1 चिकिल्छिनखानं

रमित

मयमाध्यायः,

रथात दि्रणोवदिरिच्ितं यास्यास्यामः

हा प्रे भवतः भारोरश्रागन्तुकथेति। तये: थारौरःपवन पित्तकफिणितसन्निपातनिमित्तः श्रागन्तुरपि पुरुपपशुपसि व्यालपरीमृपप्पतनपोडनप्रहारा परिचार निपतीच्छापघयकलकपा ष्रङ् चकेपुपरगुगकिङ्न्तायार्ुधाभिघातनिमित्तः तच तुखे अ्रणमामान्ये दिकारणेत्यानम्रधोजनषामथयाद्वितिणीषद्त्युच्यते। सम्बेसिन्नेयागन्तु्रले तत्काखमेव चाद्रणः अमृतन्योपग्रमार्धै पित्तवष्डोतक्रियादधःरणदिधिदिगेयः सन्धानार्थ्च मधुधृत प्रयाग दृत्येतद्धिकारणोत्यानप्रसजनमुत्तरकालन्तु देषोपसव विगरषाच्छारोरवतनीकारः देपपेपथञविभेषः पुनः समा सतः पश्चद्यमरकारः ममरणमामय्धाघयेक्तो ब्रणप्रस्माधिकार

परद्धलात्‌ दोडगप्रकार इत्येके 1 तन्य खण दिविध सामान्ध ष्‌

ष्‌ सुयुतः [अध्यायर९}

ैयेपिकश्च ¦ तत सामान्यं सक्‌ अणगाचविचूेने ब्रणतोति बरणः। विकेयल्ं पुननातादिलिङ्गषिश्यः॥ तत्र प्ावारुणाभ्तन्‌ः ओोतपिच्छिलास्यखावो च्य चटा

यनोचः स्फुरणायामतोदभेदवेद नाबज्गले निभैसद्ेति वातात्‌

सिप्र पोतनीलाभः किशु्तादकाभेष्णखवी दप्दपाकराग विकारो पोतपिडिकानुष्टयेति पित्तात्‌

मततचण्डकण्डुबज्ञयः स्यू घनः स्तमधसिराखायुजालावततः कठिनः पाणद्ववभाषो मन्देवेदनः शुक्तभोतसान््रपिच्छिलाखारी रृरुदेति कफात्‌

म्रबालदलनिचयमका्ः रृष्णस्परारपिडकाजालापपितम्ुर घष्यानगन्धः स्वेदन धूमायनशोच रकखावो {पत्तलिङ्ग्चेति रक्तत्‌॥

नाददप्दधूमायनम्रायः पोतारुणाभाषसदंखावोपेति ब्रात प्ित्ताभ्यौ॥

फण्डुयनगरोचः सनिलेद दारणा खादी चेति वातश्चपरभ्यो

गुःखदाद उष्णः पोतः पाण्डुखानो चेति पित्तेभ्या खूदमस्तनुसाद्व्लः सुत द्व रक्तारुणमभसदरंखावी चेति चातपरोएितमभ्या

धुतमष्डामेः मोनधावनतेयगन्मिभदुदिपर्ष्णह्णखावो देति पित्तपोरितभ्या

+ मुरूषुनः शतपिच्छिलि

` अध्याय] {रकिन्ितस्यानं

गकतेगुरः पिच्छिलः वणडूमरायः स्थिरः सरज्रपाष्डुवावी चेति से्रगेणिताग्धा॥ समुरणतोददादधूमायनप्रायः पोततनुरकावी चेति बातपिन्ते भितेभ्यः॥

क्डृहफुरणसुम्‌चुमायनप्रायः पाण्डुघनरकखावीदेति वात चेपरशारितेभ्यः॥

द्दपाकरागकर्डूमायः पाण्डुधनरक्ताखावी चेति सेपरपित्त शोरएितेभ्यः॥

विविधकशवेदमाखावविगरपोपेनः पवनपिन्तकफे्यः निरददनलिमैयनस्छुरणतोददादपाकरागकष्डुस्ापवञ्लोनानां अशवेदनास्ादविगेमोपेतः पदनपिन्तकफेितेम्यः

जिष्ातलाभेो दुः लिग्घः चक्रेः विगतदेदनः सयवा , निराखावचेति शद्धो मण दति॥

तस्य अरणस्य पष्टिदपकमा भवन्ति 1 तद्यथा शअरपतपैणमा छेषः परिपिकेऽभ््गः स्वेदे! विस्ापनमुपनादः पाचन व्िखावर्ण दधे वमनै विरेचनं देदनं भेदनं दारणं लेखनमेषणमादररण ग्यधनं विस्तावपो सीन सन्धाने पीडने ओओरिासखापनं नियाप्रय सुत्कारिका कषाः वधिः कल्क, खपे ररियावनचूनं अरणधूपनमुन्ादनमववादनं ग्टदुकर दणकक्न दारकर्म कथं रष्टय पाण्डुकफो मरतिमारप रेमषञ्नननं सोमापद

ष्‌ सुतः { अध्याय ९1

्रैेपिकचच ! तच षामान्ये सक्‌ अ्णगातरविचूैने व्रएतीति ब्रणः। विरेषसचण पुमन्धातादिलिङ्गदि्पः तत्र श्याबादणाभलनः शोतपिच्छिलाखलावीदचद्यर चटा

यनशीरः सकुरणायामतेदभेदवेद नामव निम सचेति वातान्‌॥

रिप्रजः पोतनीलाभः किंगुकादकामेष्णखानो दादपाकराय विकारौ पोतेपिडकाजुष्ट्ेति पित्तात्‌

मततच्डकष्डुबज्ञलः स्यू घनः स्तभसिराखायुजालावततः कंटिनः पाण्डवभासा मन्दवेदनः शुक्रगेतसान्द्रपिच्छिलिसावो गुर्थेति कफात्‌

अवालद्लनिषयप्रकाशः शष्एस्पारपिडकाजालापविनस्तर प्रस्यानगन्धः सवेना धूमायनथीले रक्तखावी पित्तलिङ्गसैति रक्तात्‌॥

तेद्द्धूमप्यनमायः पोतारुणामाससदणैखावो सेति व्रात प्ित्तभ्यो

तक्को सर तस ृघनशयेलः सनिततेदिा दारणा मुदः शतपिच्छिल खावी चेति वातशचेगरभ्यो

गुरूःषदाद उष्णः धौतः पाण्डुखावौ चेति पिन्तरेपभ्यां खवस्तनुसतादवञ्जलः सुत्त दव रक्तारणमभसदपखावी चेति वानभोफिताभ्ये)

मोनधावनतेचगन्धिभदुदिषपुव्पटष्णसखावी चेति पित्तोफएिताभ्या

` अष्याय१।] (िकिष्ठितस्यानं ््‌

रकरशुरूः पिच्छिलः कष्डुमरायः स्थिरः सरक्पाष्डुखावो चेति देश्थेणिताभ्धा॥ स्फुरणतोद दाधूमायनपरायः पोततनुरकषावो चेति वातेपित्त ओफितेभ्यः॥

कणडशुरणदुम्‌चुमायनमायः पाण्डुषनरकखावोेति वात॑ शेकभारितेभ्यः॥ # £

दादपाकरागकरण्डूमायः पाण्डुभनरक्ताखावी चेति दे्पित्त शोफितेभ्यः॥

तिविधवरवेदमाखावविभरेषोपेतः पवनपित्तकफेभ्यः निरदेदननि्मेथनस्फुरणतेददादपाकरागकष्डुस्वापबङ्लोनाना वदेदना्षाविेोपैत, पवनपिन्तकफेतितिभ्यः 1

भि्टातचभे खदु लिग्धः तरर विगतवेदनः सयवेता निराखविचेति रुद्ध जण इति

तस्य प्रणस्य षषटिरुपक्रमा भवन्ति तद्यथा श्रपत्ैएमा खेप; पर्विकाऽभ्यङ्गः खेदे विष्वापनमुपनाद्ः पाचने विवर्णं शदो वमर्म विरेचनं ङेदनं भेदनं दारणं येखनमेषणमाद्दरर्णं व्यधने दि खादर सीन सन्धान पोडये ओणितास्यापनं नियापय मुत्कारिका कषाथा वभिः कल्कः पियं रसक्षियावचनं मणधृपनमुन्ादनमवसादनं ग्छदुक दारुणकश्र चारक छं हृष्वत्मं पाण्डुकप अतिभारयं रोमसश्ननमं रोमापद

सुद्युतः [ च्रध्ययर।

रणं वसिकंडमात्तरवेलिकम बन्धः पचदायं छमिघ्रं॑ठंदणं विप्नं भिरोविरेदन नसे कबरधारणं धूमो मधुपपिरन्त मा्ारो रचाविधान॥ तेषु कपायेव्तिः कसक सवक रसक्रियावचूर्नमिति शओरोधनरोपणनि 1 तेष्व शखछत्याः 1 ओरितास्यापने चाराऽ भियन्तमादारो र्ताविधानं बन्धविधानं चेक्रानि कदखेदन वमनविरेचनवस्सुत्तरवल्तिभिरोविरेघननस्यधूम-रुबलधारणान्य न्यव वच्छामः यदन्यद्वभिष्टमुपकमजाते तदिह वच्यते यद्विः म्रागुपदिष्टः भेोपतस्यैकादभेापक्रमा भवन्यपत पैलादयः भिरषनान्त्त्ते च॒ विगेयेण गरोथप्रतोकारा वक्नने अणभावमापननेख दिष्यने गरेषासतु प्रायेण प्रणपरती कर देतव रव श्रपतरेणन्वव्य उपक्रम रप सरोफानो सामान्यः म्रधानतमथ 1 देषा ायेपथान्यथे दोषानद्धसय देददिनः श्रवच्य देषं माणञ्च कायै स्याद्पतपनं ऊर्ख॑मारतदण्णसुन्ुखगोयश्नमान्ितः काथ गभिंसोटद्धवारदु्लमीरमि,॥ भेकिधूत्यिनमाभु ब्रूयु च। धयादिरपयेद म्रत्यैकद्चैव कारयत्‌ पया मन्वयिते चेणन्यस्मया परिपचनं 1

श्रध्यायर्1] 1 त्वितिल्ठितस्यानं धू

` विप्रं प्रधमयत्यभ्निनेवमारेपने रुजः अहादने भेधने शेफस्य दरणे तया उग्ादभे शापे लेपः सयातु नद्ैषत्‌ वातकफे त॒ वेदनाप्रमाथ सपिजेलधान्यान्वमाषरसवातदरी षधनि.काचैरभोतैः परिपेकान्‌ कुर्वति पित्तरक्ताभिधातविषनिमित्तेषु चीरुषमधुगररादकेचुर पमपुरीषधकतीरटचनिःकाेरनुष्टैः परिपेकानदुर्धीत चेप्ेफे तैलमूवचारोदकसराण्एक्तकप्नीपधनिःकायेर शत्रः परिपेकानर्गीत यथाशवुभिः सिच्यमानः शन्तिममिरनियच्छति 1 दोषाभनिश्वं सदसा पर्पिकेण शाम्यति) ' श्र्यङ्गस्त॒ देोपमालेक्येपयुक्ता देपिपयमे श्टदुताच्च कराति॥ खेदविष्ठायनादीनी क्रियाणां भाक्‌ स॒ उच्यते। पथा्वरमखु चादिष्टः विावयादिपषु सजायते दारुणानौ कटठिनानै तथैव ओफाना खेदनं काश्च ये चयि्दिधा ब्रणाः॥ व्विराणय रजतो मन्द कार्यं विष्वापने भत्रेत्‌] श्भ्यथ्य खेदयित्वा ठु वयुना वा थतेः भ्रमैः किमरदयेद्धिषक्‌ माननप्तलेनादटकेन वा फयेर्पनादन्तु छु्वोदामविदग्धयेोः

1 सुश्रुतः [शष्याय१

श्रविदग्धः शमै याति विदग्धः पाकमेति च। निवत यः विरेकान्नरपक्रनेः तेस सम्पाचनं डुय्यीत्‌ समादत्यीपधानि द्पितक्रषराखक्थान्याश्चैयीजितानि तु दग्धानि च्वणोरुत्य पचदुत्कारिक प्म दैरण्डयचया शापः नादयेदुष्णया तया दित सन्पाजनै चपि पाकायमिमुखेः यदि \ वैदनेपश्माधाय तथा पाकशमाय्‌ श्रविरोत्पतिते मेषे कुयैच्डरितमेचणं संथफे कटिने ग्या सरक्त वेदनावति सरसे विषमे वापि प्रे विखवणं दितं सवि विदेपेस जसीका{मि, पदैसथा वेदनायाः अ्रणन्वरथे पाकस्याप्राप्तये तथा सपद्रवाणा सचा! छाने ब्रफमाषिण(॥ ययाखमैषधैः सिद्धं खेदपाने विधो उष्छन्रम.सरपफे कफजुषटे विशेषतः सर्टश्यामरुधिरे ब्र भच्छदैने {दम \ वतपित्तपरुदेषु दीचैकाचानुबसिपु पिरे अथसन्तिब्रणेषु अ्रणकोविदिः शरपाकेषुतु रोगेषु कठिनेषु स्थिरेषु च॥ खायुकोयादिषु तचाच्छेद्नं म्नमुच्यमे।

५4

च्रध्याय ९1] विकि्ठितसयाने 1

श्रनतःपयेव्ववकषेषु॒तथेवेसङ्वतषपि गतिमत्ु रोगेषु मेदनं प्रा्मुचते बालद्धाषदखीणएभोखणं यापितामपि ममैपरि जातेषु रोगेषुक्रश्च दारणम्‌ सुपो पिण्डि फे पोडनैरवपोडिते पाकोदन्तेषु देषिषु तु कार्थं विजानता सुपिधदीरणद्रवयुक्गः च्वारोत वा पुनः कण्निनृषयुचत्तष्ठन्दय्यमाणान्‌पुन, पुनः कठिनोत्वन्नम सौद लेखनेनाषरेद्धिषक्‌ सम चिखेतुडिखितं चिखेनिरवगेषतः। व्मनानुपरमालेन सम भरस्ेए नििंखेत्‌॥

+ सीमं ञं पिचु फेने यावक सङ केक्वेयानि पत्राणि लेखनाय मदापयेत्‌॥ माडीबरणान्‌ अल्यगभेोनुन्माग्ुतछद्गिनः यमैः 1 करोरनालाङ्गलिभिरेषप्याशरैषयेद्धिषद्‌ नेतवत्मेगुदाभ्यासनाद्योऽवक्राः सथएिताः। चपोदकैः चतः करोरेरोषयेत्तु ता संवुतप्षद्टताखेषु नेषु मतिमान्‌ भिषक्‌। यथ्ेक्तमाद्रे च्छस्य मप्तोद्धरणयचणं सीने चधनरत्षये तु थथोदथं भमाणतः भस्त निदभ्यादोयद्च खावयेत्कोत्तितं थया

1 सुयुतः॥ {अध्याय

शपाक्षाषटूता ये ससस्य विटतायये! यथे सीवनं तेषु काश्यं सन्धानमेव च] पृयगमौनणुदारानूघणन््मैगतानपि 1 यकारः पीडनद्रयैः समन्तात्परिषीय्येत्‌। ्र्यमाणमपेच्त रदे दे पोडनं प्रति।

चाभिमखमाटिगेत्तया देषः पिष्यते नैसेनिमिततिभेडधा यणिति भसे ग्धं कायं ययन देयेन भ्णितास्वापन भवेत्‌ दादपाकल्वरयती जरणनी पिन्तकोपतः } रकेन चाभिश्टतानौ कारं निष्वायएे भवेत्‌ यथे पितस्द्रञः तोर पिषटिधृतभुतः दिद्यादबदलसेपान्‌ खुभोतो यावचारयेत्‌ भरणेषु दीणमीपेपु तन खाविष्वपाकिपु नेद्काठिन्यपार्यद्टन्मेपयुमन्ु 1 वातघ्नवेभैऽखगति काकिचखादिगणे तया 1 खेदिकेपु वभु पचेदुत्कारिको शुभा तषा खद्‌ काय्य स्थिरता वेद्नावदा } दुग॑न्धपनैर क्षेदवतः पिव्च्छिलानी विरेषतः! कपायैः ओोधने काथ मेधैः मागुदीरितैः भरन्तः श्न्यानणुमुखानगधरी रान््ासमेितान्‌ 1 भेधसद्रवययुक्तानिनेन्तिमितान्यथाक्रमं

च्रभ्याच ९1) प्वि्तिच्छतखयानं

पूनिमोमरतिच्छनान्रदादोषाख श्राधयेत्‌। कलकोकीर्यथालामं वत्तिः पुरोदितैः॥ पित्तमदुष्टान्‌ गन्मोरान्दादपाकमपोडितान्‌ कापासोफर्लमित्रेण जयेच्छाधनसर्पिधा खत्सनमैसानस्िग्धानल्पाखावान्‌ ब्रणौस्तया सपैपदेदयुकेन धीम सखेन शोधयेत्‌ तैेनाशरष्यमानान धनी रसक्रिया तरणानी व्यिरम षान कषयौदधरदीरितैः॥ कषाये विषिकत्तषौ छते व्यामिख्येत्पुनः। स॒राद्रजौ षकाशोसौ दयाच्चापि मनप्रिस॥ इरितालश्च मतिमौस्ततस्तामवचारयत्‌। मातनुङ्गर्सेपिता षचैद्मतिमर्दिनो त्रणेपु दला तौ तिष्ट चष दिवषानपरं गबरानेदषा लुषटान्ुगैन्धौयु्भधनः॥ छपाचरेदधिषक्‌ प्राज्ञः सच्ीः गोधनव्तितः। शद्धच्चणयुक्रानौ कषाय रोपणं स्ति

तत्र कायं ययोरिशेवयेन जानता अवदनाना शुद्धानौ गीर्णं तथै शिता रोपणवत्यद्कटता रेपणवक्तयः। श्रवेतयुदिमौसानां सोषस्यानामरीदतां कण्वः संरोदः काणि मधुर्युतः।

६4 1

सुश्रुतः {शअथाचर।

श्रपाक्षापद्रुता चे मीसस्ा विहतायये1 यथा सोदनं वैपु कार्थं सन्भोनमेव पुयगमैनरुद्धारान्‌तषनममैगतानपि 4 यक्राक्त. पोडनद्र%ैः घमन्तात्परिषोडयत्‌ पर्यमाणएसुपिचत ग्रदेद पेड रति।

ष्ाभिमुखमादिवेत्तथा देषः मिव्यते मैसनिनित्िमज्धः ओरिति भसुपे गधं काथं यथेतं थेन ओेणितास्वामम्‌ भेत्‌ दादपाकञ्वरवते जणानै पित्तकोपतः। रकेन चाभिग्धतानो कायै निध्वापरे भवेत्‌॥ यथे णितसद्रः चर पितुः दिद्यादबदलारेपान्‌ सुधितोश्वावचारयेत्‌ भरेषु चोरभपेपु तर्‌ ्ाविष्वपाकिपु + तेद्काडिन्यपासब्याटन्येपयुमतसु \ दातेप्नवेभैऽश्वगये काकेच्यादिगसे तया चेदिकेषु वोभेपु पचेदुत्कारिको गभा तेषाञ्च खद्‌ काय्य स्थिरा वेदना दु्गन्धानेः क्तेदयनेः पिवच्छिलाना पिपत. 1 कयरयैः गोधन काथ ओधयैः अरुदौरिसिः + शन्तः गन््ानणुमुखान्‌गसी रान्कोसम॑त्वितन्‌ | येगधनद्रव्युक्ताभिनतिमि्तान्ययाक्रमं

* चथ्यायर)] 1 तविकिर्ठितिस्यानै॥

खवृद्या चापि िभजेत्कषायादिगु सप्त! भेषजानि यथायोगं चा्युक्तानि युरा मया श्रये दे पञ्चमूली ठु गणे य्चानिलापदः वातदुष्टे दातव्यः कषायादिषु सप्तसु न्य्रोधारिशकरेः य्ह कक्राल्यादिय यः तः। पित्तदुष्टे दात्य कापायादिपषु सक्तस्‌ श्रारग्बधादिस्त्‌ गणे यञ्च परिकीर्तितः नै देवै कफदुषटे ठु संखे सयुता गणाः बातात्मक्षाूयरजान्ाखावानपि तरणान्‌। खक्धामयवघपििधूपना्ग धूपयेत्‌ परिष्टव्कान्यमासानेा गद्धीराणां तथैष च। कुध्यादुत्सादनोयर्नि स्पीच्यारेपनानि माखाशिनाच्च माखानि भक्तयेदिधिदन्नरः विदुद्धमनसस्तख मसं मांसेन वद्धति॥ छन्ननष्टदुभौसानो जणनामवसादनं सबद्रयेयंयोदिषेयूपितेमेधुना सद कठिनानाममां सानां दु्टानो मातर्न} दो करिवा विधाता ओेणितं चापि मोचयेत्‌॥ वातततीषध्ेयुक्तानेदान्पेक कारयेत्‌ 1 अणे खदुमेपेयु दारणोकरणं दितं धरम्िवङगोकानं सोदिष्याच चस्तथा

#

सु्रतःए {श्रष्यायर\ `

सपरयत्तथेःष्याखेद्यानियनागनः कयायभावानःधुधा्िक्ला्ापि पिन्तघत्‌ शरोष््यात्कयायमावाय तिका कफे हितः ओधयेद्रोपयेवापि यु गोधनरापतैः निम्नपचमधुभ्यान्तु युक्तः संगरोधन, एतः द्या सपिाचापि युक्तः सरोपणे भवेत्‌ तिलवद्वकष्यन्तु फेदिदडभनीपिणः शमेयदविदग्धच्च दिदग्धमेपि पाचयेत्‌ पकं भिनत्ति भिन्नच्च शेधयेदिपयेन्तया पित्तरकविषागनतूनूगभोरानपि अणान्‌॥ रोपयेदरोपणीयेन छोरसिद्धेन सपा कृफवातामिभूतानं प्रणान मतिमानूभियक्‌ कारयेदरेएपणं तैलं भेषनैस्तययोदितीः ्रबन्ध्यानाञ्चलस्यानां भुद्धानाच्च प्रदुग्यता 1 दिस्य ङुच्धप्रपसाधरनतयो समाना स्विरमोषानौ लक्स्यान रोपणं भिषक्‌ चू लिदष्यान्मतिमान्‌ माक्यानोकतो विपि्ेया भ्रोधनो रोपणद्यैव विधियौऽयं म्रदोर्तितः। सब्यै्णानै सामन्ये मोक्ता दोयादितरषतः रुष श्रागमसिद्धूलात्तयेव फलदशनात्‌ मन्ववर्स॑मयोक्षया मोभास्यः कायन्चन

` श्रभ्याच ९1] रिरकिक्छितियानं॥

भैत्योष्ए्यजननाथाय छहगरदणय च।

दत्तौषयेषु दातं पत्चैयन जानता 1

मचिक्ा ब्रणजातस्य निःतविपन्ति यदा रुमीन्‌।

अयथुभचिति तैम्ठ जायते खशदारुणः

तीत्रा सजे मिष्य रक्राखावय जायते!

खरसादिहितस्तव धावने पूरणे तथा

सप्तपरेकर ज्ञाकैनिम्बराजादनलचः1

दिता गोमूचपिष्टाय चेक चारादकेन वा

मच्छ मासपेग्या रमोनपदरेद्रणात्‌। विपति छमिजातोम्ड वच्याग्बुपरि भागः दीधैकालाठाणन्तु छ्याने। बरणंयषिणा छेदणीयेः दिधिः सवैः काऽद्व परिरचता॥ विषजुष्टस्य वि्चाने विषिद्यवनेव व्विकिष्ठितच्च वच्छामि कसे तु ्रतिभागयः 1 कणडुमन्तः सथाफा्च ये जचूपरि रणाः 1 श््तिविरेचने तेपु विदष्याल्कुयरो भिषक्‌ सुजावन्ताऽनिलावि्धा कू ये चेष्धजदुजः। जणेषु तेषु कर्तंयं नस्यं पैयेन जानता ! दषम्रच्यवनण्याय स्जाद्‌ददयय 9द्णादन्तसमुत्य्य रणे मख्य धन देयणश्चैव नणख र्‌ खजस् चे !

५५

९४

सुशुतः 1 { ध्ायर। `

बीजज भोत्ताद पिष्टे बा रोमभातनमांरेत्‌। आमारमेत्धिकापुच रम्धातं वोजमैहःद्‌ दध्या तद्धसर्तैनाम्ड खग्यपकं कंचान्तशत्‌ वातु ब्रते यमट खूदय्चात्ययेदनः श्रधःकाये विगेवेण तच वसि्विधोयते। मूनाघति मूवदोषे ्ए्देेऽ्छतोनरे तथेवारवदोये वसिरणयु्तरो दितिः यद्च्छष्यति बन्धेन बणे याति मादेवं शेदत्यपि निःशङ्धस्तखादन्धो विधीयते सिराणामच्पभाखानः रौच्छादनुपसोदतो पचदानं भवेत्का यथदाप चथत्तुंच॥ ररष्डमूर्मपूतीकषटिदरणान्तु वातजे पव्रमाछवसं यच काम्परौपचसेव च॥ पत्र्पत चीरटचाणाज्नादकानि तथैव 1 दू(पिरे रक्पित्ताभ्यै त्ररे. ददर्प्दिवचणः पाामू्ागुदधचोनां काकमाचोदरिद्यीः। पत्रश्च शुकनाभाया याजयेत्कफमे व्रणे श्ररग्मविद्धितमजो खङ्खमारकं 1 ्रजन्तुजग्ध टद पर गुणवदुच्यते खेदमापधमारख पट्वस्ठान्तरीरुे

दूपयति यत्प शेपदयापरि दापयेत्‌

` श्रष्याय ९1] त्व(किठ्छिस्यानें॥ ९५.

