसमास्य्थः ॥ ४० ॥ श्रीवासुदेवेन्दरिष्यापनिषद्रद्ययोगिना । छिखितं स्याद्विवरणं निराखम्बस्य वै स्फुटम्‌ | निराङ्म्बविवरणम्रन्थस्त्वष्टात्तरं रातम्‌ ॥ इति श्रीमदीकशाद्य्ोत्तरस्चतोपनिषच्छाख्चविवरणे चतु खिरात्सङ्क्यापूरकं निराख्म्बोपनिषद्धिवरणं सम्पूर्णम्‌ पेङ्गखोपनिषत्‌ पूणेमदः--इति शान्तिः प्रथमोऽध्यायः परमरदस्यकैवल्यजिज्ञासा अथ ह यैज्गरो याज्ञवल्क्यमुपसमेत्य द्वाद्रावषशुश्रुषापूर्वेकं परमरहस्यंकैवल्यमयुबरुहीति पप्रच्छ ।॥ १ ॥ पैङ्गलोपनिष्डेयं परमानन्दविग्रहम्‌ । परितः क्ये रामं परमाश्षस्वेमवम्‌ ॥ इह खट डुश्युर्वैदप्रविभक्तेयं पङ्गरोपनिषत्‌ स्वाज्ञादिद्ष्िमधिया- घ्यारापापवादतदधिकरणप्रकादानव्यम्रा निप्प्रतियोगिकनह्यमात्रपयवसना विजु- म्भते 1 अस्याः स्वल्पम्रन्थतो विवरणमारभ्यते । शिष्याचा्यपदंगतपेङ्गख्याज्ञ- वल्क्यप्रश्नप्रतिवचनरूपेयमाख्यायिका विदास्तुवयर्था । आख्यायिकामवतारयति- अथेति 4 १॥ प्रथमाध्यायः १९३ अद्वितीयत्रह्य स॒ होवाच याज्ञवल्क्यः--सदेव सोम्येदमग्र आसीत्‌ । तन्नित्यमुक्तमविक्रियं सत्यज्ञानाग्नन्दपसूर्ण सनातनमेकमेवाद्ितीयं नह्य ॥ २ ॥ पेङ्ग्प्रश्ोत्तरं स दोवाच याज्ञवल्क्यः । किमिति ? सदेवेति । सृष्टे पर्वे इदमविद्ापदतत्कायजातं अनमिव्यक्तनामरूपात्मकं सदेवासीत्‌ । यत्‌ सत्‌ सन्मात्रं तत्‌ काखत्रयेऽपि स्वातिरिक्तकखनामुक्त, अनित्यस्वातिरिक्तका्यकारण- विक्रियाऽभावतो निलयमविक्रियं, अच्रतजडदुःखवेरव्व्यात्‌ सयज्ञानानन्द्‌- परिपूर्ण, चिरन्तनत्वात्‌ सनातनं, परमार्थद््टया सजातीयविजातीयस्वगतमेदा- सम्भवात्‌ एकमेवाद्वितीयं, स्वमात्रतया निष्प्रतियोगिकं उपवृंहणात्‌ ब्रह्म विजयत इत्यथः, ^ ब्रहमवेकमनायन्तमन्धिवत्‌ प्रविजुम्भते > इति श्वुतेः ॥ २ ॥ मूलप्रकृतिः, साश्तिचेतन्यं च तस्मिन्‌ मरुशुक्तिकास्थाणुस्फिकादौ जङरोप्यपुरुषेरेखा- ऽऽदिवहोहितशङ्छकष्णा गुणमयी गुणप्ताम्यानिर्वाच्या मूटप्रकृति- रासीत्‌ । तत्प्रतिनिम्बितं यत्तत्‌ साक्षिचेतन्यमासीत्‌ ॥ २ ॥ यदुक्तं निष्प्रतियोगिकं ब्रह्ममात्रमिति न हि तत्राध्यारोपापवादकर्ना सेद्धुं पारयति । इदानीमनादिकार्मारभ्यकेवल्यं खज्घस्वाज्ञादिकठ्ना विजुम्भते । तत्र परमाथदष्टिः सर्वापह्ववसिद्धं नह्य निष्प्रतियोगिकस्वमात्रमिति पश्यति । स्वज्ञः स्वातिरिक्तावियापदतत्कायकटनाऽस्प्रषटं ब्रह्माहमस्मीति पश्यति । स्वाज्गस्तु स्वं विस्मय स्वातिरिक्तमोहाणवे मनन्‌ देहादिरहमस्मीति मन्यते । तन्मोहनिरा- करणस्य तदियत्तापरिज्ञानप्र्वकत्वात्‌ ›, न हि तत्परिज्ञानं विना तदपदोतुं शाक्यते, “ नन्द्‌ अ १. 4. 25 ५९४ चैज्गलोपनिषत्‌ अतः तन्मोहनिराकरणाय निरधिकरणेऽपि त्ह्मात्र स्वाज्ञद्याऽध्यारोपः) स्वज्गदधया स्वातिरिक्तापवादः, परमार्थद्या निष्प्रतियोगिकत्ह्मात्र सेद्धुं पारः यतीति ब्रह्मण्यध्यारोपादिश्रुतिमिः उच्यत इलयाह--तस्मिन्नियादिना 1 रजःसत्व- तमागुणमयी । सर्वानधमूछत्वेन प्रकृता मूढपरकृतिः विकल्पिता आसीत्‌ । निम्नकटनाविरक्ं यन्निविरोषं व्रह्म स्वकल्पितमूटप्रकृतितत्कायवारिनिम्नित- साक्षीङञजीववत्‌ भातीलयाह--तदिति । या स्वविकल्पिता मूटप्रकृतिः तत्प्रति- बिम्बितं यत्‌ ॥ ३॥ अन्यक्त, ईश्वरयैतन्यं च सा पनर्विक्रति प्राप्य सत्त्वो दिक्ताऽन्यक्ताख्याऽऽवरणशक्ति- रासीत्‌ । तत्प्रतिभनिम्वितं यत्तदीश्वरचैतन्यमासीत्‌ । स स्वा्ीनमायः सर्वज्ञः सषटिस्थितिख्यानामादिकर्त जगदङ्कुररूपो भवति । सस्मिन्‌ विरीनं भसकलं जगदाविर्मोवयति । प्राणिकरमेवशादेष पटो यद्रत्‌ प्रसारितः प्राणिकरम्षयात्‌ पुनस्तिरोभावयति । तस्मिनेवाखिं विश्वं श्संकरोचितपयनद्भतेते ।॥ ४ ॥ या मूलप्रकृतिः सा पुनविंछृतिम्‌ ॥ ४-६ ॥ महत्‌ , दिरण्यगर्भचैतन्यं च ईदाधिष्ठितावरणराक्तितो रजोद्रिक्ता महदाख्या विक्षे- पदाक्तिरासीत्‌ । तत्प्रतितिम्वितं यत्तद्धिरण्यगभचेतन्यमासीत्‌ । स महत्त्त्वामिमानी स्यष्टास्पष्टवपुभवति ॥ ९ ॥ 1 विम्बं य--अ, अ 3. ४ ‹ सकं ` इत्येतन्नास्ति--उ. 3 संकोचप---उ. । प्रथमास्याचः १९५५ अहङ्कारः, विराट्‌चेतन्यं, तन्मात्रसम्भूतिष् हिरण्यगमाषिष्ठितविक्षेपाक्तितस्तमो ्रिक्ताहंकारामिषा स्थूट- दाक्तिरासरीत्‌ । तत्प्रतित्रिम्नितं यत्तद्विराट्चैतन्यमासीत्‌ । स तदभिमानी प्पष्टवपुः र्वस्थूलपाख्को विष्णुः प्रधानपुरुषो भवति । तसरादात्मन आकराः संभूतः । आकाशाद्वायुः । वायोरथिः । अयनेरापः । अद्धयः प्रथिवी । तानि पन्च तन्मात्राणि 'तिरुणानि भवन्ति ६ ॥ अण्डभुवनश्रीराणां खष्टिः सष्टकामो जगदयोनिसतमोगुणमधिष्ठाय सुष््मतन्मत्राणि मूतानि स्थूरं सोऽकामयत । सष्टेः परिमितानि भूतान्येकमेकं द्विषा विधाय पनश्चतुर्घा कत्वा स्वेस्वेतरद्वितीयांरोः प्च पञ्चधा संयोज्य पञ्चीकृतभूतैरनन्तकोव्िद्याण्डानि तत्तदण्डोचितचतुर्दशसुव- नानि तत्तद्धुवनोचितगोख्कस्धूररीराण्यखनत्‌ ॥ ७ ॥ केवटसुष््ममूतसृष्टया कि स्यादिलयाङङ्कय तत्पञ्चीकरणतः सर्वसिद्धिः स्यादियाह--खष्टुकाम इति ॥ ७ ॥ कर्मेन्द्ियसरष्टिः स पञ्चभूतानां रर्नोऽश्शां शतु कृत्वा भागत्रयात्‌ पञ्चवृत्त्या- त्मकं प्राणमसजत्‌ । स तेषां तुर्यभागेन कर्मेन्द्रियाण्यखनत्‌ ॥ ८ ॥ ततः किमियत आह--स इति । तेषां पञ्चभूतानाम्‌ ॥ <८- {१० ॥ त्रीणि गु--ज. ° क्षं च-अ, अ १, १९६ चेङ्गरोपनिषत्‌ ज्ञानेन्द्रियखष्टिः स॒ तेषां सत्त्वांशं चतुर्धा कत्वा मागत्रयपतमष्टितः प्च- वृत्त्यात्मकमन्तःक्रणमखनत्‌ । प॒ तेषां सत्त्वतुरीयभागेन ज्ञनेन्द्रियाण्यसृनत्‌ ॥ ९ ॥ इन्द्रियपाख्कसष्िः सतत्वस्तमष्टित इन्द्रियपाटकानखनत्‌ । तानि सृष्टान्यण्डे 'प्राक्चिपत्‌ । तदाज्ञया समष्टयण्डं व्याप्य तान्यतिष्ठन्‌ । तदान्ञया- उहकारसमन्वितो विराट्‌ स्थूलान्यरक्षत्‌ । हिरण्यगभंस्तदाज्ञया पुक्ष्माण्यपाख्यत्‌ 1 १० ॥ देशस्य शरीरेन्द्रियप्रवेशः अण्डस्यानि तानि तेन विना स्पन्दितुं चेष्ठित वान रोकः । तानि चेतनीकर्तु सोऽकामयत । ब्रह्माण्डं बऋह्यरन्धाणि व्यष्टिमस्तकान्‌ विदायं तदेवानुप्राविदात्‌ । तदा जडान्यपि तानि चेतनवत्‌ स्वस्कर्माणि चक्रिरे ॥ ११ ॥ इश्धरखष्टानि कारणादीनि अण्डस्थानि । मस्तकान्‌ मस्तकानि । स्वानुप्रविष्ठचैतन्ययोगात्‌ चेतनवत्‌ ॥ ११ ॥ ईैदास्य जीवत्वप्राप्तिः सवेन्ञेरो मायेशसमन्वितो व्यष्टिदेहं प्रविद्य तया मोहितो जीवत्वमगमत्‌ । शारीरत्रयतादात्म्यात्‌ करठंभोक्तृत्वतामगमत्‌ । " प्राचिक्षि--ज, उ. प्रचिक्षि-क, भ १,अ२. ° ^ तानि नास्ति-क, अ २. ‡ क्तभोक्तता--ज. कर्ैत्वभो--क, अ २. द्वितीयाध्यायः १९५७ जाग्रत्खम्रसुष॒पिमूच्छीमरणषरम॑युक्तो घरीयन्तवदुद्रियो जातो मृत इव कुटखाटचक्रन्यायेन परिभ्रमतीति ॥ १२ ॥ भोक्तृत्वतामगमत्‌--भोक्तुताम्‌ । निराढ्रृतक्रियाज्ञानेच्छाराक्तरीदितुः ईैरात्वं जीवत्वं च स्वाज्ञटष्टिनिमित्तं न स्वतः, स्वस्यैव निविरोषनह्रूपत्वात्‌ । निविदोषस्यापि विरोषयोगतो जीवत्वमुपपदयते इत्यथः । इविङान्दः प्रधमाध्यायपरिसमास्यथः ॥ १२ ॥ इति प्रथमोऽध्यायः दितीयोऽध्यायः ईराः कथं जीवत्वमगमत्‌ अथ चेङ्गरो यान्नवल्क्यसवाच सर्वरोकानां खष्टिस्थित्यन्त- कृद्धिमुरीदाः कथं जीवत्वमगमदिति ॥ १ ॥ सर्वनियामकेदितुः नियम्यजीवता कथमिति पैङ्गो याज्ञवल्क्यं परच्छती- लयाह-अथेति ॥ १ ॥ स्थूट्शरीरखष्टिः स॒ होवाच याज्ञवल्क्यः- स्शूटसृक्ष्मकारणदेहोदवपूरवकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनेकाग्रतया श्रूयताम्‌ । ईदाः पश्चीकृतमहाभूतटेश्ानादाय व्यष्टिसिमष्टयात्मकस्थूलदारीराणि " का्रय--अ १,अ २, क. १९८ चेङ्गलोपनिषत्‌ यथाक्रममकरोत्‌ । कपाटचर्मान्तास्थिमांसनखानि पए्रथिर्व्यशाः । रक्तमूत्रलालास्वेदादिका अवाः । श्ुतृष्णोष्णमोहमेथुनाया अश्यंदाः । प्रचारणोत्तारणश्चाषादिका वास्वंशाः । कामक्रोधादयो व्योमांशाः ! एतत्संघातं क्रम॑स्चितं त्वगादियुक्तं बाल्याद्यव्या- ऽमिमानास्यदं बहुदोषाश्रयं स्थूलदारीरं भवति ॥ २ ॥ उवाच, विमिति ! व्यष्टिसिमष्टवात्मकस्थूखसृश्च्मेति । कि तदरश््यसीयत्र पञ्चभूततः स्थूखदेहरचनामाचे--ईरा इति । यथाक्रममकरोत्‌) तत्र ॥ २ ॥ सृष्ष्मदारीरण्िः अथापश्चीकृतमहामूतरजोशमागत्रयप्तमष्टितः प्राणमखनत्‌ । प्राणापानन्यानोदानस्मानाः प्राणवृत्तयः । नागकूम॑कृकरदेवदत्तषनं- जया उपप्राणाः । दृदासननाभिक्रण्ठसवांङ्गं स्थानम्‌ । आकाशादि- रजोगुणःतुरय॑ग्मागेन कर्मेन्द्रियमखनत्‌ । वाक्पाणिपाद्पायूपस्यास्त- ्ु्तयः । वचनादानगमनविसरगानन्दास्तणद्विषयाः । एवं भूतसत्त्वा- दभागत्रयसमष्टितोऽन्तःकरणमसजत्‌ । अन्तःकरणमनोबुद्धिचित्ता- देकारास्तद्ृत्तयः । संकल्पनिश्चयस्ररणाभिमानानुप्तषानासत'दविषयाः । गल्वदननामिहृदयभरमध्यं स्थानम्‌ । भूतपत्वतुरीयभागेन ज्ञाने- न्द्रियमसनत्‌ । श्रो्त्वकशचु्िह्वाघाणा्तदरुतयः । शब्दस्पररूप- रसगन्धास्तश्द्विषयाः । " समशितु--अ, अ १, अ २. ° भविन---अ १. ^ दत्तिविष--अ, अ १. ^ द्रत्तयः--अ. ° दृत्तिविष--अ. द्वितीयाध्यायः १९१ दिग्वातारकैमरचेतोऽध्िवहीन्द्रोषेन््रसत्युकराः । चन्द्रो विष्णुश्वतुवक्रः शंगुश्च करणाधिपाः ॥ ३ ॥ सृक्ष्मरारीररक्षणमाह-अथेति | प्राणादिस्थानम ॥ ३ ॥ पश्चकोसात्मकं खरीरत्यम्‌ अथान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पञ्च कोद्घाः | अन्नरसेनैव भूत्वाञ््रसेनामिवृदधि प्राप्यान्नरसमयपूथिव्यां यद्विलीयते सोऽन्नमयकोडाः । तदेव स्थूलशरीरम्‌ । केन्द्रैः सह प्राणादिपच्चकं प्राणमयकोडाः । ज्ञनेन्द्रियेः सद मनो मनोमयकोडाः। ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोरः । एतत्कोरात्रयं रिङ्गदारीरम्‌ । 'सखरूपान्ञानमानन्दमयकोडः । तत्‌ कारणशरीरम्‌ ॥ ४ ॥ दारीरत्रयनि्वचनाय पञ्चकोरास्वरूपमाच््े--अथेति । पच्च कोशाः, तत्र अन्नरसेनेति । प्राणादिकोङत्रयं सृष््मदारीरं भवतीयाह-कर्मेति ॥ ४ ॥ पुयं्टकम्‌ अथ ज्ञानेन्द्रियपच्चक कर्मेन्द्रियपश्चके प्राणादिपच्चकं वियदा- दिपिश्चकमन्तःकरणचतुष्टयं कामकमेतमास्यष्टपुरम्‌ ॥ ^ .॥ पुर्यष्टकस्वरूपमाह-अथेति ! पुर्यष्टकरब्देन समष्टिङिगरारीरमुच्यते ॥ विराजो विश्वत्वम्‌ ईशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्चत्वमगमत्‌ । विज्ञानात्मा चिदामासरो विश्वौ व्यावहा- ‡ स्वरूप--- उ, 8 ,। चैङ्गटोपनिषत्‌ रकि जाग्रतस्थूट्देहामिमानी क्म॑मूरिति च विश्वस्य नाम भवति ॥ ६ ॥ व्य्िसमष्टयेरिकलत्वविवक्षया विराडादिप्रविभक्तत्वं विश्वादेराह- ईति । ईशाञ्जया स्वेच्छाराक्त्या ॥ ६-८ ॥ सु्ात्मनस्तेजसत्वम्‌ ईदाक्तया सूत्रात्मा व्यष्टिसुष््मरारीरं प्रविह्य मन अधिष्ठाय तेजसत्वमगमत्‌ । तेनप्तः प्रातिभाप्तिकः स्वप्रकल्पित इति तैजप्तस्य नाम मवति ॥ ७ ॥ मायोपाधेः प्राज्ञत्वम्‌ ईशान्तया मायोपाधिरव्यक्तप्तमन्वितो व्यष्टिकारणहारीरं प्रविदय प्राज्ञत्वमगमत्‌ । प्राज्ञोऽविच्छिन्नः पारमार्थिकः सुषुघ्य- भिमानीति प्राज्ञस्य नाम भवति ॥ < ॥ प्राङ्स्येव श्रवणादिजन्यज्ञानफलम्‌ अव्यक्तछेराज्ञानाच्छादितपारमार्थिकनीवस्य तत्त्वमस्यादि. वाक्यानि बह्मणेकतां गुः नेतरयोर्न्यावहारिकेप्रातिभासिकयोः ॥ ९ ॥ विश्वस्य श्रवणाधिकारित्वेन विश्वस्येव ब्रह्णैकत्वं न तैजसादेः इत्याशङ्य विश्वस्य श्रवणादिकतृत्वे व्यावहारिकत्वात्‌ तैजसस्य प्रातिभासिकत्वात्‌ तयोः ्ञानफलभोगावसरे मिथ्याभूतत्वात्‌ प्रङ्स्य पारमाथिकत्वेन स्वांडाजविश्वकृत- दाल्लश्रवणजन्यज्ञानफटभाक्त्वं प्राज्गस्येलयाह-- अव्यक्तेति ॥ ९-१० ॥ : प्राङ्षवि--उ १. प्राज्ञोऽव--भ, क. द्वितीयाध्यायः २०१ प्रतिबिम्बितचैतन्यस्येवावस्थवक््वम्‌ अन्तःकरणप्रतिनिम्बितचैतन्यं यत्‌. तदेवावस्था्रयमाग्भवति । स॒ जाग्रत्खमरसुषृस्यवत्थाः प्राप्य घरीयन्तवदुद्धिरो जातो रत इव स्थितो भवति ॥ १० ॥ अजाप्रद्त्रस्या अथ जाम्रत्छस्सुषुपिमू चछमरणावस्थाः पञ्च॒ मवन्ति । तत्तदेवताऽुग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियेः शब्दादर्थविषयग्रहणज्ञानं जाग्रदवस्था मवति ! तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य कृषिश्रवणादययखिलक्रियाकरतां भवति । तत्तत्फड्मुकृ च मवति । रोकान्तरं गतः कर्मार्जितफटं स॒ एव मृङ्क । स सार्वभोमवब्य- वहाराच्छ्रान्त अन्त्वनं प्रवेष्टं मामाश्रित्य तिष्ठति ॥ ११ ॥ जाग्रदायवस्थापञ्चकस्वरूपमाह- अथेति । तत्र करमेण जाग्रदायवस्था- स्वरूपमाह- तत्तदिति । य एवंविधो विश्वः स सावेभोमवत्‌ । अन्तभवनं स्थूटशरीरान्तः ॥ ११-१९ ॥ स्वप्रावस्था करृणोपरमे जाग्त्स"त्कारारधप्रनोषवद्राद्यग्ाहकरूपस्पुरणं स्वमावस्था मवति । तत्र विश्च एव जामब्यवहारछोपान्नाडीमध्यं चरंस्तेजसत्वमवाप्य वासनारूपकं जगद्ैचिव्यं सखमापा मायन्‌ यथेप्सितं खयं म॒ङ्क्ते ॥ १२ ॥ " स्कारार्थ-- म, क. 4. 36 २०२ वैङ्गलोपनिषवः सुषुस्यवस्था चित्तैककरणा शुषृघ्यवस्या मवति । -अरमविध्रान्तराकुनिः पष्छौ संहत्य नीडामिषखं यथा गच्छति तथा जीवोऽपि जागत्खस- प्रपञ्चे व्यवहृतय श्रान्तोऽज्ञानं प्रविदय स्वानन्दं मुङ्क्त ॥ १३ ॥ मूरच्छाऽ्वस्था अकसान्सद्ररदण्डायैस्ताडितवद्धयाज्ञानाभ्यामिन्द्रियसंघातिः कम्पयन्निव खरततुल्या मूच्छ स्वति ॥ १४॥ मरणववस्था जाग्रत्खप्तस॒षुपिमूच्छीऽवस्थानामन्या ब्रह्मादिस्तम्बपर्यन्तं सर्वनीवमयप्रदा स्शू्देहविसर्जनी मरणावस्था भवति ॥ १९ ॥ जीवस्य संसारगतावविश्रान्तिः कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि तत्तद्विषयान्‌ प्राणान्‌ संहत्य कामकरमान्वित अविदयाभूतवेष्टितो जीवो देहान्तरं प्राप्य खोकान्तरं गच्छति । प्राक्कम॑फटपकेनावतान्तरकीरवद्धिश्रान्ति नैव गच्छति ॥ १६॥ तस्य छोकान्तरगमनप्राप्तिप्रकारमाह-- कर्मेति । वासनामयदेहान्तरम्‌ ॥ सत्कर्मपरिपाकतो बन्धमोक्षजिज्ञासा सत्कमपरिपाक्तो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते । तदा सृद्भुरुमाश्रिल्य चिरकारसेवया न्धं मोक्षं श्कश्चित्‌ प्रच्छति ॥ १७ ॥ " अ्रमणवि-अ, अ १, ° बन्धमो--अ, अ २, बन्धान्मो--अ १, ° कचित्प्रयाति-- मु. कचशिद्रच्छति-अ, अ १, द्वितीयाध्यायः २०३ एवमनन्तकोरिजीवेघ्र कल्पकोटिकारं संसरत्पु सत्सु तत्र केषांचित्‌ सत्कमपरिपाकत इत्यादि ॥ १७ ॥ विचारस्य मोक्षसाघक्रत्वम्‌ अविचारकृतो बन्धो विचारान्मोक्षो भवति । तसात्‌ सदा विचारयेत्‌ । अध्यारोपापवादतः स्वरूपं निश्ययीक्रत शक्यते । तसात्‌ सदा विचारयेज्जगञ्जीवपरमात्मनः । जीवभावनगद्धावनाघे प्रत्यगभिन्नं बद्मेवावरिष्यत इति ॥ १८ ॥ को बन्धः को मोक्ष इत्यत्र, देहेन्द्ियादिसंघाते ममकारास्पदे-- ममेदं रारीरं ममेदं श्रोत्रादिज्ञानेन्द्रियं वागादिकर्मन्द्ियं प्राणादिपञ्चकं मनञायन्तःकरण- चतुष्टयं इल्यादि तत्र- कस्याप्यहङ्कुारास्पदामावात्‌ अत्रास्मतप्रययारम्बनभरूतः प्रयगात्मा अहमस्मीति अविचारकृतो बन्धः, प्रयगमिनं ब्रह्मास्मीति श्रुयाचार्य- मुखतो विचारान्मोश्चः स्वातिरिक्तास्तित्वश्रममोन्षो भवति । यस्मादेवं तस्मात्‌ सदा विचारयेत्‌ । विचारतः कथं स्वयाथात्म्यं निर्धारयितुं दाक्यमिवयत आदह- अध्यारोपेति । स्वस्मिन्‌ व्यद्टिसमष्टयात्मकस्वाविदयापदतत्कायजातमात्मत्वेन सत्यत्वेन व्यावहारिकत्वेन प्रातिभासिकत्वेनाच्यस्य, ^ मच्छतिस्किमणुमात्रं न विद्यते ??, “ सन्मात्रमसदन्यत्‌ ??, ^“ त्रह्ममात्रमसनहि 22, सिद्धान्तोऽध्यात्मराख्राणां सर्वापदह्वव एव हि । नाविद्याऽस्तीह नो माया शान्तं ब्रह्येदमङ्ृपम्‌ ॥ इयादिश्चुलयनुरोधेन स्वातिरिक्तापवादापह्वतः तदपहवसिद्धनह्यस्वरूपं निष्प्रति- योगिकस्वमात्रमिति निश्चयीकर्तुं इक्यमि्थः । यस्मादेवं तस्मात्‌ तत्र स्वातिरिक्तं नेति जीवभावजगद्धावबाघे अपह्ृवे सति यत्प्रसक्तप्रयमभिन्नं पराक्सापेक्ष- प्रयक्परमेदामेदगतविरोषांदापाये निष्प्रतियोगिकनिर्विरोषं नद्येव स्वमात्रं अवशिष्यते । इतिराब्दो द्वितीयाध्यायपरिसमात्यर्थः ॥ १८ ॥ इति द्विती येऽध्यायः ०४ येङ्गटोपनिष्त्‌ ततीयोऽध्यायः महावाक्यजिज्ञाखा अथ हैनं पैङ्करः पप्रच्छ याज्ञवल्क्य महावाक्यविव- रणमचुब्रूहीति ॥ ! ॥ जीवपरमेदस्य स्वानुभूतिप्रमाणसिद्धत्वात्‌ तयोगक्ये कि मानमियाशङ्ूय समस्तश्रुत्िमस्तकमहावाक्यं मानं यदि तदा तद्विवरणमनुवरूहीति पेैगटो याज्ञ- वल्क्यं प्रच्छतीयाह- अथेति ॥ १ ॥ महावाक्यानुसन्धान विधिः स॒ होवाच याज्ञवल्क्यः-- तत्त्वमपि, त्वं तदसि, "त्वं ब्रह्मास्यदं बह्मास्मीत्यनुसंधानं कुर्यात्‌ ॥ २ ॥ पृष्टः स होवाच याज्ञवल्क्यः | प्रयक्परेक्यावगतये यान्यनुसन्धेयानि तानि महावाक्यानि कानीयत आह--तदिति ॥ २ ॥ प्रयगभिन्नबरह्मणः वाक्यार्थत्वम्‌ तत्र॒ परो््यशवबटः सर्व्॑ञत्वादिलक्षणो मायोपाधिः सच्चि- दानन्दरक्षणो जगद्योनिस्तत्पदवाच्यो भवति । स एवान्तः- करणसंभित्रनोधोऽसत्परत्ययण्टम्बनस्त्वंपदवाच्यो मवति । परनीवो- पाधिमायाऽविद्ये विहाय तत््वपदरुक्ष्यं प्रत्यगमिन्नं ह्य ॥ ३ ॥ 1 ^त्वं ब्रह्मासि ` इत्येतन्नास्ति--अ २, क. ° वरु---अ, अ १. तृतीयाघ्यायः २२०५ वाक्यार्थस्तु--तत्वंपदयोः वाच्यश्क््यमेदेन अर्थद्वयमस्ति ] तत्र वाच्या- धयोः ईदाजीवयोः विषमोपाधित्वेन एेक्यायोगात्‌ तदपवादप्रवेकं तदधिकरण- लशक््ययोः ्ुद्धत्वेनेक्यमिष्यते । तत्रापनोदयितव्यवाच्या्धस्तु परोक््यशाबन्टः ईश्वरोऽस्ति कि तु सोपाधिक इति परोक्षत्वं उावटत्वम्‌ । सव॑ज्त्वादि- रक्चणः-आदिरब्देन सर्वैश्वरत्व-सर्वकारणत्व सर्वान्तरत्वादयो गृह्यन्ते । मायोपाधिः- तत्सम्बन्धाभावात्‌ सञ्चिदानन्दटक्षणः । ततः त्वंपदवाच्यो भियत इयत आह--स एवेति । योऽयमीश्वरः तस्येव व्यषटिदेहान्तरनुप्रवेश- श्रवणात्‌--^* व्यष्टिमस्तकान्‌ विदायं तदेवानुप्राविरात्‌ ?> इति--अन्तःकरण- प्रतिफख्नत्वमीश्वरस्येयर्थः । यः अस्मत्प्रययाठम्बनः देहादिरहमस्मीति प्रतीतत्वात्‌ त्वंपदवाच्यो भवति | तत्र वाच्याधपस्यिागप्र्वकं छक््ययोसेक्यं सम्भावयति-- परेति । तथा च श्रुतिः- मायाऽविये विहयिव उपाधी परजीवयोः | अखण्ड सचिदानन्दं परं नह्य विटक््यते ॥ इति ॥ ३ ॥ श्रवेणमनननिदिध्यास्नसमाधीनां स्वरूपम्‌ तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्याथविचारः श्रवणं भवति । एकान्तेन श्रवणाथातुसंधानं मननं भवति । श्रवणमनननिर्विचिकित्सेऽ्ये वस्तुन्येकतानः'तया चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय निवातस्थितदीपवद्धयेयेकगोचरं चित्तं समाधिर्भवति ॥ ४ ॥ भ्रवणादिरृक्षणमाह-- तदिति । तत्त्वमसि इत्येतदाचार्णानुभवोक्तिः । अहं ब्रह्मास्मि इति रिष्यानुमोदनानुभवोक्तिः । इत्थं वाक्या्थैविचारः श्रवणं भवति । एकान्तेन युक्तिभिः अ्रवणार्थाचुसन्धानं मननं भवति । निदिध्यासनं ` वत्तया--उ. त्वतया--क, उ १. २०६ चेद्नखोपनिषत्‌ तु ्रवणेति । निदिध्यासनपाटवात्‌ त्रिपु्ीम्रासनिविकल्पकसमाधिर्दे तीवयाह-- ध्यात्रघ्यान इति । तथा च श्रुतिः-- ध्यातृध्याने पसिज्य क्रमाद्धेयेैकगोचरम्‌ । निवातदीपवचित्तं समाधिरभिधीयते ॥ इति ॥ ४ ॥ निर्विच्ल्पसमाधिमदिमा तदानीमात्मगोचरवृत्तयः सषत्थिता अज्ञाता भवन्ति । ताः सरणाद्वमीयन्ते ! इहानादिपपारे संचिताः कमं फोटयोऽनेनेव विलयं यान्ति । ततोऽभ्यासपायात्‌ सहखदाः सदाऽसतधारा वर्षति । ततो योगवित्तमाः समाधि धर्ममेघं प्राहुः । वासरनाजाे निः- रोषमसमना प्रविलाप्ति कर्मस्षचये प्ण्यपापे समूलन्मूख्ति प्राक्‌ परोक्षमपि करतटामर्कवद्वाक्यमप्रतिबद्धापरोक्षाक्षात्कारं प्रसूयते । तदा जीवन्मुक्तो भवति ॥ ^ ॥ निविकल्पकसमाधि स्तौति-- तदानीमिति । वृत्तीनां साक्षिमास्यत्वेन समाधितो व्युत्थितस्य एतावन्तं कारं ह्मानन्दपरवरोऽस्मीति स्मृतिः युज्यत इत्यर्थः । प्रतिबन्धकाभावात्‌ करतवखामख्कवत्‌ । तेन किं स्यादित आह-- तदा जीवन्मुक्तो भवतीति ॥ ५ ॥ विराडादीनां परमात्मनि ख्यः हशः पश्चीकृतभूतानामपञ्चीकरणं कर्तु सोऽकामयत । "्रह्माण्डतद्रतदेकान्‌ कायं हपांश्च कारणत्वं प्रापयित्वा ततः सृ्माङ्खं " ब्रह्माण्डं--अ, अ १,अ २, उ १, तैतीयाघ्यायः २०७ कर्मेन्द्रियाणि प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपश्चके संयोज्य भूर्मिं जे जं वटौ वर्हि वायो वायुमाकारो चाक्रादामहंकारे चार्हकारं महति महदन्यक्तेऽव्यक्तं पुरुषे क्रमेण विरीयते । विराडदिरण्यगर्मश्वरा उपाधिषिख्यात्‌ परमात्मनि रीयन्ते ॥ ६ ॥ एतावता म्रन्थेन बह्मण्यध्यारोप उक्तः । तदपवादोपायोऽपि प्रकटितः । इदानीं स्वारोपापवादो निगदते- ई इति । परमात्मनि रीयन्ते, परमात्मा- वरिष्टा मवन्तीदय्थः ॥ ६ ॥ विश्वादीनां परमात्मनि ल्यः पञ्चीकृतमहामूतसंभवक्र्मसंचितस्थूटदेहः कम॑श्षयात्‌ सत्कमे- परिपाकतोऽपश्चीकरणं प्राप्य सुक्ष्मेणेकरीभूत्वा गकारणरूपत्वमापताच तत्कारणं कृटस्थ प्रत्यगात्मनि विलीयते । विश्वतैनसप्राज्ञाः सस्वोपाधिख्यात्‌ प्रत्यगात्मनि रीयन्ते ॥ ७ ॥ स्थूलदेहादिख्यप्रकारमाह--पश्चीकृतेति । तदारोपाधारजीवख्यमाह- विग्ेति ॥ ७ ॥ एेक्याजुसन्धानेन अत्माविभरविः अण्डं ज्ञानाधिना दग्धं कारणेः सह परमात्मनि छीन मवति । ततो बाह्मणः समाहितो भूत्वा तत््वेपदैक्यमेव सदा कुर्यात्‌ । ततो मेघापारयेऽङामानिवात्माऽऽविर्भवति ॥ ८ ॥ 1 .कारणत्व--उ, उ १. | ° मवि भव-क, अ २, 2० वेन्नरोषनिषत्‌ ब्रह्याण्डख्यमाह--अण्डमिति । यतः ग्रयग््रहक्यज्ञानं स्वातिरिक्तकङ- नापवाददेतुः ततो श्राह्यणः । तेन किं भदतीलत्र--ततो मेघापाय इति ॥<८॥ ध्यानप्रकारः वेदनफटं च ध्यात्वा मध्यस्थमात्मानं कल्डान्तरदीपवत्‌ । अङ्कष्ठमात्रमात्मानमधूमन्योतिरूपकरम्‌ ॥ ९ ॥ प्रक्राहयन्तमन्तःस्यं ध्यायेत्‌ स्रूटस्थमन्ययम्‌ । ध्यायन्नास्ते मुनिश्चैव चासुपेराखतेस्त॒ यः ॥ १० ॥ जीवन्मुक्तः स विज्ञेयः स धन्यः कृतङ्कत्यवान्‌ । जीवन्मुक्तपदं त्यक्त्वा खदेहे कारप्तात्कते । विदात्यदेहसक्तत्वं पवनोऽस्पन्दतामिव ॥ ११॥ अान्दमस्परमरूपमन्ययं तथाऽरसं नित्यमगन्धवच यत्‌ | अनाद्यनन्तं महतः परं ध्रवं तदेव शिन्यत्यमरं निरामयम्‌ ॥१२॥ इति ॥ आदौ संवेदितात्मध्यानप्रकारं वेदनसामान्यविरोषफटं चाह- ध्यात्वेति । हृदयकमरुमध्यस्थम्‌ ॥ ९ ॥ नानाविधदृत्तिजातं प्रकादायन्तम्‌ । प्रयगभिननं ब्रह्मास्मीयनवरतध्यानतो मुनिः जीवन्मुक्तो भवतीयाह--ध्यायन्निति ॥ १० ॥ विद्व्रहयज्ञानविरोषफरमाह--जीवन्निति । स्वातिरिक्तकठ्नासंगरक्षणं जीवन्म्‌- क्त्वं विहाय स्वदेहे कारसात्कृते कारुधम गते परद्षटया स्थिते वा निष्प्रति- योगिकनह्ममात्र्ञानसमकाटं विद्वान्‌ अस्पन्दपवनव्योमभाववत्‌ विदेहमुक्तो मवतीयर्थः ॥ ११ ॥ विदेहमुक्तः केन रूपेण अवदिष्यत इलयत आह- अङदाब्दमिति | विद्वान्‌ राब्दादिपश्चतन्मात्रोपटक्वितन्ययायन्तवदविद्यापदतत्कार्या- चलुर्थाध्यायः २०९, इह्यवसिद्धं यदराब्दमित्यादिपदसमूहृटक्षितं तदेव विककछनरकैवल्यं भूत्वा अवरिष्यत इल्य्थः । इतिराब्दः तृतीयाध्यायपरिसमात्यथः ॥ १२ ॥ इति तृतीयोऽध्यायः चतुर्थोऽध्यायः ज्ञानिमादात्म्यजिज्ासा अथ ह्‌ पद्गः पप्रच्छ याज्ञवल्क्यं ्ञानिनः किं कर्म काच स्थितिरिति ॥ १॥ इत्थभूतज्ञानिमादात्म्यवुमुत्सया पगला याज्ञवल्क्यं परच्छतीयाह-- अथेति । पप्रच्छ याज्ञवल्क्य, किमिति ! ज्ञानिन इति ॥ १॥ ज्ञानिनः कुरुतारकत्वम्‌ स॒ होवाच याज्ञवल्क्यः--अमानित्वादिप्ंपन्नो स॒सुश्चुरेक- विंडातिङ्रं तारयति । बह्मविन्मात्रेण कर्मेकोत्तरशतं तारयति ॥ २ ॥ प्रश्नोत्तरं स दौवाच याज्ञवल्क्यः । प्रश्नोत्तरं पश्चाद्विवक्षन्‌ आदौ मुमुष्चुत्वमेव दुकंभ, ततोऽपि बह्यवित्त्वमतिदुर्छभं, एकविात्येकरातसन्तति- तारणादिति स्तोति--अमानित्वादीति | अमानित्वादिसद्रणसंपन्नः ॥ २ ॥ नारायण एव शारीर आत्मा आत्मानं रथिनं विद्धि शारीरं रथमेव तु । बुद्धिं वु भारिं विद्धि मनः प्रग्रहमेव च ॥ ६॥ 4. 7 २१० पैङ्गलोपनिषत इन्द्रियाणि हयानाहू्विषयास्तेषु गोचारान्‌ । जङ्गमानि विमानानि हृदयानि मनीषिणः ॥ ४ ॥ आत्मेन्द्रियमनोयुक्तं मोक्तेत्याहु' महषयः । ततो नारायणः पाक्षाद्धदये सुप्रतिष्ठितः ॥ ९ ॥ मुमुक््वधिष्ठितद्रारीरादिकं स्थादयुपकरणतया समुमुक्त्वात्मानं रथस्वामितया च स्तौति--आत्मानमिति । कय्वल्ल्यां व्याख्यातमेतत्‌ ॥ ३-8 ॥ रथ- स्थानीयडारीरासनात्मा कीद्रदा इलयत्र सवप्राणिहृदयासनो नारायण इलयाह- तत इति । मुमूष्षुः नारायणो भूत्वा सर्वभूतात्मा भवतीयथः ॥ ९ ॥ ज्ञानिनः शरीरपातपर्यन्तो व्यवहारविरोषः प्रारन्धकमंपयन्तमरहिनिर्माकवद्रयवहर ति । चन्द्रवच्रते देही स सृक्तश्चानिकेतनः ॥ £ ॥ विकरमेति प्रश्त्तरमाह-- प्रारब्धेति । अआपप्रारन्धं मुनिः अनिकेतनो म्रामिकरात्राटनरीटः व्योभ्नि चन्द्रवत्‌ सवत्र सञ्चरति ॥ £ ॥ ज्ञानिनः शरीरपाते कैवल्यम्‌ तीर्थे श्वपचगृहे वा तं विहाय याति कैवल्यम्‌ । प्राणानवकीयं याति कैवल्यम्‌ ॥ ७ ॥ एवं सञ्चरन्‌ तीर्थे ॥ ७ ॥ ज्ञानिमरणे श्राद्धादि न कर्तव्यम्‌ तं पश्चादिग्बङि कुर्यादथवा खननं चरेत्‌ । पुंसः प्रबननं प्रोक्तं नेतराय कदाचन ॥ ८ ॥ 1 मनीषिणः--अ २. ° घ्रु-अ २. सं--अ, अ १. चतुथध्यायः २११ नाद्रोचं नाभिकार्यं च न पिण्डं नोदकक्रिया | न र्यात्‌ पार्वणादीनि बह्यमूताय भिक्षवे ॥ ९ ॥ दग्धस्य दहनं नास्ति पक्रस्य पचनं यथा | ज्ञानायिदग्धदेहम्य न च श्राद्धंन चक्रिया ॥ १०॥ यः शान्तामुः अवघ्रततदेहः सर्वोपकारकः प्रक्ष्यादधितुष्ये तम॒ । कस्थेवं नियम इत्र परि जनाधिकारिणो नेतरस्येवयाह-- पुंस इति } यस्य पुंसः प्रजनं प्रोक्त तस्यैव खननादिकं कार्यं नान्यस्मे कदाचन कार्यमित्यथः ॥ ८ ॥ यतेः देहसम्बन्धिनः सन्ति चेत्‌ तेः आोचादिकमाचरणीयमियत मह- नेति | तत्पारलोकिकदेतवे नाडौचम्‌ । स्वाभ्युदयार्थं विना तत्परटोकाय न कुर्यत्‌ ॥ € ॥ तदुदिश्याकनल्यत्वं सदृ्टान्तमाह--दग्धस्येति ॥ १० ॥ गुख्छश्रुषायामनुसन्धानविशेषः यावच्चोपाषिपयन्तं तावच्छुश्रुषयेदरुम्‌ । गुस्वद्धर्भायायां तत्युत्रेषु च वर्तनम्‌ ॥ ११ ॥ दुदढमानसः शुद्धविद्ुपः महिष्णुः सोऽहमस्मि सहिष्णुः सोऽहमस्मीति प्रापे ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि संस्थिते देहे छन्धदान्तिपदं गते तदा प्रभामनोबुद्धिदयुन्यं मवति ॥ १२ ॥ अभ्युदयाथिना किं कर्तव्यमियत आह-- यावदिति । यदि स्वगुर्यतिस्तदा यावदियादि । यावत्सोपाधिकष्टिः तावद्यथाविधि गुरुच्छन्दानुरोधेन श्ुश्रुषां कुर्यादिलयथः | यदि स्वाचार्यो गृही तदा गुरुबदिति । वतेनं न्याय्यमियधः ॥ १ १॥ मुमुश्चुः स्वाचार्यञुशरूषां कुर्वन एवं अनुसन्धानं कुर्यादि्याह-शुद्धेति । स्वाचा- च क््यां- <| [) २१२ चेङ्गल्ोपनिषत्‌ ्योपासनया शुद्धमानसः, प्रयगमिनन्रहमरूपेण द्ध चिद्रूपः, सर्वात्मना यः साक्षित्वादिजीवत्वान्तकट्नासदिष्णुः परमात्मा भवति सोऽहमस्मीति सदाऽनु- सन्धानतः प्राप्रे ज्ञानेन विज्ञाने ज्ञेये परमात्मनि अयमहमस्मीति हृदि संस्थिते देहे स्वात्मात्मीयाभिमानामावेन रन्धश्चान्तिपद्‌ं गते तदा प्रभामनो- बुद्धिद्यल्यं भवति | प्रभामनोवुद्धिरब्देन जाग्रदायवस्थात्रयोपक्षितस्वाविद्या- पदतत्कायमुच्यते । निष्प्रतियोगिकनह्यमा्ज्ञानसमकारं शूल्यं अभावेपदं मजतीवय्थः ॥ १२ ॥ ज्ञानिनो वेदादिना प्रयोजनाभावः अमृतेन तृप्तस्य पयपा किं प्रयोजनम्‌ £ एवं खवात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति? ज्ञानाखततृक्तयोगिनो न किंचित्‌ करतव्यमस्ति । तदपि चेन्न स तत््वविद्धवति । दूरस्थोऽपि न॒ दूरस्थः पिण्डवभितः पिण्डस्थोऽपि प्रत्यगात्मा सरवैव्यापी भवति ॥ १३ ॥ वेदान्तश्रवणादिना एवंविधज्ञानमत्पननं, अतो ज्ञातेऽप्यात्मनि वेदान्ता- भ्यासः कतवन्यः इयत आह-अम॒तेनेति । दृष्टान्तोक्तिः अग्रतेन | तेनापि किञ्चित्‌ कतव्यं स्यादियत आह-- ज्ञानेति । स्वाकतव्यताज्ञानी सर्वव्यापी भवती- याह--दूरस्थोऽपीति । दूरस्थोऽपि स्वाज्ञट्टया खज्ञद्टया न दूरस्थः ॥ १३॥ बरह्मदरनोपायो ध्यानयोगः हदयं नि्म॑टं कत्वा चिन्तयित्वाऽप्यनामयम्‌ । अहमेव परं सवेमिति पयेत्‌ परं सुखम्‌ ॥ १४ ॥ यथा जरे जलं किक्ं क्षीरे क्षीरं धृते धृतम्‌ । अविंहोषो भवेत्तद्रज्नीवात्मपरमात्मनोः ॥ १९ ॥ चतुर्थाध्यायः २१३ देहे ज्ञानेन दीपिते बुद्धिरखण्डाकारख्पा यदा भवति तदा विद्वान्‌ ब्रह्यज्ञानाभ्निना कर्म॑गन्धं निर्दहेत्‌ ॥ १६ ॥ ततः पवित्रं परमेश्वराख्यमद्वैतखूपं विमङाम्बराभम्‌ । यथोदके तोयमनुप्रविष्ठं तथाऽऽत्मखूपो निरुपापिसस्थितः ॥ १७॥ आकाङावत्‌ सृक्ष्मदारीर आत्मा न दृदयते वायुक्दन्तरात्मा ! स॒ बाह्यमम्यन्तरनिश्वटात्मा ज्ञानोल्कया पटयति चान्तरात्मा ॥ यत्रयत्र सतो ज्ञानी येन वा केन मृत्युना । यथा स्वगतं व्योम तत्रतव ख्यं "गतः ॥ १९ ॥ घटाकादामिवात्मानं विद्यं वेत्ति तत्वतः स गच्छति निरालम्बं ज्ञानारोके समन्ततः \॥ २० ॥ प्रयगभिननरह्यददीनोपायमाह--हृदयमिति ॥ १४ ॥ एवं पर्यतः कि स्यादित्याकांक्षायां तदापषिप्रतिबन्धकावरणनिदृत्तिपूर्वकौ क्षीरादि क्षीरादियोगवन्तदैक्यं स्यादियाह-- यथेति ॥ १५-१६ ॥ कमवन्धदाहात्‌ तद्रूपेणावस्थितः स्यादि- लयाह- तत इति ॥ १७ ॥ निरवयवात्मसाश्षात्कारः कथमियत्र तज्ज्ञानद््या स्यादिव्याह--आकारावदिति । स्वज्ञानेन स्वस्वरूपं पश्यतीय्थः ॥ १८ ॥ श्स्वज्ञष्ठया स्वात्मानं यः परयति सोऽयमुपाधिविनिमुक्तवटाकादावत्‌ स्वमात्र- मवरिष्यत इद्याह-- यत्रेति ॥ १९.-२० ॥ ब्रह्मघ्यानमहिमा तपेद्रष॑सहख्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम्‌ ॥ २१ ॥ + गतम्‌- उ, उ १, ° स्वदृशट्या-उ १. २१४ चैङ्गरोपनिषत्‌ इदं ज्ञानमिदं ज्ञेयं तत्‌ सर्व ज्ञातुमिच्छति । अपि वष॑सहखायुः राखान्तं नाधिगच्छति ॥ २२ ॥ विनज्ञेयोऽ्षरतन्मात्रो जीवितं वाऽपि चञ्चलम्‌ । विहाय शाखनारानि यत्‌ सत्यं तदुपास्यताम्‌ ॥ २३ ॥ मनन्तकमं शोच च जपो यन्ञस्तथेव च । तीथयात्रामिगमनं यावत्तत्वे न विन्दति ॥ २४ ॥ अहं ब्रहेति नियतं मोक्षहेतरमहात्मनाम्‌ । द्रे पदे बन्धमोक्षाय निम॑मेति ममेति च ॥ २९ ॥ ममेति बध्यते जन्तुर्निर्ममेति विस॒च्यते । मनसो हयन्मनीभवे द्वैतं नेवोपटभ्यते ॥ २६ ॥ यदा यात्युन्मनीभावस्तदा तत्‌ परमं पदम्‌ । यत्रयत्र मनो याति तत्रतत्र परं पदम्‌ ॥ २७ ॥ तत्रत् परं बरह्म सवत्र समवस्थितम्‌ । हन्यान्मुष्टिभिराकाशं शु षाऽऽतंः खण्डयेत्त॒षम्‌ । नाहं बह्मेति जानाति तस्य मुक्तिर्न जायते ॥ २८ । ज्ञानसहितध्यानयोगं सर्वोत्कृष्टतया स्तोति- तपेदिति ॥ २१ ॥ सवै- सआचराभ्यासतः सवत्मिक जह्य जन्ममध्ये यदा कदा वा द्रष्टं श॒क्यमिलत्र जीवित- स्याल्पतया प्राधान्यतो यत्‌ ज्ञातव्यं तदेव ध्येयमियाह- इदमिति ॥२२-२३॥ ततत्वदरानानन्तरमपि कृत्सं कर्मायनुयमियत आह-- अनन्तेति । तावदेवा- य्य, ततः प्रयोजनामावादिव्य्थैः ॥ २४ ॥ देहादावात्मात्मीयामिमानमावाभानौ नन्धमोक्षदेत्‌ स्यातामिन्याह--अहमिति ॥ २५ ॥ खाकतरिकेण मनो नास्तीति चतुधध्यायः २३१५ सिद्धोन्मनीभावता दैतासम्भवाद्रतमावः स्यादित्याह-- मनस इति ॥ २६ ॥ योगिमनःसत्त्वासत्त्वाभ्यां तत्प्रृत्तिनिमित्तेवरत्वं त्त्तिसहस्रभावाभावसा्ित्वं तदसम्भवप्रनोघता निष्प्रतियोगिकब्रह्ममात्रतां च स्यादियाह- यत्रेति ॥ २७ ॥ ज्ञानादेव मुक्तिः; अन्यथा नास्तीति राख्राथमुपसंहरति-- हन्यादिति ॥ २८ ॥ विदयापाठफलम्‌ य एतदुपनिषदं नित्यमधीते सोऽथिपूतो भवति । प्र वायुपूतो भवति । स आदित्यपूतो मवति! स बऋ्यपूतो भवति! स विष्णुपूतो भवति । स रुद्रपूतो भवति । स सर्वेषु तीर्थेषु सातो भवति । स स्वेषु बेदेष्वधीतो भवति । मर सववेदत्रतचर्यासु चरितो भवति । तेनतिहासरपुराणानां सदराणां शतक्दस्राणि जप्तानि फटानि भवन्ति । प्रणवानामयुतं जप्तं मवति । ददा पूर्वान्‌ द्ोत्तरान्‌ पुनाति । स पङ्क्तिपावनो मवति । स महान्‌ मवति । ्रह्महत्यासुरापानस्वर्णस्तयगुरुतल्पगमनतत्संयोगिपातकेभ्यः पूतो मवति ॥ २९. ॥ विद्ापारज्ञानफट्माह-- य इति एतदुपनिषदं एतासुपनिषदम्‌ ॥२९॥ विदयाज्ञानफर्म्‌ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चघ्चुराततम्‌ ॥ ३० ॥ तद्विपासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम्‌ ॥ ३१ ॥ २१६ पैङ्गलोपनिषत्‌ ज्ञानफरं तु-- तद्विष्णोरिति । आरुणिकादावयं मन्त्रो व्याख्यातः ॥ उपसहारः ॐ सत्यमित्युपनिषत्‌ ॥ ३२ ॥ ८८ सदेव सोम्येदमग्र आसीत्‌ ?> इयादिकत्खदाखरप्रतिपादं -म्रविद्योततु्यतुरीयं; तच्छतिरिक्तं असत्यं, तदेव सत्यं, निष्प्रतियोगि त्रूपत्वात्‌ । इत्युपनिषच्छन्दः पैङ्गरोपनिषत्परिसमाप्यथः ॥ ३२॥ इति चतुर्थोऽध्यायः श्रीवासुदेवेन्द्ररिष्योपनिषट्रह्ययोगिना ] पैङ्गरोपनिषद्घाख्या छिखिता बह्यमात्रगा । चैङ्गरोपनिषद्छाख्यामग्रन्थस्तु द्िदातं स्मृतः ॥ इकति श्रीमदी्ादयछोत्तरदातोपनिषच्छासख्र विवरणे एकोनषष्िसंख्यापूरकं पैङ्गरोपनिषद्धिवरणं सम्पूर्णम्‌ प्राणाथिदोजोपनिषत्‌ सद नाववतु-इति शान्तिः दारीरयज्ञाधिकारः अथातः सर्वोपनिषत्सारं संसारज्ञानातीतमन्नसुक्तं शारीरयज्नं व्याख्यास्यामो यस्मिन्नेव प्पुरूषदारीरे विनाऽप्य्रिहोत्रेण विनाऽपि सांख्येन संसारभ्निवृत्तिभ॑वतीति ॥ १ ॥ सारीरयज्ञसंञ्युद्धचित्तसञ्ञातबोधतः | मुनयो यत्‌ पदं यान्ति तद्रामपदमाश्रये ॥ इह॒ खद कृष्णयर्वैदप्रविभक्तेयं प्राणाच्चिहोत्रोपनिषत्‌ चित्तछ्द्धिहेत भावनामयरारीरयज्ञप्रकटनन्यम्रा चित्तद्ुद्धिप्राप्यज्ञानद्धारा निविरोषन्ह्यमात्रपर ` वसना विजयते । अस्याः स्वल्पम्रन्थतो विवरणमारम्यते ] श्रुतयः स्वाज्ञटोकं मुपख्म्य तस्य बह्मज्ञानहेतुचित्तद्युद्धये शारीरयज्ञमुपन्यस्यन्ति--अथेति । अः प्राणिकर्मपरिपाकानन्तरं यतः चित्तञ्युद्धिं विना स्वातिरिक्तावियापदतत्कायजाता सभ्भवप्रनोघसिद्धं बह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानं तन्मात्रावस्थानरक्षण कैवल्यं च न सिध्यति-न द्यडयुद्धचित्तं बह्यज्ञानं स्प्ष्ठुं पारयति--अतश्ित्त ञुद्धयर्थं अपरबह्मगोचरसर्बोपनिषत्सारं संसारज्ञानातीतं सारीरयज्ञं कथया " पुरुषदल--अ, अ १,अ २, क. ° विसुक्ति-अ १, अ २, क. विमुक्तो-ञअ + 28 २१८ प्राणाभनिदोत्नोपनिषत्‌ इत्यथः । किमिति ! यस्मिन्निति । यस्मिन्‌ पुरुषाधिष्टितशरीरे विना बाद्या्नि- होत्रेण साङ्खययोगेन केवरुमावनामययज्ञेन चित्तमाटिन्यापादकसंसारनिवृत्ति- भवतीटर्थः ॥ १ ॥ बाह्यध्राणाधिदोतरध्रयोगः स्वेन विधिनाऽन्नं भूमौ निक्षिप्य या ओषधयः सोमराज्ञीरिति तिसरभिरन्नपत इति द्वाम्याग्ममिमन्त्रयति ॥ २ ॥ या ओषधयः सोमराज्ञीब॑ह्ीः हातविचश््षणाः । वृहस्पतिप्रसूतासता नो सुञ्चन्त्वंहसः ॥ ३ ॥ याः फडिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ ४ ॥ जीवला नघारिषां मा ते क्ाभ्म्योषधीः । यातयायु सुपाहरादप रक्नांमि चातयात्‌ ॥ ५ ॥ अन्नपतेऽन्नस्य नो धेद्यनमीवस्य शुष्मिणः । प्प्रदातारं तारिषि ॐनं नो धेहि द्विपदे चतुष्पदे ॥ ६ ॥ यदत्नमसि्बहुषा विरुद्धं रुद्रैः श्रजार्धं यदि वा पिशाचैः । सवं तदीशानो अभयं कृणोतु रिवमीशानाय खाहा ॥ ७ ॥ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कार आपो ज्योती रसोऽखतं ब्रह्य मूर्युवः सुवयो नमः ॥ ८ ॥ " मनु-अ, अ १,अ२, क, ° क्षणैः- क. ° त्वोषधीः-अ. त्योषघीः--क. त्योषधीम्‌--अ १. “ प्रजाद्व--उ. प्राणाच्चिरोत्रोपनिषतं २१९ आपः पुनन्तु प्रथिवीं परथिवी पूता पुनातु माम्‌ पुनन्तु बह्यणस्पतिनरद्य पूता पुनातु माम्‌ ॥ यदुच्छिष्टमभोन्यं यद्रा दुश्यरितं मम । स्वे पुनन्तु मामापोऽसतां च प्रतिप्रहं स्वाहा ।॥ ९ ॥ अम्रतमःस्त्वसरतोपस्तरणमस्यय्तं प्रणि "होम्यमारिष्य- न्तोऽसि ॐ प्राणाय सखाहा ॐ अपानाय खाहा ॐ व्यानाय स्वाहा ॐ उदानाय सराहा ॐ समानाय स्वाहा ॐ बह्यणे स्वाहा ॐ बऋयणि म॒ आत्माऽगृतत्वायेति ॥ १० ॥ कनिष्ठिकाङ्कल्याऽङ्ष्टेन प्राणे जुहोति अनामिकयाऽपान मध्यमिकया न्याने स्वाभिरुदाने प्रदेशिन्या समाने ॥ ११ ॥ तुष्णीमेकामेकक्चा जुहोति द्वे आहवनीये एकां दक्षिणाग्नौ एकां गार्हपत्ये एकां सवंप्रायधित्तीये ॥ १२ ॥ अथापिधानमस्य्ृतत्वायोपस्प्र्य पुनरादाय पुनः स्ण्दोत्‌ ॥ १३ ॥ स्तव्ये पाणावापो गृहीत्वा हृदय^मन्वाटम्य जपेत्‌-- प्राणोऽभिः परमात्मा पञ्चवायुभिरावृतः । अभयं सवभूतेभ्यो न मे भीतिः कदाचन ॥ १४ ॥ विश्वोऽसि वैश्वानरो विश्व्पं त्वया धार्यते जायमानम्‌ । विश्वं त्वाहुतयः सवां यत्र नह्माऽमुतोऽपि ॥ १९ ॥ 1 स्यम--अ. ° जुहोम्य--क, अ १. ° एतद्वाक्यद्रयं नास्ति-अ, अ १,अ २, क. ^ सुपरुभ्य--उ, उ १. मनुरभ्य-अ, अ१,अ२, कर. २२२ प्राणाभिदोत्रोपनिषत्‌ अधयाः अधमात्रादयः ॥ १८ ॥ के वा चतुरग्रयः ! तेषां स्थानानि कानीयत आह- तत्रेति } तत्र सूर्याभिर्नाम कीद्या इलत्र--स्वातिरिक्तं नास्तीति प्रकाराकाः सूरयः एव सूर्याः तेषां सहस्रारगतान्याकृताकाङवत्‌ आकृतिः यस्य स सू्य॑मण्डटाधिरिति । सहस्दलान्येव यस्य रइमयः ताभिः परिघ्रत एव सन्‌ तत्रोपरम्यमान एक एव सघ्वाविदयापदतत्कायनामरूपजातं ऋषति गच्छति व्यापोतीत्ति चित्ुर्यादिय एकर्षिभूत्वा मूर्थि तिष्ठति, “८ तुरीयं मधि संस्थितं इति श्रुतेः । यद्रा सू्॑मण्डखाकृटया सहखररिमपरिमितसू्यं एव भूताकादो एक एव ऋषति गच्छतीत्येकर्षिभत्वा मूर्धि तिष्ठतीयथंः । यस्मादयं बीजात्मा सर्वह्नेश्वरतया दृश्यते तस्मादयं ददयौनाभ्निः तस्य ज्पिरूपत्वात्‌ 1 ददेनाभ्चिनमि चतुरश्राहवनीयवत्‌ बीजविराडादिचतुराक्ृतिः खातिरिक्तप्रपञ्चदोमाधिकरणतया आहवनीयो भूत्वा स्वाविद्यापदनीजांास्थानीये सुखे तिष्ठति । सारीरोऽभनिनमि स्वोपाधिलिगशरीरेतरस्थुखदारीरप्रपञ्चं॑निर्दहतीति रारीरोऽभ्निर्नाम हिरण्यगभः स्थूखशरीराश्रयजरादिषद्मिविक्रियया प्रणु्यते क्षीयत इति प्रणुदा प्रणुदं हविः स्थूट्प्रपञ्चरूपं दिरण्यगर्भात्मना अवस्कन्दति ग्रसतीति सविरोषनिविरोष- रूपाभ्यां अधैचन्द्राक्ृतिः स्पष्टास्पष्टवपुः स्थूलप्रपञ्चदहनकर्मणि दक्षिणाभिभूत्वा सवप्राणिहृदये तिष्ठति । तत्र कोष्ठाभिरिति वेश्वानरो विराडच्यते | अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्चितः । प्राणापानसमायुक्तः पचाम्यनं चतुविघम्‌ ॥ इति स्मृतिसिद्रकोष्ठाभिर्नाम “ अयमभ्निवैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते 22 इति श्रुतिसिद्धवेन्वानरोऽभ्निः । दन्तैवखण्डयावखण्डय यदद्यते भक्ष्यते तदप्रपादि अशितं भक्त्यं भवति । यत्‌ पायसादि जिह्वया आरोडय निगीर्यते तत्‌ पीतं भोज्यं भवति । यत्तु द्रवीभूतं युडादि जिह्वायां निक्षिप्य निगीर्यते तन्न॒ रीढं छेद्यं भवति । यत्तु इ्ुखण्डादि दन्तैः निपीडय सारांश स्वीक रिष्टं यज्यते तत्‌ खादितं चोष्यं भवति । एवमदितपीतीटखादितमेदेन चतुर्विधमननं सम्यग्व्यष्टथं व्यष्टिनीवजाता्यमानं विषयत्वा स्वविषयीकृय यथायोगं पक्त्वा पचनं कुर्वन्‌ गाहेपत्यो भूत्वा सर्वप्राणिनाभ्यां तिष्ठति ॥ १९ ॥ प्रायशः प्राणाभिदोत्ोपनिषत्‌ २२३ चित्तोपाधयो विश्वतेजसप्राज्ञाः प्रायश्ित्तवरत्तयः । ते तु विराडादेगस्तात्‌ प्रतिष्ठिताः तियेक तिखः पराग्बृत्तयः । तद्विरिष्टा व्यावहारिकजीवादिः प्रजनन- कर्मा । हि[तु ?]शब्दः प्रवरत्तिमार्मप्रबतकत्वयोतकः | विश्वादितुरीयस्तु जाग्रदाय- वस्थात्रयतमाभावाभावप्रकादाकदिमांड्युः चिचन्द्रः सन्‌ प्रत्यग्रुपेण प्रभवतीति प्रभुः भवतीत्यर्थः ॥ २० ॥ शारीराभिविद्यायाः शारीरयज्ञत्वम्‌ अस्य शारीरयज्ञस्य युपरदनाऽशोभितस्य को यनमानः का पन्नी के ऋत्विजः के सदस्याः कानि यज्ञपात्राणि कानि हवींषि का वेदिः कान्न्तवैदिः को द्रोणकल्दाः को रथः कः पञ्युः कोऽध्वयुः को होता को ब्राह्मणाच्छंसी कः प्रति- प्रस्थाता कः प्रस्तोता को मेत्रावरुणः क उद्वाता का धाराकः पोता के दर्भाः कः खवः काऽऽन्यस्थाटी कावाघरारो कावाज्यमागो के प्रयाजाः के अनुयाजाः केडा कः सुक्तवाकः कः शंयोवांकः के पतीसंयानाः को यूषः का रदाना का इष्टयः का दक्षिणा किमव्ृथमिति ॥ २१ ॥ अस्य शारीरयज्ञस्य यूषरशनाऽशो- मितस्यात्मा यजमानः बुद्धिः पत्नी वेदा महक्इत्विजः अहंकारोऽध्वयु; चित्तं होता प्राणो बाह्यणाच्छ॑सी अपानः प्रतिप्रस्थाता व्यानः प्रस्तोता उदान उद्वाता समानो मेत्ावरुणः शरीरं वेदिः नासिकाऽन्तवेदिः मूर्धा द्रोणकल्दाः पादो रथः दक्षिणहस्तः सुवः सन्य आन्यस्थारी श्रोत्रे "आघारौ 1 आध्वरौ--अ २, क. अध्वरौ--अ, अ १. २२४ प्राणािदोतोपनिषत्‌ च्ुषी आन्यमागौ ्रीवा धारा पोता तन्मात्राणि सदल्याः महाभूतानि प्रयाजाः गणा अद्याजाः निद्वेडा दन्तोष्ठौ सूक्तवाकः ताः हंयोर्वाकः स्मृतिर्दया क्षान्तिरहिसा पत्नीसंयानाः ओकारो यूपः आडा रशना मनो रथः कामः पञ्ुः केशा दमाः इन्द्रियाणि यत्तपात्राणि कर्मेन्द्रियाणि हवींषि अर्दिसा इष्टयः त्यागो दक्षिणा अवरं मरणात्‌ सर्वाण्यस्मिन्‌ देवता शरीरेऽधिसमाहिताः ॥२२॥ इत्थंमूतविद्यायाः शारीरयज्ञत्वं कथमिाक्षिप्य॒परिहरति--अस्ये- यादिना ॥ २१ ॥ एवमादाङूब खकृताराङ्कां श्रतिः खयमेवापाकरोति-- अस्येति । आत्मा यजमान इ्यादीनि सर्वाणि सर्वा देवताश्च अस्मिन्‌ दारीरे अधिसमादिता मवन्ति ॥ २२ ॥ विद्यापटनफलम्‌ वाराणस्यां मृतो वाऽपि इदं वा ब्राह्मणः पठेत्‌ । एकेन जन्मना जन्तुर्मोक्षं च प्राञ्ुयादित्युपनिषत्‌ ॥ २६ ॥ वाराणस्यां कारयां मृतस्य जन्तोः जनिमृतिमुक्तिभवति । यद्रा--इदं वा दारीरयज्ञदरनं ब्राह्मणः पठेत्‌ । एकेनैव जन्मना जन्तुः चित्तटुद्विप्राप्यज्ञानं स्वातिरिक्तभरममोक्षं च प्राप्रयात्‌। इतिराब्दः प्राणा्निहोत्रोपनिषत्परिसमाघ्यथंः ॥ भ्रीवासुदेवेन्द्रदिष्योपनिषद्रह्ययोगिना । प्राणाभरिहोत्रोपनिषद्याख्यानं छिखितं ख्घु | प्राणाभ्िहोत्रोपनिषल्याख्यानं पञ्चसप्ततिः॥ इति श्रीमदीश्ादयघोत्तरदातोपनिषच्छाख्च विवरणे चतुणवतिसङ्कथापूरकं प्राणािहोत्रोपनिषद्विवरणं सम्पूर्णम्‌ मन्जिकोपनिषत पूणेमद्‌ः--इति ज्ञान्तिः परमात्मस्वरूपम्‌ अष्टपादं शुचि हसं तरिसूत्रमणुम व्ययम्‌ । विवर्त्मानं तेजसोऽहं सर्वतः परयन्‌ न पश्यति ॥ १ ॥ स्वाविद्याद्यतत्कार्यापह्ववज्ञानभासुरम्‌ । मन्त्रिकोपनिष्टेद्यं रामचन्द्रपदं भजे ॥ इह खदु दुद्युर्वेदप्रविभक्तेयं मन्तिकोपनिषत्‌ । अस्यास्तावत्‌ उपोद्धातादिकं ईडावास्यादिवत्‌ ऊद्यम्‌ । सेयसुपनिषत्‌ आख्यायिकां विना माण्डूक्यवत्‌ अवान्तरतया प्रत्ता । ८“ अष्टपादं ?‡ इयायस्याः संहितारूपमन्त्रो- पनिषदः सवल्पम्रन्थतो विवंरणमारभ्यते । निराख्यायिकतया स्वच्छन्दपरवृत्तिस्तु वक््यमाणवियास्तुसर्था 1 यत्स्वरूपं चिन्मात्रमपि सखवाज्ञो न परयति स्वज्ञः पश्यति तत्‌ किमियाकाङ्क्षायां श्रुतिरेव तद्विदादयति--अष्टपाद्मिति । सवाङ्गटछ्या व्य्टिसमष्टयात्मकं सखाविद्यापदतत्कायजातम्‌ । तत्र व्यशिप्रपारोपापवादाधिकरणं विश्वतेजसप्राज्ञतुर्यात्मकं चतुष्पात्‌, समष्िप्रपञ्चारोपापवादाधिकरणं विराट्‌- सूत्रनीजतुरीयात्मकं तदपि चतुष्पात्‌ , आहत्य अष्टौ पादा यस्य तं अष्टपादम्‌ । अद्युचिव्यष्टिसमष्टययोगात्‌ खचिम्‌ । दहंङाब्दः परवाची, सङाब्दः प्रसग्वाची; << हकारः परमेडाः स्यात्‌ सकारस्त्वंपदं 2 इत्यादि श्रुतेः । दंसङब्देन द्रबं---अ १. 6. 