भतयोष्टयजनना्यीय ्ेदयेयदणाय च। दसैषधेदु दातव्ये पच चयेन जानता मदिका नणजातस्य नि.तिपन्ति यदए मीन्‌! खयथुमेविते तैस जायते रटगदारुणः

तीन रुजा दिविता रक्राखावथ् जायते सरपादिरितस्तच धावने पूरणे तथा स्परकरज्ञानिम्बराजाद्नतल्चः1

दिता गेमूत्पिषटा्च सेकः चराद्केन वा च्छ्य मेरसपेश्या रमीनपदरेद्रणात्‌।

विंशतिं रंमिजातीम्ड वच्याम्युपरि भागः

दीर्धकरालष्ठराणनन्तु छाने रण्डा छंदणीये विधिः सवैः कूच्यैऽदिं परिरचता विषजुषटख विज्ञाने किषनिद्ययेमेव च। प्वकिष्ठित्च वच्मि क्ये त॒ भ्रतिमागप्ः + कण्डूमन्तः सप्राफाखच यै जतूपरि जणा; शिोविरेचन तेपु विदध्यात्कुले भिषक्‌. सजावन्तोऽनिलाविष्टा खता ये चेद्धजयुजाः। अरेषु तेषु करत्तयं नस्यं वेन जानता 1 देषप्रच्यवनायेाय स्नादादचयाय जिद्कादनोषमुत्यख रणां सचय च} भेन रापणचव व्रणस्य रु खजस चै 1

सुयुतः { अध्याय

खष्णो वा यदि वा भः कवलग्रह द्यते ऊद्धैननुगतान्‌ रोगान्‌ व्रणं कफदातजान्‌1 ओफलावस्जायुक्ान्‌ धूमपानैरपाचरेत्‌॥ सतोरण निग्रहा सन्धान तथैव सदयतररिषवायतेषु चद्रसपिविंधीयते श्रवगाढासवणुमुखा ये अरणः शखपोडिताः निरन्तदलताद्धरण यन्त्र तेषु विधोयते लधुमात्रो लघुदैव छिग्ध छष्णाऽमिदीपनः। सपनरेभ्या देयस्तु सद्‌ादारा विजानता निणापरेभ्या रच्यसतु नित्यमेव चतातुरः 1 रचाविधानरुदिैर्यमै. सनियनेस्तया 1

पण्ूलोऽषटपरियादी पश्चलचणलदितः।

चशुपक्रमलिर्िथ्यतुभिः पष्यति ब्रणः यऽयीपधषटतो योगो बह्धगन्यमयान्मया व्या तत्छमानानो तचरावापे दुग्यति मरसद्गामिदिते ये वा बदुलैममेयजः। यथोपपत्ति तचापि कार्यमेवं पिकिपिितं गणेक्रमपि यदव्य भ्वेद्यधावधागिक। नदुद्रेौगिकन्तु म्तिपेदप्यकीलितं खपद्रवाम्त द्दिविधा प्रस्य व्रणितस्य च। तच गन्धाद्यः पच्च ब्ररखपद्रवाः ताः \

प्ध्याययर।] चिङित्ितखानं ~ ९४

श्वरातीपारी मूच्छ दिद्छच्छर्दिरयोचकः। श्वासकासापिपाकाख द्ष्णा ्रणितस्य ब्रणक्रियाद्चिवमाश्ट व्यसिनोक्राखपि करिया 1 शथाऽु्प्‌ वच्यामि ष्ोजरणपिकिष्छिे

1 दितीयोऽ्यायः 1"

श्रयातः सयोत्र्णचिकिष्वित यास्यास्यामः धन्वन्तरिर्धममश्टतो वरिष्ठो वाजि्रारदः \ विश्वामिचात्मजग्टपिं धिच चमरुतमनधात्‌ नानाधारामुदःधसभानास्याननिपातितः। नानारूपाः त्रणा चे स्युरेपौ वच्छामि लक्णं श्रायता्चतुरसाख व्यस्हा मण्डलिनस्तथा श्रद्धैचदद्रमतीकाभा विशालाः ङ्टिलास्तया श्ररावनिख्रमध्याश्च यदमध्यास्तथापरे रवं प्रकारारूतये भदन््यागन्तव रणाः देषा वा स्वयं भिन्ना नतु पेयनिमित्तजाः। भिषम्ब्रणारतितचे दि मेदमपिगच्छति ग्दग्न्रदभूपेषु अरिषु विरुतेष्वपि 1 श्रनेकारतिरागन्तुः मिषग्धिःपुरातनैः समासतो लदणएतः पद्धिधः प्रिकीत्तितः।

च्च भिन्नं तया विद्धं चतं पिदित्रेव ग्‌

सुग्रुतः ¢ [ श्र्यायर।

चुष्टमाङस्तया षष्ठं तेयां वच्यामि लच 1 तिरिथ्यीनश्गु्पि ये ब्रण्यायते भत्‌ गाचस पातनं चापिद्छित्तमिद्युपदिगश्यते। उुन्तशतयुटिखङ्गाग्रविपाणारिमिरा्वः इतः किञ्चित्ख्ेत्तद्धि भिन्ररतणमुच्यते 1 स्यानान्यामाभ्निपक्तानां मदस्य रुधिरस्य ददुष्डुकः फुपफुस केषठद्त्यमिधोयते तपिग्मिने रक्तप ज्वरे दाद जायते मूव्मागेगुदास्ये्ो रक प्राणाच गच्छति। ^ मूच्छाद्चासटडापरानमभक्तच्छन्द्‌ विषछुतवातपद्गयच खेदाखावेऽत्तिरक्तता ेदगन्धिलमास्यष्ट गाचदैशन््यतेव ष्व च्छ्य पाग्यास्चापि विगेपञ्चाचमे प्रण आरामागयच रुधिरे सधि छरदैयेतपुनः श्राभ्रानमनिमाचच् पटूलश्च ग्भदारुणं पक्वाशयगते चापि रजे गीरवभेव च। भ्रोतता चायो नामः खेभ्चोः रक्तस्य खागमः भिनेऽयाभयेऽन्नाणं दः छचयीरन्तप्रणं ! दिदिना चटे यदव्वच्छते तय गर्वं खाडगन्यामिदतं चदद्ं ला्यादधिना छन्तुष्डिं नते वा तदिद्धमिलि निदत्‌॥

अध्याय २1} त्विकिल्ठितख्यानं ९९

नातिच्छि नातिमिन्नमुमयेर्॑च्तणनिप। दिषमं नणमङ्गे यत्तव्वतन्वभि्निदिेत्‌ परदारपोडनाभ्वान्तु यदङ्ग एयुतेा गते खाल वत्पिदिते विदयान्मच्जरक्तपरिसुत विगतत्ग्यदद्गं टि चडपादन्यधापि वा। उपाख्तावान्वित तन्तु चृष्टमिन्युपदिश्यते # सनि भिन्ने तया विद्धे चते बाष्गतिखवैत्‌ रक्त्याद्भुजस्तव करोति पवने ग्ध 1. खेदपाभ द्दितं तच तत्सेका धिदितस्तथा वेशविः सदः सु छ्िग्धेयापनादनं धान्यखदोय दुर्वी सिग्धान्यावेनानि वातक्नीषधसिदधैख सरै वस्तिनिधोयते पिदधति विधृ नातिखकति भरोएितिं 1 गच्छति ग्ट तस्िन्दष्दः पाकश्च जायते तेत्रोप्रणो निग्रदाथं तया दादप्रपाक्येः। शओतमारेषनं कां परिमेकख भोतलः॥ घरसतेपु यथेक्रुच्िननःदिषु समाखतः। शेयं समपि सनै सयोनरतिङित्छित

श्रत मवच्छामिच्छित्ानननतु तिङिति ये प्रणा विता; केविख्िर पाश्चावरनिगः। तानृशोदयेदिधिनेक्ेन वधीया्गाढमेव

१५

सुशयुतःए { ख्रध्यायर्‌ ॥“

ककं स्यानादप्ते स्यामयिला ययाखिि्त 1 सोयत तेन खात्चायमितर्षयेत्‌ 1 शकाटिकान्तेव्छिने गच्छत्यपि घमीररे # सम्यपरिवेश्य व्रीयात्सोयेदापि निरन्तर जेन सरिया चेव परिपैदन्तु कारयेत्‌ छन्तानोऽतै समद्रोयाच्छयीत सुयन्त्रितः शाखासु पतितालििर्कपरदाराव्ि्टतान्मुभे सीथत्छस्यभनिवे्याप्र, सन्ध्यसीन्यनुपु्येग, यद्वा ये्ितनाशचु ततस्तेन सेचयेत्‌ चणा गाफणवन्धः कथ यो वा दिता भवैत्‌। रशे यस्य भवदुन्तार्न पाययतत तं अति<न्यया चरि भाययेतपुपे घ्रे छिन निपिषतः यालान्द गा तलेन वुद्धिमान्‌ बध्रोयात्कप्नन्धन प्रापे कायमैचच रोपणं 1 चन्दनं पद्मकं रोप्रमुत्पलामिपरियङ्गवः॥ दरिद्ध मधुकश्चैव पयःस्यादन चार्म नैरसेनिल्विपदल्तु परधानं बणरःपणं

चन्दनं ककैटास्या सदे मोया्कयाश्टते { रणवो ब्टणाचचच त्रिफला पदमकीत्यम्‌ वयेदग्ाद्ं विदटतसेतद्‌! पयान्वितं 1

तिं दिपक सेका {दतं प्रणरोपणे

"शरष्यप्य २11 1 ्विरित्छितदयानं १-

श्रतजद्ध मवच्यामि भित्नानान्तु विकिखितं। मिन नैवमकपौष्यमभिन रम्बते तु यत्‌] तच्ििश्य ययास्वानमयाविद्धशिरिश्नैः। पीडयेत्याणिमा सम्यक्‌ पद्मपवान्तरेए तु ततेःऽस्य तर्पणं काय्य नस चानेन सर्पिषा ! श्राजं चुतं घोरपातर मधुकं चोत्यानि जओवक्षैभक चेव पिष्टा सर्पिंनिविपाचयेत्‌। "सर््वनेचाभिघाते सर्पिरेतत्रशस्यते उद्रामेदसेः वततिर्निमंता च॑ देदिनः। कपायभ्टत्कोणौ वधा तेण खनविन्‌ श्रमिततैनं श्तेणद्डिन्यान्म्धुसमायुतै। बद्धा बरे सुजीर्तेऽस्रै सपिषः पानमिष्यते। देदपानादृते चापि पयःपानं विधीयते 1 रवैरामधुयरिभ्यां लात्तया वा खदं रया वित्रासमनितन्ैव सजादादवियागनं। श्रटोपो मरणं वा स्याच्छो वाऽच्छियिमानया मेदेगयन्यैः य्तैलं वच्यते तच योजयेत्‌ लचेऽतीव्य सिरण्दीनि भिच्वावा परिश्व्यवा॥ कष्टे प्रतिष्ठिते शल्यै कयथादुक्तानुपद्रवान्‌ तचान्लहिते पण्ड शतपादकराननं शोतेच्छासं रेक्नेवमानद्धश्च विवर्जयेन्‌ {

1 खयुतेः [श्रष्याच२) `

श्रामाग्रयदे सधिरेवमनं पय्यमुचयते पक्राशवये देवच विरेवनमसशयं ! चरास्यापनश्च नितं काययमुष्ैन्विभोधनः यददलक्ुलत्यः नां नि.खेरेन रेन च। मु्नीतानर चवाभूवा पितिनयवेयुतो श्रतिनिलुत्रका वा भिन्नः पिबेद्‌ स्वमाप्रतिपन्नाम्ह्‌ यस्य दिष्मूवमारुताः 1 खयुपद्रवः भिनेऽपि के जीवति मानवः अभिन्नमन्तं निःकान्तं ्र्श्यं नान्ययामवेत्‌ पिपोलिकार्िसिय्तं तदय्येमे वदन्ति तु 1 मरा पयसा दिं टणरणितपैुमिः भरवेणयेत्टत्तनवा एटतेनाक्त शनैः गैः भवेपयेल्टरपिकं शुष्कमन्तं पृनामुतं श्रष्न्याभिग्दयेत्कष्टं जलेनेषदेनयेदपि 1 दस्तपतदपु संग्टद्य समुत्याप्य मदावलाः॥ भवव्यन्परेगस्त्‌ यया निद्ुनुयुस्तया तयण्चाणि विषरन्वन्तः खाद्रला पोडयन्ति च॥ प्रणल्पवाद्लाद्रा दुमे भकु यत्‌ तदापाख प्रमाणेन भिषगन्तं भरेयेत्‌॥ ययाम्यान निवे व्रणे सोयेदतद्धितः स्यानाद्पेतमादन्ते णयन्‌ गुम्कितमेद वा

` अध्यञ्च्‌] स्विकिल्छितष्यानं॥

वै्टविलां त॒ पटेन चृतसेवं मदपपयेत्‌

घृतं पिवेदुखेष्णच्च पित्ातैलषमन्ितं दुकरियाथं शर्ते वायेखाधःप्रहन्तये सतसलमिद लुष्यीद् पणं दिकिकः॥ ल्रोऽ्कश्धवयेग्गौचकोमेषष्टङ्गयोः। गल््ज॑नयेखापि विदाय्यौः चीरिणं तथा बलामलानि चाद्य तेलमेतैर्वविपाचयेत्‌

अं संरापधैत्तेन वर्षमा यतेत 1.

मादौ निरस्तमुष्कस्य जलेन प्रोच्य चापिणी प्रेष्य तुननसेवन्या मुष्क सोबयेत्ततः परं कारौ ओफणिकावन्धः कव्यामविश्य यन्त ङुययत्सेदर्कच्च तेन क्षियति दि बणः॥ कालानुषाययैगुननैवाजातीचन्दनपद्ः। परिलादाये्टतत्यसं र्ति रोपणे पिरखोऽपर्दत गे बालदसिं प्रवेशयेत्‌! बालवत्यामदत्तायौ मब्दनुङग णप्‌ इन्यादेनं ततो वायुस्तसदेदमुपाचरेत्‌1

अरे रोदति शैकैकं अनैव लमपकियत्‌ गाचाद्पदतेऽन्यसमाव्छे दवति परेण्येत्‌।

छने निशण्ति चापि विधिः षयःचते हितः दू रावगाढाः खना रये नरस्ल्गन्क्फितान्‌

२४

सुतः] [ च्रष्यायर) छल खद्मैए नेवेण चक्रैवेन तयेत्‌ समङ्गा रननीं पद्मा लिव त॒त्यमेव 1 विडङ्गं कटुकां पव्या गुदं सकरञ्जिकां खंदहत्य विपरेत्काले तीरं रोपणमुत्तमं 1 ताली पद्मकं मरी दरेखगुरुचन्दनं दरद पद्मदजालि सशरं सधकश्चपैः। पद सदे्ररयुन्ं तैलं रोपणमत्तम्‌ चते तविधिः काशवः पिचिते भद्यवदिधिः। धृष्टे रुज निग्टद्या चरशरपचर द्रं विशिष्टे पतितं मथिते दतमेव च। वाषयेत्तेलपृष्णयं द्वा मोरसायनं श्रयभेव विधिः कायः चीरे मगहते तया शपे षपरोधेपे पामे त्रणिनौ सद्‌ा त्व चुत वा सयोच्यै रोर न्तैनपेच्छ दि धृतानि यानि वच्छामि यत्नतः पिन्तविद्रधै सदयव्रयेषु देयानि तानि भ्न जानता

सथ.चतव्रणं भ्यः सूल परिषेचयेत्‌ सपिषा नातिोतेन वादेन वा पन: 1

खमद्भा रजनाँ पद्मो पय्यो तुल्य सुवर्चल 1 पञ्नक रोभरमधुकं विडङ्गानि दरेण 1 तारीग्रपचं नच चन्दनं पद्मकतश्रर

पथ्याय 1} 1} वचिकिठ्विदिद्यान) १४.

मल्जिष्ठोभौरलाच्ताश्च कीरिणा चापि पञ्वान्‌। पियालबीज तिन्हुयास्तरुणानि फलानि यथालाभं समाइत्य तैलमेभिषिपा चयेत्‌। खयोजणानां सश्रपामदुष्टानान्तु रोपणं कषायमधुराः शरीताः किंयाः खिग्धा्च यैजयत्‌॥ सयज्णनो सप्रादं पदात्पत्ैक्तमा चरेत्‌ दुव्रेषु कततव्मृ्धैचाघञच घने 1 विषं तथादहारः ओणितसख मणे} कषायं राजद चाद सुरखादैए धावनं तेरेव कषायेण तैत भओोधनमिव्यते 1 प्रत्न वा प्नं चारदरेण साधिते॥ द्रवन्तो तिरुरिल्वथ्च दन्ती चित्रकमेव च। पुख्वोका निम्बपवाणि कासो तुत्यमेव दटत्तेगेती नीली दशि चैन्पवं तिलाः। रमोकदम्बः सवदा प्रयकास्या लाङ्गलाङ्था नैपारी अाखिनो दैव मदयन्ती शगाद्नो खधामूध्ा्॑कीटारिदरिताखकर ज्जिकाः चथेएपपत्ति कर्तव्यं तरैलमेतैम्ठ ओधर्मे 1 धृतं वा यदि वा प्रातं कल्कः संभेधनास्तया भेन्धद् दड्देरण्टपदकचकस गतिकः विषटद्धपिद्रारधुककष्कः यते तितैदुतः स्‌ ॥\

र्श्‌ सुञ्चतः॥ { ध्यायर॥

कफजे तिखतेजाङ् दन्तीखन्निंकरिघ्रकाः। दुणबएदिधि, काय मेदक्धएष्वपि + पद्धिधः भाक्‌ प्रदिष्टो यः सयेोघ्रणविनिखयः। मातः शक्यं परं वक्तुमपि निथितवादिभि' उपसमरनिपतिय तन्तु पण्डितमानिनः 1 कैचिद्ंयोज्य भाषन्ते वधा मानगर्वविताः॥ ब्ध तद्धिते तेष पट्‌खे्वेवावतिषठते पिभेषा दव सामन्ये पयलन्तु परमे मतं

} ठतोयोऽध्यायः॥

श्राति भग्नानां चिकिद व्यास्यासामः॥ श्रल्पाभिनोऽ नात्मवतो जन्ताध्वातात्मकस्य सपद्व जुषटस्यभभरं छु्छरेण सि्यति॥ खवेणं कटुकं सारम मैयुनमातपं श्यायामच्च सेवेत भो स्चान्नमेव श्रालिक्षीसरषः तोर स्पिूषः सतीनज.1 णं चान्तपानं स्यादयं भद्माय जानता मधुकोदुम्नराश्त्यपला ग्कङ्मलच. वंयमञ्मेवटाना वा कुशाधसुपददरेत्‌ श्रा्पना मद्धिठा मधु रक्चन्दनं। तधातचुतेन्मियं भारिपिषटच्च संदरेत।

` श्रध्यप्य ३५} विकिल्ित्यानं

सपनादादथ सपरादादेव्ये्तुपु बन्धनं खाधारशषु कत्तं पञ्चमे पञ्चमेऽहनि अ्रयेु व्यदात्कुाद्धग्रदोषवरेन वा

` तत्रातिभियिलं बद्धे सभि जायते गाढेनापि लमादीनां शफे रुकपाक एव च। न्मात्साधारणे बन्ध भप शन्ति तदिद्‌; न्ययरोधादिक्षायन्तु सोतं परिषैचने 1

पञ्चमूली विपकन्तु चीरं कुात्छेदने 'सुखिष्एमवचायैवा चक्रनिलं विजानता 1 विभज्य कालं दोषच्च दोपत्रीषधर्युतं॥ " परिषेकं भरदेदश्च विदध्या च्छोतमेव च। टिकर ससपिष्कं मधुरौषधसाधि्त॥ भते लाया युक्तं परात्र; पिवेन्नरः! व्रणस्य त॒ भम्र व्रण सपितर; प्रतिसाय कषाचैस्त गेषं भग्रवद्ए चरेत्‌। - प्रथमे वयसि लेवं भद्र सुकरमादिभेत्‌ .अन्पदोषस्य जन्तोम्ठु कासे गिणिरात्मके।

, अयते वयसि लेवं मासात्न्धिः स्विरो भवेत्‌ . मध्यमे दिगुणात्कालदुन्तरे विगुणात्छुतः

" शव्नामितमुन्न्ेदु तरते चावपीडयेत्‌॥ श्राञ्छेदतिदित्तमधा गतं चोपरि बन्तयेत्‌1

९७

५३ सुत. 1 { अध्याय रे।

कजे तिखतेजाङ्ा दन्तीखन्निकविषक्ाः। दुनरणदिधि का मेदकुध्रेणव्वपि पद्ध, भक्‌ प्रदिष्टो यः सयोत्रएपिनिश्यः। नातः शव्यं परं वक्तुमपि निधितवादिमि उपरमर्निपतिय तत्तु पण्डितमानिनः 1 कैकिसंयाञ्य भाषन्ते ब्धा मानगन्विताः॥ बह तद्धितं तेष पट्‌खेव्वेवावतिष्ठते पि्ेषा दव सामान्ये परलन्तु परमं ' मतं

ठतोयेऽष्यायः

शयाते भग्नो विङित्छितं वयास्याखामः॥ खर्पाभिनोाऽ नात्मवते जनतेष्वातात्मकस्य उपद्रैव्वौ जुस भद्रं रुण सि्यनि॥ स्वेणं कटुकं त्तारमन्ठं मैुनमातपे व्यावामञ्च सेवेत भग्ने सकान्ेमेव शालिमीसरषः रं रुपिर्ूषः सतीननः। दे चान्रपानं स्यादय भद्माय जानता | मधूकोुम्बराश्त्यपराशकसुभलच, ! दंयसच्मवटाना वा वुाधमुपदहरेत्‌ श्ररेपना मचा मधु रकषचन्दने। भतथातपुतोन्मिय पालिपिषटचच मंदरेत्‌।

` शर्यायद्‌)] दिकिद्ितस्यानं ९७

सपतादादथ सपनादादैष्येवतुषु बन्धनं 1 साधारणेषु कनं पञ्चमे पश्चमेऽदनि अग्रेधेषु व्य दाल्लुवयाद्यदोषयगेन वा

` तचातिभियिं बद्धे सख्धििधयै जायते गढिनापि त्रगादीनां ओक रकपाक रवे च। तखात्वाधारणे वन्यं भने शन्ति तद्विदः न्य्ोधादिकषायन्तु सुशं परिपेचने।

` पञ्चमृली विपकनतु कोर रुात्छेदने 1 सुदेाष्णमवचारवा चक्रतैलं विजानता 1 विभज्य का दोषं दोषतरैषधरयु्ं॥ परिक प्रेद विदभ्याच्छीतमेव ण्टिोरं ससर्पिष्ं मघुरौपघपाधित॥ भतं लाचया युक्तं परातभगरः पिवेन्नरः ! सत्स ठु भग्र्य तरणे सपिधूत्तरेः || मरतिसाय कषाचैस्ु शेषं भ्रवदरचरेत्‌। म्रथे वयसि ठेवं भ्रं सुकरमादिभेत्‌ च्पदोषस्य जन्तोस्ठ काले शिशिरातमक्ते। भयम वयसि लेव मासाव्छमिः शिरो भवेत्‌ . म्ये दिगुणातका्लदुन्तरे तिगुणा्छतः 1 ्रवनामितमुनद्चेदु्ं चावपीडयेत्‌॥ श्रञ्छेदतिविप्नमधा गतं दोपरि वत्तेयेत्‌

॥३7

1 सुद्युतः [ श्र्यायरे।

श्राज्छनैः पोडनैशैव सद्वेनधन्धनेसतया सम्धीन्‌ शरीरे सास्तु चलान्चनानपि ! तैस्तु स्यापनोपायैः स्थापयैन्मतिमान्मिपक्‌ उत्पिष्टमथ विदिष्टं सनिं पयो चद्रयत्‌। तस्य शेतानृपरीपेकान्‌प्देदेश्चावकारयेत्‌ श्रभिघाते इते सनिः याति प्रतिं पुनः! धुतेदिरेधन पडन वेषटयिला यथाविधि पषटोपरि कशान्दलवा वयावदन्धमः चरेत्‌ प्रतय भग्रस्य विधिरत परवच्छति नखसन्धि समुत्पिषटं रक्तानगतमारया 1 ्रवमथ्य सुते रक्ते शराचिपि्टेन रेपयेत्‌॥ भग्नौ का सन्धिमुकत वा सखापयिलाहु सम॑ श्रणुनानेच्छ पटेन घृतसेकं प्रदापयेत्‌ श्रभ्चन्य सर्पिषा पादं तलमप्र कुन्त 1 यष्ठपदेन वक्रीया्नच व्यायाममः चरत्‌ अभ्ज्यायामयेन्नद्ामूरुच सुसमादितः।

दत्वा टचच. शोता व्धपदरेन वेष्टयेत्‌ मतिमायक्येोगेन श्र्छूर्वल्यि निग॑तं स्फुटित पिद्ितं चापि वधरोयात्पवयवद्धिपक्‌ भराच्येददधमधा वाप्पि करटोभग्रनतु मानवं ननः स्वानि सन्ध व्तिमिः समुपाचरेत्‌

ध्यप्यर1] 1 विदित्वितस्यानं

प्ुकाखय भग्ना धुृताभ्यक्त्य तिष्टतः 1 ददिणखथ वा, वामाखनुष्टज्य निवन्धनोः तते; कवचिकान्द ला वेष्टवेयुरमादितः। तैलपूे कटा वा दवष वा, शाययेनरं सुषरेनोच्िपेत्क चामेससनयैः विरुदे! स्यानखितन्च वभत खक्तिकेन विचक्तएः॥ कैधरन्तु तथा सम्विमहेनानुमारभयेत्‌ रदुज्य ततः न्धि .पोडयन्‌ करूषैराच्युतं ) असर्यगश्चयेशचनं केदसेकञ्च दाययेत्‌

+ श्वं जालृनि गुर्फे मणिबन्धे कारयत्‌ खमे तले समे छत्वा तलमेग्रस्य देदिनेः ,बन्धोयादामतैलेन परिपेकच्च कारयेत्‌ 1 आन्गेभयमये पिण्डं घारंथनमृक्ं ततः , हसते जातवज्ञे चापि इय्यीत्पावाणधारणं सन्नमुक्मयेत्छिन्नमचके मुषेन्‌ त॒ तेधोन्नतं पोडयेच वन्योया्गाटमेव ऊख्बद्वापरि क्तैययं बाञमग्रपिकिष्षितं चवा तु विदत्तायां प्रदिष्टायामघोऽपि

~ अवरावथदन्वाच ग्रण्यदयो नमयेन्नरं सथः ङ््नूसमं रल वस्तयदेन वेष्येत्‌ उत्ताने शाययेशचने सप्तराचमतद्धितः।

ठर

खुयुतः [च्रष्यायर।

शोभ पपेष्डरोकञ्च त्था कालानुषारिणे वैरेयकं चोरगुक्तामनन्तो समधूलिको॥ पिष्टा ष्टद्रारकशचैवपृतमाक्तन्धोपधानि रुमिलदियरेत्त3 शाविन्मुदुनाप्नि ना रतत्त॑रं सद्‌ा पथ्य प्राना सम्बैकभेख 1 श्रादपके पक्चाते तानुप तथर्पदेते मन्यामो प्रेषते केषु दुद वाधिथं तिमिरं चेदय स्वोपु चयं गताः॥ पये पामे तथाभ्यङ्गे नये व्तिपु भाजने शरोवाखकन्भोरखः दद्धिरमुतैषोपजायते सुखच्च पदममतिभे सुसुगन्धिरीरं 1 गन्यतलमिदं नका सर्ववातविचयरनुत्‌ राजार्धमेतत्कत्तवयै राज्ञामेव विचचैः चपुसाचमियाचानो तैलानि मधुरः सद वेमो दला ययाला् ततोरे दथगुे पंचेत्‌। ` सदे्नममिदं चाग ङुववाद्नपप्रसाधनं + ` पानाभ्यञ्जननयपु वस्तिक्यणि सेचने भ्र नेति ययापाकं म्रयमैत तयाभिपक्‌ पकमौषसिरासनायु तद्धि छक्रेण सिधति! भयं मन्विमनापिद्धमद्योनाङ्गमनुल्वं # सुखचेष्टामचारद्च दद्दितै सम्बगादिभत्‌

"अध्याय! ] चिक्ल्छितिखखानं॥ दश्‌,

1 चतुरचऽध्यायः ¶॥ ~ अयातो वातयाधिषिकिस्ि यास्यास्ामः॥

श्रामाश्यगते उतिच्छर्दयिला यथाक्रमे 1 देवः षद्ुरे चागः सतराचं सुखासुना चिच्केद्रयवे पाठा कटुकातिविषाभया। वातव्ाधिपरशरमनो योगः षर रणः समृतः पक्राग्यगते चापि देय सेदविरेचनं 1 वस्तवः योधनीयाञ ्रा्राञ्च त्वणोत्तराः कार्थ वस्तिगते चापि विषिव्यैसिविगिधनः। आओआवादिषु अङ्पिते कार्दयानिलहा कमः

| खवेदाज्ङ्गोपनाराख मरदेनालेपनानि लख्मांसाखकसिं प्रतते कय्यौषवारमििमेः व्ण च्दापनाद्ापनिकम्मेबन्यनेन्धनानि खायुसन्ध्ययिसम्परात्ते य्यादायावतद्धितः॥ निरुद्ऽखनि वा वायै पारिमन्धेन दार्ति। नाडीं दलास्यनि भिषक्‌ चुषयेत्पवनं बरी भ्रानि काथं ुकरदोपपिकिल्िते। श्रवगाददटकपूपरसतराभ्यङ्वस्तिमिः॥ , अयेन वाते सिरानोैख ुद्धिमान्‌। रकाङ्गगचच मतिमान्‌ पङ्ैखादस्वितं जयेत्‌ बलासपित्तरकम्त॒ संषटमिरोधिभिः।

0

३२

सुगतः [ चरष्यध्यं ३1

भ॑ मयेष्डरोक्च वथा कालानुसारिण पैस्यकं चोरगुक्ामनन्तो समधूलिको॥ पिष्टि पङ्गारकेञचैव पत्क्न्यैपधानि च। रभिसतदिपदेत्तल णास्ववि्ृदुनागि ना रत्तं सद्‌ा पथ्य भयमा स्वकम्‌ 1 श्राकपक्ते पचात तासुभेपे तथन मन्धासत्े पिदतप्तिरे करगे दनुयदे 1 बाधि लिभमिरे वये खीपु चयं गताः॥ पे पाने तथाभ्यङ्गे नसे वस्िपु भाजनं गरोवाख्न्धारसः द्विरसनो पजायते सुखञ्च पदमप्रतिभं सुखुगन्धिषरी रं 1 गन्धनैलमिद सरा सर्ववातविकारनुत्‌ राजार्चमेतत्कतैव्यै राज्नमेैव विचपैः चुदप्प्रियालानेा तैलानि मधुरैः सद वमो दला यथासामै चीरे दगरगुणे पंचत्‌। खेदेन्तममिदं चाणु ङुयेाद्धप्प्रषाधनं पानाग्यञ्ननखपु व्तिकछर्णि सेचने \ भग्न नेति ययापाकर म्रयनेत तयाभिषक्‌ पक्रमाससिरासनायु तद्धि एच्छरेण सिष्यति। भ्रं सन्धिमनाविद्धमदोनाज्गमनुल् सखचेषटरभदार पद्दिति खम्बगाददिभत्‌

` शऋभ्यायभ।) चिकि्ठित स्यानं दङ्‌

1 चतु्ीऽध्यायः -

श्रयातो वातव्याभिविकित्सितं यास्यासामः श्रासाश्यभके उतिच्छर्दयिला यथाकरमे ! देयः षद्धुरणा चागः सत्रां खखासतुना विचकेद्धयते पाठा कटुकातिविषाभवा 1 वात्यापिप्ररमनो घागः षुणः खृतः॥ पक्ताशयगते चापि देयं खेदविरेघनं वस्तयः भेधनीयाख माथा लवणोन्तराः कार्थ वेस्तिगते चपि िषिव्बैसतिदिगधनः। ओएवादिषु प्ङ्पिते काय्ध्ानिलदा क्रमः शलदाभ्वद्गोपनादाख्‌ मर्दनालेपनानि त्वष्वांसद्धक्सिरां प्रतते इूय्याचाणमििमा षणं छ्दापनादाप्निकम्भवन्धनेोन््र्दनानि च। खायुसन्ध्ययिसभ्पाप्ते कयादायावतद्धितेः॥ निरुद्धेऽस्यनि वा वाचै पारिमन्येन दार्ि। ना र्लास्यनि भिषन्‌ चूषयेत्पवनं बलो शृक्रपरातऽनिले काथं भुक्रदेपचिकित्षिते। शरवगादङ्टकभप्सतराम्यङ्वक्तिमिः . जवेन्छनध्गमं वाते विरामेषख युद्धिमान्‌। एकाङ्गगश्च मतिमान्‌ परटैदावस्तितं जयेत्‌

बासपित्तगक्ठ॒ सश्टमपिरोपिमिः! ््‌

॥,.

सुनुतः [श्रष्याय र)!

सभर मयैष्डरीकच्च वया कालानुखारिं शेयं चीरभुकपमनन्त समधूतिक पिष्टा ष्टङगारकशचैव पृत्ाक्तान्यीयधानि च। रुभिस्तदिपेततेठ शास्वदिनमुदुना्िना॥ रतततैले षद्‌। पथय भप्नाने सव्वैकममैसु ! श्रिपक्े पदधाते तानुगेपे तथार्दते मन्याम धिरप्येगो करैश्टखे दनुयदे 1 वाधि तिमिरं वेवये स्तीपु चथ मताः॥ पथे पामे तथाभ्यङ्गं नये विपु भाजने ¦ गोवारधारसः द्धिरमुनेवो पजायते मुखच्च पदुप्रतिम सुसुगन्धिसमीरणं ( गन्पखमिदे ना स्यवातविकारनुत्‌। राजा्मेतत्कत्तेव्यं राज्ञामेव विचधः चपुसाचप्रियालानौ तैचानि मधुरः सद बण दला यथालामे कोरे द्पगुरे पदेत्‌। खेदेपततममिदं चाभु कुयपद्परभसाधन्‌ पानाभ्यञ्चननयेपु वस्तिकर्म सेचने 1 भद्र नैति यथापां प्रयतेत तयाभिपक्‌ पकमाषदिरास्तरायु तद्धि छच्छैए मिध्यति भयं मन्विमनाविल्मदोनाद्नमनुलव खणचेढाम्ारश्च ददित मन्यगा दित

`श्ध्याय४।) चिक्ित्ठितस्यानंप दस्‌

चठर्चीऽधयावः ~

श्रथातो वातययाधिविकि्छितं व्याख्यास्यामः श्रामाग्रयगते उतिच्कर्द्‌यिला ययाक्रमे ङ्यः द्रवा यागः सक्षराचं खुखाखुना व्विचक्रेदधयपे पाठा कटुकातिविषाभया। वातयाधिप्रयमनो सगः षड्रणः खतः पकाश्यगते चापि देयं लेदविरेचनं वस्तवः ओोघनीयाख्च आभराख्च लवणोन्तराः 1 काथ वसिगते चपि विधिव्बैलिविभिधनः। अगादिषु मक्पिते काधयानिलहा' कमः खुदाज्वङ्गोपनाद्याश् मर्दनालेपनानि ३। लद्मांसाखक्सिरा प्राते क्व्थाचाद्टम्निभेा षं छहापसदहापिकममैबन्सनेोन्मदैनानि 1 श्वायुसन्ध्ययिसम्प्राप्े व्या दायावतद्भितः॥ निरद्सखनि वा वायै पारिमन्धेन दापि नाडीं द्वस्यनि भिषक्‌ चषेत्पवनं वसौ शुकमराप्नेऽनिचे कां गुनदेाषविकिस्पित शरवगादङ्टीकूम्तराभयगवस्िमिः॥ नये्सव्वोङ्गनं वाने सिरामोकख वुद्धिमान्‌ रकाङ्गगद्च मतिमान्‌ परङ्ेखावस्थितं जयेत्‌ बलासपित्तरकैस्ठ॒सखटमविरोधिभिः। म्‌ डः

१४

1 खश्रुतः४ { अ्रष्याय ४,

सु्तिवातेवरश्चोचे इुययीन्तु वह्भाभिषक्‌ द्विद्या लवणागारसैलेदसमन्वितः 1 प्मूरीग्टतं चोरं फलमत रस रव खलिग्पेः घान्ययूधे वा दितेः बाततिकारिणणं काकोल्यादिः सवातप्रः सर्वीखद्रयसंयुतः घानुपोदकमांससु सर््खेदषमन्वितः \ सुदाष्णः स्यएटलवणः शास्वणः परिकीर्तितः तेनेपनाद'छर््षीत्‌ सर्व्वदए बातरोगिण 1 कुञ्चमानं रुजा वा गाच स्लन्धमयापि वा मादे प्ैर्निवप्नीात्तीमकाषैीषकौ रिः विडालमकुसेद्राए चर्ममय ्टगख वा ग्रवेशयेदा खभ्यक्रे भाल्वणेनोपनादिते ! सख्कन्धवचस्तिकम्रा्तं वायु मन्यागते तथा कमनं इन्ति नख्यश्च कुचेन प्रथाजितं प्सिगतं प्रिरोवस्ि्न्ति वाखणिमोष्वणं खेदमएवासदखन्तु धारयेन्तच यगत; \ सन्याह्नगतमेकाङ्घस्यिते वापि समीरणं ईद केव्चा वह्िववौयुवेगमिवा चलः \ सेदलेदप्तथाभ्यद्वा वस्ति.सतेदविरे चना प्ष्रिवत्ति. धिरो धमः सैरिक एव ! खुखाष्ए. खेगष्डपो न्यं समदि

चध्याय४।] 1 त्िकित्ठतस्यान 1 दष.

रषाः दरणि मोर्णामि छेदाः केदानितञ्च चत्‌ भाजनानि फलाद्दारि दग्धानि लवणानि चप सुाष्णय् परोधेकस्तया संवादनानि इुमागुरुपवाणि कुदैलातगराणि दैेयैीरछिकरोमारि कापौषानि गुरूणि निवतेातपयुक्तानि तथा मर्माणि श्दी ्व्याप्रिसन्तापेो जद्मचयं तथव च। समासेनैवमादीनि येऽज्यान्यनिल्सयेगिषु चिद्टदन्तीखुव्ण॑चोरौसप्रलाशद्धि नीविफलाविदङ्गानामदषमाः कल्का दिल्वमाच. कल्कसिस्वकम्‌ लकग्िलकयोस्तिफलारसदपि पचे दे चृतपात्मेके तदेकष्ये संट्य॒विपचेत्ति्वकसर्धि रेतत्सैदविरेदनमुपदिथन्ति वातसेमेु 1 तिस्वकविधिरेवाशेक रम्यकयेदं्टयः तिलपरिपोडनेपकरणका्ठान्याइत्यानस्यकारं तैलपरिषोँ सान्यणूनि खड; कल्पयिलावनुद्य महति करदे पानीये राव्य क्षाययेन्ततः चखदमन्ुट्ाद्यदुरेति तत्सरकपा्ारन्यत्‌, रे्णद्‌ाय वातत्नीषघम्रतीवापञ्च छेदपाककस्येन विपदेदेनदणुत खमुषदिशन्ति वातरेगेयुःचणुभ्यकेचदरयेभ्यो निष्याचतद्रव्यपुपरैचं॥ अय मदापश्चमूलकादैव्यैडमिरवदद्यदनिपररेभमर्तिमति तेमेकराचसुपन्तऽप्रावेदाश्च मख निदत्तां भूर्भिं विदाप्तगन्धा दिसिद्धेन वेख्घटभ्रतेन हच्यपयसामभिरिच्यकराचमदस्व्य ततौ

१६ स्रुतः [ चभ्याय।'

यावतो खत्तिका सिग्धा सया्तामादायोष्लोदकषन मदति कटाः , भ्यरिचिनतच य्॑तसमुक्तिेत्तत्याणिभ्यां पादाय सनुते निद धयात्‌। ततल वातदरोपधक्राथमारसतीराख्भागदसतेण सद खपाव पिपरे्ावता कालेन क्तेति पतत मतिवापदाच इमव्रता दचिणापथगायय गन्धा बातघ्रानि तखिन्‌ सिध्यति शद्खयना भराषयेदनुमि घातयेच्छवं धारयेदालव्यञनेयु वीजयेद्राह्मण सदं भाजयेत्‌ तताप सिद्धमदतायं शैवे राजते ग्टक्ये वा पात्रे खनुगुपतं निदध्यात्तदेनत्‌ षदसपाकमप्रतिवारवोगै राजा तैलमेवं भागगरतविपकं भरतपाकं ** गम्वदकमु्कनतमायादरूयक्पूी कारमधदिवका दनां पा्ाद्रौपि वेन स्पोदू खेऽवतु खेदधटे मरततिप्या वरिय ेग्िददयदततयवदवणमुपदिगन्ति वातरोगेषु # पत्रखवण 4 श्वे सुदोकाष्डवाततीक्गिगुनवणानि सद्य घर पुरयिवा धर्पिं्तेलवपामच्न निभरियावचियभोगदधिरायदत्लय -सुपदिगन्ति वातरोगेषु काष्डलवणं ` ग्ठीरपचामक्रभदिाकंसुद्यपामांपाटलापासिमदरना रोस्मभनोपनिदयरपककमादषयूलवदतो कष्ट नोप ीुगसणो खड सेखषट था ुमगजमेाशय दरे

"आध्याय 1] 1 विर्छित्ठतय्यानेष॥ ३२७

धापद्चाच दिद्कादिभिः पिप्पादिभिष्द ।इयेतत्कन्याणकलवणं

वातेषु गु्छसीदापिपङ्भनी्शऽरोचकाचनौ काषदिभि

सपदुतानां चेपदिशन्ति पानमेजनेवितिष ~

भवति चात्र विषन्दनादुष्भावादोषाणएाच्च रिपा चनात्‌ शेस्कारपाचनाचेदं वातरेगेषु शस्ते

} पञ्चमोऽध्याय"

अरथतिमदावातयाधिविकित्िते वयाल्याख्यामः

हिवि वातेणितसुत्तानमवगाढञचत्येपे भाषन्त तत्तु सम्यदु्टवदुत्तानै ग्ला कलान्तरेणावगाढीमवतिं तान्न दिविध

तेत्र ` मखवदिग्रदादिभि; अङ्कपितस्य वाचोगुंहष्णाध्यप्नणे च्य मदुषटं ओरिति मागेमाटत्य वातेन सदैकीष्डतं युगपद्वा रकनिभिन्तौ वेदनां जनयतोति वातरकत' तन्त पूव दसपारय रवस्यानं छवा पयय व्या्नोति तदध पूरबूपाणि तोद्दाष्

कष्टू्ोफल्भलकपारब्यसिरा्ायुधमनिखन्दनसव्यिदान् समानि श्यावरक्रमण्डसोत्पत्तिाकररात्पाणिपादतचाङ्गविगुरफं अभ्तिपरु तराप्रतिकारिखाऽपचारिण्य रोगो व्यक्तस्य लचणमुक्ं तत्रामरतिक्ारिशो वैकल्यं भवति भवति चाच मायशः सुङ्माराणःं भिव्यादारविद्ारि्णा

खयूनानां दिना षापि वातरं पर्णति

हस सुदुतः 1 [ श्रष्यादय, 1

नच आ्मौसयपिपासाश्वरमू्प्ामकामसपारो चकापि पाकविषरणपड्ोचनेरनुपदरुतं वलयन्तमारसवन्तेसुपकरणवम्त सापक्रमेत्‌॥

तचादविव वद्वातरदषानाङ्ख्त माावरणाद्ुषटेएित मषछटदत्पाल्पमकमिचेदातको पभयात्ततो वमनाटिभिषपकरमैरप पाद्य॒॑प्रतिषटमक्तं॑वातप्रक्े पुराणधुर्ते पायधद्जाकोरं चाद्ये मधुकाय पटगालविन्रपिदेवा भरकरामधुमधुरं प्ष्टोषटब्चारकक्येरकसिद्धं वा श्यामाराखासुपवोग्टगाचदिन्ना पोसुभतावरोषयदंग्ादिपच्चमूरोषिद्धै वा दिपचचमूलोक्राथा गुणपदेन पया मधुकमेषपरद्गोशदष्रासरलभद्रदा वचा छरभिकस्कपरतीवापै त्रं पाचयिला पमादिपूपटुखोत अतावरोमयूरकमधुकचीरविदारीवसातिवलाद एप्चसूलीकायं सिद्धै वा काकेोस्यादिमतिवापे यलामैलं शतपाकष्चेति वातदर मूलष््धिन पयसा परिपेचनमद्धेन वा कुर्वीति यक्रमधुकेर णडतिलवपोभूभिन्वी म्रदेदः काव्यैः »

तच चुशितेषु यवगेधूमतिलमुद्माघेपु मत्क; ककिर सीरकाकालो जोवकषेमकयसातिवलादिषण्डणणलप्टगाखविन्नाभेष

पन्नीपियालगरकैराकेरुकखरभिवचाकल्कमित्रेयूपनाद्ाथ सपि खवसामन्नदुग्धमिद्धाः पञ्च पायसा व्याख्याताः सैदिकफलसारे

स्कािका वार यूतेषु यवगोधूमतिलमुद्नमा्ेष्‌ दिवि वमक पिलितसेप्वासि वा दिस्वपेभिकातगरेदेवद्यरुसरलारएखारेप

अध्याय] 1 व्िकित्छितस्यान॥ (1

कृष्टतपुष्यासुरादधिमलुगुक् उपनाहः माठनुद्गखवसन्धवध्‌ तिजा मधुभिगुमूलमालेपे तिखकंल्वद्ेति वातमवसे पित्तमबले द्चारोवतकरफलपयस्वामधुकचन्दनक्ययकवायं कीरामधुमधुर' पाययेत्‌ भ्रतावरोमधुकपटेएलचिफलाकटुरो द्िणीकपायं गुडूदीकथायं वा पित्तञ्चरदरचन्दनादिकपषायं शकरा मधुमधुरे तिक्षकषायसिद्धं वा सर्पि; ^

विसब्दएणलमद्रतिवणद्मककपायेणङ्धैचरेए परिषेकः॥ चीरे सुरलमधुप्कीरातष्डुलोद कैववौ दरा ेघुकषायभित्ररमस्तमधुधान्या खेगविनीयसिदधेन वा सर्विषण्यह्गः॥ -

अरतघोतधुतेन वा कके्यादिकल्काविपक्रेन वा सर्पिषा थाति

घटिकनलवन्ञुलतासीगरङ्गाटकगनादयकरोगरिकिभैववपदमकं

पद्मपचमर्धतिभिषन्यादपिष्ेः मदेदधृतमिग्रः॥ वातमवलेऽथेष खुखेष्णः परदेदः काय्यैः। रक्तप्रवसेऽ प्येवं बडग्रश्च शेणितमवेसेच येन्‌ शततम प्रदेदाः काय्यै दति॥

शेमपरवले ल्ामलकदरिद्राकषायं मधुमधुरं पाययेत्‌ जिफलाकषाय वा मधुकशङ्गकेर दरोतकोोतकरिरोददिणीकत्वया सचेद्रमूत तेषयेन गुडददरेतकीं वा भ्येत्‌

वैलमूवचदकलुराप्रुक्रकफमैपधनिःकायेः परिषेकः श्रारग्वधादिकषगवैन्वीष्यैः ! मस्ठमूजसखुराश्रक्रमधकषारिवरा पश्मकषिद्धं वा धुतसभ्यङ्गः। विलर्पपरातेदोयदचर्टणत्ति देषा तककपित्यमधुभ्िगभिसरपणि रमूचपिष्टः मदेदः

४० # सुखतः [ अध्याय ४.।

शतरषपकसः लिला्गन्धाकल्कः पियाल्वेलुकपित्यलक्‌ कः भधुष्ुपुनमेवाकलकः यिषतित्टयकपर्णी टहतीकला दरसते पच्च प्देदाःखखोष्णाः चासेदक्पिष्टः " ` आचपर एतनिपरीः खद वा सोर्एवटरलपण्निश्राः ससम सनिपाते क्रियापथमुकतं निग्र ङुयात्‌॥ सपु गुडदरोतनीं सेवेत पिष्पसीन्व वीरपिषठा बरिपि पशचाभिरद्यः दणमिदृद्या वा पिवेत्वोशदनादारे द्य सथ शूयदापकरययेदे यावत्पश्चदथ चेति तदे तत्पप्यलीवदध मानदं वातेणितदिषमन्वरारेचकपगष्डुतेगीदद राः - फायदयासपरःफमोपाभिसाददद्रेगेद राण्युपदन्ति जीब्नोय्रतोगपे सर्पिः पयसा पाचयिता ऽभ्यञ्चेत्‌ सहामददेवाचन्दनमूनामुप्तमियालथर्तीवरोकगेरपदमकम धुकगतपुष्पाङुछठानि कोरपिष्टः मदेदा घृतमण्डयुकः 1! शेरेयकाटसूपकवलानियचाजीवन्तोपवोकसती वा छाग सीरपिष्टः+ फामव्यमधुकतपलकस्ता वा मधूच्िटमन्निष्ास्य॑रयपारि यरचीरषिद्क पिण्डीलमभ्यद्वः न्नपु पुग्रण्युतमामचकरमदिपक वा पानाथे भव नयमिदं पत्तिक काकाच्यादिकायक्कमिद्धं वा सपवी ~ ष्पयणिडं वा करस्वेदककायमाचगरि्े बा 1 बराक वा परि

"अध्याय ४} 1 विकित्ठितेस्यानं ^ ४९

धेकावगादव्तिभोजनेषु शारिषटटिकयवगेधुमान्नमनवं मुञ्जीत पयसा जाङ्गलरसेन वा सद्रयुदेएवानच्वेन श्रो णितमेचश्चामोच्छं सर्वत उद्छितदेषे च.वमन विरेचनास्यापनान्‌वासनकर्फ क्त्यं ~ भवन्ति चाच एवमः करियायेगीर विरोत्यतितं सखै 1 "वाताखटक्‌ साध्यते वैयैयाप्यते विरात्थितं उपनादपरोप्रेकमरेदाभ्य्जनानि च! शरणान्यपवातानि मनोज्ञानि महान्ति च॥ * गददुगण्डापधानानि शयनानि सुखानि ~ वातरक्ते मन्ते ्दुखंगदनानि =` ^ व्यायाम भैयुनं केपमुष्णाच्खवणाश्नं ` ~ दिवाखम्रेमभिखन्दि गु चानं विवयेत्‌॥ ्रपतान्िनमखस्ताचचमवक्रमुवमस्तमेद्रम सेद नमेपनम भलापिनमखद्धापातिनमवहिरायामिने ऋपनमेत्‌ ` , तच मागेव लेदाग्यक्तं खिनथरोरमवपोडनेन ती कमायकर » मेत शिर्रद्यधैः श्रनंन्तरद्ं विदारिगन्धारिकायमाषरस चोरदधिपदरं खपिरच्छं पाययेत्‌ तथा दि नातिमाव वायुः मरम र्ति! तते भद्रदान्छदिवातघ्नगणमादत्य सयवकरेलङ्लत्यानू ैदकमासं पश्चकमिकतः मक्ाव्य तमादाय कषायमद्धवोरैः मदधान्मिय्य सरपिेलदसामज्नभिः सद्र विपचेनाधुरकमरतीवा्ं तदै

तत्तिषटतमपतानकिन परिकावगादाश्द्गपानभाजनाुषानन #

४२९ सुयुतः [ श्रष्याय५।

खेषु विदध्यात्‌ यचेरीय खेद विधानैः सेदयेत्‌ बलीयसि वति खवेप्तुवुखकरोपपूत कूपे निदध्यादामुखात्‌॥ तघ्तायां वाङ्गा र्या तक्ना्यां वा भिलायो सुरापरिपिक्राया पलाशदलच्छ "प्राया भराययेत्‌ शसविगारपायदैन्व खेदयेत्‌॥ ˆ मृलकेखयुकस्यूजजैकारथ्लाथल्षिनीखर ससिदधं -तैलमप तानक परिकादिपूपयोचय शरमुकतवता पीतमन्ं दपिमरिष वेचायुकमपतानकै दन्ति तैलपरपिवैसाकताद्राणि रतच्छुद वातापतानकविधानमुक्तं सेट सं कन्य ! वेगान्तेषु चाव पीडे ददात्‌ तामचूडक्कटरूष्णम्छगिग्ररमारवरादवसाय्ा रेवत सोरण वा वातदरलिद्धानि यककोरङुरत्यमूलकदधपि पतेरपां वा यवागूं छेदविरेचनास्यायनानुवासर्न्ैै दध रात्रादतवगमुपक्रमेत्‌ वात्व्याधिविकिग्विते चविषेत रवा कम्म कुय्यादिति॥ प्चाघातापद्रुतमस्ठानगाचं सरूणमात्मवन्तमुपकरणवन्तं चोप फभेतूनच मागेव खेदसेदेषपपश ग्टदुना भोधनेन संगध्यानुवाखा स्थाय यथाकालमाच्तेपकविधानेनोपचरेत्‌। तैशैयिक्ाव् मलिष्कभिेवद्धिद्याएुतैलमभ्य्ाये शाख्वेणमुपनादार्थे वला ¶मनुवाखनाच \ रवमतदितस्तीं तरे वा मासाम्‌ करिचा पञथ्यमुपसवताा

मन्याम्तमेश्येतदेव विधान विदत वातरेम्ररभशिषध्सी ददापचरत्‌

श्रध्याय१५।] 1 प्विकिष्छितस्यानं ४३.