29 २२६ मन्निकोपनिषत्‌ प्रयगमिनपरमात्मोच्यते । तं हंसं चरिसून्ं व्यष्टिसमष्टितदुभयैक्यकरनारोपाधि- करणविश्चविराडोतृरूपेण त्रिधा सूचनात्‌। अणुं अयन्ताणुबुद्धिदृच्यवमासक त्वात्‌] अन्ययं त्ययमास्यविरक्षणत्वात्‌ । यदधिगमोपायोपेयभेदेन कमौपासनाज्ञानाख्यं वत्म॑त्रयं दरयते सोऽयं त्रिवर्त्मा तम्‌ । तेजसः--इलत्र कर्मणि षष्ठी- तेजः अहम्‌ अस्मत्प्रययवेदयत्वात्‌ । खाज्ञ एवं मेदेन पदयन्नपि खात्मवस्त॒याथात्म्य स्वमात्रमिति न हि परयति, स्वाज्ञानाव्रतत्वात्‌ ॥ १ ॥ परमात्मददनोपायः मूतप्तमोहने काले भिन्ने तमसि वै खरे । "अतः पदयन्ति सत्त्वस्था निर्गुणं गुणगहुरे ॥ २ ॥ अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । स्ञास्तु सत्त्वस्थाः शुद्धसतत्वान्तःकरणविरिष्टाः सन्तः वे खाज्ञट्िप्रसिद्र यथोक्तकाले भूतस्य प्राणिजातस्य सम्मोहने संवरणे विद्यमानात्मतिरस्करणात्‌ खरे खले ऋ वा तमसि ईैशादयषटोत्तरदतवेदान्तार्थश्रवणमनननिदिध्यासमप्रभव- सम्यज्ज्ञानसूयादयात्‌ भिन्ने विलीने सति अतः परं गुणगह्रे प्रपञ्चे सत्यसति निरोणं ब्रह्माऽ्दमस्मीति परयन्ति ॥ २ ॥ रक्तोपायं विना खात्मा द्रष्ुन राक्य इाह-- अङक्य इति ] कुमारकैः सनकादिमिः ब्रह्माहमस्मीति यो ध्यायमानः परमात्मा सोऽयमन्यथा वेदान्तश्रवणातिरिक्तसाधनेन द्रष्टुमश्यक्यो भवति ॥ मायाेशगतस्य अङ्गस्य संसारः विकारजननीभ्मज्ञामष्टरूपामनां श्चवाम्‌ ॥ २ ॥ घ्यायतेऽध्यासिता तेन तन्यते प्रर्यते पुनः । सुयते पुरुषार्थं च तेनैवाधिष्ठितं जगत्‌ ॥ ४ ॥ ` अन्तः--उ. ° मज्ञा--अ, अ १,अ२, क. मन्त्रिकोपनिषत्‌ २२७ 'गोरवा्न्तवती भम्याज्जनित्री मूतमाविनी । सितासिता च रक्ता च सव॑कामदुघा विभोः ॥ ९ ॥ पिबत्येनामविषयामविज्ञाता कमारकैः । स्वाज्ञः स्विकच्पितमायां ध्यायन्‌ तद्ररामेय वन्धमाक्षादिसंसारकलट्ना- कलितो भमवतीयाह- विकारेति । अध्यासिता खाविद्ातत्कार्याध्यासकर्ता खाज्ञः विदाप्रपञ्चविकारजननीं परमार्धदष्िभिः अज्ञं दृष्टया शाङविषाणवत्‌ अतस्तुभूतां खाज्ञदष्टया भूमिगापोऽनला वायुः खं मनो बुद्धिरेव च | अहङकार इतीयं मे भिनना प्रकृतिरष्टधा ॥ इति स्मृयनुरोधेन अष्टरूपाम्‌ । अजामित्युपलक्षणार्थम्‌-- परमार्थदृष्टया सखस्यावस्तुत्वेन जन्मस्थितिभङ्गदयुन्याम्‌ । खाज्ञदष्टया वज्रादपि धुवां टढां अविदयमानवाविद्या वस्तुत्त्वविचारिणाम्‌ | अविचारेण मूढानां वज्रादपि दायते ॥ इति स्मृतेः ॥ ३ ॥ एवमुक्तखक्षणां खाज्ञततिः ध्यायते घ्यायति । तेन स्वावारकाविदयाऽस्तीति ध्यानेन तन्यते तन्यति तानवं याति । विद्या- ऽवि्ारूपया तया अध्यासिता जीवः स्वबन्धमोक्षोपायकर्मणि त्रेयते पुनः पुनः चोदयते । सेयं माया स्वाह्ञदृ्टया घर्मादिपुरुषार्थ, चरान्दादपुरुषार्थमपि, सूयते जनयति इदं जगत्‌ तेनेव पुरुषार्थेन अधिष्ठितं भवति ॥ 8 ॥ स्वाज्ञद्टया गौरवा सर्वकाकजनित्री सर्वभूतमाविनी च, स्वज्ञदष्टया आद्यन्तवती सम्भूतिप्रस्यवती स्यात्‌ । किंञ्च--कायरूपेण सितासिता च रक्ता च सत्तततमारजोगुणात्मिका स्वकल्पकस्य विभोर्जीवस्य सर्वकामान्‌ दोग्धीति सवेकामदुघा पयःस्थानीयसवकामप्रदाने इयं कामधुक्‌ ॥ ९ ॥ 1 गौरना-- सु. १ स्रा ज--मु, ५२८ भन्तरिकोपनिषत्‌ प्रमुः तामेनां कारणात्मना स्वाविषयां कार्यात्मना विषयभूतां पिबति इयमस्तीदयनुभवति । सवैरप्येवमनुभूयत इयत आह-अविज्ञातेति । मारकः सनकादिमनिप्रवैः इयमविद्या सलत्वेव व्यावहारिकत्वेन प्रातिभासिकत्वेन वाऽस्ति नास्तीटयविज्ञाता भवति, तेषां खातिरिक्तघ्ाविययाद्रयतत्कार्यापह्ृवसिद्ध- निष्य्रतियोगिकनह्यमात्रभावारूढत्वात्‌ ॥ जीवेशायोः लक्षणम्‌ एकस्तु पिबते देवः खच्छन्दोऽत् वाद्ग: ॥ ६ ॥ ध्यानक्रियाम्यां मगवान्‌ मुङ्क्तेऽपो प्रसहदधिमुः । सर्वत्ताधारणीं दोग्धीं पीयमानां तु यज्वभिः ॥ ७ ॥ परयन्त्यस्यां महात्मानः सुपर्ण पिप्पारानम्‌ 1 उदासीनं "परं हंसं स्रातकाध्वयंवो जगुः ॥ ८ ॥ शंसन्तमनुरोसन्ति बहुचाः शाखकोविदाः । रथन्तरं बृहत्साम सपतवेतरस्तु गीयते ॥ ९ ॥ मन्त्रोपनिषदं ब्रह्म पदक्रमपतमन्वितम्‌ । पठन्ति भागव देते ह्यथर्वाणो भरगृत्तमाः ॥ १० ॥ दा सुपर्णा सयुजा सखाया समानं ब्षं परिषखजाते । तयोरन्यः पिप्पङ स्वाद्रतत्यनश्नन्नन्यो अभिचाकरीति ॥ इति श्रुयनुरोधेन स्वाज्ञप्रमाणसिद्धौ शरीरब्रक्षारूढौ जीवेापक्षिणौ सतः, तत्रैकः तदाविद्यकफलमनुभवति; तदितरस्तनानुभवनरुदासीनो भवति, इत्युगादिचतुर्ैदिनो जगुखियाह--एकस्त्विति ¦ स्वाज्ृष्टया कार्यकारणमायोपाधिकौ जीवेरो सः । तत्रैकस्तु भगवानसौ जीवो विभुः अत्रास्मिन्‌ देहे इ्यमविद्या अस्तीति : ध्रुव-अ, अ १,अ २, क. मन्तिकेपनिषत्‌ २२९ ध्यानक्रियाभ्यामवगम्य विभुरात्मा प्रसहदवशात्‌. भुङ्के अनुभवतीदयथः । स्वच्छन्दोऽपि तद्वञ्चाुगो भूत्वा स्वाविदानिष्पनं पिप्पर्रसं पिबते पिति । एवं अस्यां अविद्यायां महात्मानः च्तर्वेदिनः सव्ञजनसाधारणीं तत्सर्व- कामफर्दोग्धीं यज्वभिस्तु कमभिरेव पीयमानां स्वाविद्यां तञ्नं॒पिष्पठ कर्मफटमन्नातीति पिप्पलादानं युपणेमेकं पक्षिणं च तदज्ञानानुगुणं पडयन्ति । तत्र केचित्‌ यजुर्वदोक्तकर्माचुष्टायिनः स्नातका अष्वयेवः जीवापेक्षया परं स्वज्ञानेन कर्मफलभोक्तुत्वादिसंसारं हन्तीति हंसं ईश्वरं अघ्रुवारीरत्यवैलक्षण्यात्‌ धुवं स्वावियापिप्पलासङ्गोदासीनं जगुः कथयन्ति ॥ ६-८ ॥ तथा सरवशाख्कोविदाः पारीणाः बह्भचाः कऋग्वेदिनः एवं क्षं सन्तं ययुर्वेदिनिचयं अनुशंसन्ति तदनुसारेण वदन्ति । तथा अमि त्वा यूर नोनुमः? इत्यादिरथन्तरं साम, “त्वामिद्धि हवामहे `` इ्यादिन्रहत्साम, सप्तगानाष्ट- ाह्मणात्मकसामवेदो यैरविरोषेण ध्रीयते ते सामगाः सप्रवैधाः तेरप्ययम्थौ गीयते ॥ € ॥ एतमेवा्थमथर्वाणोऽपि परन्तीयाह--मन्त्रेति । भ्ररुरेव उत्तमो येषां ते भरगृत्तमाः भागेवाश्च शुक्राचार्यप्रमुखाः अथर्वाणः पदक्रम- समन्वितं ब्रह्म वेद्‌; जीवो भाक्ता; ईश्वरस्त्वभोक्ता; परमात्मा तु भोक्रमोक्तकल्नाविशिष्टजीवेरादिमेदामेदकल्नापदहृवसिद्ध इति यस्यां प्रतिपाद्यते तां मन्त्रोपनिषदं कदाचित्‌ यथाश्रुतं कदाचित्‌ पदं कदाचित्‌ क्रम॑च पठन्ति । हिराब्दद्यं निःसंरायार्थम्‌ ॥ १० ॥ परमात्मन एव कालादिबहुरूपत्वम्‌ सब्रह्मचारी बत्यश्च स्तम्भोऽथ फटितस्तथा । अनड़ात्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम्‌ ॥ १ १ ॥ काटः प्राणश्च भगवान्‌"मन्युः शर्वो मवश्च रुद्रश्च रारावान्‌ साध्रुरस्तथा ॥ १२ ॥ 1 ्त्युः--अ. ° हावो महेश्वरः । उममोभ-- यु. २३० मस्तिकोपनिषत्‌ प्रनापतिर्विराट्‌ चैव पूष्णः स्र एव च | स्तुयते मन्तपंस्तुत्येरथर्वविदितेरविुः ॥ १३ ॥ अष्टपादमियाद्येतावता म्रन्येन यदुक्तं ब्रह्म तद्रक्मचारिणो मुनयो जानन्तीयाह - सेति । बह्ममतधारणात्‌ ब्रत्यो नाम शगोः सब्रह्मचारी, स्वात्मन्येव निरुच्छरासं मनसा सह प्राणढ़त्ति स्तम्भयतीति स्तम्भो नाम मुनिश्च, तथा फछितो नाम मुनिः साक्षाकृतज्ञानफरत्वात्‌ ; तथा अनड़ान्नाम ऋषिः अनङ्ाहवद्वधूतत्वात्‌ › तथा नामतो रोहितः तथोच्छिष्टः सर्वोत्कृष्टदि्ट- ब्रह्मदष्ित्वात्‌ ; एते ब्रयादयो बहुविस्तरं ब्रह्माहमस्मीति परयन्तः पदयन्ति ॥ ११ ॥ ह्मणो विस्तरत्वं कथमियत आह-कारे इति ! प्रल्यकाठे कारग्निरात्मना सर्व काल्यतीति कारः । प्राणः मुख्यप्राणत्वात्‌ । भगवान्‌ षड्ुणशवर्यसम्पन्नत्वात्‌ । मन्युः स्वातिरिक्तासहत्वात्‌ । इवः दामादिमुनिवन्यत्वात्‌ । भवः सदा भवतीति । तथा च रुद्रः संसाररुण्राव- कत्वात्‌ । शरान्‌ जीवान्‌ अवतीति रारावान्‌ , तथाच श्चुतः ^“ दारा जीवाः इति । तथा साधून्‌ रातीति साधुर: ॥ १२ ॥ प्रजापतिः प्रजापारकत्वात्‌ । तथा च स्वेन रूपेण विराजत इति विराट्‌ | तथा चपृष्णः--प्रथमार्थे षष्टी-- पूषा सवपोषकत्वात्‌ । तथा सछङिलः सिटं सर्वजीवनहेतुत्वात्‌ । कारु इ्यादिविम्वन्तविरोषणविरिष्टा यः परमात्मा स एव बहुविस्तरं ब्रह्मेति सप्तकोटिमहामन्कस्तुत्येः अथवेवेदविदितेः देवैः स्तूयते स्तुतो भवति ॥ १३॥ परमात्मनो नानादक्चेनविकल्पितत्वम्‌ तं षडाक इत्येके सप्तविंशं तथाऽपरे । पुरुषं निगणं सांख्यमथर्वशिरसो विदुः ॥ १४ ॥ चतुर्विरातिसंख्यातं व्यक्तमन्यक्तमेव च । अदिते दवैतमित्याहु"खिषा तं पञ्चधा तथा ॥ १९ ॥ 1 सखे -क. ` मर्त्रकोपनिषत्‌ २३१ ब्रह्माद्यं स्थावरान्तं च परयन्ति ज्ञानच्चुषः । तमेकमेव परयन्ति परिश्युभ्रं विमं द्विनाः ॥ १६ ॥ य एवं स्तुतः तं जीवत्वेन केचिदामनन्ति केचिदीश्वरत्वेन केचिन्नीवेश्वर- करनाविरठ्नह्यतया विदुरियाह- तमिति । योऽनात्मापह्ववसिद्धः परमात्मा तं केचित्‌ बुधाः वियदादिभूतपञ्चकं प्राणादिवायुपञ्चकं शरोत्रादिज्ञानेन्दियपञ्चकं वागादिकर्मन्द्रियपञखकं मनमादयन्तःकरणचतुष्टयं, एवं चतुविदातिसङ्खयातं चतुविदातिततत्वमुच्यते । व्यक्तं तूलाविद्यारूपमेकम्‌ । आहत्य पञ्चरविातितत्त्वं तदुपाधिकं जीवं विदुः; “जीवः पञ्चविद्राकः इति श्रुतेः । केचन मूलाविद्यात्मकं अव्यक्तं पूर्वोक्ततत्वैः साकं षडदातत््वमूवचिरे, षडश्चक ईश्वर इयाः; ^“ षड़रक आत्मा भवति? इति श्रुतेः । केचित्‌ गुणसाम्यं सप्तविदरातिसङ्ख्वाप्ूरकं तदुपाधिकः साक्षीति विदुः । अपरे केचित्‌ अथर्विरःपारीणा अथवैशिरसः स्वातिरिक्तप्रपश्चपूणात्‌ पुरषं गुणसाम्यादि- तमोगुणान्तकर्नाभावं निरणं यस्मिन्‌ सति तत्त्वानि सङ्खयायन्ते तं साङ्कथमिति विदुः ॥ १४ ॥ केचन अदैतं जीवन्रहयक्यं परमाथमादुः केचित्‌ तद्विपरीतं देतम्‌ । केचित्‌ बह्यविष्णुरद्रमेदेन तं त्रिधा आदः । केचित्‌ पथ्चनह्मात्मना पथ्चधा आदरः ॥ १५ ॥ स्वाज्ञशिप्रसक्तब्रह्मादिस्थावरान्तप्रपेषु नामरूप- वत्तिवेचित्यादनेकविषेष्वपि तदारोपापवादाधिकरणतया य अस्ते तं विभुं भूमात्मानं ज्ञानचक्ुषो द्विना ब्रह्मविद्राः स्वाधिष्ेयसापिक्षाधिष्ठानताऽपडृव- सिद्धमात्मानं श्ुश्च निष्प्रतियोगिकस्वमात्रे परयन्ति ॥ १६ ॥ स्ंख्याश्रयन्रद्यन्ञानेन ब्ह्यभावापत्तिः यस्मिन्‌ सर्वमिदं प्रोतं बह्म स्थावरनंगमम्‌ । तस्मिन्नेव खयं '्याति खवन्त्यः सागरे यथा ॥ १७ ॥ ` यान्ति--उ, २३२ मन्त्रिकोपनिषत्‌ - यस्मिन्‌ भावाः प्ररीयन्ते रीनाश्चाव्यक्ततां ययुः । पश्यन्ति व्यक्ततां भूयो जायन्ते बहुदा इव ॥ १८ ॥ कषेत्रज्ञाधिष्ठितं चैव कारणेर्वि्यते पुनः । एवं स॒ भगवान्‌ देवः परयन्त्यन्ये पुनः पनः ॥ १९. ॥ ब्रह्म ब्रद्येत्यथायान्ति ये विदुत्राह्यणास्तथा । अत्रैव ते खयं यान्ति रीनाश्चाग्यक्तशाडिनिः ॥ रीनाश्चान्यक्तशाङिन इत्युपनिषत्‌ ॥ २० ॥ अपद्योतव्यमिदं जगत्‌ कस्मिनुदयस्थियवसानं भमजतीयत आह-- यस्मिन्निति | यस्मिनारोपाधिकरणे परमेश्वरे सवेमिदं आत्रह्मस्थावरजङ्कमं विकल्पितं प्रोतं स्थितं च खवन्यः सागरे यथा तस्मिन्नेव ख्यं याति ॥ १७ ॥ निलयादिप्रव्छयाघारे यस्मिन्‌ स्वस्वकर्मानुरोधेन भवन्तीति भावाः जीवाः कमक्षयात्‌ प्रलीयन्ते । ततः किमियत आह-खीनाश्चेति । मघूच्छिष्टपिण्डे स्वर्णादिरेणव इव ये खीनास्ते अन्यक्ततां ययुः । ते पुनः स्के बुदुदा इव जे भूयो व्यक्ततामेल जायन्ते ॥ १८ ॥ किच्च---एतत्‌ सवै पुनः पुनः घटीयन्तवत्‌ जन्मस्थितिभङ्गं मजतीति कारणैरनेकहेतुमिः एतत्‌ सवै श्षत्रं तत्‌ स्वातिरिक्ते' नास्तीति यो जानाति स हि क्षेत्रज्ञः परमात्मा तेनाधिष्ठितं सदिदं सर्वं॑विद्यते न स्वत इति सन्तो यं पदयन्ति सोऽयं भगवान्‌ देवः परमात्मा ॥ १९ ॥ स्वाज्ञविकल्पित- स्वातिरिक्तकखापद्ववप्रनोधसमकार स्वमात्रमवरिष्यते इत्यन्ये ये विदुः ब्राह्मणाः ब्रह्मविद्ररीयांसः ते कृतकुयाः, ब्रह्मैव भवन्तीति वाक्यरोषः । तदपेक्षया ये मन्दाधिकारिणो यद्यत्‌ करणमप्रामग्राह्यं तत्‌ सर्वमिदं जह्य इदं बद्येति पुनः पुनरमभ्यास कुन्ति ते ब्रह्मविदः । अथानन्तरं क्रमेण सम्यज्ज्ञानिनो भूत्वा तन्मात्रतां यान्ति पुरा स्वात्तोपाघयः त्वत्रैव छयं विरूपविख्यं मच्तिकोपनिषत्‌ २३३ यान्ति । ते स्वोपाधिविकायः एवं खीनाश्च सन्तः अन्यक्तरूपं नह्य तच्छाछिनस्तद्रूपा भवन्ति । अभ्यास्ततो नेह पुनः संसरन्तीवय्थः । देत्युपनिषच्छब्दः प्रकृतोपनिषत्परिसमात्यथः ॥ २० ॥ श्रीवासुदेवेन्द्रदिष्योपनिषद्रह्मयोगिना । मन्त्रिकोपनिषद्धीका छ्िखिता स्याद्यथा स्फुटम्‌ । मन्विकोपनिषक्छाख्याग्रन्थस्त्वष्टोत्तरं शतम्‌ ॥ इति श्रीमदीशायष्टोत्तरदातोपनिषच्छाख्विवरणे द्रा्तिदात्सङ्खयापूरकं मन््िकोपनिषद्विवरणं सम्पूणंम्‌ महोपनिषत्‌ आप्यायन्तु---इति शान्तिः पथमोन्व्यायः उपनिषदधिकारः अथातो महोपनिषदं व्याख्यास्यामः ॥ १९ ॥ यन्भहोपनिष््रेदयचिदाकारातया स्थितम्‌ । परमटदितसाम्राल्यं तदामनद्य मे गतिः ॥ इह॒ खदु सामवेदप्रविभक्तयं महोपनिषत्‌ श्रीड्यकजनक-ऋमुनिदाघ- प्रञ्नप्रतिवचनसमुखेन परमतत्त्वरहस्यभूतनिष्प्रतियोगिकव्रह्ममात्रसिद्धान्तं सोपायं प्रकटयन्ती विजृम्भते । अस्याः स्वल्पम्रन्यतो विवरणमारम्यते । आदौ तावत्‌ सुमुद्चलपरम्य श्रुतयः परमतत्वमुपदिदान्तीययाह--अथेति । अथ साघन- चतुष्टयसम्पत्त्यनन्तरं यतो सुमुश्चणां बह्यमाच्रप्रनोघं विना न हि पुरुषार्थो भवति अतः कारणात्‌ सुसुश्चणां परमपुरुषा्थसिद्धये श्रुतयो वयं--उपनिप्र्वस्य सद्रातोः (षदुघातोः) सर्थाजगमात्‌ यथोक्तस्ाधनसम्पनान्‌ ससुश्चल्‌ नद्योप- सामीप्यं ब्रह्मस्वरूपं निषीदति प्रापयतीति ब्ह्यविदययोपनिषत्‌---उपनिषण्ण वाऽस्यां कैवल्यमिति वा उपनिषत्‌--बह्यमात्रप्रकादाकतया इयं महती च प्र॑थमाध्यायः १३५ सोपनिषचेति--महोपनिषन्‌ तां विरोषेण आख्यास्यामः, विस्पष्टं प्रतिपाद- यिष्याम इयथः ॥ १ ॥ नारायणस्य अद्वितीयत्वं ईशत्वं च तदाहूुः--एको ह॒वै नारायण आसीन्न बऋ्या नेशानो नापो नाभ्रीषोमो नेमे द्यावाप्रथिवी न नक्षत्राणि न सूर्योन चन्द्रमाः ॥ २ ॥ स एकाकी न रमेत ॥ ३ ॥ यद्रयं वक्तुमुयुक्ताः तदेव पुरा बह्मवादिनोऽपि वदन्तीयाह-तदाहुरिति | किमिलयत आह-एक इति । ह वा इति ठत्तस्मरणा्भौ । खप्रतियोगिद्वित्वा- सम्भवात्‌ एकः । स चासौ स्वातिरेकेण नास्यरं गल्पं अविद्यापदतत्कार्य- जातमिति नारं विकठेवरकैवल्यं अयनं धाम स्वरूपं यस्य सोऽयं नारायणः परमात्मा । खाज्ञादिदष्िमोहे सयसति स्वयं एक एव आसीत्‌ स्थितवानियथः । कथं अस्यकत्वं तदतिरेकेण बह्मादिचन्द्रान्तसत्वादियत आह- नेति । तदतिरिकेण न ब्रह्मा ॥ २ ॥ परमाथद्ष्टया नारायणो निष््रतियोगिकाद्वितीयोऽपि स्वाज्ञदष्येदात्वमवख्म्न्येव स्थितवानियाह-स एकाकीति । यो निरविदोषतया अवरिष्टः स एव स्वाज्ञटृष्टिविकल्पितमूावियामधिष्ठाय एकाकी इश्वरः स्वाति- रिक्तग्रपशथ्चसिक्षया सख्वात्ममत्रे न रमते इयथः ॥ ३ ॥ यज्चस्तोमोत्पत्तिः तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते ॥ ४ ॥ ततः किमित आह-तस्येति । एकाकिना मया कि कतव्यमिति घ्यानाविष्टस्य, तस्य एवं ध्यायन्‌ खान्तरेव तिष्ठतीति ध्यानान्तःस्थः तस्य ध्यानास्तःस्थस्य स्वेच्छामात्रेण सिसृक्षमाणसुष्ियज्ञसाधनं महायज्ञस्तोमं अन्यक्ताख्यं सर्वानर्थकठनानिर्वाहकं प्रादुभूतसुच्यते 1 ४ ॥ २३६ महोपनिषत्‌ चतुर्दशपुरुषाणां पश्चविंशतितत्त्वात्मकपुरूषस्य चोत्पत्तिः तस्मिन्‌ पुरुषाश्चतुष्द॑श जायन्ते एका कन्या दशोन्द्रियाणि मन एक्रादहं तेजो द्वाष्वहयमहंकारख्योदश्च प्राणश्यतुदेश आत्मा पश्चद्रा वुद्धि भूतानि पञ्च तन्मात्राणि पञ्च महाभूतानि स एकः पञ्चविदरातिः पुरुषः ॥ ५ ॥ तत्पुरुषं पुरूषो निवेश्य नास्य प्रधानसंवत्सरा जायन्ते संवत्छरादषिजायन्त ॥ ६ ॥ तस्मिन्‌ यङ्गस्तोमे सृष्टिकर्मनिर्वाहकाः चतुदश पुरुषाः जायन्ते । पञ्चत्रह्माणा ब्रह्मादिसदारिवान्ताः दक्षादिनवप्रजापतयश्च चतुदररासङ्कयाप्रूरकाः । एका कन्या सर्वानथमूरत्वेन प्रकृता मूलप्रकृतिः । एते ब्रह्मादयः सष्ठिकमे- प्रवर्तकाः । तत्साधनत्वेन हिगरारीरं सहजतादात्म्यास्पदमात्मना पञ्चदसावयव- कृटनान्वितं जातमियत्र वाक्ध्रत्रादिभेदेन कमज्ञानेन्द्रयणि द, एकादश- सङ्खयाप्ररकं मनः, तेजः द्वादशसद्कयाप्रूरकं बुद्धितत््वं बुद्धेः तेजसत्वात्‌ त्रयोदुरासह्य पूरकाऽयमहङ्कारः, चतुदेरासङ्याप्ूरकः प्राणः, स्वयमात्मेश्वरः पच्चददासङ्खयाप्ररकः यया बुध्यते निखिरं सेयं बुद्धिः विद्याऽविद्या वा, एतत्सर्वा- धारतया भवन्तीति भुतानि कामकमतमांसि त्रीणि, पच्च तन्मात्राणि पच्चमहा- भूतानि चतुविातिसङ्घयाप्रकाणि, तदुपाधिकः स एको जीवः, तेन साकं पच्चनिशातिः तत्समषटवमिमानी पुरुषो विराट्‌ सूत्रात्मा वा ॥ ५ ॥ तत्पुरुषं स्थूलादिसृष्टिकमणि तदधिष्टाता पुरूषः परमेश्वरः निवेश्य स्थापयित्वा स्वयं असंगोदासीनतया उदास्ते । एतावन्तं कारं अयं तिष्ठतीति रातादिसङ्कवया परिच्छिनाः प्रधानसंवत्सरा नास्य जायन्ते, स्वयमेव संवत्सरात्मा, “स एष कारा भुवनस्य गोता ?› इति श्रुतेः । स्वस्मात्‌ संवत्सरात्‌ काठात्मनः सकाशात्‌ सर्व अधिजायन्त इयर्थः ॥ ६ ॥ ' दंशा-अ १,अ२, क. | दराह्‌-- अ १. भूता--अ १, अ २. प्रथमाघ्यायः २३७ ख्ोत्पत्तिः अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायत । तस्य ध्यानान्तःस्थस्य र्कारात्‌ ञ्यक्षः शुट्पाणिः पुरुषो जायते बिभ्रच्छ्रियं यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मन रेच्य सप्रणवा व्याहृतय ऋग्यजुःसामाथ्वाक्गिरसः स्वणि छन्दांसि तान्यङ्गे 'समाश्चितानि तसादीशानो महादेवो महादेवः | ७ ॥ यज्ञस्तोमादिसृष्मुक्त्वा छन्दोमयांगरोद्रसुष्टिमाह -- अथेत्ति । यो नारायण इति ख्यातः सोऽयं ऋगादिचतुर्वदांगरोद्रप्पन्नं सष्टुकामः यज्ञस्तोमादि- सृष्टयपेक्षया अन्यत्कामोऽन्यकामः सन्‌ मनसेवं ध्यायत । तस्य ध्यानान्त- स्स्थस्य नारायणस्य ख्छारात्‌ यः स्वातिरायिनीं भियं यराः सत्यं ब्रह्मचर्यं तपो वैराग्यं सल्यकामादिरक्षणं मनः निग्वधिकैन्धर्यं च बिभ्रन्‌ यस्याङ्के ॐ भूः इयादिसप्रणवाः सप्तव्याहृतयः ऋग्यजुःसामाथवङ्गिरसश्च तानि सर्वाणि छन्दांसि चानवरतं समाभ्रितानि भवन्ति सोऽयं त्यक्ष: ररूपाणिः पुरुषो जायते । नारायण एव ॒₹खरूपेण आविरासीत्‌ इयः । यस्मात्‌ एवं कर्तु समर्थो भवति तस्मादीज्चानो नारायण एव महादेवः, महादेव एव नारायणः, नद्यनयोर्भदा विद्यते इलयत्र--*“ शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ?› इलयादि श्रुतेः ॥ ७ ॥ चतुर्मुखन्रह्योत्पत्तिः अथ पुनरेव नारायणः सोऽन्यत्कामो मनप ध्यायत । तस्य ध्यानान्तःस्थस्य क्छारात्‌ स्वेदोऽपतत्‌ । ता इमाः प्रतता आपः | ततस्तेजो हिरण्मयमण्डम्‌ । तत्र बह्मा चतुसुखोऽनायत ॥ ८ ॥ " समभ्नि--अं १. ६4४ महोपनिषत्‌ स्रवत्‌ आकोरासन्निभं सवप्राणिनां हृदयं चकास्ति । चरब्दात्‌ प्रणवेन फ्रणायामेन वा इृदयमूघ्वमुखं कुर्यादिति योते ॥ १२ ॥ यदेवं हृदयं प्रतिमाति तस्य हृदयस्य मध्ये महान्‌. महत्‌ अचिः । तस्य परिच्छिनराङकं रात्यति-- विश्वार्चिः विश्वतोञुखमिति च | प्रकारावदव्याकरताकादाज्योतिः दीप्यत इयर्थः । तस्य अन्याकृताकारस्य मध्ये योगकारीनमूलाघारत्रि- कोणोत्थितवहिकिखा अणीयोर्ध्वा अणीयसी स्वस्थानादूर्ध्वगामिनी व्यवस्थिता वतैते ॥ १३ ॥ तस्याः शिखायाः मध्ये सच्चिदानन्दवपुषा स्वाविदापद- तत्कार्यजातप्ूरणात्‌ पुरुषः परमात्मा सर्वप्रयगमेदेन यो व्यवस्थितः सोऽयं नारायण एव ॒जक्या स इईयानः सेन्द्रः सोऽक्षरः वस्तुतः परमः सर्वस्मात्‌ परतरत्वात्‌ । (यद्वा--) निष्प्रतियोगिकस्वमात्रतया राजत इति स्वराट्‌ । इतिमहोपनिषच्छन्दो विगटतत्वग्रथमाध्यायपरिसमाप्यर्थौ ॥ १४ ॥ इति प्रथमोऽध्यायः 4" ^ म दितीयोऽध्यायः छकस्य स्वयमुद्भूतं पारमा्थिकन्ञानम्‌ शुको नाम महातेनाः स्वरूपानन्दतत्परः । ` जातमात्रेण मुनिराड्‌ यत्‌ सत्यं तदवाप्तवान्‌ ॥ १ ॥ तेनास सखवविवेकेन स्वयमेव महामनाः । प्रविचायं चिरं साधु खात्मनिश्चयमाघ्रयात्‌ ॥ २ ॥ अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः । चिन्मात्रमेवायमणुराकारादपि सृक्ष्मकः ॥ ६ ॥ ` अयं व्याख्याऽलुसारी पाठः. आकरपारस्तु “ मेवमात्माणु ° इत्येव. द्वितीयाध्यायः ५१ चिदणोः परमस्यान्तः कोखिह्याण्डरेणवः | उत्पत्तिप्थितिमभ्येत्य "खीयन्ते शक्तिपयंयात्‌ ॥ ४ ॥ आकां बाह्यदयुन्यत्वादनाकारां तु चित्त्वतः । न किचिद्यदनिर्द्र्यं वस्तु सत्तेति किंचन ॥ ९ ॥ चेतनोऽसौ प्रकारात्वाद्ेयाभावाच्छिङिपमः । स्वात्मनि व्योमनि सच्छे नगदुन्मेषचित्रक्त्‌ ॥ ६ ॥ तद्धामात्रमिदं विशधमिति न स्यात्ततः प्रथक्‌ । नगद्धेदोऽपि तद्धानमिति मेदोऽपि तन्मयः ॥ ७ ॥ स्वंगः सर्वसंबन्धो गत्यमावाच्न गच्छति । नास्वयप्तावाश्रयामावात्‌ सदरृपत्वादथास्ति च ॥ < ॥ विज्ञानमानन्दं च्य रतेर्दातुः परायणम्‌ । सर्ैसंकल्पसंन्याप््चेतसा भ्यत्परिग्रहः ॥ ९ ॥ जाग्रतः ्रत्यया^मावं यस्याहुः प्रत्ययं बुधाः । यत्सकोचविकासाम्यां जगत्प्रख्यसष्टयः ॥ १० ॥ निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः । अहं सच्चित्परानन्दब्रह्येवास्मि न चेतरः ॥ ११ ॥ स्वोद्धूतपारमाथिकज्ञानश्रीजचुकजनकप्र्नप्रतिवचनरूपाख्यायिकामवतायै व्याकरोति- ज्यको नामेयादिना । अवाप्तवान्‌ उपदेङमन्तेणेयर्थः ॥ १ ॥ कथसुपदेशं विना ज्ञानमुदेतीयत आद- तेनेति 1 कीटङशोऽस्मीति प्रविचायं * जायन्ते--उ, उ १. 9 कंचन--ड. ॐ यः परि--अ १. * भवे--, ॥, दिर महोपनिषत्‌ || २ ॥ विचारतः स्वात्मनिश्चयप्रकारमाह-अनाख्यत्वादिति 1 कथं पुनः श्रीक उपदेरामन्तरा स्वात्मनिश्वयमाक्तवानिलयत्र-- स्वात्मन अनाख्यत्वात्‌ । यदमिघेयं तदाख्यागोचरं, यत्तद्विरघ्ं तदनाख्यं, अङब्दत्वात्‌ “° यतो वाचो निवसन्ते 22 इति श्रुतेः । मानसधीन्द्रियगोचरस्यानभिधेयत्वं कुत इयत्राह-- सगम्यत्वादिति । मनसा सह षडिन्द्रियाणि श्रोत्रादिज्ञानेन्द्रियाणि । खस्ववि- षयज्ञानं तेषां स्थितिः 1 तदगम्यत्वे हेतुः स्वात्मनो निर्विषयत्वं, ८“ अविषयं अनिन्द्यं 2 इति श्रुतेः । निविषयत्वे स्वात्मा कीटदा इल्यत्र--चित्मात्रमेव निष्य्रतियोगिके, अचिन्मात्रासम्भवप्रनोधसिद्धत्वात्‌ । अत एव॒ अयमणुः, सृष्ष्मत्त्रात्‌ ; ““ एषोऽपुरात्मा 22 इति श्रुतेः । अणुत्वे परिच्छिनता स्यादियत मह--आकारादपि सुषक््मक इति । वाय्वादिस्वकायपिक्षया आकाङस्य सुष््म- त्वेन विभुत्वात्‌ आकाङ्ादपि सूक्ष्मत्वं ततोऽपि व्यापकत्वख्यापकं, स्वकार्या- पेक्षया तत्कारणस्य व्यापकत्वप्रसिद्धेः; यदि कारणन्रह्मणोऽणुत्वं अल्पत्वं स्यात्‌ तदा तत्र स्वका्यसम्भूतिस्थितिमङ्गासम्भवात्‌ । श्रूयते हि- निरङ्कुङापरमस्य चिदणोरन्तः अनन्तकोटिब्रह्माण्डरेणवो जरारायबुदुदपरम्परेवोत्पत्तिस्थितिभङ्गं म॒हमह॒भजन्ति । अतश्चिदणुरात्मा सर्वव्यापक इयथः ॥ ४ ॥ तत्स्वरूपं किमिलयत्र सत्तामात्रमियाह-आकाडशमिति । स्वातिरिक्त ग्रसित्वा स्वेन ख्पेणासमन्तात्‌ काडत इयाकाशं ब्रह्म स्वबाह्यदल्यत्वात्‌ । स्वाद्यं स्वातिरिक्तमियर्थः । आकारत्वे भासकता स्यादित आह-अनाकारामिति । स्वस्य निष्प्रतियोगिकचिन्मात्रत्वात्‌ भास्यसापेक्षभासकताऽनुपपत्तेरनाकार्त्वं निरङ्कुरामियर्थः । तुङन्दाथमाह-- न किंचनेति । यदनिर्देरयमनिदं वस्तु न हि किचित्‌ सप्रतियोगिके भवति । कि तदिलयत्र--किंचन वस्तु सत्तेति निष्प्रतियोगिकसन्मान्नमुच्यते, “° पर्यतेहापि सन्मात्रमसदन्यत्‌ ?‡ इति श्रुतेः ॥ ५ ॥ सन्मात्रात्मा किं अचेतन इत्यत आह-चेतनोऽसाविति । तत्र हेतुः --प्रकाडामत्रत्वात्‌ । तथात्वेऽकेदयत्वं, वेदनसापेक्षवेद्याभावात्‌ । रिखोपमः रिवदप्रकम्प्य इयथः । रिखात्वे जडत्वं स्यादिति शङ्कायां --स्वच्छे स्वात्मनि चिद्धयोन्नि जगदुन्मेषचिच्रकृदात्मा न हि जडो भवति ॥ ६ ॥ द्वितीयाध्यायः १.४६ चिक्रस्थानीयं विश्वं॑तद्विनमियत्र--इदं विश्वमिति यद्ववहारास्पदं तदद्धामात्रं; ततो भामात्राद्धिश्ं प्रथक्‌ न स्यात्‌ | इदंकारयोग्यस्य भामात्रत्वं कुत इयत्र-- जगद्धेदोऽपि तद्भानमिति, नद्यमामात्रमिदमिति मेदविषयतामहति । यत एवमतो भेदोऽपि तन्मयः तन्मात्रपयवसनत्वात्‌ ॥ ७ ॥ स्वाज्ञविकल्पितसवस्य सत्वे सवेगः सवेसम्बन्धवत्‌ भवति । वस्तुतो गलयभावात्‌ न गच्छति । स्वाश्रयामावात्‌ मसो नास्त्येवेति प्रसक्तौ सदूषत्वात्‌ सन्मात्त्वात्‌ अथास्ति श, न हि सन्मात्रमसत्पदं भजति । ततः स्तिमितगम्भीरं न तेजो न तमस्ततम्‌ । अनाख्यमनभिव्यक्तं सत्‌ विंचिदवदिष्यते ॥ इति श्रुतेः ॥ ८ ॥ घटादिवत्‌ सदूपत्वमस्तु, चिच्च प्रेमास्पदत्वं व्यापकत्वं कुत इलयत्र--यत्‌ सन्मात्रं तदेव विज्ञानं चिन्मात्रं अजडमियर्थः । नह्यसताऽजडता उपपद्यते, स्वरूपद्यून्यत्वात्‌ । यद्विज्ञानं तदेवानन्दरूपं, प्रकाङवतः प्रेमास्पदत्वात्‌ ; नह्यप्रकादां वस्तु प्रेमास्पदं भवति } एवं सचिदानन्दमात्रतया यत्‌ ॒वंहयति तत्‌ ब्रह्म, प्रेमास्पदस्य भूमत्वप्रसिद्धेः ^ यो व भूमा तत्‌ सुखं नाल्पे सुखमस्ति? इति श्रुतेः । सचिदानन्दत्रह्मखूपेण राजत इति रातिः जीवन्मुक्तततिः तस्याः रातेः, यथोक्ताधिकारिणे वब्रह्मवियां ददातीति दाता ब्रह्मभावापन्नो देरिकः ““ ब्रह्मविद्योपदेदां यन्मुमुक्षोदानमीरितम्‌ ` इति श्रुतेः; तस्यापि परायणं ब्रह्य; मुक्तब्न्दात्मत्वेन प्राप्यत्वात्‌ । न हि तत्‌ म्रामादिवत्‌ आप्यं, « माप्तिः स्वमात्रावदोषो नहि म्रामान्तरा्षिवत्‌ ? इति नामार्थविवेकोक्तेः। इत्थंभूतव्रह्याप्युपायमाचे-- सर्वेति । इदं कतव्यं इदं अकतव्यं इदं मे स्यात्‌ इदं मा भूत्‌ इति चेतसा यद्य: परिग्रहः तत्सवेसङ्कल्पसंन्यासो बह्मिहेतुः, ब्रह्ममात््नानान्तरङ्गसाधनमिवयर्थः ॥ ९ ॥ ब्रह्ममात्नज्ञानं कीटङामियत्र-- जाग्रतः पुरुषस्य स्वातिरिक्तमस्ति नास्तीति प्रययाभावमेव बुधाः यस्यापिहेतु- प्रययमाहः । सवसङ्कल्पसंन्यासनिष्पनज्ञानमेव स्वातिरिक्तविभ्रममुक्ति- जनकमित्य्थः । यत्सङ्ोचादि स्वातिरिक्तप्रव्यादिहेतुः,. यन्महावाक्य (१, मदोपनिषत्‌ सिद्धार्थ, यदवाख्मनसगोचरं, तदेवास्मीयाह--यदिति । जगत्प्रव्टयस्ष्टयः मवन्ति ॥ १०-११॥ ज्ञाततच्वस्यापि ज्कस्याविश्रान्तिः स्वयैव सुषमया बुद्धया सर्व विज्ञातवान्‌ शुकः । स्वयं प्रासे परे क्स्तुन्यविध्रान्तमनाः स्थितः ॥ १२ ॥ इदं वस्ित्विति विशसं नासावात्मन्युपाययो । केवरं विररामाल्य चेतो विषयचापलम्‌ । मोगेभ्यो भूरि"भङ्गेभ्यो धाराभ्य इव चातकः ॥ १३ ॥ उक्तप्रकारेण स्वयेव । एवमुपदे रामन्तरा विज्ञातपरमाथतत्त्वोऽपि वेदान्त- सम्प्रदायमाननार्थमेव- न तस्याज्ञातं किंचिदस्ति, तस्य ज्ञानफरुनारायणावतार- त्वात्‌, तथाऽपि सम्प्रदायं मानयतीलयाह-- स्वयमिति | यथावत्‌ आत्मतत्वं बद्भाऽपि तेत्र विश्रान्तिमरुन्धवानिव धाराभ्यञ्चातक इवास्य मानसं भोगेभ्यो विरराम ॥ {२-१३ ॥ व्यासोपदे रेऽप्यनाद्रः एकदा सोऽमरप्रज्ञो मेरावेकान्तसंस्थितम्‌ । पप्रच्छ पितरं मक्त्या कष्ण््वेपायनं सुनिम्‌ ॥ १४ ॥ ससाराडम्बरमिद्‌ कथमम्युत्थितं मने । कथं च प्रमं याति कियत्‌ कस्य कदा वद्‌ ॥ १९ ॥ एवं प्रष्टेन सुनिना व्यासेनाखिरमात्मश्जे । यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १६ ॥ " वुंगे--अ, ° जा--ञअ >. के-भ १, द्वितीयाध्यायः २४५५ अन्ञापिषं पूर्वमेवमहमित्यथ तत्पितुः । स शुकः स्वकया बुदा न वाक्यं बहु मन्यत ॥ १७ ॥ एवंभूतः दकः कदाचित्‌ पितरं दष्टा स्वात्मततत्वमनुतरूहि इति पृष्टमुदि्य यथावत्‌ कथयामास । स्वेनैव मया यथाबुद्धं तथोक्तवान्‌ । त्स्मात्‌ अयं यथाक्लं जानातीति स्मरन्तमारक््य नाहं जानामि जनकः सम्यक्‌ जानाति तं गच्छ इति पित्रा आङ्गः तं प्रति गत्वा स्थितं राच््रार्थमाननाय सम्यक्‌ परीक्ष्य तच्छीटतुषटेन यथावदुक्तमवगम्य एवावानेव द्राख्ञार्थं इति निश्चिय विश्रान्तिम।पन इव मेरश्वङ्गमासाद्य दीर्घनिविकल्प- समाधिमासाय तत्रैव दादामेवयाह-फ्कदेति ॥ १४--३६ ॥ दकस्य जनकं प्रति गमनम्‌ व्यासोऽपि भगवान्‌ बुद्धा पुत्रामिप्रायमीदशम्‌ । प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्वतः ॥ १८ ॥ जनको नाम मभूपारो विधते मियिरापुरे । यथाबद्वेतत्यसो वेद्यं तसात्‌ स्र्वमवाप्स्यसि ॥ १९ ॥ पित्रित्युक्तः शुकः प्रायात्‌ सुमेरोव॑सुषातसम्‌ । विदेहनगरीं प्राप जनकेनामिपालिताम्‌ ॥ २० ॥ जनककृता छकपरीक्षा अवेदितोऽसौ याष्ठीकैर्जनकाय महात्मने । दवारि व्यासतो राजन्‌ शुकोऽत स्थितवानिति ॥ २१ ॥ जिज्ञासार्थं ज्युकस्यासरावास्तामेवेत्यवन्तया । उक्त्वा बभूव जनकस्तुष्णीं सप्त दिनान्यथ ॥ २२ ॥ ॥ 38. ततः प्रवेदायामास्र जनकः श्युकमङ्कणे । ततराहानि गस सेव त्थेवावसदुन्मनाः ॥ २३ ॥ ततः प्रवेशयामास जनकोऽन्तःपुराजिरे । राजा न इङयते तावदिति सप्त दिनानि तम्‌ ॥ २४ ॥ तत्रोन्मदाभिः कान्तामिर्मोजनैर्भोगसंचयेः । “जनको राख्यामास्न शुकं शरिनिभाननम्‌ ॥ २५ ॥ ते मोगास्तानि भोज्यानि व्यासरपुत्रस्य तन्मनः । भनाजहूुमन्द्पवनो बद्धपीटमिवाचरम्‌ ॥ २६ ॥ केवरं सुसमः स्वच्छो मोनी मुदितमानसः । संपूण इव इीतांशुरतिष्ठदमलः शुकः ॥ २७ ॥ ्युकजनकसंवादः परिज्ञातस्वभावं तं शुकं स॒ जनको नृपः । आनीय सुदितात्मानमव्रोक्य ननाम ह ॥ २८ ॥ निःरोषितजगत्कार्य॑ः प्राप्ताखिख्मनोरथः |. किमीप्सितं तवेत्याहं कृतस््रागत^माह तम्‌ ॥ २९. ॥ संसाराडम्बरमिदं कथमम्युत्थितं गुरो । कथं प्रतरममायाति यथावत्‌ कथयाङ्ु मे ॥ ३० ॥ यथावद्सिरं प्रोक्तं जनकेन महात्मना । तवेव यत्‌ पुरा प्रोक्तं तस्य पित्रा महाधिया \॥ २१ ॥ ¬ व-- अ. | “ जनकः का-अ, उन ज-अ, अ १, | “ मागतं--अ, भ १. द्वितीमाघ्यायः 2४७ स्वयमेव मया पूवैमसिन्ञातं विदोषतः । एतदेव हि पृष्टेन प्ति मे समुदाहृतम्‌ ।॥ ३२ ॥ मवताऽप्येष एवाथः कथितो वाग्विदां वर । एष एव्‌ हि वाक्याथः राखेघु परिदृश्यते ॥ ३३ ॥ विकर्पसंनातं तद्धिकल्पपरिश्चयात्‌ । क्षीयते दग्धसंसारो निःसार इति निश्चितः ॥ ३४ ॥ तत्‌ किमेतन्महाबाहो सत्यं ब्रूहि ममाचम्‌ । त्वत्तो विश्रम'माप्रोति चतसा भ्रमता नगत्‌ ॥ ३५ ॥ ` श्रृणु तावदिदानीं त्वं कथ्यमानमिदं मया । श्रीड्युक ज्ञानविस्तारं बुद्धिसारान्तरान्तरम्‌ ॥ ३६ ॥ यद्रिज्ञानात्‌ परमान्‌ सद्यो जीवन्मुक्तत्वमा्मयात्‌ ॥ ३७ ॥ विज्ञातसम्यज्ज्ञान इत्यथः ॥ ३७ ॥ नन्धमोक्षरि टक्यं नास्तीति बोधेन मनसो ददयमान॑नम्‌ । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिकृंतिः ॥ ३८ ॥ रोषेण परित्यागो वास्नाया य उत्तमः । मोक्ष इत्युच्यते सदिः स एव विमरुक्रमः ।॥ ३९. ॥ ये शुद्धवासना मूयो न जन्मानथंभागिनः । स्वातज्ञेयास्त उच्यन्ते जीवन्मुक्त महाधियः ॥ ४० ॥ माप्रोभि-अ 9, अ २, क. ° विस्तारः-अ, अ १. 41; ्टोपनिषंत्‌ पदार्थमावनादादर्य नन्धं इत्यमिधीयते । वाप्रनातानवं जह्मन्‌ मोक्ष इत्यभिधीयते ॥ ४१ ॥ दङ्यं नास्तीति बोधेन दश्यासंभवप्रनोधेन ॥ ३८-३९ ॥ श्ातक्ञेयाः ज्ञातं चेयं यस्ते ज्ञातक्ञेयाः विदितात्मतत्वाः इयर्थः ॥ ४ ॥ स्वदारीरादिस्वा- तिरिक्तपदार्थेषु आत्मात्मीयाभिमतिरेव बन्धः } तद्वासनावानवं मोक्षः ॥ ४१ ॥ जीवन्मु्तस्थितिः तपःप्रश्तिना यस्मे हेतुनैव विना पनः । भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते ॥ ४२॥ आपतत्सु यथाकारं सुखदुःखेष्वनारतः । न ह्यति ग्लायति यः स॒ जीवन्मुक्त उच्यते ॥ ४३ ॥ हर्षामर्षभयक्रोधकामकारपण्यटृष्टिमिः । न परागरश्यते योऽन्तः पर॒ जीवन्मुक्त उच्यते ॥ ४४ ॥ अहंकारमयीं त्यक्त्वा वासनां रीख्यैव यः । तिष्ठति ध्येयसंत्यागी सर जीवन्मुक्त उच्यते ॥ ४९ ॥ ईप्सितानीप्सित्े न स्तो यस्यान्तःव॑र्तिरृष्टिषु । £ुषुपिवद्यश्चरति सर जीवन्मुक्त उच्यते ॥ ४६ ॥ अध्यात्मरतिरासीनः पूर्णः पावनमानसः । प्रापादुत्तमविश्रान्तिनं किंचिदिह वाञ्छति । यो जीवति गतखेहः घ जीवन्मुक्त उच्यते ॥ ४७ ॥ " वुंत्ति-उ. ° सुधुप्त--अ, क, दवितीयाध्याभः 2४५ संवेदन दाका मनागपि न छिप्यते । यस््यासावजडा संवित्‌ स जीवन्मृक्त उच्यते ॥ ४८ ॥ रागद्वेषौ घखं दुःखं धर्माधर्मौ फलाफले । यः करोत्यग्नपेस््यैव स जीवन्मुक्त उच्यते ॥ ४९, ॥ मौनवान्‌ निरहंमावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्धेगः स जीवन्मुक्त उच्यते ॥ ९० ॥ सवत्र विगतक्छेहो यः साक्चिवदवस्थितः । निरच्छि वतते कार्ये स॒ जीवन्मुक्त उच्यते ॥ ९१ ॥ येन धम॑मघर्म च मनोमननमीहितम्‌ । सर्वमन्तः परित्यक्तं स जीवन्सृक्त उच्यते ।॥ ९२ ॥ यावती ददयकलना सकटेयं विरोक्यते । सा भ्येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥ ५३ ॥ कटूम्ख्वणं तिक्तमयृष्ठं खष्टमेव च । पस्षममेव च यो भद्ध स जीवन्मुक्त उच्यते ॥ ९४ ॥ जरा मरणमापच रान्यं दारि्यमेव च | रम्यमित्येव यो मुङ्क स जीवन्मुक्त उच्यते ॥ ९९ ॥ धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी । विया येन सुसंत्यक्तं स जीवन्स॒क्त उच्यते ॥ ९६ ॥ उद्वेगानन्दरदहितः समया स्वच्छया धिया । न शोचते न चोदेति स॒ जीवन्मुक्त उच्यते ॥ ५७ ॥ नुपे-अ, अ 3. ° सदा येन सं----अ, + 32 २५० महोपनिषत्‌ 'स्वेच्छाः सकलाः शङ्का स्वेहाः सवनिश्चयाः । पिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥ ९५८ ॥ जन्मस्थितिविनाशेषु सोदयास्तमयेषु च । सममेव मनो यस्य स जीवन्मुक्त उच्यते ॥ ५९ ॥ न किंचन दवेष्टि तथा न किंचिदपि काङ्क्षति । मुङ्क्ते यः प्रकृतान्‌ भोगान्‌ स जीवन्मुक्त उच्यते ॥ ६० ॥ च्ान्तस्सारक्खनः कावानपि निष्कः । यः सचित्तोऽपि निधित्तः स जीवन्मुक्त उच्यते | ६१॥ यः समस्तार्थनाटेषु व्यवहायभपि निःस्प्रहः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ६२ ॥ ब्रह्मविदादिचतुविधजीवन्मुक्तलक्षणं तद्धर्माश्चाह-- तष इद्यादि । यस्मै- चतुर्थी षष्ठवर्था -- यस्येय्थः ॥ ४२ ॥ सुखदुःखेष्वनारतः प्रद्रत्तिनिदृत्तिदयन्यः | ४२-४७ ॥ यस्यासावजडा संवित्‌ अजडन्रह्यगोचरव्रत्ति्भवति ॥ ४८ ॥ तत्तत्फटं अनपेक््येव ॥ ४९ ॥ स्वेन्दियार्थेषु मौनवान्‌ । गतोदेगः विगतामिसन्धिः ॥ ५०-५२ ॥ यथाप्राप्तं सममेव ॥ ५४-५६ ॥ यत्र कुजापि उद्वेगानन्दरदहितः ॥ ५७ ॥ स्वातिरिक्तविषये सर्वेच्छा इति ॥ ५८ ॥ आत्मात्मीयविषयकजन्मस्थितिविनारेषु ॥ ५९.-६२ ॥ विदेहमुक्त स्थितिः जीवन्मुक्तपदं त्यक्त्वा खदेहे कार्तात्क्रते । ` वित्यदेहसुक्तत्वं पवनोऽस्पन्दतामिव ॥ ६३ ॥ “ सर्वेन्छाकख्नाः शंकाः- अ. ४ परिस्पहः- अ १. द्वितीयाध्यायः २०५१ विदेहमुक्तो नोदेति नास्तमेति न शाम्यति । न सन्नासन्न दूरस्थो न चां न च नेतरः ॥ ६४ ॥ ततः स्तिमितगम्भीरं न तेजो न तमस्ततम्‌ । अनाख्यमनमिन्यक्तं सत्‌ किंचिदवरिष्यते ॥ ६९ ॥ न शुन्यं नापि चाकारि न इयं नापि दहनम्‌ । न च मूतपदार्थोषसदनन्तत्या स्थितम्‌ ॥ ६६ ॥ किमप्यव्यपष्देश्ात्मा पूर्णात्‌ पूर्णतराक्रतिः । न सन्नासन्न सदसन्न सावो भावनं न च 1 ६७ ॥ चिन्मात्रं चेत्यरहितमनन्तमजरं रिवम्‌ । अनादिमध्यपर्यन्तं शयदनाधि निरामयम्‌ ॥ ६८ ॥ रष्ट्दरोनदश्यानां मध्ये यदशनं स्तम्‌ । नातः परतरं किंचिनिश्चयोऽस्त्यपरो सुने ॥ ६९ ॥ ब्रहमज्ञानान्तराकफकूजीवन्सुक्तस्थितिमुक्त्वा ब्रह्मज्ञानमुख्यफल्विदेहसुक्त- स्थितिमाह-जीवन्सुक्तेति । स्वदेहे कारुसात्करते, स्थिते वा तत्राभि- मलयमभावात्‌ › विरायदेहसुक्तत्वम्‌ ॥ ६३ ॥ विदेहमुक्तस्य खातिरिक्तविषयकव्रत्ति- सामान्यामावमादह--बिदेहेति । खमात्रावस्थितेः सदोदितत्वेन सप्रतियोगिको- दयास्तमनाभावात्‌ । न सन्‌ नेतरः; न हि तस्य सदसदूरान्तिकस्वपरड़त्तिरुदेति, विदेहमुक्तस्य निष्प्रतियोगिकनह्यमात्रत्वात्‌ ॥ ६४ ॥ ततः किमिवयत आह-- तत॒ इति । ततः ब्रहममात्रप्रबोधानन्तरं स्तिमितगम्भीरं, निस्तरङ्गपूर्णानन्द- समुद्रत्वात्‌ । न मोतिकं तेजः तमो वा विद्यते । यत एवमतः स्वेन रूपेण * देदया-अ. * सन्ना-अ २, क, ˆ यदनादि-अ, अ २, के. २५२ महोपनिषत्‌ ततम्‌ । नामरूपामावात्‌ अनाख्यमनभिग्धक्तं सदे वावरिष्यते | किंचिच्छब्दो निष्प्रतियोगिकत्वख्यापक (इय): ॥ ६५ ॥ यत्‌ एवमवदिष्टं तत्‌ किं शूल्यं अदुल्यं दृदयं अदृद्यं वा इयत आह- नेति । खवातिरेकेण भूतपदार्थोघसक््व- पुरस्सरं न ह्यनन्ततया स्थितम्‌, परिच्छेदापरिच्छेदकर्नाऽसंमवात्‌ ॥ ६६ ॥ केन खूपेण अयं विदेहमुक्तो रिर््टन्य इयत आह--किमपीति । केन प्रमाणेनापि व्यपदेष्टुमराक्यत्वात्‌ । पूर्णात्‌ पूणैतराङृतिः ^ पूर्णमेवाव- रिष्यते ?› इति । यत्स्वरूपं सदसदादिकङ्नाविर नातः परं किचिदस्तीयाह-- न॒ सदिति । न सत्‌ यचाक्षुषत्वात्‌ । नासत्‌ सदरूपत्वात्‌ । न सदसत्‌ तेजस्तिमिरवद्विरोधात्‌ । न भावः--अभूत्वा भवतीति भावो घटादिः, तद्धिलक्षणत्वात्‌ । न च भावनं अन्तःकरणवेरख््वात्‌ ॥ ६७ ॥ चिन्मात्र अचिन्मात्रापह्ृवतो निष्प्रतियोगिकत्वात्‌ । चेतोभवं चैत्यं विश्वं, तदपवादाधि- करणत्वात्‌ तद्रहितम्‌ । अनन्तं त्रिविधपरिच्छेददयन्यत्वात्‌ ! अजरं षटू्िवनि- तत्वात्‌ । शिवं स्वातिरिक्तारिवम्रासत्वात्‌ । स्वोत्पत्तिस्थितिप्रव्याभावात्‌ अनादिमध्यपयेन्तम्‌ । यदनाधि तापत्रयाभावात्‌ । निरामयं आमयास्पद- इरीरवेरव्व्यात्‌ । चिन्मात्रमेव विदेहसुक्तरूपमियर्थः ॥ ६७ ॥ वचिदूमात्रत्वं कथमियतं आह द्रष्ति । स्वविकल्पितद्र्ट्ददनदद्यानां मध्ये यदेनं त्रिपुव्यवभासकं ज्ञानस्वरूपं तदेव चिन्मात्रमिति स्वेवेदान्तनिश्चितोऽथः । नातः परतरं अपरः किचिन्निश्चयोऽस्तीय्थः ॥ ६९ ॥ सकश्रमनिवृत्तिः सखयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रतम्‌ । स्वसंकल्पवङाहटद्धो निःसंकल्पाद्धिमुच्यते ।॥ ७० ॥ तेन खयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः । मोगेभ्यो ह्यरतिर्नाता इदयाद्वा सकला"दिह ॥ ७१ ॥ " द्पि-उ, द्वितीयाध्यायः २५५३ प्राप्तं प्राप्तन्यमकिं मवता पूणेचेतसा । सरूपे "पतसि जह्यन्‌ मुक्तस्त्वं भ्रान्तिमृत्पन ॥ ७२ ॥ अतिबाह्यं तथा बाह्यमन्तराम्यन्तरं धियः । शुक पदयन्न पयस्त्वं साक्षी संपूणकेवलः | ७३, ॥ एवं स्वयमेव । स्वातिरिक्तसङ्कल्पमावामावो बन्धमेोक्ष्ेतू्‌ भवत इवयाह- स्वेति ॥ ७० ॥ श्रीट्युकं स्तुवन्‌ प्रकरणाधमुपसंहरति-- तेनेति 1 य एवं जातमात्रेण परमा्थतत्त्ववित्‌ तेन त्वया स्वयमेव आचार्योपदेङमन्तरा यत्‌ स्वावदोषत्या ज्ञेयं तत्‌ स्वमात्रमिति ज्ञातं, यस्य महात्मनः तव भोगेभ्यः सकटठ्टदयवर्गादिहारतिः जाता दैहमूता(१) ॥ ७१ ॥ यत्प्राप्ठव्यं तदखिरं अक्षतं ब्रह्म स्वमात्रमिति प्राप्र हे जद्यन्‌ | यतः स्वरूपे पतसि अतः स्वातिरिक्तास्तित्वभ्रमतो मुक्तोऽसि, अमुक्तत्वश्रान्तिसुत्सखज ॥ ७२ ॥ बाह्यान्तःकट्नाविरकं ब्रह्म स्वमात्रमिति पदयसि स्वातिरिक्तिया न पयसि, अतसं ब्रह्मैव भवसी्याह--अतीति । स्वातिसिक्तिं न किचिदस्तीति साक्षादीक्षत इति साक्षी ॥ ७३ ॥ ञ्युकविधान्तिः विश्राम श्युक्तुष्णीं स्वस्थे परमवस्वुनि । वीतशोकभयायासो निरीहरिछिनसंखयः ॥ ७४ ॥ जगाम रिखरं मेरोः समाध्यथमखण्डितम्‌ ॥ ७९ ॥ तत्र वष॑सहसखराणि निर्विकल्पसमाधिना । देशो स्थित्वा शशामाप्तावात्मन्यस्ेहदीपवत्‌ | ७६ ॥ 1 तपसि-अ २, 9; महोपनिषत्‌ न्यपगतकल्नाकलङ्कुद्धः स्वयममङात्मनि पावने पदेऽपतौ । सिख्कण इवाम्बुधो महात्मा विगङ्तवास्ननमेकतां जगाम ॥ इति महोपनिषत्‌ ॥ केवलब्रह्ममात्रोऽसीति जनकेनैवमुक्तो विशश्राम ॥ ७४-७७ | इतिः महोपनिषच्छन्दो श्री्युकननकाख्यायिकाद्वितीयाध्यायपरिसमाघ्यर्थौ ॥ इति दितीयोऽघ्यायः तृतीयोऽध्यायः निदाघस्य विचारः निदाघो नाम सुनिराट्‌ प्राप्तविद्यश्च बालकः । विहतस्तीर्थयात्रार्थं पित्राऽुज्ञातवान्‌ खयम्‌ ॥ १ ॥ साघेचिकोरितीर्थेषु खात्वा गृहम॒पागतः । स्वोदन्तं कथयामास ऋसं नत्वा महायद्ाः ॥ २ ॥ साषत्रिकोरितीर्थेषु ज्लानपुण्यप्रमावतः | प्रादुभूतो मनसि मे विचारः सोऽयमीदशः ॥ २ ॥ नेदमुनिदाघाख्यायिकामवतारयन्‌ तीर्थयात्रा सत्वडुद्धिद्ारा ज्ञानहेतुरिति प्रकटनप्रवकं निदाघतीथयात्राप्रभवेेराग्यप्रकटनार्थं तृतीयाध्याय आरम्यते-- निदाघ इत्यादिना ॥ १-३ ॥ कृतीयाध्यायः २३५ प्रपश्चस्य अनित्यत्वम्‌ जायते सतय रोको म्रियते जननाय च । अस्थिराः सवे एवमे संचराचरचेष्ठिताः ।॥ ४ ॥ सर्वापदां पदं पापा मावा विभवभूमयः । अयःरालाकासदश्ाः परस्परमसङ्गिनः । गक्छिघ्यन्ते केक्टा मावा मनःकल्पनयाऽनया ॥ ^ ॥ मवेष्वरतिराध्याता पथिकस्य मरुष्विव । शाम्यतीदं कथं दुःखमिति त्तोऽस्मि चतसा ॥ ६ ॥ चिन्तानिचयचक्राणि नानन्दाय घनानि मे | संप्रसूतकर्नाणि गृहाण्युग्रापदामिव ।॥ ७ ॥ इयमस्मिन्‌ स्थितोदारा संसारे परिपेच्वा । श्रीरने परिमोहाय साऽपि नूनं न शमदा ॥ ८ ॥ आयुः पहवकोणाग्ररम्बाम्बुकणभमङ्खरम्‌ । उन्मत्त इव संत्यज्य यात्यकाण्ड ररीरकम्‌ ॥ ९. ॥ विषयाद्ीविषासङ्गपरिनश्भरचतसाम्‌ । अप्रौढात्मविवेकानामायुरायासकारणम्‌ ! १० ॥ युज्यते वेष्टनं वायोराकाशस्य च खण्डनम्‌ । थनं च तरङ्गाणामास्था नायुषि युज्यते ।॥ ११॥ " शिष्य --अ, अ १. ष्य--मु. ° याति-उ, उ $. * संनिभ---उ, उ १. २५६ महोपनिषत्‌ प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते । पराया निवरतेः स्थानं यत्तञ्जीवितमुच्यते ।॥ १२ ॥ तरवोऽपि हि जीवन्ति जीवन्ति सगपक्षिणः | स जीवति मनो यस्य मननेनोपजीवति ॥ १३ ॥ = एव जगति जन्तवः स्राघुनीविताः । ये पुनर्नेह जायन्ते शेषा जरठगदंमाः ॥ १४ ॥ भारो विवेकिनः शाच्लं भारो ज्ञानं च रागिणः । अशान्तस्य मनो भारं भारोऽनात्मविदो वपुः ॥ १९ ॥ कोऽयं विचार इत्यत्र स्वातिरिक्तप्रपञ्चस्य अनिलयत्वं प्रकटयति-- जायत इति । अयं खोको घटीयन्त्रवत्‌ जन्ममरणे प्राप्रोति । अतोऽयमस्थिर इयर्थः ॥ £ ॥ मनःकल्पितदेहादिभावा अयश्दाटाकापुञ्ञवत्‌ असङ्गिनो मूत्वा श्िष्यन्त इत्याह--सर्वापदामिति । भावाः चक्षुरादयः । एते भावाः मनःकल्पनया पेटिकायां अयरङराकापुञ्ञवत्‌ एकत्र शिष्यन्ते, हता भवन्तीय्थः ॥ ९ ॥ मम तु भावेष्विति । स्वातिरिक्तस्पफुरणप्रभवं इदम्‌ ॥ ६ ॥ दारपुत्रगृहधनादिषुं सत्सु दुःखस्यावसरस्ते कथमियत आह- चिन्तेति ॥ ७ ॥ एेहिकश्रीरपि मे न हि सुखदेल्ाह--इयमिति । क्षणिकविमवा श्रीः ॥ ८ ॥ दीधमायुरवाप्य सुखं ति्रेयत्र॒ अतिचञ्चरं आयासकारणं भातीलयाह-- आयुरिति ॥ ९-१० ॥ एतावन्तं कारं देहप्राणसंयोगो भवतीयत्र-- युज्यत इति ॥ ११ ॥ एवं चेत्‌ जीवितं सफलरमियाह- प्राप्यमिति ! पराया निन्रेतेः स्थानं परनिर्वृतिस्थानं ब्रहेति प्राप्यविरोषणम्‌ ॥ १२ ॥ चिदस्मीति यन्मनो मननकृत्‌ तज्जीवनं साथकमियाह--तरबोऽपीति ॥ १३ ॥ ये न पुनः जायन्ते त एव जाताः तदितर ब्रद्रखरोपमा भवेयुरियाह-- जाता इति ॥ १४ ॥ स्वाज्ञदेहधारणं अनर्थकारणमियाह--भार इति ॥ १९ ॥ ‡ प्राप्य--उ, अ २. सृतीयाध्यासः २१५७ अरेकारमनस्तृष्णानासनर्थकरत्वम्‌ अ्हकारक्दाद्‌ाप्दहकाराशराघयः । अह्कारवदादीहा नाहंकारान्‌ परो रिपुः 1 १६ ॥ अहुकारवडाददयन्मया मक्त चराचरम्‌ । तत्तत्‌ सर्वमक्स्त्वेव क्स्त्वहंकाररिक्तता ॥ १७ ॥ इतश्येतश्च सुन्यग्रं व्यथमेवा"भिधावति । मनो दूरतरं याति मामे ्कोठेयको यथा ॥ १८ ॥ करेण जडतां याता[तः] तृष्णामार्याऽगामिना । शवराः ग्कौटेयकेनैव बह्यन्‌ मुक्तोऽस्मि चतसा ॥ १९. ॥ अप्यन्धिपानान्महतः सुमखून्मूखनादपि } अपि वह्ुयरनाट्रद्यन्‌ विषमध्ित्तनिप्रहः ॥ २८० ॥ चित्तं कारणमर्थानां तस्मिन्‌ सति जगत्तयम्‌ । तस्मिन्‌ क्षीण जगन्‌ क्षीणं तचिक्त्स्यं मयन्नतः ॥ २१॥ यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम्‌ । तां तां छन्तति मे तृष्णा तन्त्रीमिव कुमूषिका । २२॥) पद्‌ करोत्यलङ्खयेऽपि ^तृप्ताऽपि फटमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपल्मर्करी ॥ २३ ॥ क्षणमायाति पाताङ क्षणं याति नमस्त्थरम्‌ । स्षणं भ्रमति दिके तृष्णा हृत्पद्मषट्पदी ॥ २४ ॥ ‡ जु--उ. ° कोदो--अ, अ १. ॐ यकः--क. * तुप्तो--उ १. त्ष्ण्प--अ १. 8. 33 २५८ महोपनिषत्‌ सर्वसंसारदुः्खानां तृष्णैका दीर्घदुःखदा । अन्तपपुरस्थमपि या योजयत्यतितकटे ॥ २५ ॥ तृष्णाविषूचिक्रामन््रश्चिन्तात्यागो हि स द्रिन ॥ २६॥ अतदहंभावोऽस्य रिपुः? तद्विपरीतं वस्त्वियाह-अहङ्कारेति ॥ १६-१९७॥ स्वातिरिक्तमनःप्रचारो व्यर्थं इ्याह--इत इति । कौठेयकः श्वा ॥ १८ ॥ तृष्णाविरिष्टचेतसा भुक्तोऽस्मीयाह--कूरेणेति ॥ १९ ॥ तथा चेचेतोनिग्रहः कार्यं इयत आह--अपीति ॥ २० ॥ उपायतः चेतो निगृहीतव्यमियाह-- चित्तमिति । बह्मातिरेकेण चित्तं नास्तीत्युपायेन तस्मिन्‌ क्षीणे ॥ २१॥ सर्वानर्थकरी स्वातिरिक्तवस्तुगोचरत्ष्णा, चिन्तादयागतः सा डुष्यतीलयाह- यामिति ॥ २२-२५ ॥ त्ष्णापिराचोत्सारणमन्वः ॥ २६ ॥ देहतदवस्थाकुत्सनम्‌ स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम्‌ , नास्ति देहसमः रोच्यो नीचो गुणविवर्जितः ॥ २७ ॥ कटेबरमहकारगृहस्थस्य महागृहम्‌ । टुटत्वभ्येतु वा स्थेय किमनेन गुरो मम ॥ २८ ॥ पङ्क्ति" बद्धन्द्रियपरं वल्गत्तष्णागहाङ्गश्णम्‌ । चित्तथ्त्यननाकीर्णं नेष्टं देहगृहं मम ॥ २९ ॥ जिह्वामकेटिकाक्रान्तवदनद्वार भीषणम्‌ । '्टष्टदन्तास्थिराकरं नेष्ठं देहगृहं मम ॥ २० ॥ 1 पश्चे--अ. ° नम्‌-अ १, क्‌. तृतीयाध्यायः २५५९ रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने । नादोकषमिणो ब्रूहि कैव कायस्य रम्यता ॥ ३१ ॥ तरित्सु हरदभ्रेषु गन्घर्वनगरेषु च । स्थेयं येन विनिर्णीतं स विश्वपितु विग्रहे ॥ ६२ ॥ डवे गुरुतो मीतिर्माततः प्तितस्तथा । नतो ज्येष्ठनाराच रोदा मयमन्दिरम्‌ ॥ ३३ ॥ वचित्तबिरसंस्थन नानाविश्रमकारिणा । वरात्‌ कामपिशाचेन विवहः परिभूयते ॥ २४ ॥ दासाः पत्राः च्ियश्चैव बान्धवाः जुदस्तया । हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम्‌ ॥ ३५ ॥ दैन्यदोषमयी दीर्घा वर्धते वार्धके स्प्रहा। सर्वापदामेकसखी हृदि दादप्रदायिनी ॥ ३६ ॥ नानादु :खास्पदङारीरेण किं मे स्यात्‌ ! तत्तिष्ठतु गच्छतु वेयाह-- स्तोकेनेति ॥ २७२८ ॥ कदाऽपि न मे बहुदोषास्पदङरीरमिष्टमियाह-- पङ्कीति ॥ २९-३२ ॥ तत्प्रविभक्तरीदावायवस्थां कुत्सयति- शेशब इति ॥ ३२-२६ ॥ संसारस्य दुःखमयत्वम्‌ क्चिद्वा विद्यते येषा संसारे सुखभावना । "आखुः स्तम्बमिवासाद्य कारस्तामपि कृन्तति ॥ ३७ ॥ ` न बा-क, ° पुत्रास्य--उ. ° समायु--अ २, उ, २६८ महोपनिषत्‌ तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम्‌ । आत्मंभरितया सवेमात्मपात्कर्तुमुयतः । कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम्‌ ॥ २८ ॥ यद्यपि जीवतः संसारे सुखभावना स्यात्‌, तदा कारः तदायुरपहरति, ततः संसारे सुखठेदोऽपि नास्तीलयाह--कचिदिति ॥ ३७ ॥ मृत्युना सर्वँ कबच्ठितिं भवतीत्याह--चत्रणमिति ॥ ३८ ॥ स्तीजनकुत्सनम्‌ मांसपाच्चाटिकायास्तु यन्त्ररोटेऽङ्गपञ्चरे । स्रास्वस्थग्रन्यिष्ाटिन्याः लियः किमिव शोभनम्‌ ॥ २९ ॥ त्वङ्मांपरक्तबाप्पाम्बु प्रथक्तत्वा विरोच[काने । समारोक[च]य रम्यै चेत्‌ किं मुधा परिसह्यसि ॥ ४० ॥ मेरश्ङ्गतयगोह्वासिगङ्ञानखरयोपमा | दृष्टा यस्मिन्‌ मने स॒क्ताहारस्योासश्षाछिता ॥ ४१ ॥ दमरानेषु दिगन्तेषु स एव छ्टछनास्तनः | श्वभिरास्वाद्यते कटे छघुपिण्डमिवान्धपरः ॥ ४२ ॥ केरशकज्लधारिण्यो दुःस्प्दा छोचनप्रियाः । दुष्कृतामिशिखा नार्यां दहन्ति तरणवन्नरम्‌ ॥ ४३ ॥ ज्वर्तामतिदूरेऽपि सरसा अपि नीरसाः । खियो हि नरकाञ्मीनामिन्धनं चारु दारुणम्‌ ॥ ४४ ॥ “ श्ाखिन्यः --उ १, तेतीयाध्यायः २६१ कामनास्ना किरातेन विकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गानामङ्गवन्धनवागुराः ॥ ४९ ॥ जन्मःपल्वट्मत्स्यानां चित्तकर्दमचारिणाम्‌ । पुमां दु्वासनारन्जुर्नारी बडिदापिण्डिका ॥ ४६ ॥ स्वेषां दोषरब्रानां स॒समद्धिकयाऽनया | दुःःखश्रङ्कल्या नित्यमख्मस्तु मम च्या ॥ ४७ | यस्य चरी तस्य भोगेच्छा निःख्ीकस्य क भोगभूः । श्रियं त्यक्त्वा जगत्‌ त्यक्तं जगत्‌ त्यक्त्वा सखी मवेत्‌ ॥ ४८ दिशोऽपि न हि ददयन्ते देदोऽप्यन्योपदेराक्त्‌ । दोहा अपि विदीर्यन्ते शीर्यन्ते तारका अपिं! ४९ ॥ सर्वानथमूल्रीजनं कुत्सयन्‌ नद्भमन्यागिनः परममुणिना भवन्तीयाह-- मांसेति । यन्वरोटेऽङ्कपश्रे अवाच्यग्रदेका शर्ररे वा ॥ ३९ ॥ हे चेतः एवंरूपां च्ियं दृष्ट्रा व्रा मुद्यसीन्याह-- त्वगिति । स्त्यङ्गवंरिवं माहहेतुः तदङ्गविष्चेषो हेयघीहेतुः इयथः ॥ ४० ॥ किच-मेविति | यस्मिन्‌ योषित्स्तनमण्डरे विराजमानमुक्ताहारस्य मेरुश्वदधतटोह्ासिगङ्गाजख्रयोपमा दृष्टा ताद्दायोषित्स्तनः काठखान्ते शभिः आस्वादनीयो भवति ॥ ४ १-४२ ॥ किच-केसेति । केड्कल्नखादयाकल्पत्ता रोचनप्रियाः “न्नरियं नपुंसक गृध्रं 2? इति श्रुतितो दुःस्पर्शा: पुरुषकृतदुष्करृताभ्निरिखा नायेः पुरुषतृणकूटे दहन्तीदयर्थः ॥ ४३ ॥ नरकाभ्रीन्धनराशिः च्रीजन इयाह-ज्वर्तामिति ॥ ४४ ॥ रवित्व--कामेति ॥ ४५-४६ ॥ पुरुषवीर्यायुःक्षपणहेतुत्वात्‌ एताद्राल्िया मेऽख्मिति प्राह-- सर्वेषामिति । नानादोषरन्ननिक्षेपपेटिकया कुञ्िया इतो मेऽ, अस्याः पादश्ङ्खखात्वप्रसिद्रेगियथंः ॥ ४७ ॥ विवेकी सर्वान्थमूरमूतां चियं यक्त्वा स्वग्रेयः सम्पादयेदि्याह-- यस्येति ॥ ४८ ॥ ° यष्टवं---उ. २६२ मरोपनिषत्‌ स्वातिरिक्तदिगादिविश्वतदध्यक्षादिकलनायाः क्षणमङ्गुरत्वेन यन्नित्यं तदेव संश्रयणीयमियाह-दिरोऽपीति ॥ ४९-५२ ॥ दिगादीनां क्षणभङ्करत्वम्‌ शुष्यन्त्यपि समुद्राश्च धरुवोऽप्यध्रुवनीवनः । सिद्धा अपि विनरयन्ति जीर्यन्ते दानवादयः ॥ ५० ॥ परमेष्ठयपि निष्ठावान्‌ हीयते हरिरप्यजः । मवोऽप्यभावमायाति जीर्यन्ते वे दिगीश्वराः ॥ ९१ ॥ ह्या विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाहामेवाचुधावन्ति सखिकानीव बाडबम्‌ ॥ ९२ ॥ आपदः क्षणमायान्ति क्षणमायान्ति संपदः ¦ क्षणं जन्माथ मरणं सर्वै नश्चरमेव तत्‌ ॥ ९३ ॥ अदुरेण हताः शुरा एकेनापि रातं हतम्‌ । विषं विषयवेषम्यं न विषं विषमुच्यते ॥ ५४ ॥ जन्मान्तरघा विषया एकजन्महरं विषम्‌ । इति मे दोषष्दावायिदग्धे संप्रति चेतसि ॥ ९९ ॥ यदुक्तमनुक्तं॑ वा सवम्‌ ॥ ५३ ॥ विषतो विषयाधिक्यमाह-- विषमिति ॥ ५४-९५९ ॥ वैराग्यात्‌ तत्त्वजिज्ञासा स्फुरथ्न्ति हि न भोगादा मृगतष्णासरःखपि । अतो मां बोधया त्वं तत्त्वज्ञानेन वे गुरो ॥ ९६ ॥ 1 वूर्ता--भ. ° न्तीद्‌-उ, चतुथध्यायः २६३ नो चेन्मोनं समास्थाय निर्मानो गतमत्सरः । भावयन्‌ मनसा विष्णं छिपिकर्मर्पितोपमः ।॥ ९७ ॥ इति महोपनिषत्‌ ॥ यत॒ एवं जातं अतः ॥ ५६ ॥ यदुपेक्षां करोषि तदा मौनम्‌ । ततः किं करोषीयत्र--भावयन्निति ॥ ५७ ॥ इ्यादिङब्दो निदाघपरिदे वनासमाघ्य्थः ॥ इति त्रतीयोऽधघ्यायः चतुर्थोऽध्यायः मोक्षोपायचतुषयम्‌ निदाघ तव नास्त्यन्यज्ज्ञेयं ज्ञानवतां वर्‌ । प्रज्ञया त्वं विजानासि इश्वराचगृहीतया । चित्तमाछिन्यसंनातं माजयामि भ्रमं सने ॥ १॥ मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । रामो विचारः संतोषश्वतुर्थः साधुसङ्गमः ॥ २ ॥ एके वा सर्वयत्नेन सवसृत्सन्य संश्रयेत्‌ । एकस्मिन्‌ वङ्गे यान्ति चत्वारोऽपि वशं गताः ॥ ३ ॥ एवं स्वातिरिक्तकर्नास्थितिमवगम्य परिदेवयन्तं स्वामिमुखीकरणाय स्तुवन्‌ भगवान्‌ ऋमुः सोपायं परमा्थमुपदिरतीयाह-निदाघेलयादिना । अकुताथौऽस्मीति चित्तमाछिन्यस जातं अमम्‌ ॥ {१ ॥ इदानी मोक्षदेतु- २६४ महोपनिषत्‌ ज्ञानसाधनदामादिसाधुसङगमान्तेष्वेकस्मिन साधिते तच्चतुष्टयमपि साधितं स्यादियाह- मोक्षति । शमः अन्तबद्यिन्द्ियनिग्रहः । कार्यकारणसङ्घाते कोऽमियादिर्विचारः । प्राप्ताप्राप्तवस्तुषु अदष्टेदाखेदत्वं सन्तोषः । तथा च-- | अप्रा हि परियल्य सम्प्राप्ते समतां गतः अद्ष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते ॥ इति श्रुतेः । बरह्मविदादिसमायोगः साधुसङ्गमः ॥ १-३ ॥ शासखरादिद्रारा आत्मावखोकनविधिः दास्ैः सजनसंपरकपू्व कैश्च तपोदमेः । आदौ संसारमुक्तयर्थं प्रज्ञामेवामिवर्धयेत्‌ ॥ ४ ॥ स्वातुमूतेश्च शाखस्य गुरोश्चेवेकणवाक्यता । यस्याम्यासेन तेनात्मा सततं चावरोक्यते ॥ « ॥ मदौ भवमुक्यनुकूलग्र्ावृद्धिः कर्यैलयाह-- शाखैरिति ॥ ४ ॥ वेदान्तश्रवणप्रज्ञाऽभिव्धनतः कि स्यादियााङ्क श्रुयाचार्याभिमतस्वानुमूतिरुदेति, तया स्वात्मा अवलोक्यत इयाह्‌-- स्वानुभूतेरिति ॥ ५ ॥ समाधिस्वरूपम्‌ संकल्पाराऽचुपंषानवजंनं चेत्‌ प्रतिक्षणम्‌ । करोषि तदचित्तत्वं प्राप्त एवासि पावनम्‌ ॥ ६ ॥ चेतसो यदकर्तत्वं तत्‌ समाधानमीरितम्‌ । तदेव केवङीमावं सा शुभा निवतिः परा ॥ ७ ॥ ‡ वाक्यतः--अ २, उ. चतुथन्यिायः २६५ चेतसा संपरित्यज्य स्वैभावात्मभावनाम्‌ | यथा तिष्ठसि तिष्ठ त्वं मूकान्नधिरोपमः ! ८ ॥ सर्व प्रशान्तमनमेकमनादिमध्यमामास्वरं सखदनमात्रमनेत्यचिदह्म्‌ । स्वं॑प्रशान्तमिति शब्दमयी च दृष्िर्बोधिार्थमेव दहि मुधैव तदोमितीदम्‌ ॥ ९ ॥ सर्वं किंचिदिदं दृश्यं खदयते "चेञ्जगद्भतम्‌ । चिचनिष्पन्दारामात्रं तन्नान्यदस्तीति भावय ॥ १० ॥ नित्यप्रब॒द्धचित्तस्त्वं वन्‌ वाऽपि नगत्करियाम्‌ ¦ आत्मेकत्वं विदित्वा त्वं तिष्ठ्चुन्धमहान्धिवत्‌ ॥ ११ ॥ तत्त्वाक्नोध एवासौ वासनातृणपावकः । प्रोक्तः समाधिङ्देन न तु तुष्णीमवस्थितिः ॥ १२॥ निरिच्छ संस्थिते रते यथा खोकः प्रवर्तते | सत्तामात्रे परे तत्त्वे तथैवायं जग्रणः ॥ १३ ॥ अतनश्वात्मनि कर्तृत्वमकर्तृत्वे च वै सुने । निरिच्छत्वादकर्ताऽसो कर्ता संनिषिमात्रतः ॥ १४ ॥ ते दवे ब्रह्मणि विन्देते कतँताऽक्रवते सने । यत्रैवेष चमत्कारस्तमाश्चित्य स्थिरो भव ॥ १९ ॥ तस्मानित्यमकताऽ्हमिति मावनयेद्धया परमाखतनाग्नी सा समतैवावशिष्यते ॥ १६ ॥ ' चं ज- कृ. यन्न-अ, अ १. चिजन-सु, “ द्ुणः--क, अ २, 4. 34 २६६ महोपनिषत्‌ स्वात्मावरोकनोपायः कृ इसत आह- सङ्कल्पेति । इदं मे स्यात्‌ इदं मा भूत्‌ इति सदा सङ्कल्पक्षयं करोपि चेत्‌ तदधिकरणं अचित्तत्वं ब्रह्म प्राप्रोषीत्यधः ॥ ६ ॥ स्वातिरिक्तविखापनं करोमीयनमिसन्पिरेव स्वरूपमिलाह --चेतस इति । सर्वारम्भपरिव्यागसिद्धः समाधिः | तत्रयसत्वव््तिक्षयात्‌ यदवरिष्यते तदेव केवलीभावं अदोषविरोषासम्मवसिद्धनह्ममात्रम । सा शुभा परा निवरतः परमेयं तृ्िरियर्थः ॥ ७ ॥ तत्रोपायमाच्ै--चेतसेति | देदादिसवेभवेषु आत्मात्मीयभावनां विहाय मूकान्धबधिरवत्‌ तू््णीभावछक्षण- ब्रह्मात्मना तिष्ठिय्थः ॥ ८ ॥ कथं पुनः तुष्णीमवस्थातुं शक्यं बरह्मणः प्रदान्तमि्यादिदाब्दवाच्यत्वादियत आह- सर्वमिति । स्वातिरिक्तं सरव प्रकर्षेण दान्तं अपहवं गतं, स्वतः परतो वा न जायते इयजं, एकं निष्प्रतियोगिकैक- रूपत्वात्‌, अनादिमध्यं संभूलयादिकर्नाविरव्ट, आ समन्तात्‌ भास्वरं स्वयं- प्रकारा, स्वदनं ज्ञानं तन्मात्रं चिन्मात्रमिय्थंः । चेयावष्टम्भतः तदधिगमः स्यादियत आह---अचैयकविहमिति । स्वसिद्धे: चैयापहवपूर्वकत्वात्‌ । सर्व प्ररान्तमिदयादि या शब्दमयी दृष्टिः तद्रोधाथेमेव ओमिलयादिराब्दः । वस्तुतो नात्र रान्दरप्रवृत्तिरस्ति, अराब्दत्वात्‌ , ““ यतो वाचो निवतन्ते "` इति श्रुतेः ॥ ९. | स्वातिरेकेण यद्यत्‌ दृश्यते तचिन्मात्रादतिरिक्तं नास्तीति भावयेयाह्‌ -- सवेमिति । चिन्निष्पन्दांदामाच्रं तत्‌ चिद्धिकल्पनामात्रं, चितो व्यतिरिक्त नान्यदस्तीति भावय ॥ १० ॥ देहेन्द्रियादि्यापरतस्य चिन्मात्रमावना कुत इत्यत आह- नित्येति । जगक््ियां छोकन्याप्रतिम्‌ । तत्‌ स्वातिरिक्तं नेति आत्मैकत्वं विदित्वा । निस्तरंगाव्धिवत्‌ आत्ममात्रमिदं सर्व इति तूष्णीमा- स्स्वेसथः ॥ ११ ॥ जडोपि तूष्णीं तिष्ठति; अस्य को विरोषः इयाराङ्कव, तूष्णीमवस्थानं निविकल्पसमाधिः न तु जडवदवस्थितिरियाह-- तत्त्वेति ॥१२॥ व्युत्थितसमाधेः रोकप्रदृत्तिहेतुः क इयत आह- निरिच्छ इति । यथा निरिच्छे अप्राथिते नातिदूरे रत्ने संस्थिते सति आलोकः प्रवतैते | यद्रा-- निरिच्छे नितरां प्राथनीये रत्ने दिनमणौ संस्थिते उदिते सति यथा ङोकः स्वे स्वे स्वकर्मणि प्रवतेते । तथा सत्तामात्रे परे तन्तवे करणम्रामप्रबत्ति- चतुर्थोध्यायः २ ६७ निमित्ते सति समाधिता व्युत्थितोऽयं जगद्रणः कर्ताऽहं अकर्ताऽहं इति वा प्रतते ॥ १३ ॥ यत एवं स्वाज्ञादिटशिमाध्रिय कतृत्वाकतृत्वे मवतः; अतश्चात्मनि कदैत्वाकचैत्वे विहाय नि्विकल्पात्मना तिष्टेति वाक्यदोषः | अकतृत्वादिकं कथमियत्र णवं कतव्यमिति निरिच्छत्वात्‌ सङ्कल्पाभावात्‌ अकर्ताऽसौ । सन्निधिमात्रतः कर्तां च भवति, करणम्रामप्रठृत्तिनिमित्तत्वात्‌ ॥ १४ ॥ ब्ह्यणि एवं कठेत्वाकैत्वे विन्देते । यत्रैष चमत्कारः कतृत्वाकर्तृत्वहेतुः तमात्मानमांथिय स्थिरो भवेयर्थः ॥ १५. ॥ यस्मात्‌ निष्प्रतियोगिकाकतृताधीः स्थिरीभावहेतुः तस्मान्‌ । अकार्तृत्रह्माहमिति धिया सत्तास्वखूपेण परमामृतं सन्सात्र नामामिघानं यस्याः सा परमा्रतनाभ्नी सा समतेवावरिष्यत इति ॥ १६ ॥ जीवन्मुक्तस्थितिः निदाघ श्चणु "सत्वस्था जाता मुवि महागुणाः | ते नित्यमवाम्युदिताः मुदिताः ख इवन्दवः || १७ ॥ नापदि ग्टानिमायान्ति निरि हेमाम्बुजं यथा । नेहन्ते प्रक्ृतादन्यद्रमन्ते रिष्टवत्म॑नि ।॥ १८ ॥ आकृत्यैव विराजन्ते मेञ्यादिगुणवृत्तिभिः , समाः समरसाः सोम्याः सततं साधुवृत्तयः ।॥ १९. ॥ अन्धिवद्धृतमर्यादा भवन्ति विशदाशयाः । नियति न विमुञ्चन्ति महान्तो भास्करा ह्व ॥ २० ॥ यदृष्टया समता अवदिष्यते तेषां जीवन्मुक्तानां स्थितिमाचे-- निदाघेति । सत्त्वस्था नितिकल्यसमाधिनिष्ठा जाता भुवि महागुणाः, + तत्त्व - क. २६८ महोपनिषत्‌ विद्रच्छ्टाघनीयचरितत्वात्‌ । ते नियमेवाभ्युदिता दिताः ख इवेन्दवः रारचन्द्रवत्‌ प्रसननचित्ताः ॥ १७-१८ ॥ मेत्री करुणा सुदितेपेकषेति जीबन्मुक्तत्वसूचकगुणाश्चत्वारः । सर्वत्र समाः ॥ १९ ॥ पुरस्तादुदितसूयो न पश्चादुदेतीतिवत्‌ नियतिम्‌ ॥ २० ॥ विचारस्वरूपम्‌ काऽहं कथमिदं चति संपारमट्माततम्‌ । प्रविचार्य प्रयतेन प्राज्ञेन सह साधुना ॥ २१॥ नाक्र्मसु नियोक्तव्य नानार्येण सहावसेत्‌ । द्रष्टव्यः सरवघरहर्ता न मत्युरवहेख्या ॥ २२ ॥ शरीरमस्थि मांसं च त्यक्त्वा रक्ता्यरोमनम्‌ । भूतस॒क्तावटी "तन्तुं चिन्मात्रमवलोकयेत्‌ ॥ २३ ॥ उपादेयानुपतनं हेयेकान्तभ्विस्जनम्‌ । यदेतन्मनप्तो रूपं भ्तदाद्यं विद्धि नेतरत्‌ ॥ २४ ॥ गुरुशाखोक्तमार्गेण खानुभूत्या च चिद्धने । ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ २९ ॥ यत्र॒ निहितापिद्ातपातनसुत्परताडनवत्सोढव्यं, अिदाहो हिमसेचनमिव, अङ्गारावतंनं चन्दनचर्चैव, निरवधिनाराचशविकि- रपातो निदाघविनोष्दनधारागृहशीकरवर्षणमिव, स्वश्िरद्छेदः सुख- " तन्तु--अ, अ १. ˆ विव--अ, अ १. “ तद्वद--अ, अ १. “ निकिर---उ, निकर--ॐउ १. “ दधा--अ, अ १. दनोधा-उ, ¢ ङारीरछे--क, चदुर्थाध्यायः २६९ निद्रेव, मूकीकरणमाननसुद्रेव, बाधिर्यं महादुपचय इव, इदं नाक्हेखनया भवितव्यं, एवं दृद्वैराग्याद्धोधो भवति ॥ २९-१ ॥ गुरुवाक्यस्नमुद्धूतखायभूत्याऽतिडुद्धया । यस्याभ्यासेन तेनात्मा सततं चाक्छोक्यते ॥ २६ ॥ विनष्टदिग्भ्रमस्यापि यथापूव विभाति दिक । तथा विज्ञानविध्वस्तं जगन्नास्तीति भाव्य ॥ २७ ॥ न धनान्युपकु्वन्ति न मित्राणि न बान्धवाः ] न काय्केदविघुर्य न तीर्थायतनाश्रयः । केव तन्मनोमा्रजयेग्नाप्राद्यते पदम्‌ ॥ २८ ॥ जीवन्मुक्त ताहेतवे कोऽहमिति । गुरुणा साकं विचारणीयं स्वात्मतत्व- मिथः ॥ २१ ॥ स्वमनः नाकमेसु नियोक्तन्यं, स्वयं नानार्येण सहावसेत्‌ । धीमता द्रष्टव्यः । स्वातिरिक्तं मृति नयतीति मत्यः सर्वोपसंहता साक्षी स्वात्मतया द्रष्टम्यः नावहेवया प्रधग्दषटयेयथः ॥ २२ ॥ तद्दानापायमाह- शरीरमिति । भूतसुक्तावरीतन्तु सूत्रात्मानं तद्रतहेयांङापायसिद्ध चिन्मात्र मवरोकयेत्त्‌ ॥ २३ ॥ वि तत्‌ चिन्मात्रमियत्र, मनस्तत्कायबाह्यमिति जानीहीलयाह-- उपादेयेति । यदेतन्मनसो रूपं तदपहवसिद्धं॒चिन्मात्रे तु तद्राह्यं॒विद्धि, नेतरत्‌ ॥ २४ ॥ त्देदनोपायमाह--गुविति । प्रतीचि ब्रह्मैवाहमिति ज्ञात्वा ज्ञानसमकाटं वीतरोको भवेन्मुनिः, “‹ तरति रोकमात्मवित्‌ 2 इति श्रुतेः ॥ २५ ॥ एवं बोधोपायो देहनैराश्यमिलयाह-- यत्रेति ] निरविरोषन्रह्मबोधो भवति ॥ २५-१ ॥ विज्ञानेन आत्मसाक्षात्कारो भवतील्याह--गुविति ॥ २६ ॥ स्वातिरिक्तप्रपञे सति कथमात्मा द्ष्ुं शाक्य इद्यत्र॒ सदृष्टान्तमाह-- विनष्टेति । स्वात्मावरणरूपं जगत्‌ ॥ २७ ॥ ‡ न व्याप्नु--अ. २७० महोपनिषत्‌ विज्ञानातिरिक्तसाधनैरप्यात्मा द्रष्टं शक्य इलयत्र विज्ञानातिरिक्तसाधनादेः मनः- कल्पितत्वेन न कार्यकारित्वं, सर्वानर्थकल्पकमानसासम्भवविज्ञाने तु स्वात्मा ज्ञातुं शक्यत इव्याह- न धनानीति ॥ २८ ॥ दामस्वरूपं, तत्फर च यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः । शान्तचेतःसु तत्‌ स्व तमोऽर्केष्विव नह्यति ॥ २९ ॥ मातरीव परं "यान्ति विषमाणि मृदूनि च| विश्वाप्तमिह भूतानि सर्वाणि हमदारिनि ॥ ३० ॥ न रसायनपानेन न श्टक्ष्याटिङ्कितेन च । न तथा सुखमाप्नोति हमेनान्त्यथा जनः ॥ ३१ ॥ रत्वा स्प्रष्टा च मुक्त्वा च दृष्टा ज्ञात्वा शुभाशुभम्‌ । न हष्यति "ग्टायति यः सर शान्त इति कथ्यते | ३२ ॥ तुषारकरबिम्बाच्छं मनो यस्य निराकुखम्‌ | मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ३३ ॥ तपस्विषु बह्ञेषु याजकेषु नृपेषु च | वल्वत्सु गुणादयेषु शमवानेव राजते ॥ २४ ॥ तृष्णादुःखादो सति कथं तत्पदं आसादितुं शक्यमियत्र सूर्य ध्वान्तवत्‌ संान्तमानसे तृष्णादुःखादिकं सर्वै विटीयत इयाह- यानीति ॥ २९ ॥ दामवति योगिनि सर्वै समतां मजतीलयाह-म।तरीति । यथा इह मातरं ` याति-क. “ लक््या--अ २, उ. ° शचयति---अ, चतुथध्यायः २५७१ विश्वासपूरवकं दुष्टादुष्टपुत्रजातं भजत्ति तथा शमवति योगिनि दुष्टादुष्टभूतजातं समभावं भजतीयथः ॥ ३० ॥ उामादते सुखदे तुनस्तीयाह- नेति ॥ ३१ ॥ शरान्तठक्षणमाह--श्ुत्वेति । इष्टानिष्टविषयकहर्घामषद्यून्यः सान्त॒इल्यथः ॥ ३२ ॥ किच-- तुषारेति ॥ ३३ ॥ तपरस्व्यादिषुं शामवतः प्रेटवमाह-- तपस्विष्विति ॥ ३४ ॥ सन्तोषः संतोषास्तपानेन ये शान्तास्तृपिमागताः । आत्मारामा महात्मानस्ते महापदमागताः ॥ ३५९ ॥ अप्राप्त हि परित्यज्य संप्राप्ते समतां गतः । अदृष्टखेदाखेदो यः संतुष्ट इति कथ्यते ॥ ३६ ॥ नामिनन्दत्यपप्रा्च प्राप्तं अङ्क्ते यथप्सितम्‌ । यः स सौम्यसमाचारः संतुष्ट इति कथ्यते ॥ ३७ ॥ रमते धीयंथाप्राप्े साध्वीवान्तःपुराजिरे । सा जीवन्मुक्ततोदेति खवरूपानन्ददायिनी ॥ ३६८ ॥ तान्तस्वातिरिक्तविश्रमा एव॒ महत्पदं आत्मधिया भजन्तीयाह-- सन्तोषेति ॥ ३५ ॥ बह्ममात्रसन्तुष्टकक्षणमाह-- अप्राप्रमिति । अप्राप्तं खाति- रिक्तभ्नमं; परमाधद्षटेसंभवात्‌ ॥ ३६-३७ ॥ यथासंप्राप्तवस्तुरतिरेव जीव- न्मुक्त्युदयहेतुरियाह-- रमत इति । खान्तःपुरे साध्वीव यथाप्राप्रे वस्तुनि यस्य धीः रमते तस्य बरह्मानन्दकरी जीवन्मुक्तता उदेति आवि्मवतीयर्थः ॥ २८] आत्मविश्रान्तस्य इतक्रलयता यथाक्षणं यथााखं यथादेहं यथासुखम्‌ । यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम्‌ | तावद्धिचारयेत्‌ प्राज्ञो यावद्विश्रान्तमात्मनि ॥ ३९. ॥ २७२्‌ महोपनिषत्‌ तुर्यविश्रान्तियुक्तस्य ` निवृत्तस्य भवार्णवात्‌ । जीवतोऽजीवतथ्वेव गृहस्यस्याथवा यतेः ॥ ४० ॥ नाक्रतेन कृतेनार्थो न श्रुतिस्सतिविभ्रमेः । निमन्धर इवाम्भोधिः स तिष्ठति यथास्थितः ॥ ४१ ॥ पर्वात्मवेदनं शुद्धं यदोदेति तदात्मकम्‌ । माति श्रतिदिकाख्राह्यं चिद्रपदेहकम्‌ ॥ ४२ ॥ एवामात्मा यथा यत्र समह्छाप्मृपागतः । तिष्ठत्याशु तथा तत्र तदरूपश्च विराजते ॥ ४३ ॥ यावद्रस्तुमात्रविश्रान्तिः तावद्यथासंभवं ब्रह्म विचारयेत्‌ , तेन जीवन्मुक्ति- भवतीयाह-- यथेति । यावत्‌ खचित्तं बह्मविश्रान्तं भवति तावत्‌ यथाक्षण- मियादिना “अ सुत्तरागृतैः काटं नयेद्रेदान्तचिन्तया ‡ इति श्रुयनुरोधेन सदा ब्रह्म विचारयेदिय्थः ॥ ३९ ॥ तुयपादप्रविभक्ततुरीयं नह्य खमात्रमिति तन्मात्रविश्रान्तमतेः कृतक्रयतामाच्े--तुर्येति । ब्यादिययन्तेषु स्वातिरिक्ता पहवसिद्धबरह्मणि यः कोऽपि खमात्रधिया विश्राम्यति न तस्य कमकरणाकरणतः प्रयोजनमस्ति । अस्यां श्रुतो स्मृतौ वा एवममिहितं अन्यत्र अन्यथा अभिहितमिति च॒ न्यस्य श्रुतिस्यखृतिविरोधविथ्रमोऽस्ति, निष्प्रतियोगिकनह्यमात्रावगतेः रलादाश्रमचतुष्टयकमेकरणाकरण-श्रुतिस्मृतिविरोधाविरोधविभ्रमापहवपूर्वकत्वात्‌ , विद्रान्‌ स्वमात्रमवद्रिष्यत इयथः ॥ ४०-४१ ॥ यदैवं ब्रह्म खमात्रमिति जानाति तदाऽयं तन्मात्रमवरिष्यते इत्युक्ताथमेव पुनः दृटयति-- सवेति | सर्ववजितसर्वात्मवेदनं निष्प्रतियोगिकब्रह्ममात्रज्ञानं यदोदेति तदा तद्रूपो भवतीदयथंः ॥ २-४३ ॥ ‡ निवंत--अ २. प्र्त--उ १. चतुर्थाध्यायः २७३ टदयस्य मिच्यात्वम्‌ यदिदं इयते सर्वै जगत्‌ स्थावरनङ्गमम्‌ । तत्‌ स॒षुप्ताविव स्वः कल्पान्ते म्रविनङयति ॥ ४४ ॥ ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥ ४५ ॥ यथा कटकदान्दा्थः परथग्भावो न काञ्चनात्‌ । न हेम कटकात्तद्रजगच्छरन्दार्थता परा ॥ ४६ ॥ तेनेयमिन्द्रनाल्शश्रीर्जागती प्रवितन्यते । टद्यवस्तुनः सत्वे कथं ॒विद्रान्‌ स्वमात्रमवद्िष्यते इयत आह- यदिदमिति । यथा स्वप्रः खपे विलीयते तथेदं जगत्‌ स्वाज्ञदष्टया कल्पान्ते नियादिप्रख्यचतुष्टये विलीयते, परमाथदष्टया कल्पान्ते ““ बरह्ममाज्मसन्न हि ? इति श्रुतिसिद्धबह्ममात्रज्ञानसमकारं विदीयते । अता विद्रान्‌ बह्ममात्रमवरिष्यत इयथः ॥ ४४ ॥ ऋतमियादिरान्दानुविद्धं ब्रह्येयत आह-ऋतमिति ॥ ४५९ ॥ अभिधानं अभिघेयात्‌ भिदयते इ्यत्र तयरिकत्वे दष्टान्तमाच््--- यथेति । यथा कटकादयो विचार्यमाणे न हि सुवर्णादतिरिच्यन्ते, तथा अटृतानात्मजग- च्छब्दाथेता, अनरतानात्मादिसपिक्-ऋतात्मेयभिधानजातमपि न द्यमिधेयब्रह्याति- रिक्तं मवतीयर्थः, “८पादा मात्रा मात्राश्च पादाः 2: इलयमिधानामिधेययोरेक्यश्रुतेः ॥ ४६ ॥ यदि ब्रह्मातिरेकेण विश्वमस्तीति मन्यसे तदा तत्‌ मिथ्येति निश्चि- न्वियाह--तेनेति 1 येन हेतुना इयं ब्रह्मातिरिक्ता तेनेयर्धः ॥ ट्दयसङ्गासङ्गाम्यां बन्धमोक्षौ र्टटेश्यस्य सत्ताऽन्तबन्ध इत्यभिधीयते ॥ ४७ ॥ " श्रीजा-अ, अ २, उ १. 4. 356 4.81 मटोपनिषत्‌ द्रष्टा ददयवद्नाह.द्धो दर्यामावे विमुच्यते । जगत्तवमहमित्यादिसर्गात्मा दृदयमुच्यते ॥ ४८ ॥ मनसेवेन्द्रनाङश्रीर्जागती पवितन्यते । यावदेतत्‌ संभवति तावन्मोक्षो न विद्यते ॥ ४९ ॥ दर्यसद्गासङ्गो बन्धमाक्षहैत्‌ भवत इ्याह-द्र्ुरिति । द्र्दश्ययोः याग एवान्तः सत्ता बन्धः । दृद्रयसत्त्वासतत्वधीः बन्धमोक्षकर्नदहितुरिय्थः ॥ ४७ ॥ यदस्तित्वाभिमया बध्यते तटृश्यस्रूपं किमिलयत्र--जगन्त्वमिति | त्वमहमियादिसर्गात्मा प्रपञ्च एव॒ दद्यमियथः, दृश्यस्य मनःकल्पि- तत्वात्‌ ॥ ४८ ॥ तदेव स्फोरयति--मनसेवेति । यावत्‌ खातिरिक्तधीस्तावत्‌ स्वमात्रावस्थानटक्षणमोक्षो नदेतीयाह-- यावदिति ॥ ४९ ॥ प्रपच्चस्य मनोमयत्वम्‌ ब्रह्मणा तन्यते विश्वं मनैव स्वयं मुवा । मनोमयमतो विश्वं यन्नाम परिदश्यते ॥ ५० ॥ न बाह्ये नापि हृदये सदूपं विते मनः । यदथप्रतिभानं तन्मन इत्यमिधीयते ॥ ५१ ॥ ` संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते । यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम्‌ ॥ ९२ ॥ संकल्पमनसी भिन्ने न कदाचन केन चित्‌ । संकल्पजाते गछति स्वरूपमवरिभ्यते ॥ ९३ ॥¦ स्वातिरिक्तप्रप॑ञ्चस्य मनोभयत्वं कथमिलयत आह- ब्रह्मणेति । यत एवं मनोमयम्‌ ॥ ५० ॥ मनसः प्रपञ्चहेतुत्वेन सतत्वं . स्यादियत माह-- अतुथध्यायः २४ नेति । कि तत्‌? यद्थैवत्‌ प्रतिभानम्‌ ॥ ९१ ॥ वस्तुतः सङ्कल्पस्तन्न विद्यते ॥ ५२ ॥ सङ्कल्पनीयस्वातिरिक्तासम्भवप्रबोधतः सद्कल्पजाते गच्िते अपद्यवं गते ॥ ५३ ॥ ्रयासंमवज्ञाने ब्रह्मताऽवरोषः अहं त्वं जगदित्यादौ प्रान्ते च्दयसंभ्रमे । स्यात्तादशी केवलता ददये सत्तामुपाष्गते ॥ ९४ ॥ महाप्रटयक्षपत्तौ हयसत्तां समूपागत । अरोषद्ये सर्गदौ शान्तमेवावरिष्यत ॥ ५९ ॥ अस्त्यनस्तमितो भास्वानजो देवा निरामयः । सर्वदा सर्वक्रत्‌ सवः परमात्मत्युदाहतः ॥ ९६ ॥ यतो वाचो निवर्तन्ते यो सुक्तैरवगम्यते | य्य चात्मादिकाः सन्नाः कल्पिता न स्वभावत; ॥ 4५७ ॥ टृदयासम्भवप्रनाधसमकाटं संशान्तस्वातिरिक्त ब्रह्मावरिष्यत इव्याह्‌-- अहमिति । दुर्ये सत्तामात्रपदर्वी गते केवटीभाव उदेति ॥ ५४ ॥ सर्गादावहशेषददये तन्मदाप्र्यसम्पत्तौ च ब्रह्मातिरिक्तहेतोरसत्तां असद्धावं समुपागते सदा शान्तस्वातिरिक्तं रह्मैव अवरिष्यते इत्यथः ॥ ५५ ॥ यदि रान्तमवरिष्टं तदा किमपि नास्तीति प्रसक्तो-- अस्तीति । स कीटदा इयत्र-- ईश्वरात्मना सवैदा सर्वकृत्‌ सर्वैः । ईदानीयसापिक्षश्वरताऽपाये स एव परमात्मेत्युदाहतः ॥ ५६ ॥ तस्य परमात्मादिसंज्ञा वास्तवीयत आह-- यत इति ! स्रावरोषधिया अवगम्यते ॥ ५५ ॥ " सते--अ, अ १. ४.७६ महोपनिषतं चिदात्मावस्थितिरूपः समाधिः चित्ताकाह्ं चिदाकराहमाकाक्षं च तृतीयकम्‌ । द्वाभ्यां युन्यतरं विद्धि चिदाकारं महासने ॥ ९८ ॥ देशादेशान्तरपराप्तो संविदो मध्यमेव यत्‌ । निमेषेण चिदाकारं तद्विद्धि स॒निपृङ्खव ॥ ९९ ॥ तस्मिन्‌ निरस्तनिःरोषसकल्पस्थितिमेषि चेत्‌ | पर्वात्मकं पदं शान्तं तदा प्रापनोष्य्षरायः ॥ ६० ॥ 'उदितोदार्यसोन्द्वेराग्यरस्गर्मिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥ ६१ ॥ खदयामेमवबोधेन रागद्ेषादितानवे । रतिर्षोदिता याऽप्तौ प्तमाधिरभिधीयते ॥ ६२ ॥ दर्यासंभवबोधो हि ज्ञानं ज्ञेयं °चिदात्मकम्‌ । तदेव केवरीभावं ततोऽन्यत्‌ सकठं खषा ॥ ६३ ॥ कीट्रोऽयं स्वभावः इलयत्र चित्तचैलयासम्भवज्ञानसिद्रचिदाकाश इयाह-- चित्तेति । चेतोरूपेण आकाङात इति चित्ताकाश, तद्विकल्पितं भूताकारादि, तत्कल्पककल्पनापहवसिद्धं चिदाकारं विद्धीयर्थः ॥ ५८ ॥ चिदाकाडाधिगमः कथमियत्र--देदादिति । मनः प्रवविषयदे शं विहाय विषयदेशान्तरं यदा गच्छति तदन्तराखावस्था तन्मध्यमुच्यते । तत्र खातिरिक्तास्तित्वख्यापकतव्रत्यसम्भवात्‌ तदन्तरावस्थाविभातं चिदाकारामिति जानीहीलयर्थः | तथा च-- ` उदितोदार्य--उ, क. उदितोद्र--अ, अ २. 2 शिचा--उ, ड १, चतुर्थाध्यायः ७७ पर्वे रूपमपास्य रूपमपरं चित्ते गते स्वेच्छया तटरूपद्रयमध्यमेऽस्य मनसो वृत्तरभावात्तदा । सुक्ष्मात्‌ सूष््मधियो विदुयमजडानन्दं ततं निष्क ददान्मानसवृत्तिद्न्यविभवां मुक्ति स रमोष्य मे ॥ इति मुक्तिदातकोक्तेः ॥ ५९ ॥ यदि चिद्राकारादृष्टि्भमवसि तदा तदेव भवसीद्याह --तस्मिननिति ॥ ६० ॥ तद्रूपावस्थितिः कीददीयत्र समाधिरियाह--उदितेति । समाधिः सम्प्रज्ञातसमाधिः, स्वानन्दस्यन्दनदृत्तिविरिष्टत्वात्‌ ॥ ६१ ॥ असंप्रज्ञातस्तु-- दृश्येति । स्वातिरिक्तदद्यासंभवप्रबाधसिद्धमह्यमात्रावस्थितिः असंप्रज्ञातसमाधिरियथः ॥ ६२ ॥ कथं पुनः असंप्र्नातसमाधिः व्रह्म भवतीदयत्र --स एव पग्मात्मा, तदतिग्क्तं मृषेयाह-- दृदयेति ॥ ६३ ॥ जगतो गषात्वम्‌ मत्त एरावतो बद्धः सषपीकोणकोरे | मदकेन कृतं युद्धं सिहोचैरणुकोटे ॥ ६४ ॥ पद्माक्षे स्थापितो मरुनिगीणा भरङ्गसूना । निदाघ्र विद्धि तादक्‌ त्वं जगदेतद्धमात्मकम्‌ | ६९ ॥ तदन्यस्य मषात्वं कुत इयत्नर-- असंभवकल्पनातः तत्सद्विनिरड्कुरोयाह --मन्तेति ॥ ६४-६५ ॥ संसारस्य मनोविलासत्वम्‌ चित्तमव हि संसारो रागादिङवदादूषितम्‌ । तदेव तेर्विनिर्यक्तं भवान्त इति कथ्यत ॥ ६६ ॥ मनसा भाव्यमानो हि देहतां याति देहकः । देहवासनया मुक्तो देहर्मेनं रिप्यते ॥ ६५७ ॥ ५७८ महोपनिषत्‌ कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम्‌ । मनोविलछास्रः संसार इति मे निश्चिता मतिः ॥ ६८ ॥ नाविरतो दुश्चरिताचाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्र्ञानेनैनमाघ्रयात्‌ ॥ ६९ ॥ एवं असंभवरचनाम्‌छं चित्त, तदसंभवज्ञानसिद्धं॑स्वरूपमिवयाह-- चित्तमिति ॥ ६६ ॥ मनाऽस्ति नास्तीति ज्ञानं बन्धमाक्षमूरमियाह-- मनसेति ॥ ६७ ॥ आविद्यकत्वेन मनसः अघटितघटनाघटनपटीयस्त्वमाह- कल्पमिति ॥ ६८ ॥ मनस्तत्का्यव्याप्रतोऽपि प्रज्ञानतः पदमाप्नुादियत आह-- नेति । दुश्रितारान्तादिमनस्तमोवत्तिमिः यदि नाविरतः स्वातिरिक्तकट्नातो नारास्तश्च भवति तदाऽस्य प्रज्ञानमेव न जायते । यदि प्रमादतो जायेत तदा तदाभासन्ञानमेव मवति । नद्यामासङ्ञानं पारमाथिकसद्रस्तु स्प्रष्टुं पारयति । यत एवं अतः आमासज्ञानी दुश्वरिताद्दित्तिकवलितः सननैनं परमात्मानं प्रयगमेदेन ययात्‌ ॥ &९ ॥ शान्तमनसो ब्रह्मप्राप्तिः तद्रह्यानन्दमद्न्द्ं निगंणं सत्यचिद्धनम्‌ । विदित्वा खात्मनो रूपं न बिभेति कदाचन ॥ ७० ॥ परात्‌ परं यन्महतो महान्तं खदूपतेनोमयराश्चतं हिवम्‌ । कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरपास्यम्‌ ॥ ७१ ॥ अहं ब्रह्मेति नियतं मोक्षहेतुमंहात्मनाम्‌ | द्रे पदे बन्धमोक्षाय निर्ममेति ममेति च | ममेति बध्यते जन्तुनिमंमेति विमुच्यते ॥ ७२ ॥ : कुतश्चन --उ, उ १. चतुर्थाध्यायः २५७९. तद्विपरीतो निभयं ब्रह्म आग्रुयादिव्याह-- तदिति । यत्‌ निचयतृप्यात्मकं तत्‌ ब्रह्मानन्दरूपं, सुखदुःखादिद्रन्द्राभावान्‌ अद्रन्द्, तमभादिगुणन्रयासंभवात्‌ निर्गुणं, अनृतजडप्रप्ामावात्‌ सयचिद्धनं, स्वात्मनो रूपं ब्रह्माहमस्मीति विदित्वा वेदनसमकारं कदाचन स्वातिरिक्तास्तित्वभ्रमता न बिमेति | नदहि स्वमात्रे निष्प्रतियागिके स्वातिरिक्तप्रसक्तिरस्ति, “° बरह्व्यतिरिक्तं न किंचिदस्ति, ८५ ब्रह्ममात्रमसननहि' इति श्रुतेः ॥ ७ ॥ यद्विदित्वा तदेव भवति तत्स्वरूपं कि ! इयत आह--परात्परमिति । परात्परमियादिविरोषणविरिष्टं बह्माहम- स्मीति ज्ञानतः तदेव भवतीति वाक्यदोषः ॥ ७१ ॥ नह्ममात्रज्ञानं तन्मात्रा- वदोषहेतुः, ममेति निर्ममेति ज्ञानं तु सपेश्षबन्धमोश्षहेतुरित्याह- अदमिति ॥ ७२ ॥ जीवशवादव्यागपूर्वकन्रद्मविचारख कर्तन्यता जीवेश्वरादिखूपेण चेतनाचेतनात्मकम्‌ । ईक्षणादिप्रवेान्ता सष्टिरीदोन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ७३ ॥ त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाधिताः `| लोकायतादिपांख्यान्ता जीवःविभ्रान्तिमाधिताः ॥ ७४ ॥ तसान्सुमृष्चुमिर्नैव मतिर्जविदावादयोः । कार्या र्वित्तु ब्रह्मतत्त्वं निश्वेन विचायंताम्‌ ॥ ७५ ॥) स्वाज्ञादिदष्टिमोहे सत्यसति ब्रह्य निष्प्रतियोगिके स्वमात्रमवरिष्यत इत्यत्र न विवादः, तथाऽप्यत्र स्वाज्ञालिः. तदेव ब्रह्म जीवेश्वरजगद्विरिष्टं प्यतीयाह --जीवेति ! चेतनाचेतनात्मकं खाज्ञः पश्यति । तत्र इदाजीवसुष्टिः केयत 1 विश्रा--अ १, अ २, क्‌. २८० महोपनिषत्‌ आह--ईश्षणादीति | ^“ स रक्षत छोकान्नु सजे इद्यादि “स एतमेव सीमानं विदरयितया द्वारा प्रापद्यत? इति श्रुत्यनुरोधेन ईक्षणादिप्वेखान्ता | इयमीरासष्टिः इयं जीवसुष्टिः इति विभागज्ञः कल्पको जीव एव नेश्वरः, तस्य एवं कल्यनादितुखाज्ञानाभावात्‌ । जीवस्य तत्सत्वात्‌ अयमेव कल्पक इयथः ॥ ७३ ॥ अत्र केचन श्रान्ताः स्वात्तिरिकेण रिवजीवौ पश्यन्तीयाह-- त्रिणाचिकेति । त्रिःकृत्वो नाचिकेतो यः कृतः ते त्रिणाचिकेताः कर्मिणो योगिनश्च ! आदिरब्देन सौरशाक्तवैष्णवगाणपवयरौवादिद्ेतिनो विरिष्टादैतिनश्च गृह्यन्ते । ते घखातिरिकेण ईश्वरोऽस्तीति ईश्वरश्नान्त्यारूढा भवन्ति । छोकायतादिसाङ्खयपयैन्ता वादिनो जीवविश्रार्तिमाभिता भवन्ति ॥ ७४ ॥ यस्मादेते श्नान्तग्रहाः तस्मात्‌ । किंतु सर्वापहवसिद्धं ब्रह्म स्वमात्रमिति ब्रह्मतत्तवम्‌ ॥ ७ ॥ निविंदोषव्रह्मज्ञानमहिमा अविरोषेण सर्वं तु यः परयति चिदन्वयात्‌ । प्र एव स्ताक्षाद्रज्ञानी स दिवः स हरिविधिः ॥ ७६ ॥ दुमो विषयत्यागो दुैमं तत््वदरौनम्‌ । दुकमा सहजावस्था सद्ुरोः कर्णां विना ॥ ७७ ॥ उत्पन्रराक्तिबोधस्य त्यक्तनिः्योषकर्मणः । योगिनः सहजावस्था स्वयमेवोपजायते ॥ ७८ ॥ यदा ह्येवेष एतस्मि्रस्पमप्यन्तरं नरः | विजानाति तदा तस्य भयं स्यान्नात्र संहयः | ७९ ॥ सवेगं सचिदानन्दं ज्ञानचक्ुर्निरीक्षते । अज्ञानचश्र्नक्षेत भाखन्तं माचुमन्धवत्‌ ॥ ८० ॥ चतुथध्य्ायः २८१ प्रज्ञानमेव तद्रह्य सत्यप्रज्ञानलक्चषणम्‌ । एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत्‌ ।॥ ८१ ॥ भिद्यते हदयम्रन्थिरिियन्ते सर्वंसंरायाः । स्षीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे ॥ ८२ ॥ एवं निविरोषन्ञानी तदेव भवतीव्याह--भचिशेषेणेति । चितः स्वातुस्यू- तत्वेन सर्वं॑चिन्मात्रमेवेति यः पयति स एव ॥ ७६ ॥ गुर्प्रसादं विना स्वातिरिक्तमतियागः स्वमात्रङ्ञानं स्वावदोषतया स्थितिरपि दुर्टमेयाह-- दुरम इति ॥ ७७ ॥ कस्येयं सहजावस्था जायते इत्यत आह--उत्पन्नेति । सुपु्नं प्रविष्टकुण्डकिनीकक्तेः गतेः सखरूपावस्थितिः स्वयमेवोपजायते ॥ ७८ ॥ अत्रापि किंचित्‌ सविरोषं पश्यतो भयं भवतीलयाह-यदेति | ७९ ॥ यदि निमयं बह्म सर्वगं तदा सर्वैरपि द्रष्टं गक्यमियत आह--सवैगमिति ॥ ८० ॥ याट्रडां वस्तु नानाति ताटगेव अयं भवतीयाह --प्रज्ञानमिति ॥ ८१ ॥ प्रन्थिसंदायकमसु सत्सु तदेदनं तदाप्तिः कथमियत आह- भिद्यत इति । इयं श्रुतिः मुण्डकोपनिषदि व्याख्याता । ८२ ॥ संविन्मात्रपरत्वविधिः अनात्मतां परित्यन्य निर्विकारो जगत्स्थितो । एकनिष्ठतयाऽन्तःस्थसंविन्माज्परो भव ॥ ८३ ॥ मरुभूमो जलं सर्वं मरुभूमात्रमेव तत्‌ । जगत्वयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ८४ ॥ टशक््याख्श्ष्यगति त्यक्त्वा यस्तिष्ठेत्‌ केवरात्मना । शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ <^ ॥ 8. 36 २८२ महोपनिषत्‌ अधिष्ठानमनोपम्यमवाङ्मनपगोचरम्‌ । नित्यं वियु सवेगतं सुसुक्ष्मं च तदन्ययम्‌ ॥ <६ ॥ सर्वरक्तरमहेरास्य विखाप्तो हि मनो जगत्‌ । संयमाप्तयमाभ्यां च ससारं शान्तिमन्वगात्‌ ॥ <८७ ॥ यदि ज्ञानात्‌ ग्रन्थिसंदयकर्माणि क्षीयन्ते स्वाज्ञष्टया सति जगति कर्थं ब्रह्ममात्रावस्थितिसियत आह-अनात्मतामिति । स्व्गदश्िप्रसक्तां अनात्म- ताम्‌ । जगत्स्थितौ, स्वक्ञटया ख्यं गते वा ॥ ८३ ॥ संविन्मान्रपरत्वं कुतः संभवति जगत्त्रयभानादियत्र--विचार्तो जगत्त्रयं चिन्मात्रमेवेति सद्ष्टन्तमुपपादयति-मविति ॥ ८४ ॥ यदि. चिन्मात्रमिति रक्षितं तदा रश््यस्य छश्रणसापेश्चतया सविरोषक्ञानफरभागयं मवतीयत आह--र्क्च्येति । टक्षणया बोधितं रक्ष्यं, अरुं वाच्यं, तयोः गतिं यक्त्वेयथः ॥ ८५ ॥ स्वातिरिक्तरश््यायपवादस्य अधिष्ठानम्‌ 1 अयपिष्ठेयसपिक्षाधिष्ठानादिविदोषणगत- विरोषापायसिद्रनिविदोषन्रह्मवित्‌ भवतीति पूर्वेणान्वयः ॥ ८६ ॥ संसारिणो वेदनं तत्फरं वा कुत इयत आह्‌-- सर्वेति । यतः स्वविकल्पितमनस्तत्कायै जगतत स्वा्तिकेण अस्ति नास्तीति संयमासंयमाभ्यां संसारः तच्छान्तिः भवति अतो बह्मविदसंसारी ज्ञानफर्मदनुत इयर्थः ॥ ८७॥ मनःप्ररामनेन बह्यसम्पत्तिः मनोव्याधेधिकित्साऽ्थमुपायं कथयामि ते । “यद्यत्‌ स्वाभिमतं वस्तु तत्त्यजन्‌ मोक्षमश्चुते ॥ ८८ ॥ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम्‌ । यस्य दुष्करतां यातं धिक्‌ तं पुरुषकीरकम्‌ ।॥ ८९ ॥ " रनन्तस्य--उ, उ १. ` यत्त-अ, अ १,अ २, क. चतुथध्यायः २८३ स्वपोस्षेकसाध्येन स्वेष्सितत्यागरूपिणा । मनःप्रशममात्रेण विना नास्ति ज्युभा गतिः ॥ ९० ॥ जसकल्पनराख्रेण चित्रं चित्तमिदं यदा । स्वै सवगतं शान्तं द्य संपद्यते तदा । ९.१ ॥ भवभावनया मक्तो युक्तः परमया धिया | घारयात्मानमव्यग्मो मस्तचित्तं चितः पदम्‌ | ९२ ॥ परं पोरुषमाधित्य नीत्वा चित्तमचित्तताम्‌ ! ध्यानतो दयाकाशे चिति चिचक्रधारया । मनो मारय निश्रङ्क त्वां प्रचधसन्ति नारयः ॥ ९६ ॥ अयं सोऽ्टमिदं तन्मे एतावन्मा्रकं मनः | तदभावनमाच्रेण दात्रेणेव विदूयत । ९४ ॥ चिनाश्रमण्डलं व्योम्नि यथा इारदि धूयते । वातेनाकल्पकेनैव तथाऽन्तघूंयते मनः ॥ ९.९ ॥ कृल्पान्तपवना वान्तु यान्तु चैक्रत्वमणैवाः । तपन्तु द्वादशादित्या नास्ति निमनसः क्षतिः ९६ ॥ अआसंकल्पनमातरकपाध्ये सकटसिद्धिदे । असंकल्पातिसास्रान्ये तिष्ठावषटन्तत्पद्‌ः ।। ९.७ | न हि चञ्चरताहीनं मनः कचन दरयते । चच्चर्त्वं मनोघर्मो वदह्वषे्मो यथोष्णता ॥ ९८ ॥ एषा रहि च्चा स्पन्दराक्तिश्ित्तत्वस्स्थिता । तां विद्धि मानसीं शक्ति जगदाडम्बरात्मिक्राम्‌ | ९९ ॥ ८४ महोपनिषतं यत्तु चश्चरताहीनं तन्मनोऽगखतमुच्यते । तदेव च तपः राखपिद्धान्ते मोक्ष उच्यते ॥ १०० ॥ तस्य चच्वरता येषा त्वविद्या वासनात्मिका । वासनाऽपरनाग्गीं तां विचारेण विनादाय ॥ १०१ ॥ पौरुषेण प्रयत्नेन यस्मिन्नेव पद मनः | योज्यते तत्‌ पदं प्राप्य निर्विकल्पो सवानघ ॥ १०२ ॥ अतः पौरुषमाधित्य चित्तमाक्रम्य चेतप्ता । विङहोकं पदमादम्ब्य निरातङ्कः स्थिरो भव ॥ १०६३ ॥ मन एव समर्थं हि मनसो दडनिग्रहे । अराज्ञा कः समथः स्याद्राज्ञो निग्रहकर्मणि ॥ १०४ ॥ तृष्णाग्राहगृहीतानां संसारा्णवपातिनम्‌ | आवर्तर्यमानानां दूरं खमन एव नोः ॥ १०९ ॥ मनमेव मनरिचछत्वा पाद परमबन्धनम्‌ । भवादुत्तारयात्मानं नासावन्येन तार्यते ॥ १०६ ॥ मनस्सत्चपक्षमवष्टम्य ततत्यागोप्रायं तत्फढं चाह--मन इति | स्वातिरिक्त- तया प्रयत्‌ स्वाभिमतं तत्तत््यागतः तन्मोक्षमरनुत इयर्थः ॥ ८८ ॥ एवं कर्त अङाक्यं मन्यमानो यस्तत्राप्ररमते तजन्म धिगिति तं कुत्सयति-- स्वायत्तमिति। स्वायत्तं स्वेतरसाधनानपेक्षम्‌ ॥ ८९ ॥ स्वेप्सितयागं विना उपायान्तरेणापि ्ञानफलमाप्तुं राक्यमियत आह--स्वेति ॥ ९० ॥ तदाघ्युपायः क इयत आह-- असङ्कल्पनेत्ति ॥ ९.१ ॥ भवभावनावतः तत्सिद्धिः कुत इयत आह--भवेति । येन चिद्रत्‌ अवभातं चित्तं प्रस्तं तं म्रस्तचित्तं आत्मानं उक्तसाधनसम्पननो चतु्थाध्यायः २८५ धारयेलयर्थः ॥ ९२ ॥ सख्वातिरिकेण मनःप्रसक्तो यदि प्रयत्नत्तद्धिखापनं करोषि तदा निस्सपन्नं ज्ञानफढं प्राप्रोषीदयाह--परमिति ॥ ९३ ॥ मनसोऽन्तर्बाह्य- कृत्तिरूपेण भावनामात्रत्वात्‌ तदमावनराच्रेण तच्छियत इव्याह-- तदिति ॥९.४॥ किंच- छिन्नेति । पराकूपुरोवाततो मनोमेघ उदेति, पराकल्पनाविरव्छन्र्य- प्रत्यग्वातेन भनस्तत्कार्यमेघो विढीयत इयं: ॥ ९५ ॥ यन्मनो म्रियते न त्स्य केनापि क्षतिरस्तीन्याह--कल्ान्तेति ॥ ९६ ॥ यदि निर्मनस्त्वमिच्छसि तदा तत्पदटक््यमवष्टम्य नि्विकल्पात्मना ति्रयाह --असङ्कल्पनेति ॥ ९७ ॥ रोधितपारदव्चञ्चरं मनो यद्रा न चरति तदा अमनस्कं ब्रह्म भवतीदयाह-- न हीति ॥ ९८ ॥ चित्तत्त्वसंस्थिता चिति विकल्पितेन्य्थः । जगदाडम्बरा- त्मिकां, मन ण्व जगदियर्थः ॥ ९९ ॥ निष्पन्द्रवायुः आकाद्ावत्‌ निष्पन्दं मनो ब्रह्येलय्थः ॥ १०० ॥ मनश्चञ्चखत्वं विचारेण साम्यर्तीयाह-- तस्येति ॥ १०१ ॥ यत्नतो मनोऽवसानपदमवम्ब्य निविकल्यो भवेन्याह-- पौरुषे- णेति ॥ १०२ ॥ यतः प्रयत्नतो मनोविरखापनं निविकल्पहेतुः अतः चित्तमाक्रम्य चेतसा तमारजद्त्तिमचित्तं सत्तववृत्तिमचेतसा कवन्ीकृत्वेत्यधः ॥ १०३ ॥ कथं पुनः चित्तं चेतसाऽऽक्रामितुं शक्यत इ्यत्र सदष्टान्तसुत्तरमाह- मन इति ॥ १०४ ॥ तृष्णाऽऽदितमावृत्ति्रस्तानां सत्वव्रत्तिः नोदेति, सन्कर्मोपासनाश्र- वणादिसाधनसज्ञातसच्चवृत्तिमन्मनसा सात्मानं -उद्धदियाह -- तृष्णेति ॥ {०५-१०६ ॥ वासनापरिहारेण मोक्षसिद्धिः '्या योदेति मनोँनाञ्नी वाप्तना वासितान्तरा | तां तां परिहरेत्‌ प्राज्ञस्ततोऽविदयाक्षयो भवत्‌ | १०७ ॥ भोगैकवासनां स्यक्त्वा त्यज त्वं मेदवासनाम्‌ । भावाभावौ ततस्त्यक्त्वा निर्विकल्पः श्सुखी भव ॥ १०८ ॥ ‡ ययो--उ, उ १. * स्थिरो--अ, अ १. २८६ महोपनिषत्‌ एष एव मनोनारास्त्वविद्यानाह एव च | "यत्तत्‌ सवेयते किंचित्‌ तत्रास्थापरििजनम्‌ | अनप्थेव हि निर्वाणं दुःखमस्थापरिप्रहः ॥ १०९ ॥ अविद्या विद्यमानिव नष्टमन्तेष इदयते । नाज्ञेवाङ्गीकृताकारा सम्यक्प्रज्ञस्य पा कुतः ॥ ११० ॥ तावत्‌ संसार्थ्रगुषु खात्मना सह देहिनम्‌ । आन्दाख्यति नीरन्धदुःखकण्टकश्डारिषु ! १११॥ अविधा यावदस्याश््तु नोत्पत्ना श्चयकरारिणी । स्वयमात्मावरोकेच्छा मोहसक्षयक्रारिणी ॥ ११२ ॥ अस्याः परं प्रपयन्त्याः खात्मनाश्चः प्रजायते । ष्टे सवेगते बोधे स्वयं ह्येषा विदीयते ॥ ११३ ॥ इच्छामाज्मविदेयं तन्राो मोक्च उच्यत । त चासंकल्यमात्रेण सिद्धो मवति वै सुने ॥ ११४ ॥ मनागपि मनोव्योन्नि वासनारजनीक्षये । कालिका तदुतामेति चिदादिव्यावरोकनात्‌ ॥ ११९५ ॥ यद्द्रस्तुविषयकवासना उदेति तां तां उन्मूल्य कतकत्यो भवेयाह-- यायेति । स्वा्तिरेकेण वासना अस्ति नास्तीति तद्मावाभावौ ॥ १०७-१०८॥ वासनानाङताऽविद्याद्यमपि नदयतीयाह-- एष इति । स्वातिरिक्तविषयकास्थाऽ नास्थे बन्धमोक्षहेत्‌ स्यातामियत आह--यदिति ॥ १०९ ॥ स्वाविद्यां स्वाक्गस्वन्नदष्टेः सदसत्पद्‌ मजतीयाह--अवियेति | " यद्य-उ, उ १. “ दालिघु--अ २. ° स्ति--अ. “ दृष्टेः-- उ. चतुर्थाध्यायः २८७ अविद्यमानैवाविदया वस्तुततत्वविचाग्णिाम्‌ । अविचरेण मृटानां वज्रादपि चदायते ॥ इति स्मरतेः ॥ ११० ॥ यावयावटत्रिया तनुतामेति तावत्तावद्धिया उत्कषतीन्याह-- तावदिति ॥ १११ ॥ त्रह्मविया उदेतीय्थः ॥ ११२॥ विययाऽपि स्वफकसाक्षात्कारतो विन्डीयत इयाह--अस्या इति । दृष्टे सरवैगते बोधे परमात्मनि विद्याऽपि स्वयं द्येषा विलीयते ॥[ ११३ ॥ स्वाविद्या बन्धहेतुः, तारो माक्षहेतुः इन्याह--इच्छेति । स्वाविद्याख्याधारस्य स्वापेयसपिक्चाधारताऽपाये निप्य्रतियोगिकव्रह्ममात्रत्वात्‌ नत्सिद्धिः केनेलयत आह--स चेति । निःदापसङ्कल्पापराये प्ररमात्मा आविभवतीव्य्थः ॥ ११४ ॥ स्वाज्ञानध्वान्ते सति स्वात्मार्कादयः कुन इन्यत आह --- मनागपीति | काकिका स्वाज्ञानध्वान्तरूपिणी स्वाद्भुतिहेतुवासनाग त्रिन्षयतः तनुत्तामेति ॥ ११५ ॥ चैत्यासंभवज्ञानैन चित्तत्वसाक्षात्कारः चैत्याचुपातरहितं सामान्येन च सवेगम्‌ । यचित्ततत्वमनाख्येयं म॒ आत्मा परमेश्वरः ॥ ११६ ॥ सर्वं च खल्विदं बह्म नित्यचिद्धन मक्षतम्‌ । कृल्पनाऽन्या मनोनाश्नी विद्यते न हि' काचन ॥ ११७ ॥ न जायत न भ्रियते किंचिदत्र जगत्तये । न च मावविकाराणां सत्ता कचन विद्ते ॥ ११८ ॥ केवरं केवलाभासं सवेप्तामान्यमक्षतम्‌ । चेत्यापातरहितं चिन्मात्रमिह विदयते ॥ ११९ ॥ तस्मिन्‌ नित्ये तते शद्धे चिन्मौत्रे निरुपद्रवे । शान्ते शमसमाभोगे निविकारे चिदात्मनि ॥ १२० ॥ 1 मक्षर--क. २८८ महोपनिषत्‌ येषा स्वभावाभिमतं खयं संकल्प्य धावति । चिचैत्यं सखयमम्डानं मननान्मन उच्यते ॥ १२१ सति चैत्ये चित्तत्त्वानुभवः कथमियत्र चैयासम्मवप्रनोधतः चित्तत्व- साक्षात्कारो भवतीयाह--चैत्येति । अयमहमस्मीति साक्षात्कृतो भवतीयर्थः ॥ ११६ ॥ चिन्म््त्रविकल्पितं सवं अतद्िकल्पक्षयतः चिन्मात्रमेवेयाह-- स्वमिति | तत्र या स्वातिरेकेण विकल्पिता तादृरकल्पनाऽन्या ॥ ११७ ॥ स्वातिरकेण न जायते ॥ ११८ ॥ चिन्मात्रमिह्‌ निष्प्रतियोगिकं विद्यते ॥ ११९ ॥ तत्र तदतिरिक्तमस्तीति मननान्मन उत्थितं मवतीयाह- तस्मिन्निति ॥ १२० ॥ येषा स्वभावाभिमतं स्वात्तिरिक्तमस्तीत्येवंरूपम्‌ | चिति विकल्पितं चिजैवयम्‌ । सयमिति मननात्‌ ॥ १२१ ॥ सङ्कल्पस्य बन्धमोक्षमूर्त्वम्‌ अतः संकरल्पसिद्धेयं संकल्पेनैव नश्यति । नाहं ब्रह्मेति संकल्पात्‌ सुदृढाद्रध्यते मनः । सर्वं ब्रह्मेति संकल्पात्‌ सुददान्मुच्यते मनः ॥ १२२ ॥ कृरोऽहं दुःखवद्धोऽहं हस्तपादादिमानहम्‌ । इति भावाचरूपेण व्यवहारेण बध्यते ॥ १२३ ॥ नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः | इति भावायुषटपेण व्यवहारेण सृच्यते ॥ १२४ ॥ नाहं माघं न चास्थीनि देहादन्यः परोऽस्म्यहम्‌ । इति निधितवानन्तः क्षीणाविद्यो विम॒च्यते ॥ १२५ ॥ ` काऽऽत्मनि--उ, उ १. ८द मनसः स्वोत्पत्तिप्रत्ध्यमूलं सङ्कल्प ॒एवे्याह--अत इति । यतो माया स्वातिरिक्तसङ्ल्पभूः अतः | नाहं तह्य, बह्याहं, इति सङ्कल्पतो मनो ध्यते मुच्यते चेवयाद- नाहमिति ॥ १२२ ॥ कथं पुनः सङ्कल्पतो बध्यते मुच्यते इयत्र--कृशोऽहमिति ॥ १२२-१२५ ॥ अनात्माभिमान्त्यागविधिः कल्पितयम विद्ेयमनात्मन्यात्मभावनात्‌ । परं पोरुषमाधित्य यत्रात्‌ परमया धिया । भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः सुग्वी भव ॥ १९६ ॥ मम पत्रो मम धनमहं सोऽयमिदं मम | इतीयमिन्द्रनाठेन वासनैव विवल्गति ॥ १२०५ ॥ मा भवाज्ञा भव ज्ञस्त्वं जहि ससारभावनाम्‌ । अनात्मन्यात्मभावन किमज्ञ इव रोदिषि ॥ १२८ ॥ कस्तवायं जडा मूका दहा मांसमयोऽशुचिः । यदर्थं सुखदुःस्वाभ्यामवश्चः परिभूयसे ॥ १६९. ॥ अहो चु चित्रं यत्‌ सत्यं बह्म तद्विमखतं चरणाम्‌ । तिष्ठतस्तव कार्येषु माञ्स्तु रागाचरञ्जनम्‌ ॥ १३० ॥ अहो चु चित्रं पद्मोत्थबद्धासतन्तुभिरदयः । अविद्यमाना याऽविद्या तया विश्च खिीक्रतम्‌ । इद्‌ तद्वज्तां यातं तणमात्रं जगत्त्रयम्‌ ॥ १२१ ॥ इत्युपनिषत्‌ ॥ + 27 ४९१ महोपनिषत्‌ अतस्मिन्‌ तद्वावनेयं माया विकल्पित, यज्ञतः तद्विकल्पसवस्वसमुन्मूल्य निविकल्पा भवेयाह-कल्पितेति ॥ १२६ ॥ विकल्पहेतुः केयत्र-- नानावस्तुगतवासना, तामवष्टम्य स्वविकल्पितस्वपरे स्वात्मात्मीयाभिमद्या किं मुह्यसि, तेन त्वं परिभवं प्राप्रोषीदयाह--ममेति । वासनैव विवस्गति, नेतरत्‌ विजम्भते वस्तुनो निविकल्पत्वात्‌ ॥ १२७ ॥ तदवष्टम्य मा भवाज्ञः ॥ १२८-१२९ ॥ अहोऽयं ठकः सम्मव्राथमनादय असम्मवार्थे मुह्यति, न त्वं तत्परमा मबेदयाह-अहो इति । नृणां पध्ये तिष्ठतस्तव ॥ १३० ॥ स्वातिरिक्तकटनाया असम्भवार्थत्वं कुत॒ इयत्र सदृष्टान्तमाह --अहो इति | खिटीङतं नानात्वं प्रापितमियथः ॥ १३६१ ॥ इति चतुर्थोऽध्यायः पञमन्ययः अज्ञानज्ञानयो: भूमिकासंख्या `अथापर पवक्ष्यामि श्रृणु तात यथातथम्‌ । अन्ञानभूः सप्तपदा ज्ञभूः सक्तपदैव हि ॥ १ ॥ पदान्तराण्यसंख्यानि प्रभवन्त्यन्यः्येतयोः । नाहं ह्येति सङ्कल्पनं अज्ञानं, सरत ब्रह्मेति सङ्कल्पनं ज्ञानमित्युक्तम्‌ । तत्राज्ञानभूः ज्ञानभूश्च कतिविधेव्यारङ्कमानमारक्ष्य तदियत्ताप्रपञ्चनाय पञ्चमाध्यायः आरम्यते--अथेति ॥ १ ॥ अज्ञानज्ञानप्रविभक्तसप्तविधभूम्योः स्वाज्ञस्वज्ञद्टयनुरोधेन पदानि बहधा भिद्यन्त इव्याह-पदान्तराणीति क्यु: 1 अथा--अ १, अ २, क. - भदक, पश्चमाभ्यायः म्वरूपस्थितिर्मोक्षः, स्वरूपश्रसो बन्धः म्वरूपावम्थिनिमक्तिस्तदथंरोऽहन्ववेदनम्‌ ॥ २ ॥ शुद्धसन्मात्रमवित्तेः म्बूपान्न चन्ति ये ! रागद्वेषादयो भावास्तेषां नाज्ञत्वममवाः ॥ ३ ॥ यः स्वरूपपरिथरश्वेत्यार्थे चितिमज्ननम्‌ । एतस्मादपरो मोहो न भूतो न मविघ्यति ॥ ४ ॥ अर्थादर्थान्तरं "चित्ते याति मध्ये तु या स्थितिः। मा ध्वस्तमननाकारा म्वरूपस्थितिरुच्यते ॥ ^ ॥ संरान्तस्र्वसंकल्पा या शिलावदवस्थितिः | नाग्रननिद्राविनि्मुक्ता मा खरूपस्थितिः परा ॥ ६ ॥ "अहन्तांऽदो क्ते शान्ते मेदश्निष्पन्दचित्तता । अजडा या श्रचक्रति तत्स्वखू्पमितीरितम्‌ ।॥ ७ ॥ तत्र त्रानाद्विभूमिफटं मुक््यादिस्वरूपमाच्-- स्वरूपेति । अज्ञानफख वन्ध इयथः ॥ २॥ तब्रह्मनिष्ठम्यापि यदि रागादिः तदा स्वरूपात्‌ च्युतिः म्यादिव्यत आह--युद्धेति । प्रमादतः प्रसक्तरागद्वेषादयो दोषास्तेषां ना्लत्वसंभवाः, किं तु व्हिष्रप्राण्यदृष्टायत्ता इत्यथः ॥ ३ ॥ स्वरूपच्युतिरेव महामोह इत्याह --य इति । चेतोविकल्पितोऽ्थः चयाथः स्वातिरिक्तग्रपञ्चः तत्र वचितिमल्ननं अन्तःकरणपतनमेव स्वरूपपरिभ्रश्चः ॥ ४ ॥ स्वरूपस्थितिः कीट्ररीरयत आह-अर्थादिति ! विषयात्‌ विषयान्तरं मनसि गच्छति सति तदा विषयद्रयमध्यस्थितेः अदृत्तिकत्वात्‌ सेव स्वरूपस्थितिरिय्थः ॥ ° ॥ मति मङ्कल्पप्रभवावस्थाऽन्तरे स्वरूपस्थितिः कुत इत्यत आह-संशान्तेति ' चित्तेयत्रि--क. 2 अहंत्वेऽरोषतः शा-अ. ‡ निष्पत्ति- अ १. + प्रचरति--अ. प्रकचति---म्‌ १. २९२ महोपनिषत्‌ ॥ ६ ॥ स्वरूपस्थितेः अवस्थाचतुष्टयापहवप्रवकत्वात्‌ कि तत्स्वरूपमियत आह--अहन्तां ऽर इति । अहन्तां ऽशचे देहादावर्हभावे ब्रह्माहमिति ज्ञानात्‌ क्षते दान्ते अपह्नवं गते ततो मेदनिष्पन्दचित्तता मेदासंभवप्रनोधसिद्धचिन्मात्ररूपिणी या इयं अजडा चित्‌ प्रचकति निप्प्रतियोगिकस्वमात्रतया चकास्ति नत्स्वरूपमितीरितम्‌ ॥ ७ | अन्नानभूमिकासप्तकविवेरणम्‌ बीजनामत्‌ तथा जाग्रन्महाजाग्रत्‌ तथेव च । नामग्रत्सखप्रस्तथा समः सखयमनाग्रत्‌ स॒षुधिकम्‌ ॥ ८ ॥ इति सप्तविधो मोहः पुनरेष परस्परम्‌ । "शिष्टो मवत्यनेकाय्यं श्णु सक्षणमस्य तु ॥ ९ ॥ प्रथमं चेतनं यत्‌ स्यादनाख्यं निम॑रं चितः । मविष्यच्चित्तनीवादिनामहाब्दाथेभाननम्‌ ॥ १० ॥ बीजरूपं स्थितं जाग्रद्‌ बीजजाग्रत्‌ तदुच्यते । एषा ज्ञपेनवावस्था त्वं जाग्रत्संस्थिति श्ण ॥ ११॥ नवप्रसूतस्य परादयं चाहमिदं मम । इति यः प्रत्ययः खच्छस्तज्नामत्‌ प्रागभावनात्‌ ॥ १२ ॥ अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः । पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम्‌ ॥ १३ ॥ अरूढमथवा रूढं सवेथा तन्मयात्मकम्‌ । यज्नराग्रतो मनोराज्यं तजाग्त्खमर उच्यते ॥ १४॥ , ॐ शि क्र, प्चमास्कयः २५२ द्विचन्द्रशुक्तिकारूप्यमृगतृष्णाऽऽदिमेदतः । अभ्यासं प्राप्य जाग्रत तन्‌ म्वपो नानाविषो मवत ॥ १६९ ॥ अन्पक्राटं मया दृष्टमतन्नोदेति यत्र हि । परामहोः प्रबुद्धस्य स स्वमन इति क्रथ्यते ॥ १६ ॥ चिरसंदरनामावादप्रफुदं उहद्भचः । चिरकालानुष्वृत्तिम्तु स्वनो जाग्रदिवोदिनः ॥ १७ ॥ म्वभनाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरन्‌ | षडवस्थापरित्यागे गनडा जीवस्य या स्थितिः ॥ १८ ॥ भविष्यदुःवमोधाठ्या सौषुपिः मोच्यते गतिः । नगत तस्यामवस्थायामन्तस्तमसि लीयते ॥ ४०. ॥ सप्तावस्था इमाः प्रोक्ता मयाऽज्नानस्य वै द्विज । णकेका श्रातसंस्याऽतर नानाविमवरूपिणी ॥ २० ॥ ण्वं पर्मारथदृरष्टवभिमतचिन्मात्रस्वरूपं प्रतिपाग्र म्वाज्ञानुभूतिसिद्धाज्ञान- भूमिकेयत्तां प्रपञ्चयति--बीजजाप्रदिति ॥ <-५ ॥ तत्र प्राधमिकं बीजजाग्र- त्स्वरूपमाह- प्रथममिति । ““ सदेव सोम्येदमग्र आसीत्‌ ` इति श्रुतिसिद्ध प्रथमं चेतनं यन्‌ स्यात्‌ तद्रतविदोषापाये तदनाख्यं निरं, वस्तुत निर्विडोषत्वात्‌ । तथाऽपि स्वाज्ञदष्टया चितः सकारात्‌ भविष्यञ्धित्तजीवादि- नामदाब्दाथभाजनं प्राज्ञावस्थां प्राप्तवत्‌ भातम्‌ ॥ १० ॥ तदेव बीजरूपं स्थितं जाग्रन प्राज्ञप्रविभक्तविश्वाधिष्टितत्वात्‌ तदेव बीजजाग्रदि- त्युच्यते । द्वितीयं जाग्रत्खरूपमाह--पषेति । एषा ज्ञप्रेः नवावस्था; + व्रत्तस्तु--अ १. वरत्तस्य-अ. ° इठजी-अ. 3 दङ--अ. २९ महोपनिषत्‌ स्थूरुप्रज्ञायाः प्राधम्यात्‌ ॥ ११ ॥ नवप्रसूतस्य बीजरूपस्य परात्‌ कायरूपात्‌ विश्वविश्चात्मनः अयं चाऽहमिदं ममेति यः स्थूरुप्रययः उदेति यदेव प्राक्‌ ्रीजावस्थायाममावनात सेयं जाग्रदवस्थेत्युच्यते ॥ १२ ॥ महाजाग्रत्सरूपं विरादयति-- अयमिति । अयमियादि य्रन्मे जन्मान्तरे विराडभवि उदितः विराजो ब्रह्माण्डञारीरतया यः पीवरः प्रययः प्रोक्तः सोऽयं वैराजकल्नात्मको महाजाग्रदिति स्फटमित्युच्यते ॥ १३ ॥ जाग्रत्पमविमक्तस्वप्रकखनां प्रपञ्चयति-- अरूढमिति । अरूढं मूटस्य मृम्यत्वात्‌, अथवा रूढं प्रतीतिकालमात्रप्ररूढत्वात्‌) सवथा तन्मयात्मक मनोरालज्याधिपतेः तन्मयत्वात्‌ ; जाभदवस्थायां यन्मनोराञ्यं विकल्पितं तदेव जायत्स्वप्र उच्यते | १४॥ सभ्रस्वक्नस्वरूपमाह --द्विचन्द्रेति | द्विचन्द्रेयादिना प्रातिमासिककठ्नोच्यते । एवं अभ्यासबरत्‌ जाम्रत्संस्कारजस्वप्रो नानाविधो भवेत्त ॥ १५ ॥ तत्प्रविमक्तस्तु अल्पकारमिति । परराम विना यत्र काठेयत्ता न स्फुरति स स्वम्नस्वघ्रः प्रातिमासिकप्रातिमासिकनिरवत्यत्वात्‌ | तथा स्वप्र इत्युदेरातः स्वप्नस्वभरः उच्यते इति वेदितव्यम्‌ ॥ १६ ॥ प्रातिभासिकविश्वनिर्वत्यस्वप्रजाग्रत्स्वरूपमाह- चिरेति । जागरितवत्‌ चिरसन्दरोनाभावात्त बृहटदरचो त्रहिःप्रज्ञानिर्वत्य- मप्रफुखम्‌ । चिग्काखानुव्रत्तिस्तु जागरणवत्‌ मानात्‌ एतत्‌ स्वप्रजाग्रदिति प्रोक्तम ॥ १७ ॥ सोषृत्तिगति प्रकटयति-- षडिति । यत्रोक्तवीजजाग्रदित्यादि- षटडवस्था न द्यते सेयं जडात्मिका स्थितिः सुषुप्तसुषुत्तिः, प्राज्ञप्ाज्ञनिर्वत्यै- त्वात्‌ ॥ १८-१९. ॥ णवं सप्रावस्थाः । बीजजाग्रदियादज्ञानभूमिकाः सप्तधा उक्ताः, तासु एकैका वादिभरान््यनुरूपं शतधा विकल्पिता मवति, वादिस्वाज्ञान- म्यानन्तत्वात्‌ तद्वियत्ता नहि विज्ञातुं उक्येयथः ॥ २० ॥ नानभूमिकामप्तकविवरणम्‌ इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ । नानया ज्ञातया भूयो मोहपङ्के निमज्ति ॥ २१ ॥ पश्भध््यि्यः २२.१६.१५ वदन्ति बहुमेदन कादिना यामभूर्मिक्राः । मम त्वभिमता नूनमिमा एव द्युभप्रदाः ॥ २२ ॥ अवबोधं विदुर्ञानं तदिदं माप्तमूमिकम्‌ । "मुक्तिस्तु ज्ञेयमित्युक्ता भूमिका"सप्तकात्परम्‌ ॥ २२ ॥ ज्ञानभूमिः शुमच्छाऽऽख्या प्रथमा समुदाहृता । विचारणा द्वितीया तु तृतीया तदमानमी ।॥ २४ ॥ सत्वापत्तिश्तुर्थी स्यान्‌ तताऽपंमक्तिनामिका । पदाथभावना षष्ठी मप्तमी तुर्यगा न्ना ॥ २५ ॥ भासामन्तः स्थिता मुक्ति्यम्यां मूयो न रोचनिं । एतासां मूमिकरानां त्वमिदं निर्वचनं श्णु ॥ २६ ॥ स्थितः क्रि मूढ एवाम्मि वरक्षेऽहं श्ञाच्रसञ्जनेः । वरराग्यपूर्वमिच्छेति शुभच्छत्युच्यते बुधैः ॥ २७ ॥ राख्रप्तज्जनसंपकैवेराग्याभ्यासपूर्वकम्‌ । पदाचारमवृत्तियां परोच्यते सा विचारणा ॥ २८ ॥ विचारणाद्युमेच्छाम्यामिन्द्रियार्थेषु रक्तता । गत्र सा तनुतामेति प्रोच्यते तचुमानसी. | २९ ॥ भूमिकात्रितयाम्यासाचित्त *तु विरतवक्ात्‌ । मत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ।॥ ३० ॥ दशाचवुषयाभ्यामादसंसगंकला तु या । “ मूर्ति--अ १. > सप्तमा--अ >. > ्वि--+अ, २.९६ महोपनिषत्‌ खदसत्तवचमत्कारा प्रोक्ताऽसंसक्तिनामिका ॥ ३१ ॥ भूमिकापच्चक्राभ्यासतात्‌ सखात्मारामतया ` दढम्‌ । आभ्यन्तराणां बाह्यानां पदर्थानामभावनात्‌ ॥६२ ॥ परप्रयुक्तेन चिरं प्रयन्नेनावबोधनम्‌ । पदाथभावना नाम षष्ठी भवति भूमिका ॥ ३३ ॥ भूमिषटकचिराभ्यासाद्धेदस्यानुपटम्भनात्‌ । यत्‌ स्वभविकनिष्ठत्वं सा ज्ञेया तुयंगा गतिः ॥ ६४ ॥ एषा हि जीवन्मुक्तेषु तुर्यावस्थति विद्यते । विदेहम॒क्तिविषयं तुर्यातीतमतः परम्‌ !\ ३९ ॥ एवे स्वखूपावारकस्वाज्ञानावस्थायागप्रवकं वक्ष्यमाणां सप्तधा भिन्न स्वज्ञानावस्थां श्रण्विल्याह--इमामिति । नानया ज्ञातया भूयो मुमुचुः मोहपद्के निमजति ॥ २१-२२ ॥ मूमिसप्तका्थवेदनं ज्ञानं; वेवं केवल्यमेवेलयाह --अवबोधमिति ॥ २३ ॥ ञयभेच्छाऽऽ्दिसप्तज्ञानभूमिनामान्युदिरति-- ज्ञानेति ॥ २४-२५ ॥ शुमेच्छाऽऽदिभूमिकानिवचनं श्रण्विलयाह--एतासामिति ॥ २६ ॥ प्रथमभूमिकां विव्रणोति-- स्थित इति । वस्तुतत्त्वमज्ञात्वा मूढ एव सन्‌ तूर्णी स्थितोऽस्मि | ततः कि करोाषीयत्र--श्रुयाचर्यः रासनीयोऽस्मीति ्रक्षेऽहं प्रतीक्षामीति वेराग्यपूैके या इच्छा उदेति सेयं बुधे: द्यभेच्छेत्युच्यते ॥ २७ ॥ विचारणाऽऽख्यां द्वितीयां भूमिकामाह-शाखरेति ॥ २८ ॥ तृतीयभूमि विव्रणोति--विचारणेति ! यत्र यस्यां भूमिकायां विचागणाश्चुमे- च्छाभ्यां सह दशन्द्रियतदर्थेष्वनुरक्तता अभिनिविष्टा मानसी वृत्तिः तनुतामेति सेयं भूमिः तनुमानसीति प्रोच्यते ॥ २९. ॥ चतु्मूमिकां विरादयति-- भूमिकेति । भूमित्रयाभ्यासतो विराग उदेति ततः स्वातिरिक्तविरक्तितः चित्ते 1 अकष--अ,. पमान्ययिः २९९३ वि्युद्ध सत्त्वमात्मोपाधिः यस्मिन्‌ तस्मिन्‌ ईश्ररे स्थिते सति सेयमवस्था सतत्वापत्तिरित्युदाहता ॥ ३० ॥ पञ्चमभूमिकां व्याच देति । योगफडेदा- भावसंसगविरछा रूढ सत्तवचमत्कारा खूटसतत्वं ईश्ररतत्त्वं तदवषटम्य तत्र संसगतया चिन्मये साक्षिणि स्थितिं काग्यति प्रोक्ताऽसंसक्छिनामिका पञ्चमभूमिकोच्यत इयथः ॥ ३१ ॥ पष्ठमूमिकां प्रपश्चयति-भूमिकेति । वाक्तभूमिकापच्चकाभ्यासान्‌ स्वातिगिक्तरति विस्मृत्य केवटस्वात्मारामतया दृढम्‌ । तत्र हेतुः आभ्यन्तराणामिति | स्वान्तर्बाह्मपदार्थतः यः पगे त्यतिगिक्तिः साक्षी तत्प्युक्तेन तद्वावापन्नेन चेतसा प्रयत्नेन यद्वबोधनं नल्मास्मीति ज्ञानं अवगतिः सव पदाथेभावना ॥ ३२-३३ ॥ सप्तमभूमिकां व्यक्तौकरोति--भूमीति । स्वातिगिक्तमेदस्य ॥ ३४ ॥ सेयं तुर्यावस्था कासनमर्हतीयत आह-- एषेति । तनः किमित आह-- बिदेदेति ॥ २५ ॥ जीवन्मुक्तस्वरूपचरये ये निदाघ महाभागाः साप्रमीं भूमिमाश्रिताः । आत्माऽऽरामा महात्मानस्त महापदमागताः ॥ ३६ ॥ जीवन्मृक्ता न मजन्ति सुखदुःखरसस्थित । प्रकृतेनाथ कार्येण किंचित्‌ वन्ति वा न वा ॥ ३७ ॥ पाश्वस्थबोषिताः सन्तः पूर्वाचारक्रमागतम्‌ । आचारमाचरन्त्येव सुप्तबुद्धवदुत्थिताः ॥ ६८ ॥ चतुर्थादिसप्तमभूमिकाऽन्तारूट्नह्मविदादिजीवन्मुक्तगणचर्यो स्वरूपं च प्रकटयति--य इति । ब्राह्यनरपे््येण आत्मारामाः | महद्भिः प्रयगभेदेन पद्यत इति महापदं प्रत्यगभिन्नं ब्रह्म ॒तद्रताः तद्वावारूढाः इन्यधः ॥ ३६ ॥ " गताः-अ २, क. 4. 88 २९८ मदोपनिषत्‌ स्वाज्ञवत्‌ देहयोगतः तेऽपि सुखदुः वकर्नासागरे मजन्तीलत आह-- जीवन्मुक्ता इति | सुखदुःखरसतया स्थिते संसारसागरे इयथः । ते किं कुर्मन्तीलत्र--निविकल्पचित्ताः सन्तः प्रकृतेनेति ॥ ३७ ॥ तेषां देहस्थिति- निमित्तक्रियाऽऽदिवेः कथमिलत्र समाधितो व्ुत्थानसमये पाश्रस्थवोधित्ताः सन्तः ॥ ३८ ॥ ज्ञनभूमिकाऽधिकारी मूमिकासप्तकं चैतद्धीमतामेव गोचरम्‌ । प्राप्य ज्ञानदश्चामेतां पडम्टेच्छाऽऽदयोऽपि ये ॥ ३९. ॥ सदेहा वाऽप्यदेहा वा ते मुक्ता नात्र संरायः । जपति ्रन्थिविच्छेदस्तस्मिन्‌ सति विमुक्तता | ४० ।' सगतृष्णाऽम्बुबुद्धयादिद्ान्तिमात्रात्मकस्त्वतत । ये तु मोहार्णवात्तीर्णास्तेः प्राप्तं परमं पदम्‌ ॥ ४१ ॥ ते स्थिता भूमिकाखासु स्ात्मराभपरायणाः । मयोक्तसोपानभूमिकासप्तकाधिकारिणः के इयत आह--भूमिकेति । मूमिकाज्ञानफर्माच्े-- प्राप्येति । अनन्तकोटिजन्मसुकृतमहिष्ना कमेवैचित्यतो ज्ञानानधिकारजन्मवन्तोऽपि मुसुण्डादथः पड्चवः अजामिरादयो स्टेच्छादयोऽपि ज्ञानाधिकारजन्मायुष्ठितश्रवणादिसिद्रामेतां ज्ञानदां प्राप्य स्वात्तसविदोष- निविरोषज्ञानाभ्यां प्रातिभासिकतया देहादिकमस्तीति ज्ञानं येषां ते सदेहा जीवन्मुक्ताः, स्वातिरिक्तदेहोपरक्षितावियापदतत्का्यनातापहवसिद्धं ब्रह्म निष्प्रति- योगिकस्वमात्रमिति ज्ञानं यदि सञ्जातं तदा ते विदेहमुक्त मवन्तीटयत्र न॒हि संशयोऽस्तीय्थः । यत एवं अतः स्वातिरिक्तमोहग्रासस्वज्ञानं मुक्तिसाधनमिलयाह--ज्ञपतिरिति । ज्ञप्तिः प्रयगभिनन्रहमज्ञाने, तेन हृदयम्रन्थि- प्रसाध्यीर्यः २९९ विच्छेदः अतस्मिन्‌ ताद्वावनिगसः, तस्मिन सति विदेदमुक्तता उदेतीयर्थः ॥ ३९-४० ॥ छवमात्ज्ञानप्रवेन य खातिगिक्तमाहा्णवं तरन्ति तेः सप्तभूमिकाऽऽ- रूढः ब्रह्मपदं प्राप्तमेवल्याह-- ये त्विति ॥ ४१ ॥ ज्ञानगम्यं ब्रह्मपदम्‌ मनः प्रहमनोपायो योग उत्यभिधीयते ।॥ ४२ ॥ मप्तभूमिः स विज्ञयः कथितास्ताश्च भूमिकाः । एतामां मूमिकानां तु गम्यं ब्रह्मामिधं पदम्‌ ॥ ४३ ॥ त्वत्ताऽहन्ताऽऽ्मता यत्र परता नाम्ति काचन | न क्रविद्धावकटना न मावाभाव"गोचरा ॥ ४४ ॥ मर्वे शान्तं निरालम्बं व्यामम्थं शाश्वतं दिवम्‌ । अनामयमनाभास्मनामकमकारणम्‌ ॥ ४९ ॥ न सन्नासन्न भ्मध्यं तत्न सवं सवमेव च मनोवचोमिरयाह्यं पूर्णात्‌ पूर्णं सुखात्‌ सुखम्‌ ॥ ४६ ॥ स्वातिरिक्तम्रास्तयोगस्ते अभिहितः, तद्रम्यं ब्रह्ये्याह-मन इति ॥ ४२-४३ ॥ ज्ञानकगम्यं बह्म किविदोषणवाधितं भवतीयत आह--त्वत्तेति । यत्र ध्मधमिविभागो न विद्यते स्वातिरिकेण न कचिद्धाक्कटना ॥ ४४ ॥ व्योमस्थं प्रयग्रूपेण - हृ्योमासनम्‌ । कारणस्य कायसापिक्षतया कार्याभावात्‌ कारणत्वं न युज्यत इलयत्र-- काय चेत्‌ कारणं किचित्‌ कार्याभावे न कारणम्‌ ?› इति श्रुतेः ॥ ४५ ॥ करणम्रामाम्राह्यतया न सदिति ॥ ४६ ॥ ‡ गोचर--अ १,३,उ१. ३०० महोपनिषत्‌ ्रह्मवेदनमेव बरह्माधिगमोपायः अप्वेदनमाश्ान्तमात्मवेदनमाततम्‌ । सत्ता सर्वपदार्थानां नान्या संवेदनाहते ॥ ४५७ ॥ संबन्धे द्रष्यानां मध्ये ` दृष्टि यद्वपुः । ्षटदरनदश्यादिवमितं तदिदं पदम्‌ ॥ ४८ ॥ देशादेशं गत चित्ते मध्ये यच्चेतसो वपुः । अजाञ्यसेविन्मननं तन्मयो भव सर्वदा ॥ ४९. ॥ अजाग्रत्सप्ननिद्रस्य यत्ते रूपं मरनातनम्‌ । अचेतनं चाभ्नडत्वं तन्मयो भव सर्वदा ॥ ९० ॥ जडतां वर्जयित्वैकां शिखाया हृदयं हि तत्‌ । अमनस्कस्वरूपं भतत्‌ तन्मयो भव सवदा । चित्तं दूरे परित्यज्य योऽपि सोऽसि स्थिरो भव ॥ ५१ ॥ स्वातिरकण नास्तीयस्वेदनम्‌ । सत्ता स्वैपदार्थनिां सत्ताऽतिरेकेण इयं॑चित्‌ नाऽन्या । तदधिगमोपायः तद्वेदनाटते न विद्यते ॥ ४७ | कथं पुनः स्वरूपं { इलत्र इत्तिरहिता दृष्टिः स्वरूपमिलयाह- सम्बन्ध इति । विज्ञानात्मा द्रष्टा; दृदयं वटादिप्रपञ्चः, तयोः आध्यासिकसम्बल्धे यन्मध्यं हृदयं तत्र या प्रयण्दष्चिः प्रतिभाति सेव यस्य परमात्मनो वपुः तस्य प्रयगमिन- त्वात्‌ तदेतत्पदं द्रषृदशेनसम्बन्धवर्जितं ज्ञपतिमात्रखरूपत्वात्‌ ॥ ४८ ॥ किच--देशादेश्यमिति । वपुः निर्वृत्तिं दृश्यते यत्‌ अजाञ्यसंविन्मननं-- अजाञ्या संवित्‌ प्रयक्‌ चित्‌ ॥ ४९ ॥ विच--अजा्रदिति । सनातनं, ' टष्टे--अ. * जडं त्व--अ २, क. जडं च--अ. * यत्‌-अ. पश्चमाध्यायः ३०१ जाग्रदायवस्थात्रयकटनाचविगच्य्तुमयरूपस्य चिरन्तनत्वात्‌ । देहिदेहसम्बन्धा- भावेन अचैतनम ॥ ५० ॥ किच-जडतामिति } स्वाविद्याद्वयतत्कार्य नामरूपाकारेण या जडता विदयत--स्वाज्ञटष्टििखावत्‌ टृदीभूताया मायाया हृदयं हि तत्‌-- तामेकां जडतां वजैयित्वा तता नामरूपापवादाधिकरणतया सच्चिदानन्दरूपं यच्तन्यं चकास्ति तद्धयमनस्कस्वरूपं, ठन्मयो भव तदेव भवेयर्थः । सर्वानथमूढचित्तापाये यदसि तदेव भवेयाह-- चित्तमिति ॥ ५१ ॥ मनोख्यात्‌ चिन्मात्रस्फुरणम्‌ पूव मनः समुदितं "परमात्मतत््वान्‌ तनाततं जगदिदं सविकल्पनाव्यम्‌ । रुन्येन शून्यमपि विप्र यथाऽम्बरण नीच्त्वमुद्धसति चारुतरामिषानम्‌ ॥ ९२ ॥ पकल्पसक्षयवदाद्रस्ति तु चित्त ममारमोहमिहिका गिता भवन्ति । सच्छ विभाति रारदीव खमागतायां चिन्मात्रमकमजमाद्यमनन्तमन्तः ॥ ५३ ॥ मनस्तत्कार्ये सति स्थिरीभावः कथमियत्र--गगननल्यवत्‌ स्वविकल्पितं मनः, तेन जगद्विकल्पितं, सङ्ल्पक्षयता मनसि दान्ते तत्कार्य विश्वमा विरीयते, तता निष्प्रतियागिकचिन्मात्रतया स्वयमेव अवरिष्यस इव्याह-- पूवैमिति । यथा सयून्याम्बरेण स्वरूपदयुन्यनीत्वादिः विकल्पितः तथ नििरोषात्मतत्वे स्वरूपदाल्यं मनस्तत्कार्थं विश्वं विकल्पितमिल्य्थः ॥ ५२ ॥ तच्छन्त्युपायः कथमियत्र--सङ्कस्पति । ब्ह्यातिरिक्तास्तित्वसङ्कल्पक्षयतः 1 परमार्थ-- उ. ३०२ महोपनिषत्‌ चित्तं विलीयते चिदाकारो, ततथधित्तकायसंसारमोहमिहिकाः हिमोपम- स्वाज्ञानवृत्तयो वियन्ते, ततः स्वविल्याधिकरणं स्वापिष्ठेयापहवतो निरधिष्ठान सचिन्मात्रमवरिष्यते इयथः ॥ ५२ ॥ जगद्धमकशमनोपायः अकतृकः मर्धं च गगने चिचःमुत्थितम्‌ । अद्रष्टुकं स्वानुभवमनिद्रस्वसदशेनम्‌ ॥ ९४ ॥ साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरच्छ्ं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ९५ ॥ एकं ब्रह्म चिदाकारं सबात्मकमखण्डितम्‌ । इति भावय यन्नेन चतश्वाञ्चल्यश्ान्तये ।॥ ५६ ॥ रेखोपेरेखावङिता यथैका पीवरी शिखा । तथा चैरोक्यवङितं ब्रह्येकमिह दृश्यताम्‌ ॥ ९७ ॥ द्वितीयकारणाभावाद्चत्पन्नमिदं जगत्‌ । ज्ञातं ज्ञातव्यमघुना दृष्टं द्र्टव्यमद्धतम्‌ ॥ ९८ ॥ विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्माघ्रान्नास्ति किचन | पर्य विश्रान्तपेदेहं विगतादोषकोतुकम्‌ ॥ ५९ ॥ निरस्तकल्पनाजाख्मचित्तत्वं परं पदम्‌ | केथं पुनः एतच्चिदाकारो विकल्पितं ! कोऽयं तच्छमनापायः १ इल्यत आह --अकतृकमिति । स्वातिरिक्तकठना कदाऽपि नास्तीति साक्षात्‌ ईक्षित्‌- " मरागं--अ, अ १. “ मुज्ज्ि--अ, अ 9. | पश्चमाध्कायः ३०३ साक्षिभूते समे इ्यादिविरोषणवाधिते चिदाकारो चिकरक्रदरञ्ननद्रन्याभावेऽप्य- कम्माचित्रसुत्थितं अनिद्रस्वप्रदरोनं अद्रष्कं, स्वातिग्कतदषटुदकोनवेग्च्व्यात्‌ ; तथाऽपि स्वाज्ञानुभूतिसिद्धम्‌ । यथा दपणे जगन्ति निग्च्छं प्रतिविम्बन्ति तथा स्वाविद्यापदतत्कायचित्रं दृश्यत इयथः ॥ >४-५५ ॥ ययेवं विद्यते इति ते भ्नान्तिस्तदा तन्निगसनाय णवं भावयेनयाह--ण्कमिति ॥ ५६ ॥ किघ्व-- रेखति ॥ ५७ ॥ यद्रल्येति सम्भाव्यं ोक्यापरक्षितं अविदयापरदत्तत्कार्यजातं जगत्‌ ब्रह्मातिरेकेण किसुत्पनमित्यत्राह-- दितीयेति । धघटात्पत्तौ मृत्पिण्ड- कुखालृदण्डादिवत्‌ काग्णान्तगाभावात्‌ स्वस्यवाभिननिमित्तापादानकारणत्वात्‌ , यद्रा स्वातिरिक्तकायसत्वे तदपेक्षया कारणस्य द्वितीयत्वं तदमाते तननिरूपित- दवितीयकारणताया अप्यभावान्‌, तदत्तिकण इदं जगन जात्वपि नोत्पन्नं तस्यावस्तुत्वेन उराविषाणतुल्यत्वात्‌ इग्यत्र-- इदं प्रपञ्चं नास्त्येव नोत्पनं नो म्थितं क्रचित्‌ | दय्यरूपं च द्रप्रपं स्वे उङाविषाणवत्‌ ॥ इति श्रुतेः । णवं ब्रह्म निष्प्रतियोगिकतया म्वमात्रमवरिघ्यत इतिकोवा जानतीद्यारङमानमाटक््य तऋमुः स्वानुभवं प्रकटयति-- ज्ञातमिति ॥ ५८ ॥ यथा मया अनुभूतं तथा त्वमपि पद्येन्याह-- परयति । विभ्रान्तसन्देहं निस्संरायार्थम्‌ ॥ ५९ ॥ अचित्तत््वं चित्तापरह्वसिद्धमितय्थः ॥ अमनस्कनह्याभिगमनम्‌ त एव भूमतां प्राप्ताः संशान्तारोषकिल्जिषाः ॥ ६० ॥ महाधियः शान्तधियो ये याता व्रिमनस्कताम्‌ । जन्तोः कृतविचारस्य विगन्छुत्तिचतपरः ॥ ६१ ॥ मननं त्यजतो नित्यं किचित्‌ परिणतं मनः । दृइयं संत्यजतो हेयमुपादेयमृपेयुषः ॥ ६२ ॥ ३०४ महोपनिषत्‌ द्रष्टारं पदयतो नित्यमद्रष्टारमप्स्यतः । विन्नातव्ये परे तत्व जागरूकस्य जीवतः ॥ ६३ ॥ सुप्तस्य घनघमोहमये संप्ारवत्म॑नि । अत्यन्तपक्वेराग्यादरसेषु रसेष्वपि ॥ ६४ ॥ प॑सारवाप्तनाजाटे खगनार इवाखुना । ओरिति हदयमन्थो -छये वैराग्यरंहसा ॥ ६९ ॥ "करातकं फलमासाद्य यथा वारि प्रप्रीदति । तथा विज्ञानवद्रातः स्वभावः सप्रसीदति ॥ ६६ ॥ नीरागं निरूपासङ्गं निद्धन्दरं निरूपाश्रयम्‌ । विनिर्याति मनो मोहाद्विहगः पञ्चरादिव ॥. ६७ ॥ दान्तप्देहदौरात्म्यं गतकोतुकविभ्रमम्‌ परिपूर्णान्तरं चेतः पूर्णन्दुरि भ्राजते ॥ ६८ ॥ नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम्‌ । हत्थं सद्तोभ्म॑ध्यं यः पद्यति स पयति ॥ ६९ ॥ ये अचित्तमावं गताः ते कृतकरया इव्याह्‌ --त एवेति ॥६०॥ अमनस्क- ब्रहमाघ्युपायः क हयत्र वेदान्तश्रवणादिसाधनसम्पनस्यामनस्कं ब्रह प्रसीदतीयाहं --जन्तोरिति। स्वातिरिक्तविषये विगकदत्तिचेतसः ॥६१॥ स्वातिरिक्तमननम्‌ | परिणतं ब्रह्माकारेणेयर्थः । यत्‌ उपादेयं तत्‌ उपेयुप्रः ॥ ६२ ॥ सोऽहमिति सवद्रष्टारम्‌ । द्रष्टारं स्वातिरिक्तदेहादिकम्‌ ! बह्याहमस्मीति विज्ञातव्ये ॥६२॥ 1 कातर---अ २, उ, क. ° जायते--अ, अ १, 3 मध्ये--अ, अ १. पश्चमाध्यायः ३०५५ संसारकल्टनामनाननः अव्यन्नपक्वेगम्यान ॥ ६४ ॥ वेगग्यरहसा प्रवाहेण श्छ विश्षित ॥ ९५ ॥ अमनस्कतरह्माहमम्मीति स्वात्मा प्रसन्ना मवनीन्यश्वः ॥ ६६ ॥ णवं माधनविकल्दराः स्वमाव्रच्युना भवन्तीयाह - -नीगगमिति। ह्म स्वात्मेन्यप्राप्य तता विनियानि ॥ ६७ ॥ जीवन्मुक्तस्य नु - शान्तेन स्वातिग्क्तिं अस्ति नास्तीति गनकौतुकविश्चमं ब्रह्म स्वान्मेति विद्धित्वा परिपूर्णान्तरं चेन: ब्रह्माकारेण पूर्णेन्दुग्नि गजते ॥ ६८ ॥ को वा आत्मानं पर्यती्यत आह- नाहमिति । अनन्‌ दटहादिकं नाहम | सदमतोरमध्यं व्यक्तात्यक्तप्रपञ्चाधिकग्णं स्वान्मतया यः परयति स ण्व पटयति || ६५. ॥ विषययु नीरागब्रत्रनिः अयतरोपनतप्वक्षिदृग्द्रव्येषु यथा मनः । नीरागमव पतति तद्रन्‌ कार्येषु भीरभीः ॥ ७० ॥ परिन्नायोपमुक्तो हि भोगो भवति तुष्टये । विनाय सवितश्चोरो मेत्रीमेति न चोरताम्‌ ॥ ०\ ॥ अदाङ्किताऽपि संप्राप्ता ्रामयात्रा यथाऽच्चयेः | श्यत तद्वदेव ज्ञेर्मागश्रीरवोक्यत ॥ ७२ ॥ मनसो निगृहीतस्य रीकाभोगोऽल्पकोऽपि यः । तमेवाकूषविस्तारं छ्िष्टत्वाहरहुमन्यते ।॥ ७३ ॥ "बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति । परैरबद्धो नाक्रान्तो न राष्ट बहु मन्यते ॥ ७४ ॥ एवं पर्यतः करणम्रामोऽविदुष इव सगगं स्वम्बविषये पततीन्यत आह-अयत्नेत्ति । यथा मामान्यजनदृष्िः पथिगततृणादिधु नीगगमेव ` बद्ध-अ, अ १, उ १. 4. 39 ३०६ महोपनिषत्‌ पतति तथा धीरधीः सर्वत्रेयथः ॥ ७० ॥ मोगसेवया धीरोऽपि वध्यत इत्यत्र मदन्तं निगकगत्ति--परिज्ञायेति । त्रह्मातिरेकेण भोक्तमोज्यादिकं नास्तीति परिज्ञाय | तुष्ये न बन्धाय ॥ ७१ ॥ किच-अराङ्किताऽपि हानिव्द्धिःस्तिनास्तीनयस्पणपूवेकं संप्रा्रा मरामयात्रा यथाऽध्वगेः यथा तत्रयतृणत्रक्नादिकमिरं ममास्त्विति माऽस्त्विति अभिसन्धिवेकल्येन प्रेक्ष्यते तद्देव ज्ञः भमोगश्रीरवलोक््यते नीरागमेव दयत इयथः ॥ ७२ ॥ तदवटोकनतः तत्तष्णा स्यादित्यत आह--मनस इति । यमी यद्च्छ्या ्ा्तप्राणधाग्णमात्रोपयोगिभिक्षादिकमपि बहुमन्यते तेनैव तृप्तो भवति, तदस्तु माऽस्त्विति सङ्ल्पाभावात्‌ ॥ ७२ ॥ उक्तार्थं दृ्टान्तमाह-- बन्धेति ॥ ७४ ॥ मनोजयस्य कर्तन्यता हस्तं हस्तेन संपीञ्य दन्तेदन्तान्‌ विच्य च । अङ्कान्यङ्के'रिवाक्म्य जयेदादौ स्वकं मनः ॥ ७५ ॥ मनसो विजयान्नान्या गतिरस्ति भवार्णवे । महानरकपाम्राज्ये मत्तदुष्कृतवारणाः । आशारारशखाकाण्ठ्या दुनंया हीन्द्रियारयः ॥ ७६ ॥ प्र्षीणचित्तदपंस्य निगृहीतेन्द्ियद्विषः | परचिन्य इव हेमन्ते क्षीयन्ते मोगवासरनाः ॥ ७७ ॥ तावननिद्मीव वेताला वल्गन्ति हृदि वापस्ननाः । एकतत्त्वद्टाम्याप्ता्यावन्न विजितं मनः ॥ ७८ ॥ गजा भटो ज्ञान्यज्ञान्यहमियादिविभ्रमहेतुः यतो मनः अतस्तजेतव्यमियाह हस्तमिति ॥ ७५ ॥ एवं जेतव्यमनसः सत्वे मनसो विजयात्‌ । मनसा 1 स्समाक्र--अ, उ, उ १. ° स्स्युः-- अ. पश्चमीच्श्रा्यः ३०४७ सह इन्द्रियाण्यपि जेनव्यार्नीन्याह -- महानगक्रति | वाग्राद्रीनां साश्राज्याडग- त्वात्‌ | जेतव्याग्यस्तु आदाशग्डाङाक्राल्याः आरात्र उग्जन्रकाः कृन्ता येषां ते तथाक्ताः दुजेया दीन्द्रियाग्यः स्वस्वविषयव्याव्रत्तिमवडगेन जेतव्या इत्यथः ॥ ७६ ॥ सर्वानधकाग्ण्याः वासनायाः सत्वात्‌ क्रिः मानसन्द्रियजये- नेत्यत आह--प्रक्षीणति । वासनाक्तयस्य-न हि व्रह्मातिकरेण मनः इन्द्रियं वाऽस्तीति--मानसन्द्रियविजयप्र्कत्वात्‌ । मूलच्छेदता वासनाः नदयन्तीन्यधंः ॥ ७७-७८ ॥ मनसः; सत्रथिसाधकत्वम्‌ भरत्योऽभिमतकर्तृत्वान्मन्ती मर्वर्थक्रारणान्‌ । सामन्तश्चन्द्रियाक्रान्तमना मन्य विवेकिनः | ९ | ल्ालनान्‌ सिग्धद्टलना पाटनान्‌ पार्कः पिता। सुद्दुत्तमविन्यामान्मनो मन्ये मनीषिणः ॥ <° ॥ स्वारोक्रितः शाखा स्वबुद्धया 'स्वानुथाकिनः । प्रयच्छति परां सिद्धि व्यक्त्वाऽऽ्मानं मनःपिता | <१ ॥ सुदुष्टः सुदृटः स्वच्छः सुक्रान्तः सुप्रबोत्रितः । स्वगुणना्मितो भाति हृदि ह्या मनामणिः ॥ ८२ ॥ एनं मनोमणि ब्रह्मन्‌ बहुपङ्ककलङ्कितम्‌ । विवेकवारिणा सिद्धये प्रक्षाल्यागोकवान्‌ भव ॥ ८३ ॥ भृत्यमन्त्र्यादिवत्‌ सर्वाधसाधक मन पवेन्याह भृत्य इति | मन एव सङ्ल्पतो यदि निगृहीतं तदा भृत्योऽभिमतकवैत्वान्‌ , मन्न सबार्थसिद्धौ 3 स्वसु-अ १ ) 2 ५ द्‌ाष--उ, ख १ र ३०८ महोपनिषतं क्रारणत्वान्‌ ; सामन्तश्चन्द्रियाक्रान्तेः यदीन्त्रियमुषितं तदा रात्रुरपि मनो मन्ये ॥ ७९-८० ॥ मनसः पित्रादित्वं कृथमियत्र-- स्वेति ! राखदष्टया स्वानुभववदादपि व्ह्यातिरकेण मना नास्तीति स्वेनाटोकिताऽयुभावितश्च भवति। तदा प्रयच्छति ॥ ८१ ॥ बन्धमोक्षहेतुः मन पएवेलयाह-- सुदुष्टं इति । स्वाज्ञानप्रमवपराम्बनितारम्पटत्वात्‌ सुदुष्टः आभासतोऽपि मनोऽस्तीति भ्रमात्‌ सुदृढः सङ्कल्पक्षयतः स्वच्छः बह्मात्मना सुक्रान्तः ब्रह्मातिरेकेण नास्तीति सुप्रबोधितः | एवं मनोमणिरूजित्तो भाति ॥ ८२ ॥ अनेन बन्धमोक्षहेतुः मनामणिग्ति विदित्वा तद्रतवन्धहेत्वंङामपोद्य सायां गहीत्वा सुखी भवेव्याह्‌-- एनमिति । ब्रह्मातिरिक्तं नेति विवेकवारिणा ॥ ८३ ॥ तृष्णचेदनसाधनं अहंभावल्यागः विवकरं परमाश्रित्य बुद्धया सत्यमवक््य च । इन्द्रियारीनलं चत्वा तीर्णा भव भवार्णवात्‌ ॥ ८४ ॥ आस्थामात्रमनन्तानां दुःखानामकरं विदुः । अनास्थामात्रममितः सुखानामाट्य विदुः ॥ ८९ ॥ वामनातन्तुबद्धोऽयं छोको विपरिवर्तते । मा प्रसिद्धाऽतिदुःखाय सुखायोच्छेदमागता ॥ ८६ ॥ धीरोऽप्यतिबरहज्ञोऽपि कृटजोऽपि महानपि । तृप्णया बध्यते नन्तुः सिहः श्रद्धया यथा ॥ ८७ ॥ परमं पौरुषं यत्नमास्थायादाय सुदयमम्‌ । यथााखरमुद्धेगमाचरन्‌ को न सिद्धिभाक्‌ ॥ ८८ ॥ अहं पवंमिदं विश्वं परमात्माऽहमच्युतः । नान्यदस्तीति सविया पर[प्रथ]मा सा ह्यहंङतिः ॥ ८९ ॥ ` संविर्था--उ, पश्चमाध्यायः ३०९ मवंसाद्वयतिरिक्ताऽहं व्राल्मग्रादप्यहं तनुः । इति या संविद्‌ ्रह्न्‌ द्वितीयाऽदंकृनिः श्भा ॥ ९० ॥ मोक्षायेषा न जन्धाय जीवन्मुक्तस्य विद्यत | ९१ ॥ पाणिपादादिमात्रोऽयमहमित्येष निश्चयः । अहंकारस्तृतीयोऽसो ल्टोकिकम्तुच्छ एव मः ॥ ९२ ॥ वर्ज्यं एव दुरात्माऽपौ कन्दः संसारदृसलरोः । अनेनाभिहतो जन्तुरधोऽषः परिधावति ॥ ९३६ ॥ जनया दुरहंकृत्या मावान्‌ संत्यक्तया चिरम्‌ । रिष्टाहंकारवान्‌ जन्तुः रामवान्‌ याति मृक्तनाम्‌ ॥ ९४ ॥ प्रथमौ द्वावह्कारावङ्गीक्त्य त्वन करिकर । तृतीयाऽहंकृतिस्त्यान्या लोकरिकी दुःखदायिनी ॥ ९९ ॥ अथ त अपि संत्यज्य मवारहंक्रतिव्भितः । प तिष्ठत तथान्त्युतरैः श्परमेवाधिरोहति ।॥ ९६ ॥ तन्मूलच्छेदं कृत्वा सुखी भवेग्याह--विवेकमिति ¡ बऋह्यातिग्क्तिं न किचिदटस्तीति विवेकम्‌ ॥ ८४ ॥ स्वातिरिक्तमनामूटं किमियत्र तदस्ति नास्तीयास्थाऽनास्थारूपराविद्याविदयात्मिका मायेयाह-आस्थेति ॥ <^ ॥ एव्मविदित्वरा वासनातन्तुबद्धोऽयम्‌ । वासनाऽस्ति नास्तीति ज्ञानं चन्ध- मोक्षहेतुरियथः ॥ ८६ ॥ तृप्णव बन्धकमत्याह--धीमोऽपीति ॥ ८७ ॥ सर्वषां दुःखहेतूनामपि चृप्णव दीषदुःवदा, तन्म स्वातिगिकति स्वमात्रज्ञानतः तन्मूलाच्छेदकृन्सिद्धा भव्तीन्याह -- परममिति ॥ ८८ ॥ नृप्णेच्छेदनापायस्लु तद्रहम्भाव्रमवष्म्य अतदहंभावन्याग ण्वेयाह---अहमिति । स्वातिरकेण ' संति--अ २. ` पद्‌--उ. ३१० मटोपनिषत्‌ नान्यदस्तीति ॥ ८९. ॥ तनुः मितिरोषत्वात्‌ । संविदो इत्तिः ॥ ९०-९२ ॥ तृष्णाविजम्भितसंसारदुस्तरोः ॥ ९२९९ ॥ यथसद्छोकिकगृहदेहात्मधीलयाग- प्रवेक ब्रह्माहमस्मीति ज्ञानमुदितं तदा तमोरजाद्रत्तिमत्स्वातिरिक्तदेदायहंभावं सत्वत्र्तिमद्रह्याहंभावं च लयक्त्वा यः केवरुख्पेण आस्ते स ब्रहैव भवतीह --अथेति | अथदाब्दो विकस्पा्थः ¦ तानपि प्रवोक्तत्रिविघाहंभावानिति वक्तव्ये ते अपि इति विभक्तिव्यययः । देहादिरस्मि, ब्रह्मास्मि; इति सर्वाहुङ्कतिविरण्ठो य यास्ते सोऽयं मुनिः उश्चेः परं सर्वापह्वसिद्धं नह्य निष्प्रतियोगिकस्वमात्रमित्येव अधिरोहति तन्मात्रमवरिष्यते इयथः ॥ ९६ ॥ मनोऽभ्युदयनाञ्ञावव बन्धमुक्ती भोगेच्छामाघ्रको अन्धस्तत्त्यागो मोक्ष उच्यते । मनसोऽभ्युदयो नारो मनोनाशो महोदयः । ज्ञमनो नारामम्येति मनोऽज्ञस्य हि श्वङ्कटा ॥ ९७ ॥ नानन्दं ननिरानन्दं नचटरं नाच स्थिरम्‌ । नसन्नासरत् चैतेषां मध्यं ज्ञानिमनो विदुः ॥ ९८ ॥ यथा सोक्षम्याच्िदाभास््य आकराडो नोपलक्ष्यते । तथा निरंराश्चिद्धावः सर्वगोऽपि न रक्ष्यते | ९९ ॥ सर्वसकल्परहिता सर्वसं्ञाविवर्जिता । सैषा चिदविनादात्मा खात्मेद्यादिकृतामिषा ॥ १०० ॥ आकारादतभागाच्छा ज्ञेषु निष्कटकूपिणी । सकराऽमटसंसारखरूपैकात्मदर्दिनी ॥ १०१ ॥ नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति । नच याति न चायाति न च नह न चेह चित्‌ ॥ १०२॥ पश्चमाध्याच्ः ३११ सषा चिदमलाक्रारा निर्विक्रल्पा निराम्पदा ॥ १०३॥ मङ्गयन्तेण तन्धरमाक्नम्थितिमाह --भोगति । मनःसत्तवामच्वे प्रपःश्रयाहेत्‌ मवत इ्याह - मनम इति ॥ ९.3 ॥ ग्वाज्ञमना मन णच, स्वज्ञमनस्तु बह्मव, इ्याह- नानन्दमिति । स्वातिगिक्तं सद्भुल्प्य न हि नन्दतीति नानन्दं, ब्रह्माकरेण परिणितं सत्‌ ननिरानर्दं, न हि विषयात्‌ विषयान्तरं प्रति चन्तीति नच, स्वातिरिक्तसत्ता-मावात्‌ नाचे, बह्माक्ारण स्थिर, व्यक्ताव्यक्तकल्नवेगत्व्यात्‌ नसनं नासन, कितु प्नेषां मध्यं मर्वाधरिकरणं नरह्मव ज्ञानिमनो विदुः ब्रह्मविद इत्यः ॥ ९.८ ॥ ब्रह्माकारपरिणतं मनो न ठश््यते इत्यत्र सद्ान्तमाह---य्रधति } चिद्धावो ब्र्माकाग्वृ्तिगिन्यिथंः ॥ ९.<.॥ चित्स्वरूपं कथं ? इयत आह--सर्वेति । या सवेसङ्कल्परषहिना मनाविलक्षण- त्वात्‌ सवंसंज्ञाविवर्भिता नितविदाषत्वात्‌ सषा ॥ १०० ॥ म्वाङ्गदृ्टया सकन्छा, स्वज्दृ्टया अमलसंसारस्वरूपा णकात्मदर्डिनी जीवन्मुक्तान्मप्रकारिनी ॥ १०१ ॥ चितो निविरोषनया उदयादिविकयमावात्‌ ॥ १०२६ ॥ निरास्पदा, चितः स्वमात्रतया निरचिष्ठानत्वात्‌ ॥ १०३६ ॥ चिद्विदयाऽधिकारिनिखूपणम्‌ आदो शमदमप्रायेर्यणेः शिष्यं विश्योधयेत्‌ । पश्चान्‌ सवेमिद्‌ं रह्म शुद्धस्त्वमिति बोषयेत्‌ ॥ १०४ ॥ अन्ञस्या्प्बुद्धस्य सव ब्रहेति यो वदेत्‌ । महानरकजाटेषु स तेन विनियोजितः ॥ १०५ ॥ प्रबुद्धबुद्धः प्रक्षीणभोगेच्छस्य निराशिषः । नास्त्यविद्या'मलमिति प्राज्ञस्तुपदिरेद्ुरः ॥ १०६ ॥ 1 मरखातीतः प्राज्गस्योप-अ. ३१२ महोपनिषत्‌ इत्थंभूतचिद्रिया यथोक्ताधिकाग्णि देया, निरधिकारिणि न देया इव्याह-- आदाविति ॥ १०४ ॥ उपदेशमहिख्ना निरधिका्पि कतार्थो मवतीयत्र-- चित्तञ्युद्धयमावात्‌ यथावत्‌ ज्ञानं नादेति, भमामज्ञानतः चित्तञ्ुद्धिमाधनानु- घ्रानघ्नद्धा निवतते, नेनायं नारकी भवेदियाह्‌ --अज्ञस्येति | तेन गुरुणा ॥ १०५ ॥ उपदे त्राधिकारी कौदा इत्र --प्रवुद्धेति ॥ १०६ ॥ मायाहननेन ब्रह्मप्राप्तिः सति दीप इवादटोकः सत्यक इव वाप्ररः । सति पुष्प इवामोदथिति स्यां जगत्तथा ॥ १०७ ॥ प्रतिभासत एवेदं न जगन्‌ परमाथेतः । त्ानचषटो प्रसन्नायां प्रबोधे विततोदये ॥ १०८ ॥ यथावनज्ज्नास्यसि खस्थो मद्राध्वृष्िविराबलम्‌ | भविधययेवोत्तमया स्वार्थनाहोद्यमार्भया ॥ १०९ ॥ विद्या संप्राप्यते बह्मन्‌ सवंदोषापहारिणी । राम्यति ह्यल्रमच्नेण मटेन क्षाल्यते मलम्‌ ॥ ११० ॥ रामं विषं विषेणेति रिपुणा हन्यते रिपुः । ईटशी भूतमायेयं या खनारोन दषंदा ॥ १११ ॥ न छ्ष््यते ्वभावोऽस्या वीक्ष्यभ्माणेव नहयति । नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया ॥ ११२ ॥ सर्व ब्रद्येति यस्यान्तर्मावना सा हि म॒क्तिदा । भेदटष्टिरवियेयं सवैथा तां व्िप्तजयेत्‌ ॥ ११३ ॥ 1 प्रनोध---अ २, क. ^ ग्दृष्ि-अ, अ १. > माणे विन-ड, उ १, पशंमाध्या्यः 2३१३ मुन नासादययत तद्धि पदमश्चयमृच्यत | कुतो जातयमिति ते द्विज माञ्म्तु क्चिारणा ॥ ११४ ॥ इमां कथमहं हन्मीत्येषा तञ््तु व्रिचारणा । अस्तं गतायां क्षीणायामस्यां ज्ञाम्यमि तत्‌ फ्दम्‌ ॥ ११९ ॥ यत एषा यथा चैषा यथा न्टेत्यखण्डितम्‌ । तदस्या रोगशालाया यन्न कुरु चिकित्मन ॥ ११६ ॥ यथेषा जन्मदुःखघु न भूयस्त्वां नियोक्ष्यति । स्वात्मनि स्वपरिम्पन्दैः स्फुरत्यच्छरेश्चिदर्णवः | ११७ ॥ एकात्मकमखण्डं तदिव्यन्तभान्यतां हम्‌ । इदं जगदवभासते न हि त्वदुपदिष्टं॑ब्रह्चयाङाङ्कमानमार््य सदृष्टान्तं जगन्मूक प्रतिपादयति--सतीति । न हि निरस्पदं जगदुदेति जगतो दृश्यमानत्वात्‌, तदधिष्ठानं ब्रह्म स्वयमेवेति निश्चिन्वित्यथः ॥ १०७ ॥ सद्वितीयं ब्रह्येयत आह--प्रतीति । जगतः प्रतीतिकार्टानत्वेन मिथ्यात्वात्‌ तदधिष्ठानं उद्वितीयमेवे्यथः । णवं व्यवसायं करोषि चेत्‌ सम्यज्ज्ञानटष्टिरुदेतति; ततो निरधिष्ठान ब्रह्म स्वमात्रधिया जानासीयाह- ज्ञानेति ॥ १०८ ॥ यदा निरधिष्ठान ब्रह्म साक्षात्कमोषि तदा मदुपदेशसुखं वेत्सीय्थः । श्रवणादेः अविद्याका्त्वेन तेन विद्यातत्फसिद्धिः कुत इव्यत आह-अव्िदयेति । अविद्ययैवोत्तमया श्रवणादिरूपया ॥ १०९. ॥ त्वदारङ्भितिसवैदोषापद्ारिणी | मरं दपणदेः ॥ ११०-१११ ॥ तदसंभवज्ञानमेव सुक्तिसिधनमियाह-- नास्त्येषेति ॥ ११२ ॥ स्ववजितसवेम । एवं भेददष्टिरविदयेयम्‌ ॥ ११३ ॥ यद्वेददरहनागम्यं तदेव स्वरूपमित्याह--मुन इति । यत्‌ मुने नासाद्यते । मायामूटमविचाय॑तदुन्मूटनयज्नवान्‌ भवेव्याह-- ङ्त इति ॥ ११४-१ १५ ॥ दादाविषाणवत्‌ माया नास्तीति तावन्मायारोगचिकित्सां कुर्वियाह--यत इति | 4. १३४ महोपनिषत्‌ यत॒ एषा जाता यथा चैषा ब्रह्मण्येव स्थिता ॥ ११६ ॥ तथा निम्नं कुर्िलयथेः । ततः किमियत्त आह-- स्वात्मनीति । यदोन्भीकिता माया तदेव स्वात्मनि प्रतीचि स्वपरिस्पन्दैः अच्छैः विश्वविश्वायविकस्पाुङ्ञेकरसान्तैः विदणैवः तुर्यतुयः स्फुरति विजुम्भत इलः ॥ ११७ ॥ तस्य नानाऽऽत्मत्वं मन्यमानमारक््य अखण्डतामाह- एकेति । तुर्यतुयविकल्पितविश्वविश्वादीनां तुरयतुर्यानतिरेकात्‌ सषमेकात्मकमखण्डकरसमिति चिन्यतामियथः । ब्रह्मचिच्छक्तः संसारिजीवत्वम्‌ किचित्घ्युमितखूपा सा चिच्छक्तिध्िन्महा्णवे ॥ ११८ ॥ "तन्मयैव स्फुरत्यच्छा ततरेवोर्मिरिवाणवे । आत्मन्येवात्मना व्योश्चि यथा सरति मारुतः ॥ ११९ ॥ तथेवात्माऽऽत्मदक्तयेव श्वात्मन्येवेति लोताम्‌ । क्षण स्फुरति सा देवी सवेशक्तितया तथा ॥ १२० ॥ देङ्काटक्रियाहाक्ति्म यस्याः श्संप्रकर्षति । स्वस्वमावं विदित्वोचैरप्यनन्तपदे स्थिता ॥ १२१ ॥ रूपे परिमितेनासो भावयत्यविभाविता । यदेवं भावितं रूपं तया परमकान्तया ॥ १२२ ॥ तदेवेनामगता नामस्ंल्यादिका इः । विकल्पकरिताकारं दृदाकाल्करियाऽऽस्पदम्‌ ॥ १२३ ॥ चितो रूपमिदं बह्मन्‌ क्षेघज्ञ इति कथ्यते । वासनाः कल्पयन्‌ सोऽपि यात्यहंकारतां पुनः ॥ १२४ ॥ तन्म्येव --अ,अ१,अ २, क, ° संप्रकषणे--अ, प्माभ्यायः ३१५५ अहंकारो विनिर्णेता कलङ्की बुद्धिरुच्यते । बुद्धिः संकल्पिताक्रारा प्रयाति मननास्प्दम्‌ ॥ १२५॥ मनो घ्नविक्रल्पं तु 'गच्छतीन्द्रियतां इनिः । पाणिपादमयं देहमिन्द्रियाणि विदुत्रुवाः ॥ १२६ ॥ एवं जीवो हि संक्ल्प्वासनारन्जुवेष्ठितः । दु:खजाख्परीतात्मा क्रमादायाति नीचताम्‌ ॥ १२७ ॥ इति शक्तिमयं चतो धघनाकारतां °गत्तम्‌ । कोदाकरारक्रिमिरिि स्वेच्छया याति चन्धनम्‌ ॥ १२८ ॥ स्वसंकल्पिततन्मात्रनाव्ाभ्यन्तरवरतिं च । परां विवङतामेति श्रङ्कराबद्धरसिंहवत्‌ ।॥ १२९. ॥ कचिन्मनः कचिद्टुद्धिः कनिज्ज्ञानं कचित्‌ क्रिया । कचिदेतदहंकारः क्चिचित्तमिति सतम्‌ ।॥ ६३० ॥ कचित्‌ प्रकृतिरित्युक्तं कचिन्मायेति कल्पितम्‌ । कचिन्मटमिति मोक्तं कचित्‌ कर्मेति संसृतम्‌ ॥ १३१ ॥ कचिह्न्ध इति ख्यातं क्रचित्‌ प्य॑ष्टकं स्म्रतम्‌ । प्रोक्तं कचिदविदेति क्चिदिच्छेति संमतम्‌ ॥ १६२ ॥ इमं संसारमखिल्मारापद्राविधायकम्‌ । दधदन्तःफकैर्हीनं वटधाना वटं यथा ॥ १६३ । ` गच्छन्ती-अ २, क. ° गृतः-अ, अ १,अ२, क. महोपनिषत्‌ चिन्ताऽनटरिखादग्धं कोपाजगरभ्चरवितम्‌ । कामान्धिकषछोखरतं विस्मृतात्मपितामहम्‌ ॥ १६४ ॥ ससद्धर मनो बह्मन्‌ मातङ्खमिव कदृमात्‌ । एवं जीवाध्ितो शवा मवभावनयाऽऽहिताः ॥ १६५ ॥ ब्रह्मणा कल्पिताकारा रक्षरोऽप्यथ कोटिशः । मख्याऽतीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥ १३६ ॥ उत्पत्स्यन्तेऽपि चैवान्ये कणोधा इव निर्रात्‌ | केचित्‌ प्रथमजन्मानः केचिज्नन्मराताधिकाः ॥ १३६७ ॥ केचिच्ासख्यजन्मानः केचिद्धि विभवान्तराः । केचित्‌ किन्नरगन्धवेविद्याघरमहोरगाः ॥ १३८ ॥ केचिदर्वन्दुवरुणाद्यक्षाघोक्षनपद्मनाः । केचिद्राह्मणभूपाख्वेशयदुद्रगणाः स्थिताः ॥ १६९ ॥ केचित्तणोषधीवृक्षफलमूर्पतङ्गकाः । केचित्‌ कदम्बनम्नीरसाख्ताट्तमरकाः ॥ १४० | केचिन्महेन्द्रमलयसद्यमन्दरमेरवः , केचित्‌ क्षारोदधिक्षीरघतेश्चुनटराशयः ॥ १४१ ॥ केचिद्विशाछाः ककुभः केचिन्नयो महारयाः ! विहरन्त्युच्चकेः केचिनिपतन्त्युत्पतन्ति च ॥ १४२ ॥ ' गर्वि--अ, अ १,अ २, उ. निर्मि-- क, ° कृलिति--अ, अ १, ३, उ १. पश्चमाभ््यायः ३१७ कन्तुका इव हस्तन सत्युनाऽविरतं हताः | मुक्त्वा जन्मसहस्राणि भूयः संमारमंकट ॥ १४३ ॥ पतन्ति केचिदत्रुषाः संप्राप्या"पि ग्विवेकिताम्‌ । चिच्छक्तिः क्व॒ विकल्पित} तदियत्ता कीटसी ? इन्यत आद-- किंचिदिति | अष्षुमितात्मनि किंचित्छ्वुभितरूपा सा चिच्छक्तिः चिन्सामान्यं साक्षिरूपिणी चिन्मदाणेवे ॥ १ १८-१२० ॥ देखकारक्रियाराक्तिने साक्षीसर- सूत्रादिरूपिणी यस्याः चिच्छ्तः खरूपं मविकल्पानुक्ञेकरसादिविश्वविश्वान्तं संप्रकषेति पर्यवसाने तत्‌ सर्व उपरमंह्य स्वस्वभावं निषप्रतियोगिकचिन्मात्रमिति विदित्वोचैरप्यनन्तपदे स्थिता ॥ १२१ ॥ सेवानाद्विसिद्धस्वाज्ञादिद्रठा स्वात्मरूपं परिमितेनासौ भावयति वस्तुतस्तु अविभाविता | यदैवं भाविनं रूपं तया परमकान्तया खाधिेयमायया ॥ १२२ ॥ तदैवैनां चिच्छक्ति अनुगता विश्वविश्चादिनामसङ्खयादिका दशः तदा विकल्पक्रङिताकारं देशकारुक्रियाऽऽस्पदं साक्षीरादिकल्पनास्पदम्‌ ॥ १२३ ॥ चिनो रूपमिदं ब्रह्मन्‌ क्षेत्रज्ञ इति कथ्यते, श्रत्ज्ञस्यव खाज्ञानसम्पत्या साश्त्यादिमवकल्पक- त्वात्‌ । विराडादीनामेवं स्वाज्ञानाभावात्‌ न हि कल्प्रकत्वमम्ति | यत णवं अनः षत्रज्ञ एव सखातिगिक्तिमस्ति नास्तीति विकल्पकः; तस्य व्न्धमोक्नाधिकारित्वात्‌ | तस्थवं कल्पनासाधनं किं इत्यत्र स्वातिरिक्तनानावासनात्मिका बुद्धिग्नयाह-- वासना इति ॥ १२४ ॥ कीदटरोऽयमहंकार इत्यत्र--अहङ्कार इति ¦ त्तः बुद्धिरिति ॥ १२५ ॥ ततः मन इति ॥ १२६-१२८ ॥ अयं जीवः परां विवकतामेति ॥ १२९ ॥ तद्वन्धनहे तुस्वाविद्यातत्वं बदह्रधा विकल्पयति --कचिदिति । पर्यष्टकरब्देन व्यष्टिसमष्टयात्मकं टिङ्गरारीरमुच्यते ॥ १३०-१३२ ॥ इत्थंभूतं स्वाविद्याततत्वं मनः तद्रतस्वातिरिक्तास्तित्व- भ्रमार्णवात्‌ समुद्धयाह--ईइममिति ॥ १३३- १३४ ॥ इत्थंभूतो जीवः किः एकरूपः उत॒ अनेकरूपः ! इयत्र--एकजीवपक्षे छिङ्गापाधिका जीवः ` प्यवि--अ २. * विवक--अ १, अ २, क. ३१८ महोपनिषत्‌ स्वयमेक एव स्थावरजङ्गमात्मकं जगत्‌ तचित्तकल्पितं तट्ृष्टया एवंकल्पक- स्वाज्ञानक्षयतः स्वज्ञानं प्रादुर्भूतं स्वातिरिक्तकठनासंभवप्रबोधसमकाटं ब्रहैव यत्‌ पुरा नानात्वेन विभातं तन्निष्प्रतियोगिकं सत्‌ स्