श्रपतन्क्तातुर नापतधयेत्‌ ! वमनानृवाषनास्यापनानि निषि केत वातेशभापर्द्धाच्छाये तीच्छैः मर्रापर्नौ चयेत्‌। तम्र्पव्क राङिङव बेतसपय्यालवणत्रयं यवक्रायेन पाठं प्रयच्छेत्‌ पथ्या शताद्धै, सौवदैलदिपले चतर्गते पयसि सपिमसं षिद्ध बात ्पमापनुष क्रं कुव्यौत्‌ 1 0 > शर्दितातर ' लवन्तमृपकरणवन्तच त्मुपकरणयन्तशच वातव्याधिविधानेनीपच रमितो" मलिष्कणिरोवस्िनसेधम्पनादहदना डेरा टि निः1, ततः षलपं महापश्चमसं काकेास्धाटि विदारिगन्धादिभै दकानपमायं तथेवेःदकर्कर्दा संदत्य दिगणोदॐ चीरद्रएे निक्ाथ्य पाद्ावश्िष्टमदत्ताय परिखः्य तेलप्रखनोन्निय्य ' पुनर ्वधिश्रधेत्‌; ततलतेचै' लोरान्‌गतमवताय् भेतीग्ेतमभिमघी यात्तव' यः सेद , उत्तिडेनततमादाय मधुरीषधषदाक्लोरयक्तं वि " - पचेदेतत्दीरं्ैचमर्दितातरा्णं ` पानाग्यङ्गादिषूपयेज *॥ ' तैलदीनै चीरसपिरिक्तिपंसमिति॥" `` “" गभसोविग्धासीकाकणिरःखन्नपङ्खदातकष्टकपाददांदपा दहपाद्बाहक्वाधिष्येधमनीगतेदातरेगेषु यथो वेदिं ' सिराव्यधं 'कुखादन्यवादवाड्काद्रातयाधिष्दिकिंस्सित चावेेत कले तु शरङ्गवेररसं तैलमधयम वेन्धदीपददितं सुखोष्णं क्षै दद्यादजामूं . मधुतिलानि वा. मातलुङ्ृराह्मिति न्तिदीकखरणमूवषिद्धं तैलं प्रक्ुरातक्रमृवलवणपिद्ध षा

पः ५५८ 1 ^+ ३५

४४ 4 सुयुत.॥ [अध्याय]

नारीद्धेय खेदयेत्‌ बातयाधिरिकिन्तै चवचेत 1 भूवो कोरे वच्यामः॥ ~ ञे गी

दरररः चेदलवणमुदकेन पाययेत्‌ पिष्पादि चू. वा ददुयव्ारगाढ़ का सदिलिभिधैनमुषमेत्‌॥ ˆ ~ श्राभरानि लपतपैएपारितापदीपनसूरपलव्िकरियापः चनीय चलतिभिदपचरेत्‌। रडनानन्तर॑चान्नकसि धान्यकजीरकादि दोपनविद्धान्यनानि १" प्रत्याप्राने द्दनापतयैणदीपनानि य्यीत्‌+ ~ ~ शहटोरामत्यटोलयेगोल्यभ्यन्तरविद्रधिषत्वियाविभाग द्रति॥ दिङतिकटुवचाजमादाधन्याजगन्धादाडिमतिन्तिडोकपागति कयदत्तारपैन्धवविडसावपेलसनिंफापिष्पसीमूखान्वेतपसीपु प्करमूरदपुपाचव्यानानोपष्यचयुरविला मातुलुङ्गाप्तैन बहप, परिभप्यचमार्वा गुटिकां कारयत्तत.प्ातरेकैका कातविकाशो

1

भदेयत्‌ भ्र्ेषयोग, काषग्वासगुल्मोदरारो वकदद्रौगा रान पशवीदरवसिष्रलानादमूचरच्छरमोदभेणोमतयेरपदन्ति भवन्ति चात्र केवला देषयुक्ो वा घाठभिष्याहतीनिच, दित्यः चदयेगदाभ्या त्विकिर्छा दाऽविततिघत्,॥ रूनावन्ते चनं शतं योफं मेदोयुतोऽनिख, ! _ करोति यस्य वैधः शोवव्छमुपा चरेत्‌ क्मिदेदनो वायुर्दोष्ट मनिपदते 1

प्रयाय, \} 1 प्विकिष्ठितस्यानं

त्रदाङ्गमत्ैयिखेिमदपरजाव्वरः ` , निद्रया चादितः स्थौ भीतलावमंचेतनै ` गंसूकावस्विरावर्टं खाविव मन्यते मरसतफभित्याङराव्छवतिमयापेरे .खेदवष्णें पिवेन्नव चे षटूघरणं नरः दितमुष्णम्बिना तदत्पिष्पल्यादिगरिः रतं >चिद्यादं चेफल चं सैदेण कटकान्िं मूष गुगगुतु ओं पिवेदापि थिलाजत 1 ततो न्ति कफाक्रान्ते समेदस्क प्रभ्नने॥ इदरोगमरदि गस तथाभ्यन्तरविद्रधि। ,` सत्तारमूचसदा् रूचाप्यत्धादनानि छयादिद्याच मूवा्येः करञ्चफलसषुपैः 1. भेनज्याः पुराणश्यामाककेद्रदोदालयःलयः॥ श्रष्कमूलकयुषेए पटलष्य रसेन वा \ ` “जाङ्गलेरघतभावैः'यकैञ्यारंपतैितैः॥ `“: यदः स्याता परिचीणे भये कफमेदसो - {तदा छेदादिकं कम ` पनर धादचारयेत्‌ 1 सुगन्धिः खलघुः खब्छसोच्छोष्णः कटुको केटुपाकः सस इथे गालः ज्िग्धपिच्छिलः ` सनां इदे य्यः पुराण स्वपकर्षणः ˆ ` ¡ त्पोष्एयात्कफवातत्नः सरलान्मलपिन्तनत्‌

४५८

४६ सुतः [श्रष्यायद

सगन्धयात्‌ पूतिक शदया्वानसटौपनः। तम्प्रातस्विफलादार्ववीपटोलक्गवारिभिः! पिविदावाप्य वा मूतः चरिरष्णादकेन वो जीं युषरसदीरैसुन्नपमे दन्ति मदितः

गुलो मेदमुदावनतमुदर सभगन्दरं ¦ एमिकषद्हदिश्थिषपप्यवैदयन्यिभेव नाद्याखवात्चययुद्ु्ठदुटन्रणथ सः 1 केष्वन्ध्यद्धिगे बाचु टमिद्रा्नियथा

॥१

+

पटाऽ्यायः॥ शरयातिऽधेषो चिकित्ित व्यास्यासडाम चहुन्वोऽधये खाघनेपायः॥ तद्या मेवं चारोऽप्नः अस्त सिति तचाचिरकालजात्‌न्यव्यदोपिद्गे पद्रवाणिमेषजसाध्यानि ग्दुप्र्टतावगाढान्ुद्छरितानि चरेण * 1 ककेशस्यिर युक हिनान्यप्निना 1 तनुमूखान्युच्छ्िलतिनि केद्वन्ति थसेण तत भेषजषाष्यामामधैसामटृग्यानाश्च मेषे भवति चारा अ्दषाध्यानान्तु विधानमुच्यमानमुपधारय सेच चरवन्तमाुरमभोभिषपटरतमुपसिग्ध परिदिन्नमनि खवेदनाभिरृद्धिमणमप्ये खिग्धसुष्मन्पमनन द्रवमायं मुकवन्त मपदेग्य सषृते शरञ्च देभे साधारणे व्यसे कष्वे समे फास

अध्याय द।] व्विकिल्छितिखान

ग्थायोः वां प्रव्यादित्यगुदमन्यसेषि्गे निपषप्वकाथमुत्तानं किंचिद जतकटिक वस्तकवलंकापवि्टं यन्तशाटकेन परिचित ग्रोवासक्यं - परिकर्मभिः ` सुपरिग्यदीतमसन्दनशरीर छना ततेाऽकिन्‌ चंताभ्यक्ं - यन्लर्ज्वणएसुखं पाया शम, भनैः प्रवादमा एस ग्रसिधाय मिष्ट चाग वच्छ थलाकयोत्योद्य पिद्वस्तयेः न्यते भर्टज्य सार -पातयेत्‌ पातयिला ` पाणिनि चन्त दारं पिधाय वाकुङ्ूतमातरमुपरेत ततः प्रषटज्य चारबलं व्याधिवलद्विच्छ पुनरालेषयेत्‌ 1 श्रयाभः पकेजाम्यवप्रगीकाग् मभिसमोच्छावसन्नमोषन्नतमुरपावतयेत्‌ चारं अरचारयेद्धान्या खेन दधिम्ग्क्फलादन्वा तते यष्टोमधुकमिग्रेष सपा निनीय यन््तमपनीयेत्यापयाठ रमुष्णेदकेपव्िं ओीताभिरन्धिः पटिपिघेदभोताभिर्त्यिके 1 ततोनिनवौतमागारं अनेश्याचारिक , मादिन्‌ सावगेथे "पुनर देत्‌ रवं स्तराचात्छप्तरातरादेफेकमु पक्रमेत तच बह्पु पू दकं साधयेद्विणादामे वामात्यं ततेाऽग्रननिति॥ - ~ ततर वातन्ेपरनिमित्तान्यमिचाराभ्यौ साधयेत्‌ चारेतैव खदुना धित्तरकनिमित्तानि तच वातानृलोम्यमन्नहविरप्नि दोिश्चाचवं बययीत्पत्तिर्मेनम्दरिरिति सम्यग्द्ग्धलिद्गानि अतिदग्धे तु गुदावदरणं द^शमूच्ा ज्वर, पिपासा भोणिकतामि अरृत्तिस्तननिभित्ता्ोापद्भवा भवन्ति ग्यामास्यत्रणता कण्डर्‌ {िर्ैगष्छमिद्धियाणामप्रसादो विफारस्य चाथान्तिर्नदग्धे

४८ 1 सुयुतः {श्रष्याय

+ 1 मदान्तिच प्राणवतग्दिला . देत्‌ ! नि्तानि - चात्य् दोपपूषनि यन्तद्वा लेदाभदगेावगाद्ोपनादविचादणा लेपषाराभ्निलैषपाचरेत्‌ मत्तरकरानि रक्तपित्तविधानेन भिन्नपुरौषाणि चातीषारविधानेन वद्धवद्वापि छदपानविधाने नेद्व्तेविधानिन वा रप स्वैसखानगनानाम्ैपौ ददमकस्यः श्रासाद्य दर्ीङ्पैक्लाकानामन्यतमेन चारं पोतेयत्‌ शरष्टगुदस्य विना यन्त्रेण चतारादिकर्य मयुष्नोतं सन्वपुच भालिपषिकयवगोधूमाननं सुपिःसिग्धमुपेदेत पयसा निम्ब यूष पटलयूषेण वा पोदकाद्यववावालमूलकपालदय निक्ष कलायदक्षो न्यो यचान्यदपि दछिग्पमम्िदौपनम प्न खृ्मू्पुरोपश्च तदुपसेवेत "द्ेपु चाभररुखम्यकनोऽनलयन्धुचणाधेमनिलपकापपेर चणा चेश सेदादोनो सामान्यते किणेयतस्ह करियापयरुपमवेत॥ स्पीपि दौपनोयवातद्रमिदधानि दिद्वादिभियूैः मति्ेमृ्य पिषेत्‌॥ पित्सु -षयक्प्ौदीनौ कपाधेण दौपनोयमरतीवापे भद्रदा रदिषिष्यन्वादिमपिं गराणिनायेस मल्िणसुष्छादोना

पय ्ेमरु सुरसादौनो कयाये सपः उपद्रवं

वय॒ यथाखमु , पचेत्‌

` परञ्च यक्नमास्याय गुदे चागाप्नि्स्वग्िवचारयेन्तदि मद्धि पाण्डे च्ोरापानाहातोपारमवारएानि

ध्याय] 1 चिकित्वितस्यानं ४९.

भवन्तिमरणं वा अतज यन्वपमाण्मुपदेच्छाम. तच यन्तं शदे दान्त शद्ग वाश्च वा शोष्ठनाकारं चतु रङृलायते पञ्चङ्कलपरिणणदे पेमा षडङ्कुलपरिणदै नारीण तलायते तद्विच्छिद्र दथेनाधमेकं श्िमेकं डिद्रनतु कर्मणि! रकदारे. हि अस्दवाराद्नोनमतिकमे `न भवति च्छि भरमाणन्तु श्य रारतमद्ु्टोद्र परिणाददे यदद्ुलमवशषटं तखाद्हुलमधलाद दङुले दितेपरि इनत्तकरतिंकमेष यन्ता एतिषमाषः॥ ` ` ~ & # ` श्रतजद्वमरषामालिप्वच्यामः सुोचीरटुक्त दरिद्राचत मासेपः अयम; छकुटपुरीषगुञ्वारिद्रापिष्यलीवचुमितवि भेमू्पित्तप्िः दितीवः दन्तीदिवकघवर्चिंक्रालाङ्गली कलौ वा गपित्तपिष्टसुनीयः पिप्पलीचेन्धवरुटभिरोष फलकः सुदोधीरपिटोऽरककोरपिषठो वा चतुैः काीषद रिलाच्येन्भवाश्मारकविजङ्गपुतीकरततेधनजम्नैततमारणौद्‌ -नीचिचकालरकसुरोपयःसख तच विपकमभ्य्जनेनाैः आतयति ˆ तजद्धमट्श्येर्भदयु योगानप्रातनाधै वच्छामः। मातः मात गुंडदरोतकोमासेवेत ब्रह्मचारो गसूब्दरौणषिद्धं वा चरीतक्ष शतं प्राततःमातवथावलमुपयुन्नोत चदि त्रपामाभमूदं वा त्डुलोदकेन सेद्रमहरः अतावसोमूरकसक वा सरेण चिचकदणंुक्ं वा दीषुपराद भलातनूयुतं वौ शुमन्धमच य्‌ ८:

५५ सुतः त्रयायद।.

वं तक्रेण 1 करपवान्तसिच्कमूरकत्कावलिपे लिपि तक्षम ममं दा पानमजनतिषुपयुच्नोत रप रव मग्धारपाताय वान्यामलकगुडसौपु तक्रक्पः सिणसीपिपरोमृच्यतियकविडङ्गपरष्ठीदतेनकोपु पूर्व शेव निरज वा तेक्मदरदमौसमुपसेतेत प्रदगवेरपुनभवाविचक वपायभिद्ं वा पयः कुटजमूलचक्फाणिति दा , पिष्पल्यादि प्रतवापं च्रे वातव्याशयुकै दिङ्गादि चणंमुपसेदेत तक्रादारः सतीराद्यरि वा क्षारलयणा यित्रकमूरचारोद्‌ कसिद्धान्वा कु स्तगापान्धचयैत्‌ प्विच्दम्‌ल्चरोद सिद्धं वा पयः॥ पला्रतह पारणिद्धान्वा दुरमापान्‌ पाटलापामाशेष्हतोपलाग्चारं व॑ परिुतमदरदधतसेमृषटं कुरजयन्दकोमूलवसत, वा तक्षिणं सिजरकपूतीरनागरकस्कं वा पूीकचचारेण त्ारोदकसिद्धं वा सपि, पिष्पन्यादिभतोकप।रुष्तितप्रत प्रकु वा प्रातः भरातरनु पवेत ओेतिद्कानुपाने। रनिरमिवद्धेतेऽप्रर मि बोपाम्बन्ति॥ , दिपचचमूरीदन्तो(वचकयथ्यान्‌। तुमाद्त्यनस्वतु्रे वि पाचयेत्‌ 1 ततः ` पादा, कपायमाद्ए्य सुते गुडहलया सददोन्दिय्य चृतभाजने निःदिप्य मासमुेतेत यपत ततः रातः प्रातज्नाननौ पाययेत तेनाग्रदणोदयपार्डुेमोदावर्दपरे। चङ भवन्ति दीपोऽधिय्‌ मवति दिणदोमस्विविडद्धेरवा दुक दे पये दद्वासस्धाः पञ्च पलानि कपित्यमध्यसय दथ प्फयनामह्मस्ः से घपत्रोरचानःसेतरैकथं जचद

श्रध्याय ष) } वचिकित्वितस्यानं ४.२

विपाच्य पादवं परिखाव्य सुगोतं ग॒डतुलादयेनोन्मिच्य चतभाजमे निःविप्यपचमपेेत यवपहे ततः आतः परातर्यैयावलमु पयुञ्लीत। रष खत््रिष्टः शओददाप्निषद्गार्भग्रहणी दत्पाष्डुरोगभो फङ््टगस्मदररूमिहरो वलवणेकरयेति॥ ` * तत वातप्रायेयु-सेदसेदवमनविरेचनाम्यापनानुवासनमप्रति बद्धं पि्तजेषु विरेचन एवं रक्तमेषु संशमनं कफर जेषु प्ङ्गवेरकुलल्योपयेगः सव्वैदेापदरः यथेतं सन्यैनेयु यथा सौषघसिद्धं.वा पयः सन्नैयिति॥ ˆ `" # शत ऊद मद्गतकविधानमुपदेच्यामः -मलतातकानि परि पकान्यनुपदतान्या दत्फमादाय दधा विधा चतुद्धा वा ददसि ता कपायक्यने विपाच्य कषायय्छ प्क्रिमनुष्णं घृताभ्यक्तनलुजि छः मात प्रातरूपेसेवेत ततोऽपरा ङे चोरं सपिदन दत्यादार रवमेकैकं वद्धैथेत्तावदयावत्प्चेति ततः पञ्च पञ्चाभिवद्धयदयावे् भरतिरिति आप्य सप्ततिमपकषयेद्रय' पञ्च पच्च वावत्यञ्चेत्नि पञचभ्यद्कैवः यावदेकमिति ˆ भल्ञातकसदखमपयज्य सनप ङ्टाओौभिविमुक्ि बचवानरोगः शतायुभंवति दितेन विधानेन भक्ञातकनिच्युतित्‌ खेहमादाय मातः भातः परङुक्रिमवमुपयुच्मीत जोर पृ्चयदाद्छरः फलप्रकर्ैशच भभातकमन्नभ्योः वा खेदमरदायाप्ष्टदाषः प्रतिख्टमकना निवा तमायार्‌ प्रविष्य यथावच प्रतिं मङ्चं चोययुन्नोत तस्मिन जो चीरं सपिरोद्न दत्यादारः रव मायमृपथव्य माखचय

ध्‌ सुगतः { खध्याय ५}

मादिष्टादारो रखेदात्मानं ततः सनौपतापानपदत्य वर्णवाम्बच वान्‌ ख्रवणददणधारणशक्रिसम्नन वर््तायुर्भवति मि मापे प्रयेगि वषत वयेग्रतमायुपाऽभिददधि्भवति। एवै दग्रमाघानु पयुच्च वर्पषदखायुभेवति 1 भवन्ति चाच॥ यथास व्यौणि जुष्टानि दतः खदिरवोजकी। तथैवसि स्धाणि चकारुष्करौ हतः च्रसाध्या नातिवर्तन्ते प्रमेदा रजनो यया चाराभिन्ातिवन्तनते तया दृश्या गुरोद्धवाः धृतानि दौपनीयानि लेदायच्छतयः सुराः श्रारवाद्च मयोक्ता वीव्छ दोपसमुच्छितिम्‌॥ मेगावरोधस्तीषढयानान्ु्कटुकासने यथाखन्धोपं चानमभैःख परिवज॑येत्‌॥

1 सक्तमोऽ्यायः

श्रधतेाऽगरोचिकिस्ितं व्यास्यास्यामः श्र्री दारणे व्याधिरन्तकमरतिम मतः। शरोषधेसरणः साध्यः अदृदग्डेदमरति तस्य पूष ष्पेु केदादिक्रम श्वयते तैनास्यापचय यान्ति व्याधेभूलान्येपतः पायाणमेदेा वसुः वथिराणान्तकेः तथा यतावे शअदेदा दतो कष्टकारिका

च्रध्याय ७1] 1 चिकिल्ठितस्यान ॥' ४.2

कपोता नैगलः कङ्कमेश्रीरकजकः ! # इच्तादनो भषुकञच वरुणः भ्राकजं फलं

" यवाः सुलत्थाः कोलानि कतकस्य फलानि ऊषकादिम्रतीवापमेवीा कथितं छृतं निनि वातवंश्वतमकारीं विभनेव द॒ च्तरानूयवागृयूवांद्च कषायाणि पयांवि

\ भोजनानि कुर्वीत वर्भेऽसिन्वात्तनाथ्ने कुथः काथः सरो गुच्छ उत्करो मेरटोऽफमित्‌॥ वरो विदा वारादी भाततिमूलतिकष्टवं 1 भकः पाटला पाटा पततुरोऽय छरुष्टि चा पुनभेबा भिरौषश्च कथितास्तेपु साधितं धं श्विजमधुकवोॐरिन्दीोवर च॥ चपुरवैर्कादीनं वीनेथाकापिते प्ठमं भिनत्ति पिन्तणूतामरीं चिपरनेव ठु च्वारान्यदागृषांच कषायाणि पासि च। भेएजनानि ङुर्धोत वर्ग$ख्िन्‌ पित्तनाथने गणो वरुणकादिस्॒ गुगगुसेलादरोणवः। इष्टभद्रादिमरिचविकफैः स्तराङयैः खतः विद्धमजास्पिद्यकादिगणेन ¦ भिनत्ति कफवग्डतामण्सरीं किमेव

~ चारान्यगागर्ुषांय कषायाणि पयंडि च।

४४

1 सुतः { अ्प्यप्य ७1

स्ाजनानि कर्धी वर्गीऽदिन्‌ कफनाने पिचुकद्ेएकतककेन्दोवरभैः फलैः 1 चितै, रुं तोयं शकैराध्रमम्‌ पिवेत्‌ करश्चोद्रराषभास्यीनि रदषा तालमूतिका। श्रजमीदा कदम्बस्य मरं नागरमेव च) # पोतानि गरकैरो भिन्युः सरयेष्छाद्केन वा 1 विकष्टकम्य वीजानो चे माचिक्मधुतं॥ श्रविचषोरेए सपषादमग्सेभेदन पिवेत्‌ 1 दूयाणन्तु चूतीकानों चारोऽतरीमूत्रगाठितः गाम्यमचगरछल्रारेः संयुक्तः साधितः नैः। तेोपकादिरावापः काचयेल्विकदुकान्वितः रुप क्ताराऽगरी गुस्ं एकराच्च भिनत्यपि \ तिलापामार्गकदलोपलाशयवदन्कजः 1 चारःपेयोऽविमूतण श्क्षरानाथनः परः} पाटचाकरवीराण क्तारमेप समः वरेत्‌

शदे ए्रायष्टिकात्राद्धीकस्कं वामे पिवेन्‌। संदेडकाेथा पेय वा ग्भाज्ञनकमावौवौ कपातवङ्कामूर वा पिवेदश्वसुरादिभिः। तकिद्धे वा पिवेच्छोर वेदनाभिरयद्ुतः छरोतव्यादिषिद्धं वा वर्फाभ्धसिद्धमेव वा पन्धयेकाषचाज्य, साद्रा वीरतरादिकः?

श्रष्याय ७1] पत्विकिल्छितिस्थान १.५.

~ धैः छरैः कषाये चीर, योत्तरवस्तिमिः। यदि नेापथमं गच्छेच्छेदस्तवोत्तरो विधिः॥ कुशलस्यापि वयस्य यतः सिद्धिरिदापरुवा उपक्रमो जघन्योऽयमत. परिकोततितः 1 श्रक्रियायै धुवी ल्यु क्रियायै सेये! भवेत्‌ त्मादाष्च्छ्य कन्तेव्यमीखरं घाधुकारिणा श्रय तिगानितमुपिग्धमपरुष्टदेषमीषत्कर्गितमभ्यक्रखिन्न शरीरं भुकरवन्तं छतवणिमद्गलखस्तिवाचनसग्रोपदरणोयेक्रिन विधानेनोपकन्पितकभारमाग्चास्य ततो वलबन्तमविक्लवमाजानु समे फलयेः प्रागुपवेश्य पुरुषच्च तस्योदङ्गे निपणपूनवे एायमु न्तानमुनेतकटोकं " वस्तधार कोपविषटं सदुःवितजानुकरूपंरमित रेण सद्दाववद्धं खतेण गारक तत, सभ्यक्रनाभिमरदेयस्य वाम पाशै पिम्दय मुटिनावपोडयेदधानांमेथावद्श्वय्यधः मपन्नेति। ततः केदाभ्यके ुप्रनखे वामदस्तपरदेशिनीमध्यमे पायै प्रणिधाया नुमेवनोमासादय मयनवलग्यिः पायुमद्रान्तरमानीय निव्यैदीक मनायततमविषमच्च वतिं सतरविश्ध र्मुत्पोडयेददरुलिष्यां यथा यन्विरिवोन्नते शन्यं भवति संचेरहोतशन्ये हु विताक्तो त्वचेतन. इतवशषम्बेयंद निव्विक्ारो ग्टतोपम, तस्य निदरेच्छन्यं निर्दट धियेत यः। विनातेतेषु ख्पेषु निदु समुपाक्रेत्‌॥

१६ सुश्युतः [ ्रध्यायछ।

सथ पाञ्च सेवनीं यवमातरेण मुकावचारयैत्‌ शस्तमग्छरो प्रमां दद्विणती वा करियादैपकययैदेतेररि्येके चया चन नि चूते वा तथा भयतेत चरीमस्पमप्यवस्यिते दि पुनः परिद्धमेति तखाव्छमसामग्रवक्रोणददीत स्तीणन्तु वलि पाग्यगतो गायः सन्निष्टः तस्माश्नासामुनछ्नवच्छप्तं पात यैदतोऽन्यया दल्वासां सूचरहावो व्रणो भग्ेत्‌ पुरुषस्य वा मृतभरेकचणनान्मूवचरणं श्र्मरो ब्रणादूते भिन्ने वसिर कधा भवेति दविधा भिन्नव्िरा्रिके सिध्यति श्रण्मरीत्रणनिभमित्तमेकधाभिन्नवसिर्गीवति फियाभ्यासात्‌ भासत विदितच्छेदनि्डन्दपटिद्धवपच पन्यदनि 1 खद्ुत्े द्णदकदोष्यामवतायं सखदयेत्तथादि वस्िरखटजा पूयते पु वा ्तीरटचकपायं पुष्यनेत्रेण विदध्यात्‌ भवति चात्र सोरद्तकपायन्ु ुष्यनेतरेण यजितं 1

निरैर्दग्मसं दर रफ वसिगतेञ् यत्‌॥

मूचमागीविधोधनाथं चास गडसौरहित्ये वितरेत्‌॥ उद्धत्य दनी सधुचताभ्यकषमणं मूचनिधिधनद्रयषिद्धामुष्यो सघृता वाम्‌ पाययेदुभवकालं चिराच्च तिरात्रादूद्धं गुडपगादटेन्‌ पयस गटददनमस्प भेजयेद्यरात्े मूतामुणिग्डद्यध अणेद नाध दप्राचादृ द्ध फचाच्वगेद्गलरखरपाचरेत्‌॥ तमै दश राये चेनममरमन्तः खेदयेत्‌ स्ेदेन द्दस्देन वा सोरदक्चक पोपप बाद भप अखाख्यत्‌ रोधमधुकमश्जिष्ामरचैषष्डसोक

च्थ्याय ७] 1 ति््त्ठितस्यानं॥ ४.७

कलर्मैणं अतिग्राच्येत्‌ रतेषेव दिद्रायुतेपु तैलं धुते वा विपकरः जणाभ्यज्ञनमिरि स्ानैणितं चेत्तरवस्िभिरूपाचं रेत 1 सप्तराचा खमार्मममरतिपद्यमनि मूत त्रं चाकन विधिना ददेदभ्निना ! स्मांप्रतिषन्ने चेत्तरवस्यास्यार्पनानु वासंनेरपाररन्मपुरकषायैरिति यच्छा वा मूचमारममति परननामन्तरासक्ता श्ठक्राफरों कैर वा सोतसापदरत्‌ ! खव चाशव्ये विदा वा नाडीं श्ण वक्िनिद्धरत्‌ ! खूढणएचा -कञनप्यनगनागरयदुमानररोदेत वपं नापु वेल सुज्लीत वा शर्‌, भि 7६ मूववद्टकवहमुष्क्िनो मूजरसेकणेवनी येोचिगुदवसतीनूपरि

षरेत्‌ 1 तच मचवदच्छैदान््रर मूषपूरवतः परदक्रवदच्छैदा ग्मरणे कबधवा रुष्कतोतउपधाताद्धनमङ्ग भूभसकेचणना चमूत्रभववरणं सेवनीयानिच्छैदाटुजः म्रादुभावः त्रसिगुदविद्ध ख्वफं प्रागुक्तमिति भवत्ाच मभाप्डष्टावसस्ु्य शेतजानि भरो

व्यापादयेद दकत्यन्‌ स्तक पटुभिंषक्‌

खेवनी श्एकदरण खोतसो फलयोगे

मूषसेकं मूषवदं मू्रवस्िस्तयाष्टमः

प्रद सुशरुतः¶ {श्रष्याचनस्।

च्रटमेाऽ्यायमा + श्रयति भगन्दराणौ चिकिख्वितं याखासयामः

पञ्च भगन्द्राः स्थातालेष्यषाध्यः भ्ूकावन्तः थखनिमित्त श्चेति शेषाः रच्छरषाध्याः

तत्र भगन्दरपिडकापटुतमातुरमपतिणादिविरेघनान्तेनैका दथव्धिनेपक्रमेणोापक्रमेतायकपिडकं पकेषु चापल्तिम्धमवगाद खिन श्यायां खनिविष्याशषमिव यन्त्रप्रिवा भगन्द्रं समीच्छ पराचोनमवाचीनर वा वदिभुखमन्तमखै वा नतः मरणिधायैषणी, मुननम्य सा्रयमुदधरेच्छस्वेण श्रन्तखे सेवे सम्यग्यन्तरं प्रणि धाय प्वादमाणर मगन्द्रमुखमासादैवणो द्त्वा शरसतै पातयेत्‌॥ श्राषाद्य वाग्निचार चेत्येतव्ामान्यै सर्वपु)

रििषतम्त

नाद्यन्तंरे जणनृङय्यद्गिपक्‌ तु शतपोनक ततक्तेपूपर्टषु ओेषा नाडोरूपा चरेत्‌ गतयेो.न्योऽन्यसम्बद्धा वाद्यन्ड्यास्तमेकधा नाडोरनमिषम्बद्धा यच्दिनत्यकधा मिषकं सुच्यादिषटनं जन्तो गुदविदारध

तस्य तदिष्टतं मागं विष्सूत्रमनुगच्छति श्रादापगुदश्रूखच्च करोति पवनो अध सचाधिगततन्तरोऽपि भिषञ्नुद्चदवैयं चस्नान्न विदत. का भरणएस्तु अतपोनक्े

अध्यद ८] 1 विविङित्ठिदस्यानं॥ ४.९

व्यायै तच बच्छ भिषजा वै विजानता श्रद्धेलाद्लकन्च्दः काथः साङ्गलकाऽपि वा1 सर्तोभद्धवौ वापि काथ गोतीरथकोऽपिवा॥ द्वाभ्या समाभ्धा पाशचीभ्वा ऊद लाङ्गलक्षा मतः। हस्मेकतरः यच शाऽ्धनाङ्गलकः सूएतः॥ =" सेवनीं वर्भयिला चतध दारितेगुदे सन्वतेभद्रकं व्वेदमाङग्दशेद विदा जना" ति ` पाश्ागतेन शवैण ङेदे मोनीयेका भवेत्‌। ~ समेत खावमगस्ठ ददेदैचष्तयाम्रिना ॥"

* ख॒ङ्मारस्य भीरो दुष्करः शतरोनकः 1 + सुजाखाबापरद तच सरमा प्रथाजचेत्‌॥ ¦ खदङ्यीर्ययेदिः शणरापायसादिभिः। , याम्यानूरैप्दकभपिरीवायैनीपि विष्किरः इादनोमयरण्डं विल्वाटिश्च गरं तथा

) कषाय सुकृते रला कषेदङग्भ निषेचयेत्‌

~ म्‌(डीददेन तेनाख तं रतं खेदयेद्धिषक्‌ तिरण्डातसोमाषयवनेधूमश्षेपान्‌ 1 लवणान्य्छवगश्च स्याच्यामेरोपखाधयेत्‌॥ श्राहरं सखेदयेत्तेन तया सिष्यति इर्व॑त,‡ खिन्न पाययेदेनं कष्टञ्च लवणानि वदादिङगमेोदश्च समभागानि सा

सरुतः 1 ्रष्वाचम्)

माृकिनाय वाछेन सुरासैवोर्कएवा तते मधुर्तैवेन तस्य पि्चेद्धिषगबुणे परिपिच्चेहुदे चाय तेधवैतसजापदैः॥ विधिनानेन विण्मूत्रे खमागैमधिगच्छति शरन्ये सोपद्रवास्तीत्राः एिष्यन्यच संथयः 1 शतपोनकं श्राया उद्रो क्रिय परणु 1

शरयेप्रयोवमेपिलाव्व्िवा चारं निपातयेत्‌ पृतिमोसव्यपोदाचेमपिरच पूनितः1 येने पृतसंखटव्सलः पिष्ट भदेपयेत्‌ न्ध ततोऽनुङ्वति परिपेकन्तु सपिपा ठतीये दिवस मुक्ता ययासे ओधयेद्धिपक्‌॥ तते; पद्ध ठिदिला रोपयेनतु यथाक्मे ! घस्कुवयासूणवमःग॑नतु परि ष्छादिषि वुरट्धिमएन्‌ प्वारेण वा खावगतिं देेदुतवंदेन वा िष्येनाणुैयेन रेवयेनुदमष्डच 1 उषनादाः परदेदाद् मूवचारममनििताः वामनयेपपैः काथाः पस्पिकाय माचया॥

ग्ददुभूतं विददिचैनमन्पशलावद्गन्वितं 1 गनिमन्विय चसेण दिम्यात्‌खञ्रपयकं

स्द्ध चद्धदकञ्च खदोमुमबाद्युखे। स्छिपिना दम्य खरिष्ड वा पुम-॥

-ऋध्यप्य ८। ] चिकिर्ग्तस्थानं #

ततः सेगरोधनैरेवे ्टदुपुैदिंोधयेत्‌ मदिरन्तसुंख्यापि भिेष्यश्य भगन्दरः तस्याहदिते पिरेकामिभस्तचारावचारणं

` चन्द नोच्छणदच तत्त्तस्थावचारयेत्‌

आरग्बधनिशाकालाचृतं मधुधुरतयुत। श्रगरव्तिम्रणिहिते बणानां ओेघन दितं॥ योगोऽयं नाश्यत्याग्र गतिं मेचमिवानिलः श्रागन्तुज भिषड्ा्डं श्तेणेोत्त्य यत्नतः जावेष्ठेनाधचिवर्वन तक्तया बा शलाकया 1 दद्ययेकते मतिमा रणं सुसमारितः॥ छभिप्रञ्च विधि छथाच्छयानयनेमेव 1 भत्यास्याचैष चारो वन्यैखापि'चिदोषजः रतत्कममे समाख्यातं सनयैपामनुपूवंगः ! रुषान्तु शस्पतनाददना यच जायते तचारतैडनेष्येन परिपिकः मदने वातक्नीयधध्पै स्याल छिट्रशराविकं छेद्दण्यक्तगुदस्तप्तामध्यासोत सवास्पको 1 नाद्या बाखादरेरखेद शयानस्य सजापद्ध उच्छोदकेऽवगाद्ये वा तथा शाम्यति वैदना। कदतोण्टमरपाकभिकर{जनसभृतान्‌ # कारयेदुपनादास्च णल्वणादीन्‌पिचघणः 1

द्‌

सुश्रुतः { श्रध्या्

टचि वचादिद खणान्यय दीप्यकं पा्ययवाद्कषालत्यस्रापीदीरकादिभिः। स्थातिप्रतीखाद्गरकोश्यामादन्तो विरट(तिलाः छं धताङ्गा गसामो तिक निरिकिर्णिंका \ कायीषकाश्चनकीव्यी वमः सोधन द्यते विल्तिानागदन्तीमन्चिष्ठाःपयसा सद्‌ छन्छाद्सं भवेदेतदैन्धवचोद्रसेयुतं रसान दरिद्रे दे मज्िष्ठानिम्यपल्वाः! दिशत्तजेवतीदन्ती कला नासोब्रषपदः कुष्टं विषटक्तिचा दन्तोमाग्यः चेन्धवे मधु रजनी त्रिफला त्यं ददतं स्याद्रणेधनं मागथे मुके रोपर कुष्टमेलारेणवः। घ्ना धातकी च्वेव सारिवा रजनीद्वयं प्रियन्नवः सभेरखः पदकं पञ्मकेपरं 1 सुधा वदा लागली मधू सथैन्धवं रुतसभृत्य सम्भारान्‌ तेरे धोरो विपाचयत्‌ 1 खतेदै गण्डमाचाख मष्डंतेष्वय भेद्दिपु सापराधै {चति तेवं भगन्द्रविनाप्रनं न्यमोघाद्िगणैव ददित माधनरापेण

" सेच घुने वा तत्पकमगन्द्रतिनागन+ पिदस्तोरतिदिमूष साहायभारकेा

शष्यायर।1 त्वकित्वितस्यानं षद्‌

विचङ्गखरं चिफला सुदधफेपयसौ मधु 1 मधूच्छि्टपमायुकैसरमेतैविविपाचयेत्‌ भगन्दर विनाधारथैमेतयोज्यं विशेषत 1 विचकार विदधत्माटे मलपू हयमारकं 1 सुधा वचा लाङ्गवक्ते चप सवदि व्थारिष्नतोद शु मै धीरे तरिपादयेत्‌ ? सतद्धि खन्दने तेवं भृथं दवान्नगन्देरे ग्रोधनं सेपणं चैव सवणंकरणं तथा

" दित्रणीयमविकेत ब्रणादस्यासु बुद्धिमाम्‌॥ िदरादू् हरदो्मग्ीयन्तख यन्त्रवित्‌। ततो भगन्दरे दयदितरईनुषतिमं व्याये यैयुनं केपं यानै गुरूणि सवन्छरं परिददरदुपष्टढव्रणा नरः!

नवमोऽध्याय श्रयात कुष्टविकिर्सित व्याख्यास्याम.) विरद्धष्य्रनासाव्येग विघाते, केहादीनां चप्ययारक्नै, यायक्रियया पुरातकंमि चेगाच ल्ब्दषेः भवति तच लग्दोषो मौपवयादुरषद्पित्चङलत्यमाषनिप्यविद विकाराख्विरद्धाष्यग्नाजोषैविदाद्मियन्दनि दिवस व्यवा यच्च परिषरेत्‌॥

शभ्यायर.{] 1 चिकित्ितस्यानं (इ

शचेताव दचाङ्कद्ुखाय चठुयेभक्राय वुभुदिताय नसतरपस॑ग््च "च तत्युतोषुत्याचित स्वेत रव लिन्थत्‌! शभ्यन्तरं मासमिसं भोगं मयोजयेच्छिवमयो निदन्ति चारे खुद्ग्धे गजरेण्डजे गजस्य मूते बह्सुते द्रष्एप्रमाणे द्ण्भागयुक्तं दला पचेदीजमवलुजस्य खुतद्यद्‌ा विकणएतामुपैति तदा खमस्ता गुटिका विद्ध्यात्‌। स्थितै मरिनयदय सम्पचुष्य तया नजेद्रड खवणभावा। कषायकल्यन सुभाकितान्तु दललच चुतदरौतकौनौ तान्तासदौवे मणिधाय घीमान्वत्ति वटकीरसुभावितान्तु श्रादीष्य तञ्नातमरीँ ग्रीवा तौ चापि प्यामसि भावयित्वा संचितं लद्व्ग्ः किलां तैञेन सिक्तं कटुना प्रयाति श्रावल्तुज वोजमग्यन्नदौजं काकाङनोड्म्बरौ या लाचा। लर चणँ मागघोताच्छशेसै तुख्याः कायाः छुष्णवशास्तिलाञ्च वनन छला तं गवै पित्तिष्टं सेषः कायः श्विचिणा चिचदहारो। लेपात्पिक भेदिनं विवद्ारि छवेर वा द्ग्धमेतेन युक

इत्यालकटुकावाषिंदाकेडयमारकाः।

कु्टावल्सुनभकल्लातक्ोरिषणोरपाः सुद

तिस्वकार्टिपोलूना पत्राष्यारग्वधस् बा 1

वज िडङ्गगदन्तेष्देरिदे ठदतीदय

" श्राग्धा क्वि योगान्ये सेपानश्यन्येधतः। वायसी फंलगुतिकान अतं दला एथकूष्टयन्‌॥

सुरतः { अध्यायर,

लेगरजसः मस्ये विफला व्याटकं तथा चिद्लिरेऽपौ पंचदावद्धाम दावसनादपि॥ छिव विपूय रैः च्दएमपेपितैः। यततिरिद्रयवदयाचलग्दारचतुर हरेः पारावनपदीदन्तीवाकुचौकेणराङ्कयैः कण्टकाा तत्यकं घृते कुष्िपु योजयेत्‌॥ दाषधालाधिते पानादभ्यद्गाच्वमगतै तया 1 अरप्यसाध्य नृण कुष्टं नारा नीलं नियच्छति विफलालक्‌ विकटुका सुरा मदयन्तिका वाचप्छारुम्बधाना् रं! कुात्पुय्‌ यक्‌ \ काकमाच्यर्गवहणद्‌नतोर्ुरजचित्रकान्‌ दारनबनिदिग्धिकाभ्यन्तु एयम्‌ पपने तथा लिदरपणेऽपः पचेयावत्पयप्रस्यं परिरेपित। अरद्रषदधिकोरः मू चार्णा एथगाढक तददृतम्य तच्छा््ये भूनिम्यापयिकके कर्जफलनोलिकाग्यामावच्युगपोलुभिः नीदिनीनिम्बकुषतैः मि कुढापद युं 1 घचप्दद्न वधै वितिएं जनयेनुणे भगन्दर मोन महानीरं तियच्छति।

मून गयं व्ितरक्यापुकं मपि-कुम कैद्रयुकं स्थितं हि। 8; दिश 4 पच त्थिविभिः स्यमेततकुाचासिन्‌कुषदिष परिधान 7

श्ष्यायर)) चिकिल्छितस्वानं॥ | 3

पूतीकाकसुरे्रदुमाणं सूत्रैः पिष्टः पल्लवाः सषमनायु

सोपः धि इन्त दनूनणांख दुषटन्यलेष नाड्य श्राद्ध निःसुते दुष्टरक्तं डतभर्ं सर्पिषा सेदयितय 1 तीच्छ्येगेन्दरटयिवा प्रगट पदचषदाषं निरे चाप्रमत्तः॥ दुब्धान्तो वा दुरव्विरिकतोऽथ बा स्यात्कुी देषिरद्धतेाप्तरेदः। निःसन्दिग्धं यात्यषाष्यवमाग् तस्राकछत्छानिर्धरेत्तस्य दोषान्‌ पत्तात्पच्ताच्छरदेनान्यभ्युपेयान्माखन्मासाल्दैसनं चापि देयं खाय्ये रकतं वत्सरे दि दिरल्यं नस्य दया विरा्ाछ्तिराचात्‌ पय्यायेपं सेचते सैल रोय भवं मुच्यते छषटोगान्‌। धावरोपण्याकेपङ्व्याविडङ्गगन्‌ चेद्राज्याभ्यामेकतेवावलिद्यात्‌ पत्रा मासे वा पलोशो दरिद्रा मूतरेणनतं पापरेगख गच्छते] रव वेयञ्चिचकः अएपिषटः पिप्प वा पूथेवन्ू युक्ताः तदत्ताच्धं माखमाचच्च पेयं तेनाजसं देदमाेपंयेच श्रारिष्टवक्‌ सापे तुच्या चाचा मुत पद्वमूद! दर्िए मन्ि्टाचैः वासक्ादेवदार पथ्यावङ्धी थाषधावोविडङ्ग सामान्यो यैजयिला विरि छवः तत्यजेन्मानमसन्‌॥ कु्टाज्जन्ुश्रुच्यते चैफचै वा सपर्ण यषयुक्र्च युञ्जन्‌ गेपमूामुिणविद्धेऽपोडे सिद्धं सपिनाभवेचचापि कुट शरारप्वेये बत्तपरे पटे षटच्ते नक्तनाले सनिति !

जी पदं तद्धरिद्रष्येन ₹न्यात्कु मुष्कफे चापि खपिः॥ सेभादिं पद्मक रकसारः सप्ताहाय छचकेे बीजक

७४ 1 सुश्रुतः {अध्याय र.\

चेन्याः नि दद्यमानस्वजन्तीः पेया वा स्याच्दौद युक्त विभण्ठे खादेत्कु्टो मषपत्ति पुराणानद्ान्सिद्धनिम्कये स्तैलान्‌। निष्वक्राथं जातसलः पिवेदा काथं वाालर्कसप्तच्छदानं कमधिम्व्ेषव्मारस् मूनं खेपो युकः स्यादिः सभूति; मूञ्थिने चचयद्भीगेयेच सवादारग्येपयुक्रान्िडङ्गै. कार्णं वा साधैपं वा छतेषु चेषं तैलं धियुकेासथेव पतत समधा कटति सतिक्तः; भप स्याहु्टवसेविधानं सक्रपणैकरघ्नाकंमारतीकरवोरजं सुदोभिरीषयोभूलं िचकारेतयोरपि ,विषसद्गचदच्चास्यकारोखाचमनः शिलाः फरश्जवोजं तरिकटु त्रिफदा रजनीदधये षिद्धा्॑काविडङ्गाति प्रपुन्नाड सहरेत्‌। * मूचप्टिः पदेदेति्तैचं क्ष विनाणनः॥ खतदस्रकमन्यद्गामाङीदुषटप्रणपदं 1 सिद्धाधक्करश्चौ हादे दरिद्र राश्चनं॥ कुटज परुन्नाडमशपती ब्टगाद्नो खादासभैरताऽकद सास्परोतारम्बयैष खु धित॑पष्ठवरास्यस्त कुटजाद्प्करिः वचा कुष्ठं छर्मिप्रे मञ्िष्ठा खद्गी विवकं तथा माखन कटुतुम्बी गन्धाङ्धा मच तया येन्धय करोर ग्यधुमे विधं तथ +

"अध्याय! ] त्विङित्तितिखननं 9२

कम्पिहकं सभिन्दुरं तेजेङ्ाठत्यकाकय सममागानि सव्वौि करकपेष्याणि कारयेत्‌ गोमू दिगण ददयात्तिखतैलाचतुरणं कारश्च वा मागो सां का मद्वशं श्भ्यङ्गाव्छववैङुष्टानि गण्डमालाभगन्द्रान्‌ नाडोदुषटत्रणगन्‌चोरोननागयेन्नाच संशयः मदावज्चकमियितनात्र तैस महागुणं 1 पिन्तावावेमूप्षिरेत लाक्षादि; छतं स्तां कटुकालाव्वा निद्धोते दिकितसक.\ पोतवन्ते ततो माची तेनाभ्यक्तच्च मानवं ग्ोषयेदातेे तस्य रेषा गच्छन्ति सभ्वशः। सुतदों समुत्याष्य खात खदिरिवारिणा वाग पायधदेनं सापिने। खदिराग्बुना। एवं यधन वे कुषटतेवैषधेषु छुययातैलानि स्पीति मरेदादपेणानि च। प्रातः मातस सेपेत योगातैर्‌ चनान्‌ प्रभान्‌ पश्च षट्खप्रदाष्टौ वा यैरत्थाय गच्छति 1 क्रारभवा पिमं जीण तच््तीरमेजनं॥ छातपलानि कुष्ठानि मवै. षड्धिरपोदति ददिषुरनते कुस खदिरं कटपीडितः॥ सर्वथैव प्रयुञ्धोन स्वानपानाथनादिपु

सुश्रवः [ ष्या ९०

यथा दन्ति प्रदधवात्यु्मप्रमेजसा तथा दन्त्युपयुक्त॒ खदिरः कुमेःजसा नोचरोमनखाऽचरान्तैा दिताश्योपघतत्यरः। ोपिन्मोषचरावर्जं कुटो कुटमपोदति

दशमोऽध्यायः

शयाते मदावुविकित्सिपं व्याव्यास्यामः

कुठे मेदेषु कफामयेषु सनाङ्गगोकेपु दारुफेषु 1

छथलमिच्छतु मेदुरेषु योगानिमानय्यमतिनिदभ्यात्‌

दुषान्यवानि.पतान्‌ रात्रो गोमूचपदटपिताादेति कि विज्ञे मेषयेदेवे खत्तराचं भावयेत्‌ पेयेच्च ततसतानूकपालग्द टान्‌ शूनूकारविला प्रात.पातेरेव कुठिने म्रनेदिणं वा षालषा रादिकपग्येष कष्टक चकपरायेर वा पाययेतभद्वातकमपुन्नाडा व्ुलाकंपिचकविडदच मुच चत भौ गयुकरान्‌ रवंभेव सालषा रारिकपायपरिपोतानामारम्बधाटिकपायपरिपोताया वा ग्र शुहूताना वा यदाने। ्क्ूल्‌ कारविला भल्लातकानां चूर्फान्या याप खदिराननिम्बराअवृचरेदितकगुडुचोनासन्यतमस् कथा येण अंकरमधुमधुरेण द्राच्ायुन द्एडम्देतपास्चन शचन्धवखव प्ाशन्चिनिन पाययेदेष मर््वमन्यसस्यः

„~क पावनपय भच्छन्पप््ुद्कुत्सापपपृपपूषं पस्करा

प्यध्यय ९०! ] 7 तिकित्छितस्यानं द्‌

स्ुलिकाकुणावीकानाचिगरतन्‌ सेवेत 1\ यञविधानेन गोधूमवेएु यवायृपयुञ्ञौत

श्ररिष्टानो वच्यामः पृतोक्यविचरकसुरदारूपारिवाद्‌ न्तीतिकडुकाने प्रसिकं षद्टविका भागा वद्रङ्डवस्विफलाह् डव सत्येष चेनि ततः पिव्यनोमघुुतिरन्त.मलिपे चुत भाजने माक पसकारे स्रोदकङ्डवानयेारञऽद्धकुडवम्तलाच्च गुडप्याभिहितानि चून्यावाप्य खनुमु्॑ त्वा ययल रावं वाश्यन्तो चथावलमुपयुच्नीतैरोऽरि्टः ङुछमेदमेदः पाष्डुरोगच्ययधूनपदन्ति रवे भालषारादौ न्यतरोधादावारग् धाद वारिष्टनुक्ति

परास्वावती वच्याम परलागभदमपरियुकसाष्याद्‌कस्य धोनी भूतस्य चयोभागा दै फारितसैकष्यमरिषटकल्येन विदध्यात्‌ एवं [तिलादी्ीा चष्ट्षु शलसा रादौ न्यग्रोधादावारम्बधादा मूतषु चासवाल्िदध्यात्‌

श्रय सुरः वच्यामः 1 शिथ्पाखदिरयीः सारमादायेन्पा् श्ात्तमारण्येत्राद्मोकाशतकोरूव्छव्ध मेकतः कषायकरन्येन विपाच्य दकमाददोतन भष्डादका्ं फिष्वप्िसभिपुणुयाश्च यथोक्त भेवं सुरा भालसाराद्ध न्यगरोधादए्वारम्बयादा पदि भ्यात्‌

शतेक्लदानच्छाम. खदिरासननिमेराजटक्ण्यलम्राम क्षे त्ारपिण्डाम्‌ छन्कूपिषटानूपरदिप्य विपचेत्‌ ततो नातिद्य

ष्ट ञ्ज

७४ सुदुतः॥ { अध्याय ९०।

नातिमान्मवताथ तव्य पाणितिनपूणेमम्रातराभो मपुमि्रं लिगद्देवे ारसाराद न्यग्रोधादावारग्बधादौ लेदान्कार येत्‌॥

श्रतचू्क्रिया वच्यामः 1 शालसारादीनं सारचूप्रस्यमा त्यारग्बधादिकयायपरिपोतममेकशः शलसारादिकषा्यणैव पाययेत्‌। णवं न्यग्रोधादीने फलेषु पु्येववारग्बधादीना चं करिया कार्यत्‌॥

श्रत उद्धैमयस्छतोधच्छामः तीच्छरीदपन्राणि तनूनि खलवणवगेभ्रदिग्धानि भमयाभ्निपरत्तानि तिफलाधालसार्‌ादिक पायेण निभ्रापयेत्‌ चोडशवारास्ततः खदिराद्गारतपरान्युपान्त सापानि खब्ठचूनि कारयेदाढतान्तवपरिखापितानि तता यथावसं माज खपिभेधुभ्यो मंन्यापयुक्नोत जीक्ते चथा्या ध्यनन्नमनवणमादारं कुर्वीति रवं तुलामुपयुज्य कुमेमेदः श्यधुपाण्डु ठागोन्मादाप्मारानपदत्य वधयत जोवति लाया तला वधंग्रतगुणोत्कषैः। रतेन सश्चयोरेष्वय्तयेःव्यास्याता॥ विदञ््ामाभिमन्यसपतताकेवुकथदिनीतिल्वकनिफलापलाधर्भिथ् पानौ स्वरसमाद्ाय पालाग्याद्रो्यामभ्यारिष्य खदिराङ्गारतत्न भयःपिष्डं चिःसप्तरलेा निभ्गग्य तमादाय पुनरारिच्य स्वायां गोमयाग्निना विपचेत्‌ सिध्यति लिनूपिष्यद्यादिचश्षभपरो दा मपुनस्तावहृतम्येति ददात्‌ ततयतु्थेभागावगिष्टमवताश्धे पटि खाव्यभूयोऽप्रितकषान्यय"पचापति मरविपित्‌। तत. मरशान्तमायदे पाये

च्यध्टाय १०] दरिकित्छिति्वानं। ७१.

स्नुगुत्तं निदध्यात्‌ ततेए यथाचागे प्रकतं मक्ुश्चं॑चेपयु जीत जीं यथा्याध्याद्ारमुपरेदेत ! रुकीषधावद्छतिर साध्यं कर प्रमदे वा खाधयति स्यूलमपकर्पति गफमुपदन्ति सन्नम्निमुद्धरति विगेषेण चायदिग्यते राजयस्सिणौ वपथरतायु शयानया पुरुषो भवति भा्यारारिक्राथमासिच्य पालाश्या दष्ामयोघनं तप्तं निन्ैष्य रुतरेखोर कलेऽभ्यासिच्य पिप्य सखादिचभागं चैद्रं गुडमिति दव खनुगु्ं॑निदध्या देत मरैीषधायद्छतिं मासमद्धै मास वा खित यथाबलमुथयु शीत्‌ 1 रवं न्ययेधादावारेवतादिपु विदध्यात्‌

श्रतः खदिरविधाजमुपदेच्छामः भगर्तदेश्जातमनुपदत मध्यमवयसं खदिरं परितः खानयिला मध्यममूं दरत्वायो मयं लुम) तसिन्न्तर ,निदध्याद्यया रसयद्णएसमर्यी' भवति लतसं भामयम्टदावलिक्षमवकतो्न्धनेी मयनिभरै रदीपयेत्‌ यचा दश्रमानस्य रघ खवत्यधसता्यदा लानीयान्यः भाजन मित्ययैवसुद्ुत्य परि खाव्य रखमन्यखिन्‌ पाते निधायानुगु्ंनिद्‌ ध्यात्तत धथ मातामासलकरसमधुम्पिभिः संन्येप युश्चीन जैर्थे भक्षातकविधानवदादार परिदा अस्वे चाप युके रते वरपौएामायुपोऽमिद्धिभेवति खदिरसारहलामुद्‌क दासि विपाच्य पाडगरंगरावगिष्टमवताय्धानुयुष' निदध्यात्‌ तमा सलकरममधुसपिर्भि संृन्योपयुच्नीत एय एव सब्टचसारेषु कल्य. खदिरसारसृण्ठल खदिरखारक्ायमातौ वा रात,

1 ससुतः [ ्र्ाय९९॥

भातर्पंेवेत खदिर सारक्राथसिद्धमाविर्क वा सपि; श्रम्टतवल्लो खरस क्राथ वाप्रातःप्रातस्पदेवेत तत्बिद्धं वा सपि श्रपरान्ठं ससपिन्कमादनमामचकरय्ए भुञ्जीत माषमुपयुञ्य सव्यक निमुच्यत इति

छृष्णतिसमल्ञातकतूलामलकरषसरपिधोद्राणं शालखारादिकया यस्य विफलात्रिकटुकपरूयफलमचव्जविडङ्गफरसार विचाीव' सुनहरिद्रयनिदन्तीन्दयवयष्टोमधुकातिदिषारणञ्ननमिय प्नं पालिकान्ामोस्तानिक्ं सेदपाकविघाएनेन पचेत्‌ तत्सा धज्द्धमवत।च्यै परिखाव्यानुग्ं निदध्यात्‌ तत उपपंछ्तपर रोरः प्रातः प्रातस्त्याय पारिणुक्तिमाचै शेद्रेण अतिषसृज्या पयुञ्जीत लो मुननामखकयूयेणाल्वेणेन स्पिन खदिशेदक ग्ड ग्टदोदनमय्रीयात्‌ खदिरोदकसेवीत्येवं द्ोएमुपयु्य सै केभिमुकः परतनः रूतिमान्‌वेग्तायुररोगो भति मवति ष्वाच॥ उरामन्यासवारि्टलिदपयरणं न्ययस्तोः।

सदसभोऽपि कुर्यात वीओनानेन वुद्धिमान्‌

1 रकादशेऽध्यायः यातः भमे्विकिद्छिते वयास्यास्यम.॥ प्रद सदन ऽपथ्यनिभिन्तय भवतः; तच मजा मादपिद्रवीजदोपरतः अहिनादास्मे ऽपय्यनिनमित्तः\ तयाः पूम्र्ापटरुत. छार श्यो पिपाखधेथ परषिरणनोलद्च भवति बक्षरेय स्याः ५५

श्रष्यायंर९९(] दिकित्वितिख्यार्न ७9

बद्धा छिग्धः भव्यासनखघ्रशेल श्रायरेति तवं रुभमन्नपार्न श्रतिसंक्लताभिः कियाभिल्िकित्त्‌। स्थनमपतर्पण्यक्ताभि.

सरव परिदश्यः ज्वोरकतुषैदकण्टकमरेयसुराखव तोयपयलेखधुतेदुदिकारदधिषिटा्राधपानकानि याम्वान्‌पीदका मौदानि चेति

ततः शाटिषटिकयवगोधुमकेद्रादाल्काननवान्दु्ीत ॥।

सकाढकीक्लत्यमुद्भविकल्येन तिक्रकपायाभ्या भशाकगणाग्यौ

निक्त दीस्षपातणोतैलसिद्धाभ्या वद्मू रवा जाङ्खैभषिरपद्त मैदोभिरनब्ैरघुतैयेति

तनादित खव भमेदिणं लिग्धमन्यत्मन तन भिषद्कदि सिद्धेन वा धृतेन वामघेतरगाढ विरचय विरेचनादनन्तरं सुरखादिकपाेषास्यापयेनकंहिपधमद्रदपरमु्तावा मधेषेन्य वय॑क्रेन द्ममानच्च न्ययोधादिकषायण नि खेदेन तत. भ्र देदमामलक्ररसेन द्रि मधुसयुक्रा पाययत्‌ विफलाग्भिला दैवदारमुस्तकषायं वा श्रालकन्पिह्वक म॒व्कककल्कमचमाच वा मधु मघरमामचकरचेन दरिद्रायुतम्‌ } कुटजकपित्यसोदितविभीतकं सक्तपरपम्पकल्वं वा 1 निम्बारम्बधसप्तपेमृन्ाङुटजसेमद्ट चपला श्रानौ वा लकपचमृलपफलपुष्यकपायापि रुते पञ्च प्रचागा. सश्च जेद्ानामपदन्ताति व्याख्याताः 1

दवियेषतश्चात तवोद्कमेदिन पारिजातकषायं पाय चेत्‌ 1 द्ुमेदिने वैनयन्तीकपायम्‌ खुरामेप्दिन निम्वकयाय

9 खयुतः॥ { छष्यप्य९९।

सिकतामेदिने ¶चि्ककपायं ! शरनदिनि खदिरकषायं। नवणमेदिनं पाठागुरुकयाये पिष्टमेदिने दरिद्रादारदसिद्र यषा सान््रमेदिमे सक्तपणकषपयं प्रुकमेददिने दुत वलश्षवदहटकरश्नयसिरककषाय कङ्भचन्दनकषाय वा) फेण मेदिनं तिफलारग्बधष्टद्वीकाकपाय मधुरं कफजे तु मधु मधुरमिति \ वैत्तिकेषु नीनमेदिमै शालश्रारादिकपायमश्चत्य फथाधवा पाययेत्‌ ) दरिद्रादि राजदच्कपायम्‌ अम्त मेरि न्यतरीधादिकपाये मधुमिश चारमेदिने तिफचा - कषाये मज्जिष्टामेदिने मलिष्टाचन्दनकपायं ) ओणितमे्दिनं गुड्चीतिनदुकास्विकाग्धय्यखभूरकपायं मपघुमियं श्रतऊद्धमसाध्ये्वपि योगानूयापन्य वच्यामः॥ तथ्या मपिमौहिनं कुढङ्टजपाठादिद्कुकटुरोदिण्णैकसक मुुसीचिवक कपायेण पाययेत्‌ वसामेटिनमेधिमन्यकषाय शिंशपाकषाय वा। चाद्रणेददिमं खदिरिकमुककपा दम्तिमेहिनं निम्डुककपित्थभित्ते पपलाश्पारामृत्ीदुःखयोकयाय धुनि रस्सनचग्टुकरणखरो प्रा यद्र चेति द्यमानमैष्दककन्दकायतिद्ध यवागू चीरे रयमधुरा पाययत्‌ ततः भियदगुननतायूत्यिकापद्रचपयन्तिकारोद्दितिकाम्बष्ठादाडि मत्वकुमालपर्ण पश्रतद्गकेशरधातकोवङ्लण्रष्मलोयोे्टकमो ररेय्वर्िनयस्छतोंदानाखवान्‌कुरन्ोत॥ ्रद्भारकरिचोच्यि ग्णालकसेसकमधुकाघनम्ष्वसनतिनिग्ककुभकदङ्रोभभघ्रातक.च्‌

अध्याय} िकित्ठितस्यानं॥ छट

पिदटदमिरिकर्णिकाशयेतभिदेमिरनदमडिमाजककग्डि राजा दनगोपचोष्यबिकद्धतेपु वा वरान्नदिकाराखंसवेत। ययेक् केषायसिद्धा चास यवागूं अयच्छत्‌ कषायाणि दा पातुं मदाधनमददिताहारमैपषधद्रेषिखमोशखर वा पाठाभयाविचकप्र गाटमनन्पमाविकमन्यतममासवं पाययेदद्गारण्डुन्णवर्दभे वा माष्यीकमभीच्छएम्‌ मधुरपित्यमरि चानुविद्धानि चासि पानान्युपददरेत्‌ उद्राखतरखरपुरोपचूषेनि चाक दद्याद नेषु 1 दिङगरिन्यगयुकधुःरपपेख रागेभौज्येत्‌) अविष्ट्ानि पानमोजनान्युपरेद्रवन्ति अटद्धमेदासतु व्यादामनि युद्धकोडागजतुरगरथपद्ातिचय्धापरिकरमणान्यद्पास्ति वा सपे रन्‌॥ ˆ आअधनस्घान्धे वा पाद वाखतपचछिरटिते। मैव्याओो राम करावानुवासे मुनिरिव दंयतात्मा योजनग्रतमधिकं का गच्छेत्‌ मदाधने वा `ष्यामाकनोवारदृत्तिरामलङकपित्यतिन्दुका श्मन्तकफलादासि न्दम, सद वसेत्तनमू वशरुद्गवी सुततमनु्रन्न( बराह्मणे वा शिचा्कटत्तिमूत्ा ब्रद्मरयसुपधाईयेत्‌ 1 पदठेत्छतत भितर. खनेद कूपं 1 छन्तु तते रेत्‌ ॥' भवेति चात्र श्रधनेः दैधषन्दे शादे सुनवेनतद्धित. 1 सेरत्सरादन्तरादा ममेदा्तिरुच्यते

खुदत. { अ्रध्याय ९९१

1 दादगोऽध्यायः॥

श्रयातः अमेदपिडािकिच्िते वयास्यास्यामः

मराविकाद्या नञ पिडकाः्ागुक्तााः प्राणवतोऽन्पास्द्ं म्‌ प्राना ह्ाजन्परनः दिप्रपाकमेदिन्य्च साध्याः 1 तामि्पदुतं ममेदिषमुपचरेत्तव पुवट्यव्वपतप्ैणं कषायं वष्मूं॑चेोपदिभेत्‌ 1 रवमङु्वतसतम्य मधुराहारस्य मूच खदः देशना मधुरोमवति रमेदद्याभिवयकतो भवेति तत्रो खतः सेभाधनमासिवित रवमङुगैतसतस्य षा; अद्धा मोष भणिति दूष्य भो जनयन्ुपद्रवावा कंयित्त्रोकः परतो कारः पिरामेच्य। रवमङ्ुनवैतस्तस्य प्रोफ दद्धाऽतिमाव सगे विद्‌ादहमःपद्यते तच शश्वप्ररिधानमुन बणक्रियोपरेवाच॥ एषमकुमैतस्तस्य पूोऽभ्यन्तरमवद्‌ सङग मदान्तमवकाभ छवा श्रद्धे भवत्यमध्यः तस्मादादित रव प्रमेदिणमुपक्रमेत्‌

मललानकरिल्वम्ुपिष्पनोभूतादकौोपान्धाभूपुननवादित्रकय

गसुदोर्णकपुष्कर दन्तोपथ्याद्‌ग्रपसेान्मितान्‌ यवकोलकलल्धा श्य माखिकान्सिलद्रोः नि क्राच्य चतुभगावि्टेऽवता वचा दिदत्वन्विहकमार्निचुचग्रण्टोगजञपिष्यरीदिडङ्गपियोषाणां मेरदपलिकधृतमम्य विपा चयेनदश्वययुक्टगुत्मेदरा रोषि द्रधिपिडकान्‌ नाचनं न्रा घप्वन्तर्‌

दु्िरेच्यप (द मधुमन भवन्ति मेराऽभिव्याप्त्रसरनन्तसा नतोच्छमतेा प्म कर्त 1) प्िडकः्पोडिताः सोषद्वाः मश्च

सथ्ुतः१ { श्रध्यांय २॥

छच्छएपिष्टानि चूणानि पिप्पन्यादिगणस् रेकष्यमावयपत्कुममे सक्ते ुतभाविते 1 पिष्पलोचूलंमपुतम प्रसिपतेऽनः पूरसै द्टे॥ च्णानि तोच्एलेादस्य तच पवाणि वुद्धिमान्‌! खदिराङ्गारतेप्नानि बड्ध्' सन्निपातयेन्‌॥ सुपिधानन्तु ते कला यवपलते निधापयेत्‌ माास्तोञ्चतुरो वापि यावदासोदसन्नयान्‌॥ ततो लातरयं तन्तु प्रातः मातयेयावलं निषेके यथप्योगमादारं चास्ट करपयेत्‌ 1 का्यह द्टिनःमेप यन्नय्याप्नेः ्रघाघधकः! भषनुजुषत्वुमेदपारद्वामयापदः ओीददरदरः ओप विपमज्वरनाग्नः। श्रभिव्यन्दापदरणे लेादारिि मामु प्रमदिणे यद्‌। मूत्रमपिच्छ्िमनाविले 1 विधदन्तिककटुकं तद्‌रेप्य प्रचच्छते

1 1 चचादथाऽध्यायः श्रयानोमधुमेविकिद्ठितं याख्यास्यामः मधुमेदिलमायन्नं मिपि" परिवर्जित योगेनानेन मतिमान्‌ अमेद्िणमुपाषरेत्‌

श्रध्यायर९९ -} # चिरिल्छितस्वानं)

मासे परर प्रवी सेवश्रेलाः खथाग्तापिताः। जतुका खरसं भिलाभ्यः मखूदन्ति हि ; ~ गिाजलिति विख्याते सुववव्याधि विनाशनं \ चश्रादोनान्त्‌ लोदानां षणामन्यतमानययं वेय खगन्यतथापि षद्योनिमर्थितं चितै लेचाद्धवति तच्यस्माच्छिलाजलत जत्र नेख लेस दीधय रसश्चापि विमतिं तत्‌। चपुसीमायादीनि मधानान्यत्तरेषत्तर ~ " चथा तथा प्रयोगेऽपि ्रे्टगुणा; सताः! यतस्व तिक्तकटुकं कषायानुरसं सम्‌+ कटुपरव्युष्णवोच्थ्च भषणं च्छेदनं सया 1 तेषु यत्छष्णमरलघु (ग्ध जिःरकेरश्च यत्‌ गोमूत्रगन्नि यचापि तकाधानं प्रचचते तद्भावित सारगरैद्धतदोषो दिनेदये पिनिप्सेद्केनेव खच्एपि्टं यथाबलं 1 लाङ्गलेन रेनान््रं तभिच्नीर्धे भाजयेत्‌॥ उपयुज्य तुलामेवं गििणादग्तोपमात्‌। चसुणबलोपतो मधुमेदविदर्जितः भीेदपेतं पू्णमजऽमरसन्िमः + अते श्रतं हुलायनन्दु सदस दथ तीचिकरे "मह्वातकनिधानेन परिहार बिधिः रतः 1

८५

1 सृय्ृतः 1 [ श्रष्याययय्‌।

मेदं रष्टमपसाररुनमादं पदं गरं

भप गरोफांतो गुलौ पाण्डुता विघमज्चरं। श्रपोचव्यविरात्कालाच्छिलाजतु निपेदित सोऽलि रोगो यद्चापि निदन्यान्न गिखाजतु शरकैरौ चिरसभतौ भिनत्ति तयाशारीं भावनालोडने चास्य कर्ये मेयर; रवश्च माषकं धातं तापीजमग्धतोपभं मधुरे काश्चनाभासमग्वै वा रजतमरमे पिबन्दन्ति जराकुमेदपाणडठामयत्तयान्‌ तद्चावितः कपोतं कुल्यं विवजैयेत्‌। पञ्चकमोगु्णतीतं अर्वन्तं जिजोविं योगेनानेन मतिमन्ाधयेल्कुछिने नरं चास्ठवरका यं स्युः पञचिमाणंवश्डमिषु वीचीतरधविेपमास्तद्धतपल्लवा;

तेवा फलानि रषोयातसुपकान्यम्बदागमे मज्जसेभ्याऽपि संत्य ओषयिला विच्य तिलवत्पोडयेदप्ा खावयदा कुसुम्भवत तेत्तन वेदत भूयः पचेदानेयधचयात्‌। अरवताय्ये करोपे पदमाचर निधापयेत व्विग्घः चछिननः इतमल पादू प्रयलवान्‌। चह यभकान्तरितः ष्एक्तादः दिवसे प्ररुभ

च्भ्ययर३२)). ! चिकित्छितेस्या<

मन्त्पुतस्य तैल प्िदेनमातरा चथाचले तच मन्तरं वच्मि चेनेदसभिमच्यते॥ मघ्नखार मदावीयं सवीन्यादठन्ि्धय शद्ध चकगदापाणिस्ामान्नापयतेऽच्युतः नेनायोद्ध॑मघथापि देषा यान्यसरत्ततः। अखेदलव्ण सायं यवागू थोतले पिवेत्‌ पञ्चा प्रपितेतनिरमनेन विधिना नरः। यच परिदरोचापि मुदयूयेदना्नः पञ्चभि्दिवदैरेवं से विमुच्यते तदेव खदिरक्ाये चगुले माधु साधितं

‹निदिनिि पैत्र पिवेनमासमतद्वितः 1

" तेनाग्धक्रथेरीरश्च /कर्न्वौ तादारमीरिने

+ भिन्नर रक्नेवै विग छमिमकितं श्रगेनाप्टु अ्रयोनेख साधयेत्‌ कुषठिन नर सपिधुदुते पोनं तदेव खदिरि्बुना 1

पचिमोखरखादार्‌ करेति दिधतायुपं॥ ~~ ˆ नेदेव नखे पद्धाण्दिवषानृप्योजितिं। वपुञमन्त सुतिधरं करोति त्ि्ितायुषं ेष्यदन्ति नरे योता मज्मानस्तस्य माक्या { ` ~ मरादी्य॑स्तवरकः कु्टमेहापदः पर.

प्र

1 सुथुतः॥ { अ्र्याय ६४।

सान्तुमल्तख मव्ना त॒ दग्ध. चिसोतन्धवं चाज्ननश्च। रे इन्याद्मैनक्तान्ध्यकाचानरोलोततिमं तेमिरं चाश्जनेन चततुद्ोऽध्यायः अ्रयात उद्राण विकिरत व्यास्या्यामः शष्टादुदरारि पूरनैमुदिष्टानि तेष्वसाय्ं बद्धगुदं परि सावि चावगिष्टानि छद्धषाभ्यानि सद्व ,प्रत्यास्यायोपक्र मेत तेग्वा्श्चतुगे भेषजसाध्य; 1 कालमकर्षात्छन्धाण्येव श्त साध्यानि वजैवितव्यानिवा॥ जदरी गु्ैभि्न्दिरटतविदादिविगधपिभितपरिपेकावगा हानृपरिषरेत्‌। मारिपषटिकयकगेोधूमनोवारािव्यमग्रीयात्‌ तच वातीद्ररिण विदारिगन्धादितिद्धैन सर्पिषा छे्यिला तित्वकविपकेयानुजोम्य सिच्राफचैलमगादिन विदारिगन्धाकषा येणास्यापयेद्‌नुवासयेच शाल्वेन चेपनादयेदुदर मजयेचैनं विद्परिगन्भादिसिद्धेन घोरेण जाङ्गलररेन चामोच्छर खेदथेत्‌ पि्तादरिणम्तु मधुरगणविपदेन स्पा सेदयिवाश्या मािफलािदधिमकेनानुखान्य अकंरामुधुतमगाढेन न्यमरोधादि कथायेणास्यापयेदनुवासंयेख पयदनोपनादयेदुद्र भयम वि दारिगन्धादिमिदधेन पवसा * भद्रि एिष्प्यादिकयपयसिदधन सर्थिषेपचदय सुदोषीर

श्रभ्याय १४] चिकिष्ठितस्यानं

विपक्ेनानुलोम्य चिकटुकमूवकरतैलपरगाढेन मुष्ककादिकषा दयण्यपियदन्‌वासयेच शपातरीधातकीकिष्ठप्पैपमलक्वोज कात्योपनाच्येदुदः मेजयेदैनं चिकटुकमगाढेन कुलत्ययूिण पायसेन वा सेदयेचभोन्

दू थादरिणन्तु प्रत्याख्याय सप्तलाश्रद्धिनीखरससिद्वैन सपधा विरेचयेन्माममद्ं माये वा मदाटचकीर सुरागोमूचषिद्धैन वा परद्रको्ठन्तु ` मयेनाश्वमारकगुज्ञाकाकाद नौमूलकल्लौ पाययेत्‌। द्तकाण्डानि वां शृष्णश्पेण दं शयिवा भक्तयेत। बह्लोफलानि वा मूलगे वन्द्‌ वा पिषमास्येत्‌ तेनागदी भवत्यन्यं वा भावमाप ध्रते॥ ˆ, ` # भवति चाच कपितानिवमूलना्छक्चयिवान्मलस्व , सन्वीद्रेषु भैषन्ति व्शस्तनुलोमने श्रत ऊध सोमान्ययोगान्वच्यामः॥ तद्यथा ! ररण्डनैलमदर दों दौ वा केवलमूचयुक्तं चोरयुकं सेवेतेदकव्ीं माहिषं वा मूच छोरेण निराहारः सप्तरात्र उद्रौकीरादारो वाकरषारिवर्शं पिप्पलं वा मायं पू्ीकेन्‌ विधानेनिवेत बेन्भवाजनेद्युक्र वा निक्मतलं श्रादरकटङ्गवेररसपाचश्रतसिद्धं वा वातश्चुलिऽव च्य परङ्गमेररसविपकं कीरमसिवित चव्यदङ्गवेरकल्वं वा पयमा सरलदेवदररविजकमेव वा मुरङ्गोलपर्णश्यामापुन नवपककै वा व्येपतिव्कचैलं वा चीरेण स्दजिकादिङ्भिखं पिमित गृडद्िीयां वा इरीतकीं भच्येत्‌॥ शुदीचीरमावि

1 सुरतः [ श्रष्याय १९॥

लानो वा पिपयलोनो खं काटेन पयारष्णाचूै"वा सुभा वितामुल्कारिका पका दापयेत्‌ हरीतकौचूणंमखमाढकते धृतां द्वारे व्वभिदिखाय खजेनामिमथ्यानुगुलं छलाद्भमाष' यवते. वासयेत्‌ ततयोदधत्य परिखाव्य इरोतकीकायाचरधीन्यावाय विपचेत्‌ तद्यथायागे मासमहूमांमं वा पाययेत्‌ गये पयि मदा्चत्तीरमावाप्य विपवेदिपदं -चावताश्च गोनोभूतं मन्यानेनाभिमथ्य नवनोतमादाय भये मदा छलोरेैव विपचे त्द्ययायोगे मापे माखष्धैः वा पाययेन्‌ चद्यविजक दग्यतिविपाङुटणारिवातिफिलाजनोददरि दरः दधिनी विनि दटुकानामदरैकार्पिका भागा राजटफनमन्नानामषा कपौ मदारचत्तोरपने दे गवा सीरमूजयोरष्टाव्टौः पलानि रत धृतम समावाय दिप्‌ तथयायाभनासमद्ध मां वा पाययेत्‌ रनानि तिल्वकघुतचतु नि सर्पोुदरगुष्मवि दरषटीलानादडव्मादापररेयपञ्यानि विरेचनं मूत्रा सवाण्षटसिराामोच्छ मदाटचतोरसग्डता. सेवेत विरेचन द्र्यकपाय वा पद्ववेरदेवद्‌ासभ्रगादे वमनविरेषनद्रव्याणौ पाचका भागाः पिष्यन्यादिवचादिदद्दरिदिपरिपटितानाच्च द्रव्याणा श्रत्एपिष्टाना यथेोक्रानान्च खवणानो तन्सभ मुषे भरिषय मदारक्षचतोरम्रखश्च ग्टदग्निना पट्टयन्िपचेदम्रदग्ध परप तसपुनिड्मवतायये शओतोनमचमा गुटिका वत्तं यत्तासा्भक्द्े तिसिवा गुटिका बचापदया मास्त

द्मध्याय९४1) 1 व्दिकित्छितसखयानं 1

ठरो वा सवेत रषानादवन्तिकिया किगेषेण मदावयापिपूपदुन्यते वोष्टजाश्च रुमोनपदन्ति कास्रारहमिङुषटप्रतिश्यायारो चका पिपकेटावर््तः्च नाश्रयति मदनफकल्मञ्जकूट जनी मुतकेच्ठा कुधामाभेवविट चिकटुखषैप्पेणानि मद्ाष्टच्चीरम्‌व्रयोरन्य तरेण पि्टङ्ग्माक्र वतिं छवेादरिण अनरे चललवणएाभ्य क्गुद्येको दे वा पायै निदध्यादेषानादवभ्तिक्रिया वातमूव पुरोषोदावन्त्रानानादषु विधेया

शह्दरिणः छिग्धलिन्न दध्ना मुक्तवती वामवादि कुरा भ्यन्तरत, विरो दिषेदिमरदैेत्पासिना सदानं, रुधिर न्दनाथं वतः प्रददे समुद्रश्टक्रिकाक्चारे पयसा पाययेत दि्श्विकाचारेण सुतेन पलार वा यवकारं पारिनातकेचुरकापामाभक्वरे वा तैलस ) भओभाञ्जनकषायं वा पिप्परीषेन्धवक्िकयुकत पूतिकर ज्ञ जारं वासु विड वणएपिप्पलोप्रगाढं &

पिषपसोपिपलीमूरपिवकथङगेरयवच्करयैन्धवाना पालिका भागा चुतप्रस्यं॑तनुन्यं रीरं तदैकष्यं विपाचयेदेगर्पद्प रकं नाम षपि, रीदाभ्रिपन्गगुलमेदरोादावनतन्वयुपाष्डुरोय कासम्वासम्रतिश्यायेश्चवातविषमन्वरानपहन्ति मन्दारभिवौ चि चृशमुपयुन्नीत यरुद्‌ास्चेऽयेष रघ क्रियाविभाग. वेन स्तु द्द्विणबाद सिरष्यध.॥

#

४-* 1 खुयुतः॥ {श्ष्याय

मणिवन्धं ब्टनर्य बामाह्ुटममोरिनो देत्छि भरेणाण्ड सोक वैय' प्रशान्तये

बद्धगुद परिखादिणि घ॒ सिग्धखिनयाभ्यकताघो नमि ममौमतदयदुर प्ुलमपदाय रामराज्या उदर पाटयिला हर पुलप्रमाणन्यन्वाणि निष्कुय निरोव्छ वद््गुदम्यान्सप्रतिरोधकर मफाने बाद वाप्य मलजा वा ततो मधुसपिभ्वामभ्यन्या न्र्पण यथास्यःन स्यापयिवा वाद ्णमुद रस्य शोग्न्‌। परि खापिष्ठेयवमेव भन्यमुद्भुतयान्तस्वावान्‌संपिधय तच्छद्रसन्त समा धाय-कालपिपोरिकाभिर्ैथयेत्‌ दे तासो कायानपररेन भि रासि तत; पूवकतोयेत्‌ सन्धान यथेक्तं कारयत्‌ यष्ट मधुक निरया शष्णण्टदावलि्य वनधिनेपदेगत्तता निधातमा मारे ्ेग्धावारिकमुपदिगेदास्येदेने तैला वर्पिशैष्या वा पयोटत्तिमिनि॥ ~

छद्कोदरिणम्त॒वातदरतरैलाभ्यक्रसयेष्णेाद कसिन्नस्य लितं सयाः सुपरिग्टशतस्याकचात्परिवष्ितस्याधोनामेवीमक्तय॒तुर दुल मपद्दाय सेमराव्या प्रीदिमुखेनाद्ूु्ाद्रममाणसवगाटं दिष्‌ तच चघादीनामन्यतमस्य नाडी व्दद्ास पच्ठनाडी वा दधानया स्षफोदकमवपिदे्तते नां मपद्दत्ये नैदसवपेनाभ्यज्य नेएव न्धनोपररेननेकसिन्नेव दिवे चथ देधादक मपदररेत्‌. षदा यपदे टब्पाञ्वरःघ्रमदातोषारश्रासपाददादा उत्पयस्न्ापू यन्‌ वा षग्रतरमुदरममद्धगतप्रणस्य तख्तृतीयच्तुधपश्चमयद

खश्याय ९५1] विविकिल्छिवम्यानं [>

छमदशमदादग्षाडश्नरात्राणासन्यतममन्तरीरुत्य दोपोदकमस्पा स्पमवसिद्धत्‌ नि सूते निःखुते देवे माढतरमाविककाभय च्रणामन्यतमेन परिवेष्टयेदुदरं तथा नाश्रायति वायुः षरा सौख पयसा भीज्येन्नाङ्गलरसेन भा तच चोन्यासानरददकेन पया फलाद्धेन ज्गलरसेन वावगरष्ट मासत्यमनें लघु हित वो सेवं खवत्छरेणागदीं भवति

भवति चाच आरास्यापने भेव विरेचने पाने तयादारविधिक्रियाख सर््द्रिभ्यः कुर्वः मयाज्य चोर ष्टतं जाङ्गले रावा

----

+ 1 पञ्चदशोऽध्यायः 9 शयाते मूढग्मविकिष्ठितं व्याख्यास्यामः

नातः कष्टतममस्ति यथामूढगभेगचयेद्ध रणम दि. येनिय छत्सीदान्वविवरगभीशयानो मेध्य कमै कततेये समन छत्क पंणापकपैणखानापदत्तेनोत्कततेनभेदनच्छदनपोडनजकरणदार णानि चैकदसतेन गर्म गर्भिणी वा रखता तस्मादपिण्तिमा च्छ परद्च यत्नमास्थायापक्रमेत

तच समासेना्टविधा मूढगभमेगतिरदिष्टा सखमावगता श्रषि चय. सङ्ग भरन्ति श्विरसेविगुष्यादसयाजषनस् दा जोवति तु मेभ खमि गभनिदैरणे भयतेद निदैनतुभञ्ये यपनानन्ता मुपण्टणुयान्‌ ताचच्यामः

९२ सुगुत. 1 {श्रष्याय ९१.

दष्ाग्टतच्च सेम चित्रभानु भामिनि 1 उशचःवाख्च त्रभे मन्दिरे निवघन्तु तै 1 सृदमब्डतमपौ समुदं तव लघु गभैमिमे मुचत्‌ स्तो! तदनलपवनार्वासवाकते सदलवणाम्बधरे दिशन्तु पानिं मुक्ताः पतरोनििपाप्र सुका खयर रण्फयः। सुक्रः सव्वैभयाह्नम दयेदि विरमावितः॥ शीषधानि विदध्यादयेक्रानि। ग्टते चेनत्तानाया श्रा भुप्रषक्यया वस्त्ाघारकोन्रमितकच्या घन्वननगषटत्तिकाभाल्मरीष्ड तधुताभ्यां सचयिवा रस्तं चान अवेश्य॒गभेमुपरेत्‌ तेर सविद्यभ्यामागतमनुरी ममेवाच्छेत्‌ रकषक्यिपरपन्नस्यैतर सविप्र भसाथ्यापदरेत्‌। स्फिग्देगनागतसय सिग्देथं पपोद्या्म हत्य सकि प्रसाधापश्रेत्‌ तिरययैमागतस्य परि घस्य तिर चीनख पथ्ादद्धमूदधैमु्दिषय पुनवाद्धेमपत्यपथं ्र्याजंवमानीया पद्चरेत्‌ पाश्चापषटत्तपिरसमसम्प्रपोद्यखरुल्िष्य िरोऽपत्यपथ मानोयापदरेत्‌ \ वाङ्दयप्रतिपन्नसेादैस्‌त्पौदयोति भिरीऽन्‌ सेममानीयापदरेत्‌ \ चावन्यावषाथै मृढगभी 1 रवमथशचे शस्वमवचारयेत्‌ सदेतनच्च शर्ते नं कथञ्चन दारयेत्‌ दामा दि जननीमात्मानं चेव घातयेत्‌ तच व्वियमाश्वास्व मण्डलाग्रे्णद्भलीचस्चिण वा भिर विदायय कप्सपल्यन्यप्त सुन भख्सेारखषि कचा्दा वापर

अध्यप्य९५।] चिक्ित्सिवखानः [3

भिन्ने चिरि चाचिक्रटे गण्डे वा श्र॑ससंसक्त्ां षदे वाह्नं च्छित दूतिमिवाततं वातपृरीद्रं वा विदा निरस्यान्नणि भिवयिलोश्धतमादरेव्यघनसकसखय वा जधनकफलानीति 1

1

यद्यदङ्गं डि गभेख तस्य खजति तद्विषक्‌। सम्यग्िनिर्ईरेच्छि्ना रच्ेननागींच यतेत गर्भस्य गतयदिचा जायन्तिऽलिल्कापतः। तत्रानस्यमतिैदो वर्तेत विधिपुवयकं मेपेचेत ग्टतं गमै सुङ्तैमपि पण्डितः + सद्याप्रर जननी दन्ति मिरच्छासे यथा मण्डलग्रेए कर्तं ङेधमन्तन्िजानता छद्धिपं दि तीच्छगर नासं दिंस्यात्कदा चन अथापतन्तीमपरां पातयेतूनववद्धिषक्‌ दंसेनापदरेदापि पार्या परिपोद्यवा॥ धुनुयाच मुहनोरीं पौडयेदंखपिष्डिकौ तैलाक्रयोनेरेव तए पातचेमतिमान्मिषक्‌ रवे लिदतप्रच्यानतुसिच्चेदुष्णेन वारिणा ! ततीऽभ्यक्तशरोराथा यीनौ खेदं निधापयति रवे स्डदोभवेदेनिसच्छूं चोपगाम्यति छभ्णातन््लश्ररलादिङ्गभामीःखटीयका; वचामतिदिषै राला चव्य सूपे पाययेत्‌ खेन देषखन्दाथं देदनोपग्रमाय च।

९२, सुज्रुत [ श्र॑ध्याय ९१्.।

दृाण्डतच्च सोमश धिचमानुश भाभिनि। उशचः्रवाय तुरगे मन्दिरं निवसन्तु ते दमग्दतमपौ समुदुतं चे त्र चु गभेमिमं मरु्वतु स्तौ तदनलपवनारकैवासवल्ति षददणाम्बुधरे दिशन्तु यानि मुक्ता. पोनिपाथाच मुक्ताः खय्यैप रय. मुकर. स्पैमयाह्वम दयो विरमावित, शीषपःनि पिदष्याययाक्तानि। स्टते चेन्तानाया भुप्रक्यया वस्वाधारदेन्नमितकय्या घन्वननगदत्तिका्ास्मलीग्ड त्छ्घताग्यां चच्तयिवा दशं येने प्रवेश्य गरभमुपददरेत्‌ तत्र सव्िभ्धामागतमगुलेममेवाच्छेत्‌ रकषव्यिप्पन्नखेतर्‌ सविर मषाापदरत्‌। स्खिदेधिनागतस्य सिग्देथे मपोदादैम हिय सक्थिनो प्रषाथापदरेत्‌। ति्ैगागतसम्य परिधययेव तिर खीनस्य पदादङ्खमूदधमुत्िप्य पुन्वादधंमपत्यपयं भत्यागेवमप्नीया पदरेत्‌ 1 पाश्वप्टत्तमिरसमसम्प्पोदयेसुल्विप्य सोऽपत्यं मानीयापदरेन्‌ बाङदयप्रतिपननस्याद्धमत्पौ द्यापि भिरोऽन शोममानीयापदरेत्‌ दावन्यावसाया मृढगभ रवमभस अरस्ठसवचरंयत्‌ ददेतनशच गसतेख कथञ्चन दारयेत्‌ 1 दाधा दि जननीमात्मानं चैव घातयेत्‌ तेच स्वियमाश्वास्य मण्डाचेणाङ्कलोग्रसेण वा रो विदार्य पिरःकपालान्याचत्य णदुना गहोवारसि काय वापदरेद्‌

ध्यय] त्विकित्ितस्याग र्ञ्‌

भिन्ने शिरसि चाचिक्गरे गण्डे वा तरस्संदक्तखयांषटगे वा च्छ्म दृ तिमिवाततं वातयृरदरं वा विदाय निरस्यन्त्राणि भिधिलोभतमादरेव्मधमसकतस्य वा जघनकपालानोति खद्यदङ्ग {दि गभेस्य तस्य सखजति तद्विषक्‌ 1 सम्यग्निनि दशेव रचैन्नार्धोच यन्नतेः॥ गर्भ॑स्य गतयथिचा जावन्तिऽनिलंकेापत,। ततानल्मतिंनये वर्तेत विधिनैवं नेपेदेत म्दते गभै सुद्धरैमपि पण्डितः

+ सद्याप्र्‌ जननीं दन्ति निरच्छरासे पण्‌ यथा मण्डलग्रेण कर्यं देदमन्तवििजानता। दड्िपतं हि तीच्छपय नारे दिंखात्कदाचन श्रथायनन्तोमपरौ पातयेतपून्वैवद्धियक्‌। दस्तेनापदरेदापि पादाभ्य परिपोद्यवाः॥ धुनुयाच मुङ्नौरी पोडयेदंसपिष्डिक्ौ तैलाक्यैनिरेव ता पातयेमतिमान्मिषक्‌ एवे निडइत्रच्ानु सिच्ेदुष्येन वारिण ततोऽभ्यक्तशरीराया योनौ कदं निधापयते॥ खै ्टदोभरयोनिसच्छू चोपश्ाम्यति। छष्णातनलप्रप्थचादिङ्गभार्गीषदीप्यकाः वचामतिविषौ राद्धा चये एच्च प्राथ्येत्‌॥ खेन टेषखन्दाधं वेदनोपश्माय च!

सुरतः [ च्र्यायम९५.1

काथ देयौ तथा कलौ चृ वा छेदवजितं पकवग्विहुःतिविषापाढाकटुकेदिषीः तथा तेजैवतीं चापि पाययेत्वद्गिषक्‌ विरात पश्चसपरदं ततः छह पुनः पिवेत्‌ पाययेदयासव ननमरिषट वा सूर्द्तं गिखेषकङ्कमाश्या्च तोयमा चमने दिते / एपद्रवाय येऽ सयुखान्वथाखमुपाचरेत्‌ 1 स्वेतः परि प्ट द्िग्धपय्यालन्यभोजना सदाश्यङ्गपरा निव्ये भप्रोधपिवजिता। पथो वातः सिद्धै दथादं भोजने दितं र्थं दाद गेये ठु यथप्ीगसुपाचरेत्‌ \ ्युपद्रवां विष्रद्धाञ्च न्नाला वचवणिनों ऊं वहु! मप्िभ्या विजेत्परिदारतः। येानिषन्तर्परेऽभ्य्ने पानं दस्तिपु भोजने मलातैचमिद वाश्च द्दादनिलवारणं ! खामूलर्पायसच द्थमूरीरुतच्च यवकोलङ्लत्थाना फायस्य पयषस्ठया अष्टावष्ट इभा भागद्तिरदेकस्देकतः पचेदावाप्य मधुर गणं देन्धवमेयुतं

तेथागुर्‌ भरसे रखे देवदार 7 मिटा चन्दने छटमेदा कालानुषारिवौ

प्यर्१.1} 1 श्विकित्छित खानं

मं शैलेय पवं तगरं शारिवा वर्चा शतादसौमश्गन्पौ मतपुप्या पुनन 1 तत्सा विद्धं चवै राज्ते ग्डम्मयेऽपि वा श्रचिष्य करभे सम्यक्‌ स्नुगृत निधापयेत्‌! बलतिखजिदं ख्यात सर्ववातिकारन्‌त ययावदमता साचा खतिकाये भ्रद्‌रपय॑त्‌। याच गार्धिनो नारी चोणपडक्य यः पुमान्‌ वात्र ममते मयितेऽभिदते तथा 1 भे ्माभिपने सप्थेरपयुच्चते शतदा केपकादोयि वातयाघोनपेदति। दिद काषमधोमन्ध गुलौ चाखच्च दुस्तरं पर्साखानुपयुच्थतदन््ृद्धिमयदति अव्ययधातुः पुरमा भपेच स्थिरयावनः राज्ञामेतद्धि क््ैवयं राजमात्द्य चनः प्विनः खुद्धमाराद्य धनिनदयापि नरः बलाकपायपोत्री यल्िचभ्येः वाप्यनकयः चलमत्पादय तत्कायशतपाक्रत चृटभ॥ निवाते निष्डतागार मयुञ्जीत्‌ यथावच छीऽकिन्‌पयषा छिग्धमस्रोयास्टि कारन अनेन विधिना दोएमुपयुज्याव्रमोसति 1 सुत दिसु कालं बववदशलिवस्लतः॥

1 सखुतः 1 [ यभ्याय ९६)

स्थपादैर्वविनिशूक्तः थतायुः पुरषो भवेत्‌ ! शरत तथेत्य द्धोरे द्वरे भकीत्तितः -वलाकस्ेनालिवलागुदच्यादित्यप्िपु वैशय वरते शतावब्धः तिकण्डके लानि सधे द्यीत्‌ अमारष्याचच वृद्धिमान्‌ गीरत्पत वरीमन॑ गव्ये कीरे विपाचयेत्‌ प्रपाक ततस्तेन तितैरं पदेद्धिषक्‌ बराल कल्कौ ष्ट पिष्टा दापयन्‌ स्॑पामेव जानो यादु पयोमं वविकिन्छकः वलाैलवदतेषा रुणाशदे विगेषतः ˆ पोडगीऽध्यायः श्रयातोविद्रधोनो विकिल्छितं व्याख्यास्यामः खक्ा द्रद्रधय, पद्य तेष्वषाष्यम्तु सवेजः। शपेष्वामिषु कर्तव्या स्वरिते सिपदत्किथा सुरद मूलकर्म घुतमिनिवमायुनिः } -मुस्ष्सो दले सेषः अधेाज्यो वातयिद्रया मानपोदकमोषम्ठु काकान्धादि; तपेषः 1 स्ेदा्डमिद्धेः खण; प्र्व्ययोपनादने वेशवारः मष्टरैः पयोभिः पायदधैसयः खेदवनने चापि लिदरेवावि चालित

शरध्याय १६] वविकिख्छितसखानं॥ २७

संदेदेवमुपक्रान्तः पाकायामिमुखो यदि!

तं पाचयिता शसेण भिन्ाद्धिन्नश्च शध्यत्‌॥। पञ्चमलकषायेण रकाय लवरोन्तरः।

[क „=. तेरेभद्रादिमधुकसयुक्ः मरतिपूरयेत्‌ वैरेचनिकटु्तेनशरटेतेन विभेष्य च! शयक्पष्ादिषिद्धेन चैतेन शेपपयेत्‌॥ चैत्तं ग्कैरालाजामपुकः खारिवादुतिः। मदिद्याल्लोरपिषटेनवै पयसशोरचन्दभेः पाके; ओतकषचेने चीरैरिकरपेसलया जीवनीयचुतरवीपि सेचयेच्छकफरायुतेः॥ लिददधतेतकयनाञ्च चूते लिगु! ` जलेकाभिरैरेचाण पके चापा वुद्धिमान्‌ ची रष्टदकषयेण प्रास्यद कजेन वा

, तिरः सयषिमधुकैः सथैद्रैः सर्पिषा युत्ैः॥ खपदिद्य मतनुना वाससा वेष्टयेद्रणं भरपो्डरोकमच्विष्ठामधुकेाशोर पदकः सदरिदैः छते सर्पिः स्रं मण्रोपं 1 ` पोरश्एकताश्यकपरणी वमङ्गारोभचन्दनेः न्ययेधदिमवासेषु तेवो तच्खयवा छते नक्तमालस्य पत्राणि तरुणानि फलानि } "`

सखुमनााञ्च पचाणि पटोलारिषटयेष्तया [५ द्ध

1

3

सुनुतः { च्रष्याय ९६।

दरिद्रे मधष मधुक तक्ररादिणौ प्रियद्ग: जर्रमलच्च निचलस् लगेच

भिषा चन्दनोणरसुत्यने छारिवा वित्‌ स्तेप कािकेभोरीधतपरसय विपाचयेत्‌ दुखत्रगर्र॑मन नाडोत्ररदिपेघनं सयग्दिननत्रणानाच्च करण्लार्यामिदै प्रभ

^ दुटमणण्खय केदये चेप्यु्टकरिया णाः ^ 'नाद्यो गश्रीरिका याय सखन्किन्नास्लथैव

श्रप्नि्ारषटतथिव चे ्रणा दारण्ण श्रपि॥

"कर्‌ स्नायेन विपा भ्रभाम्यन्ति शंसयः। दृषटकासिक्तालोदगाकनतुपपेग्रमिः मतरैरषणे्य सततं सेदयेतचचेविद्रधिं। कषायपानैवैमनेरादेयेरुपनादनः रेदोपानभीच्छं चाथचाव्वाखछक्षथेद च। श्रारग्बधकयायेण पक्त चापाद्य धावयेत्‌॥ दरिद्राचिटतायतरुतिलेमेधुसमायुतेः। पूरयिला ब्रणे सम्यग्वप्रोयात्कोर्ितं यया ततः छख्त्िकादन्तोतिटट्यामार्कतिल्वषः स्पेल सगेषमूं दितं तच सैन्धवं पिन्तदिद्रधकत्यश्वाः वियः निरवगेयतः 1 ष्व. ख्यः क्यदरकागन्तुनिमिन्तयेएः॥

ध्याय ९६1) 1 चिक्ित्ठितस्यार्ने ` ईर

वरुएादिमणएकाथमपकैऽभ्वन्तित्थिति ऊषकाटि भरतोवापं पिविदिद्धधिग्रान्तये ~ अनयादैमधोः पिदधे सपपरेदनेन च। श्रविरादिद्धधिं दन्ति ातःमातनिषरेदितें 1 „. रुभिरेव गरेखपि सेरिद्धे-कदधयुते काय्यैमास्यापनं चिप्र तथैवाणनुवासनं पानारेपनभोच्येषु मधुथिदुमोऽपि का. दन्ताकाये यथादेाषमपके दन्ति विदिधि ` तोवधान्या्वमुतस्त पेचे वापि सुरादिभिः॥ यथादोषगणकाचैः पिवेदापि भिलाजत्‌ मधान गुगगुलुचःपि शुण्टों सरद खंदेपनाद कव्य षदा चाणनुलोमनं यथादिष्टा छिस विथित्कफभे विद्रधी मिषक्‌। रक्रपित्तानिवेत्थिषु केषिदयदी वदन्ति तु . पक्षं वा वदिरुन्नद्धं भित्त्वा बरणवदा चरेत्‌। सुतिषदमधा वापि भरेयादघरास्वः ^ पेयो वरूफकादिम्ह सधुभरिगुदुमेऽपि वा 1 ` भ्ुमूलजले सिद्ध सरिद्धाथैकमेदनं यककलक्लत्यान युत सानवः मातःरतञच सेवेत माचा तेवर घतं " विद्ताददिगिणक्तायसिद्धं बाष्ुपश्ान्तधे

१० ससुतः? { श्याव ९५।

नोपगच्छेययापाकं मयतेत तथा भिषक्‌ पथागते विद्रधे त॒ सिद्धिकान्तिकी रता 1 अव्यास्याय द्वत मच्नजातं दिद्रधि॥ खदददेषपपन्रानेा कुधाद्रकावसेचन विद्र किया कुषयत्य्े बास्वि भेद्येत्‌॥ निःखयमय विन्नाय करच्य ज्रणिधने धतवैन्तिक्रकपायेण तिक षपिल्लया दिते चदि मन्नपरिसखावो निवत देद्दिनः॥ सु्भरोधनोयानि कपावादीनि वुद्धिमान्‌ परिषद्ुधातकोिभरदफसं तिनििन्त सतौरसं विपन्य दिद्रपिप्रणरपण॥ 1 सक्तदभोऽध्यायः॥ शअरथाते विस्पेनाडोमन रोगविकिल्छिं व्याख्यास्यामः साभ्या विषपेष्तय श्रादिी चे सन्िपातचतै। {द सायै साध्येषु तत्प्यगकैनििद्भ्याहुनानि सेको तधोपदेदान्‌॥ मृष्ताभरताङकाठरदारकुं वारादिद्कम्दमनुरशटष्णगन्थाः वातात्स सेष्ठमप्णः योन्या. सङषु चेपेषु-तया शतेषु यत्पञ्चमूे खलु कष्छकास्यमस्पे मदध्यय पिज तचचपयेन्ध (मयजा प्रदे सके घुने चापि तथैव वैचे॥ कपेश्परङ्गषटक्पद्मगुनदरः धरैवला; वेत्परकरदमायु \

अध्याय ९७1} ? प्चिदित्वितदयानं १०६.

बस्तान्तराः पित्ते दिप लेपा विधेयाः धुता: खगीताः। ्ीवेरलामन्लकदन्दनामि ओतोजमुक्रामणिगीरिकायच 1 शषीरेण पिष्टाः सचुताः सुनोता लेपाः प्रयोज्यालनवः उखःय मवीष्डरोकं मधुकं पयस्या मब्िटिका पद्मकचन्दने सुगन्धिका देति खखाय सेषः पैत्ते विष भिषजा भोज्याः न्यसोधवैशः परिषेचनचच्च चतञ्च कुयधात्खरसेन तम्य

शतैः पयसि मधृदकैड सथरकररि रर भकान्‌॥

श्वत गरोमधुकारदरिन्दगोधाघुराजादनगेरिकेषु

तथार्षभे 'पद्मकषारिवाखु काकोरिमेदाकुमुरोत्परेषु 1 सचन्दनाये मधुराया द्राचास्विराषभियताङयादु ! कलीरुताददकमचर "दला व्यग्रोधवगैख तथा वखिरादेः -गणस्व विक्वादिक्पञ्चमूल्याखठ रुणं चीरमयापि तदत्‌।

र्थं धिये परिदेचनेन वैत्तीनिंदन्यानतु िषपैनाडीः विस्रेरदुषटबरणषसिगानृपाकै तथास्य निरन्त पनात्‌ -दार्दिते ओेषिणि चापि बलि धृते हि गय्यीदिकमेतदिषं ~ श्रनाश्वगन्धा सरला सकला दकिलिका चाययवाजणश्ट्री ! भेमूचपिषटो मिदितः मदेः इन्यादिसधै कफजं धों कालानुबाय्यैगु्चोचगु्ाराद्छावचाओतभितेन्रपण्यः प्राचिन्दिमु्यातमदोकद्ना हिता विसर्पषु कफात्मकेषु

गणस्तु योग्ये" वडणम्र्त्तः क्िियाख सवो विदक्देन।

सधनं ओरिनिमोचणचच ओं विषयैषु चिक्रिखितं हि `

१द्‌ खथुतः 0 [श्रध्याव ९७। सभोय पकान्परितोष्य धोमाखरण्रमेनोपरेवयेकं

नाडी विदषप्रभग स्िथिच्छेपायतखः मतियदमाध्या; तवानित्यामुपनाद्य पूषधमयेषतः पूयगतिं विदाथ ! पिकिरपामार्मफवैय पष्ट ससै्थतरमयैनयनमन कात्‌ म्षालमे चापिषद्‌ प्रण्ड येच्यं मदद्रन पश्चमूं

रिख हरिन कटुः वाश्च गोजिषधिकाशचामि सवित्वमूलो संत्य तैसं विपेद्रणस्य साधन पुरण्यो प्रणश्च पित्तात्मिज् भागुपनादय घोमानुत्कारिकाभिः सपयोधुताभिः निपात्य अत तिलनागदन्तीयथ्वाृकद्यैः परिपूरयेत्तो माने चापि ससोमनिम्बा निचया-परथोन्या कलेन नियं प्यामातिभष्टोविफलासु सिद्ध इर्द्रियोरोभकटवयोय्‌

चुतं सदुः प्रणतपरेन नयाति केष्ठगतापि या ख्यात्‌ नाडीं कपोत्यासुपनाद् सम्यढुलत्यसिद्धर्थकधकुरिैः। ग्टदूरतामेथ गतिं विदिना निपातयेच्छष्वमगेषकारो दयाद्रे निम्रतिचान्मुिष्टान्‌ सुराद्जायेन्धवसम्पयुकरान्‌) म्तालने चापि कर ्जनिम्बजव्यचपोनुखरमाः योज्याः सुवचिंकामिन्धवविच्केषु निकुम्भतालोनचक्हपिकासु फलेग्बपामा्ंभवेयु शैव कु्याच्मूतेषु हिताय त्सं

नगडीनु चद्व विदा निदतय परदिष्य मान सैगोघधेत्सोद् ुनपरगाटैतिचिषतः रोपणमस कुयात्‌॥ एमीकररकपित्यततवनसपीना्च अलादुवरे।

श्रध्याय ९७) } 1 िदित्ठितस्थानं १९०२

` छृला कषायं विपदेनतु तैलमावाण मुस्तासरलापियद्क;

खगन्धिकामेचरसादिपुष्यं रप्र विदध्यादपि धातकीञ्च 1 रुतेन शन्यप्रभवा नाडो रोदद्रषो वा खखमाष्य चैव

शदुन्बेलमोरूणं नाडी मवयेश्रिता या

तार वेण ता द्िन्यानत शसवण बुद्धिमान्‌ `

रषा गतिमनिष्य कतारसूवानुषारिणं 1

खो निदथ्यद्धव्यन्ते तयेन्नम्याप्ररु निश्रेत्‌॥

छवसान्ते शमानोय माढं बन्धं समा चरेत्‌।

ततः चारबलं वीच्छ मूवमन्यहेगयेत्‌

च्लोराक्तं मतिमाव्ैयो यावन्नच्छिदयति गतिः!

भगन्दरेऽयेष विधिः कार्यी पेयेन जानता

श्र्यैदादिषु चेक मूचे मूतं निधापयेत्‌“

सूोभियेबवक्काभिराद्दिते बा समन्ततः 1

मूचे सुत नभोयाच्छिनि चापदरेद्रणं या दित्रणोयेऽभिदहिताग् वन्धस्ताः सपेनाडोषु भिषम्िदभ्यात्‌। चेण्टापललम्लवणणानि लाच पूनीफद वा लवणश्च यनं सुद्यकदुग्ेन कल्क रष दर्तीरतेः दन्यविरेणए नाडी, विभीतकाखस्यिवटमनाला दरेणुकाअङ्धिनिवोजमस् वारएदिकन्दस्च तथा प्रदेये माडोषु तैदेन भिश्रयिला }

करक मदनकपदव्वङ्ध तमं कातकं पसकनसान्ठगमोजनो च!

१;

१०४

सुसु" [ अध्याय ९७)

श्रद्धाटवीऽङ्सुमे गतिु प्रयोज्य खारोदका्चवमलाडु विटय चूर चूर्णी छतैरय विभिभ्रितमेभिरेव तलभयुक्षमदिरेण गति' निदन्ति 1 रेव मूचमदेु विधायते तव्छाधितं गतिमेपेादति सप्षरातात्‌। परिण्डीतकश्य तु वरादविभावितिष्य मुखेषु कन्दकलेपु चैवंदषु

मैच एतै गतिमयीदति शघ्रमेत त्वन्दिषु चामरवरायुधषाङ्कयेपु भक्षातकाकौमरिचसवणेन्तमेन

सिद्धे विडङ्गरजनोदयविप्रके्च स्ानार्दवश्य रमेन्‌ निदन्ति तैषं माङ कफानिचशएनामपचो प्रणय सन्ये गते विटतिमाग्ड निषु धार्चो पोतै पृतं परिषतेऽदनि वामयेनतु। लिमादकेन मधुमागधिकायुतेन याम्तागतिऽहमि मुद्गरमाग्ना स्यात्‌ सवे यदे तुर पदं वमेदा

सपि पिवेधिष्या मद चयुर्त वा भारय वदामतिविषा खरदास् पाठा

अष्यःव ९८] . चिकि{ितस्यानं ९.५५.

सुखादिकं मधुरौ कटुररिणोच घां पिवेत पयव; परिभधानथ ` मारग्वधाटिषु वरं मधुमा कषायं सामन्यमेतदुपदिष्टमतोविभेषा* ` रेष्पयेलिपतितपम्‌ अमच्धाद संभ स्नोत्यितम्वेष्छ भिषम्विदभ्या पटिद्रधादमिरिति बतो विधानं सतपश्थमानभपि तन्तु विनोपनादैः सभोाजनेन खलु पाचयित यतेत्‌ शो प्ठनोदि सषुमापतयापनडुः मभ परकोथमुपथात्यवरष्ेते च! =“ पकर चदुग्यहरिणीः प्रिद््यनाङः , ` ष्ण चुधुकयुनं विद्धो अस्तं शमे विदाहिनि तचेव गते पाकं भावाः सनो अततमेद निरदोत्‌

>

अष्टारणोऽष्णय) | ऋषा पम््यच्यतरगस्नष्डतिङिष्विते व्याख्यास्यामः पत्दियामेद निषग्विदषयच्डोफरिवायं विहित विभिः रेदठे चापि नर {म्य तर[चिते या धिवले निदनि ते पिस्रिरथो इवे गाना दयो वा दितं विद्यान्‌ \ श्‌ ड़

१०६ 1 सुश्रुतः { चरध्याय१म८।

शपेदिवातादग्मूलविद्ध ्ैययतुःचेदमये दयं वर रिखाय रोदिणम्टताय भार्गो श्यीनाकविल्वागुरुदंष्णगन्धाः 1 गाजी पिष्टा सदतालपव्या ग्रनैः किधेवोऽनिलने प्रलेपः शश्चिपनादान्विवि्धा्च इुथात्तया ममिद्धानपराश्च लेपान्‌ 1 विदार्य वा पकमपेोद पुथ मचा वि्वारकेनरेनद्रतोयैः तिः सप्ादभुलपवभिश्रः संगराधयेकिन्धवसम्ययुकरः

श्यद्ध ब्रणं वापयुपरोपयेयुदेलेन राखासरलात्विेन विडङ्गयषटोमधुकाग्डताभिः सिद्धेन बा कोरममन्वितेन\ ` लकीकसः पित्तकृते हिताम्ठ सोरे काभ्या पदिपैचने काकोलिवगेस्य श्वेतानि पिवेत्कथायाएि सथ्वराणि द्रा्ार्वेनेनरसेन वापि चुं पिेचापि इत्तेतकीनः मधूकजम््वच्नवेतघानां चगि मदे्यनवचारयेत पथ्या टणद्ल्यकन्देदि दमादमीच्छ सुचृहन्दभेभ विद्य वा पकसपोदा पूयं धावेत्कपायेण वनस्यतोना तितैः सयष्टोमपु्निगरोष्य सपि; मयोज्यं मधुरैन्विपकं श्वतेषु दोषेषु यचानुपुवधा ग्रन्थेः भिषक्‌ सेग्रवमुत्यिते ठु सिस्य विष्ापनमेव कर्यादद्गटनेददापलेवणएदष्ठै; दिकद्तारम्बधक्ार्कनन्तीच्ारदनतेतापसदट चम्‌>ः प्राचेपयेत्पिष्डफवाक्मार्गकिरश्चकावामदनैय विदान्‌ | च्रममेनातं शममम्रद्यातमपकमेवापदरेदिराथ 1

ददेरिषछते दान तिदधकशना सथय-कतेकचच विधिं {द्ध्यात्‌

ध्याय ९८) ] चिरकित्ितस्यानं ९०७

या सौसकनद्.कटिना इरत्यस्तववेष योज्य विधिर्व्विधिज्नैः। अनल्ञेण वापा सुपकमाग्र मकालवेत्यथतननैः कषायै, संगोधनेसाच्च पिगाधयेयुः चारोत्तरीः चैद्रधृतपरगाैः शरद्धे तैं लवचारण्तयं किडङ्गपागारजनीविपकं नेदःसमुत्ये तिलकन्कदिगधं दलेायरिटद्वि गुणं पटान्ते छताश्ततनेन मुह मम्ज्यालदेन घोमान्द्दनं हिताय अ्रलिषय दार्शेमय लाचया वा मरतप्तथा खेदनमस्य काश्च निपात्य वा थ्मपे मेदे ददेतुपकन्त्रथ वा विदा मान्य मूष निति, सुपः खवर्िकायदैरितालमिशरः। परैन्धेः चादर धुतप्गाढैः चारो्तरेरेनमभिपरयाध्य

तैल विदध्यद्धिकरक्जगु्जावेभावचेवङगदमूचसिद्ध। लोमूततः केाण्वदीफरैशच दन्तीद्रवन्तीचि्तास चेव }

सर्पिः रतं न्यपत मृद्धं दिधाभहन्तं तदुदारवीं निनुष्डिजानोवरि दिष्य जीमूते माचिकमैन्पवाद्धं =" आमित वसन प्रमां दुष्टापदीषुत्नममादिशन्ति। कैरय्थविम्बोकरवीरमिद्धं तलं दिति मूदधपिर्खनच्च आखोरकस्य सरभेन सिद्ध तलं हितं नस विरेचनेषु मधुकसार दितोऽवपोडे फलानि गयो; खरमश्चरेवयौ 1 यन्धोनसमेप्रभवानपकान्‌ तध चामं विद्धोते पद्यात्‌

चारेण चापि मविषारयेनु संलिख्य शस्देण यथेदं

पाश्डि रति दादअचाद्वानि भिलेद्वलतिं परिवन्ध धोमान्‌)

1

दण्ट स॒युतः { छष्यायष्त।

विदाथ मायाष्डनिभानि वयो निः जाखान्यनरं विदध्यात्‌!

शरागुरफपणं मिनस जन्ताखतचयाटमागे खुलकादिभेज्य। *

चैणलुेधः सुरराजव्ेदिवाचिमान लपरे बदन्ति॥ मणिबन्धापरिाद्य दु ॑द्रेखाचयं त्मिपक्‌ श्रहरुखयनतरिते सम्यगपोनां नित्ये 1

पूर काले प्रचलाककाकगाधाशिक्यमभवां मरीन्तु

दाच तैलेन सदेहुरोन यदच्यते चोपदिना्च तैलं

पिरेषनं धूमसुपाददौत भवेव निधं यवमुङभाजी

कन्स्कनारिकेरपियालपचचङ्लवीजपूरतः

वातार चोरघृताुषिदधरष्णः सरैरेरपनादयेत्ु

कुयाष सुस्यान्युपनादनानि सिद्धय मेपवैरय देषवारेः

सेदं िदष्यात्कुचस्ठ नाव्या परेङगेन रगं वड धरे

वातप्रनिधुदपंयाऽश्वभगैः सिद्धं तास्थ चितं पिवेदा॥

खेदोपनादा ग्टदवस्ह प्याः पित्तादुदे कायविरेचनश्च

विचुष्य चेोदुम्बरणाकगेजी पतरं चैद्रयुत' प्रटिभेत्‌

प्रोतः खभेरघमियद्‌ पनतङ्गतेभाच्न्यणटिकाङक 1

विष्छाव्य चारग्बधमोजियामाः ष्याम येोव्या ध्येन लेमे !

प्यामागिरिङ्वाश्चनकीरसेपु द्ष्वारमे धपचिकारमे च! -

पृते प्पन््तोनकर्रलिद्ध पिचाुंदो तश्नठरो अम्तुः

पर्य न्ताः फणे तु रकेऽवपिके ततेरतुरे सत्‌।

यापि यान्य्नधच दापान्दरन्ति तेः कस्तठम; अदित

अध्याय ९८] 1 विदिस्वितस्यानं॥ १०६.

कफेलपारावनविहिभित्रः का खनोजेः ए्कलाक्रलास्थः मून्ह काकादेनिमृशमिगरः चारभदिग्धेरथ वा प्रदिद्यात्‌ निष्पार्वपिठाकंकुलत्यकस्ैकदपगाडैटधिमम्ठयकैः।

चेपं विदध्यात्‌ शमये चथाज मूच्छन्ति म्‌ च्छग्यथ मधिकास अल्पावगिषटे शमिभिः रते लिखेत्तताऽप्रं विदधीत पञ्चात्‌ चदण्मूलं चपुतामो पदेः समेष्च तदायपनये चाराभ्निश्वस्ला्छषदिरष्याताणानरिवन्‌ भिषगमप्रमन्तः। ्ातजातीकरवोरपतरै कषायमिषटं बणत्राधनार्थ॑।

शरद्धे तेरे विदधीत भार्गी विखङ्गपटा चिफलाविपक ! यद्च्छया चेपगतानि पाके पाक्क्रमेरेापचरेदिधिन्नः मेदोऽवुरं श्लिन्िमचे विद्ये विष्य सोयिद्गतरकमाप्ठ।

तते श्टिदागटधूमरोधपन्तङ्ग्ैः समनःभिलाले,॥

तरणे रतिया मपुपम्रगाटैः कर्जतेलं विद्धोत प्रदे संेषदोषाणि हि येोधवुदएनि करति तान्याशु पुनभेवन्ति त्छादशेषारि षमृद्धरेत्तु द्युः सथषापि चयादि वद्धिः! संख्य गण्डं पवनेत्यमाद नाद्यानिलप्नौषघपभद्रै,

अनवि" षमूतरधिवयि. पयोभिरुष्ठे, खर. पितश्च दिदान्‌। दिच्यकयेल्छिश्नमतद्धितय शुं बणं चाणुपनाद्येततु अणातयोमुलकभिसुकि्ठमियालमष्मानुयुतैसिचिम्। कालाग्ठताजिपपुन्ैवाकेगजादिनामाकरदाटङुषैः॥ ररषिकाटचकतिन्केथ खरखपिदैरसररिदि आत्‌

|

२१.९४ 1 खगुतः॥ { श्रध्याचस्य८्।

पतै पिवेा्टतवहिनिष्वदसाङयाटचकपिप्यलोमिः।

सिद्धं वलम्याच्च संदेवदार द्विताय निय गलगण्डरोगे , सेदो पनादैः कफषथावन्‌ु सखेव विखावणएमेव कुात्‌। तीऽगमस्धातिपिपारिय्यपविप्तरकाकुठशुकाङ याभिः पलागमसीद्कपेपिताभिर्दिंदयाचछगृ्ाभिरगोतखाभिः। दपदैषदधैवणैच युकं तैल पिवन््गधिकपदि षिद्ध मच्छर मू्ैपिरेषनच्च धूम व्िरेचनिके दितस्त। पाकक्रमेवापि सदप्विधयेः वैथेन पादं गतये; ऋयद्चित्‌ कटुविकसौदरयुताः समृता भव्या यगास्नानि रसाय ङ्गाः! सर्ववेराः सपटालनिम्बा द्दिताय देवा गचग्डरोगे भेदःसमुत्थि यथेपदिष्टौ परिथे्िसौ ्लिग्धतनेनेरष्। ग्यामाखुधाजतोदपुरोषदन्तोरसाञ्नने्ापि हितः मेदः मूर वारीद द्दिताष सारं आतः पिवेच्छारमरीरष्दाषणं पस्तेणए वापा विदाये चेन मेदः समुद्धृत्य दिताय सीयेत्‌॥ मस्नाज्यनदेरमधुसिर्ददेदा दर्थे सधनु चावां कासोमतुत्थे ततेऽच देये चर्णीकते रोचनया सनते तैसेन चाभ्यञ्य्‌ दिताय दध्यात्सा सेद्धव'गोमयजद्च भस्म ! {दित नव्यं लिफलाकपायी गाठ वन्धो यवभोअमश्च॥

रश्यप्य ९९ ] 1 प्विकित्सिवस्यानं + २६९

रकेानविाऽधयषयः॥ अयाते टद्युपदष्ीपदनी दिकिस्मते वयाख्या्यामः

` शन््हद्या दिना ष्या उद्धयस्तासु वयत्‌। श्रश्ा(दियाने व्यायामेग्नथुन केगनियरदं रत्यासनं च्ुमणमुपवायं गुरूरि च। तच्ादितेः वातृ चैटतच्िग्धमातुरः॥ खिन चेन यथान्यायं पाययेत पिरेचनं केजाबतिनक्रैरण्डफलतेलानि वा नर सरं वा पवि्मासं तैलमेरण्डमममवै 1 ततः कारेऽनिलघ्नाना कायैः कसय वुद्धिमान्‌ निरूयेनिरूटश्च मुक्तं रद्न यष्टोमधुकषिद्धेन ततस्तैलेन याजयेत्‌ खेदायनाे कुष्यैच परदेदौखानिचापद्ान्‌॥ विदग्ो पाचयिता बा सेवनां परिवजयेत्‌ भिन्यात्तत. मभिन्नायां यथेक्तं कममा रेत्‌ पित्तनायामपकायं . पित्तयन्विकमो दितः॥ यकर वा भदयह्धिना गेष्धयेच्छाद्रसर्पिपा!

, -भुद्धायाञ्च मिषग्दचात्तैलं कल्कश्च रोपर रनाय जलकेभिः ओणिं हनिररेह्विपक्‌ पि्दिरेचने वापि अर्कराचेद्रयुत पित्तमन्यिकरम कष्यादाजे पके सर्वदा

1 सुश्रुतः {श्रष्याच१६८1ः

खि कफात्सिकामुष्णमूवपिटः मरेपयेत्‌ पोतदारकषायश्च पिवेनूनेण युते दिष्वापनादूते वापि चेप्र्न्यिक्रनेः दितः प्रायाच्च विभिन्नाया तेच ओोधनमिथ्यते सुमनारष्कराद्धोटसप्षपर्येषु साधितं। मेदःषमुत्थी स॑स्ेय चेपयेलयुरसादिना परिरोविरेकद्रथेनी उखेष्ूतधयुतैः 1 खितः चदय पटेन समास्य तु मानवे रचत्फले सेवनोञ्च इद्धिपतरैए दारयेत्‌ भेर्दखतः षमु्चत्य ददयात्कासोषचन्ध वध्रीया् ययेोदि्ट प्र तैर्च दापयेत्‌ मर््प्लाचसवतिः विदधमारष्करेपु "च मुवज शेदयिला वस्तपडेन वेष्टयेत्‌ 1 सेबन्याः पाञताऽधलादिधेद्रीदिसुखेन - श्राव दिसुखां नाडीं दवा विखावयेद्धिषक्‌। मूं नाडीमयेूव्य स्यगिकाबन्धमाचरेन्‌ टद्धायौ रोपणं दयादन्नैयेदन्तरेतकीं श्मा्रफलक्ताभायौ वातदद्धिक्रमेा दितः त्व या वद्धएस्य त॑ ददेदर्दनुवक्तया सम्यामवरोधारथं कायप्रात ठु दरमयेत्‌ सचे मिच्चाङ्टम्ये द्देवाङ्गदिपव्यंथात्‌।

ध्याय ९२.1१} त्िकित्सिदश्यनं। ४२द्‌

श्रनेनैव विधानिन दद्ध बातकफात्मिके॥ अददेकमयतः किन्तु खायुद्देाऽधिकलयोः 1 शर्ञेपरि कणौनो त्यक्ता चलेन सेवनी व्यत्याणाद्वा शिरी विधयेदन्तरद्धिनिदत्तधे छपरदभेषु चष्येषु सिग्धख्िन्नस्य रहिनः सिरी विषयेग्रम्ये पतेयेदा अलो कसः!

` रेदुभयतापि दे'वानत्यथसु छ्ितान्‌+

सोऽप दतदषस्य सुकर फादुषशस्यतः यदि वा दुन्बेले जनतुनेवा माप विरेचने निशूदेण दरेततस्य रोषानल्यधमुच्छितान्‌। मविषष्डरीकयष्धाङ्वरषीणकष्टदा रमि, सरलागुरुराखाभिव्वौतजं सपरलेपयेत्‌। निचुवैरण्डवोजानि चवगेधूमसक्तवः शतैश्च वातजं किग्धे. सुखन्येः सम्परलेपयेत्‌ भ्रव्डरोकू द्रे सेकः मब्यते गीरिकाश्चनयच्धाङ्षारतिणेरपद्मकः 1 सचन्दनोत्पतैः ल्लिम्धे. पैन्निकं संप्रलपयेत्‌॥ पञ्चोत्पसम्टणारेख ससच्नो जनतः! सपिःिग्ये षमधुपै" पत्तिक सम्परलेपयेत्‌ सेचय यृतदीरर्करे समभूमि" 1 चषा सुशोतेन कषाये वटादिना

४.९.४

1 सुचुतः {चध्याय ९९)

शालार्धकणाजकणधवेवग्मिः कफाल्यिनं ! पुरापिष्टाभिरष्णाभिः सलाभः भरलेपयेत्‌ # रजन्यतिविपामुलावरलाखुरदारूभिः। खुपचपाठापनूरेरय के सम्परलेषथेत्‌ सुरषारम्बधाद्याय फाथाभ्यो परिपेचयेत्‌। शवे संगोधनलिपिकञ्नोणितमौचेः अतिङ््यात्वियाथोनेः माकस्यनिपैस्िरपि। नायाति यथापाकं म्रयतेत तथा भिषक्‌ विदग्षैम्ह पिराच्ठायुलद्ौ पैः सीयते ष्वजः। शरतेोपचरेचापि पाकमागतमाण्ड प॥ तदाषो तितः सपिवाद्रयुः म्ेपयेत्‌ करवीरस्य पचाणि जात्यारग्वधयीस्तया भ्वाखने मयेज्यानि पजयन्यकयीरपि 1 भराोप्रसि हत्यै पुष्पसासोषयैन्धव॥

शाप्रं रसाश्नन दार्वाः दरिताखं मनःपिलि। रेण तथः खल्छदुरुगनि कारयेत्‌+ सथुः) अद्रयुक्मुपद्‌भु पूञिते। लर्म्याससुमनानिम्बद्रताकाम्बजिपष्ठवाः शगयोवदरोदिल्यपलाष्पिनिथषषः, स्ोरिणाञ्च वसो योव्याः छ. दिफलथा यद] मेन का्ेन नियवं बर्थ मषाचयद्गिषक्‌॥

शष्यायर९ः 1}; 1 त्विङित्छितिस्थान ९९४

गश्रधिनिव कयप्ये ठु तैलं घौर विपाचयेत्‌ गीजीविडद्नवष्टोमि सष्वगन्येश् संयुते शत्‌ सर्वपदथेषु रोपणे सिकाठत्यशापोते परैवेवच्च रसान्नसं। मन भिलासमयंर व्रण शोसरपनाथन गुदधान्दश्ध्या छृतं भक्म दरितालं मन.ग्रिला उपदरिषपीणमेतच्छन्तिकर परं मार्कवल्तिफलःदन्तौ ताभरचूणमथेारज उपद्भं निदन्येय चमिन्राग्यिथा पदश्रदयेदयतेा म्रत्यास्यायाचरेत्कियेः तथेग्ख या योग्यए शच्छ दोषबलयवसं उपदे किपरिषेण प्रटण यल्िङषने } दुट्एविधि इव्यत्कुधितं मेदनं त्यत्‌! जामैिनाभिवेन पर्चाच्छषे द्देद्धिषक्‌। खम्यग्दग्धञ्च विद्यय मधुषर्धि, प्रयोजयेत्‌ शद्धे, रोपणं द्ात्कनवं तयै पितश्च यत्‌! चखरिदापपन्न धीपदेऽनिसजे भिषक्‌ छना गुस्फापरि पि विथेततु चतुरङ्ुले। खमाप्यायितदेदश्च दद्हिमि खरुपाचरेत्‌॥ साबनेरण्डं तेचं पिते सयुते 1, य्ैदनमननोयोलागरक्षयितेन

५.९६

सुगवः [ श्रष्याय ९९)

वतै दोपयुश्नीत शसो द्ारसलथाप्निना१ गुण्फस्याधःपिरो विधयचोपदे पित्तसम्भवे पिततगरोञ्च किये ज्थयान्‌ पिन्ताुदविसरप॑वत्‌ सिरा सुविदिता थद चैभ्िके भिषक्‌॥ मधुयुक्तानि वामीक्छं कथायाणि पिवेन्नरः। पिविदायभयाकलतै मूतरैणान्यतमेन च! कटुकामग्छतं शुण्ठीं विडङ्गं दार चिचक दित वा लेपने नित्यं भद्रदार सिचकं॥ विड्ङ्नमरिषर्किपु नागरे विचर्केऽय दा भद्रदवलुक्रास्ये सर््ैपु लवंशेषु घ॥ तैलं पक्ष पिवेदापि यवाननच्च हिते षदा1 पिवे्धपतसं वा द्योपदामा निरृत्तये पूतोकरन्जपमाणो रदं वापि यथावस 1 अनेनैव दिधानेन पुचश्नीव्रकजं रसं प्रपुश्चोत भिपक्‌ आः कोटपात्यविभागवित्‌ केदुकाकन्द निय्याये लवे तय पाकिम रसं दत्वाथ पूव्यं पैयमेतद्धिप्जिनं। काकादन फाकजटः। द्ग कष्टकारिक्ता छटदम्बपष्यीं मन्दादौ लम्बा शुकनभो तथा दग्ध्वा सूत्रेण लद्भस स्डाव्येन्दःरकस्पवित्‌ 1 कर दयान्धुनोदायं काकेडुन्बतकिरसं।

शध्यप्यर२०)] व्चिव््त्छितस्थानं २१४

* मदना फलक्ताय शुकाख्याखरसे तथा शय चारस्ठ पानीयः पदं दन्ति सेवितं } -श्रप्रो गलगण्डश्च ग्रदफयेदेःषमेव ३॥

भक्रस्यानश्ननं दैव ₹न्यात्सन्नैविषाणि च।

~ रवव नलं सलि नस्दण्यङ्गेषु यजित रुतनिवामयान्हन्ति यें दुष्त्रणा नृण] वन्तं विदत दन्तो नोरी श्यामं तथेव सलं अद्धिनीं चैव द्गध्वा मूतेण गालयेत्‌ दद्याच्च विफलाक्षायमेषष चारम्ह साधित.

* अधो गच्छति पीतम्ह पूरवद्चायाभ्िः समाः

[1

+ ^ 7 1 विशतितमेऽथायः

अधात, कुद्ररोगषिकिस्षिते याद्यास्मः

अव्राजगद्धिकामामै। जदौकोभिरपारेरत्‌ } शुकिभप्रीयवचारकषवैसचालिपयेद्धिषक्‌ शथामालाङ्गलकोपाटकैव्यैौपि वि चणः1 पर्क अण विधानेन यचेकेन मषाधयेत्‌। अन्धालजी यवप्रस्यौ पनसो कच्छपी तथा पाषारगद्भ्ं दैव पूव सदेन योजयेत्‌॥ मन.भियातालक्ह दयसे; भरेषयेत्‌ ! परिपाकगतान्‌ मित्वा जरखवत्समुपांषरेत्‌

भशं

1 सुुतः॥ { श्रायाय२०।

वितामिन्रदद्धाचच गद्धेमीं जारम्‌ द्रिविज्ञा गन्धनादीं कचा विाटकःस्तथा पिन्तजस्य विसर्पस्य क्रियया साधयेद्धिपक्‌। रोपयेत्‌ सर्पिधा यक्ान्‌ पिद्धेन मधुरौपपेः भिणमुष्णाम्बुना सिक्रमुत्छ्य खावयेद्भिपक्‌। चक्रतैतेन चाभ्यञ्य पनेचुन चृणंयेन्‌ बन्पनोपचरेचैनमधग्यं चप्निना ददेत्‌। मधुरीषधरिद्धेग ततक्िन रपयेत्‌

नखे विधिरथेष कार्थीदि भिषजा भवेत्‌। विदारिकी समभ्यज्य खिन्नं विन्ठाप्यत्तेपयेत्‌ नगदक्तिकवपौगविल्वमूतैः सपेपितैः। भ्रणभावर्मतायी वां छला खथेघनक्रियी 1 रापणाथै द्दिते वैल'कपायमधुरे पतं अच्छिवा जसैकोमि. खाव्याऽपक्ता विदारिका श्रजकर्ै, सपालानर्मूलकसकः मलेपयेत्‌

पक्ष विदाय्ये श्स्तेण पटालपिचुमन्दयेाः कन तिलयुकेग घपिभिंत्रेण खेपयेत्‌ 1 वाच चीरदघस्य फपाथैः खदिरग्य

बर मचाच्येच्छुद्ास्ततला रोपे नपुगः। भेरेपुंदविधामेन साधयेच्छकरारयुद

पच्‌ विषचिकः पासा कुवत, ससपप्चरेत्‌ +

्ष्वायरेय!]} त्वव्छत्छितिस्यनं। १२९.

लेपश्च शते सिक्थशताङगैरसपेपे. चचादार्नवीसिषये्वौ तेतं वा नक्रमालजं सारतैलमथाभ्यङ्गे दुर्नीत कटुकै श्टतं पराददा्ै चिरां बिद्धाखदाभ्यद्ः ्रयोजयेत्‌॥ मधृच्छिषटवसामच्नल्न चूरन. रत 1 यवाह्कमीरिकाननिश्रे पादलेप मथम्यते॥ यदि सिक्घारनासतेन सोयम द्यलपे {दि कलोरतीर्निनतिलका सोमाल सैन्ये, लाच्ारखेाऽमया वापि का खाद्रक्रमेचणं सिद्धं ररे कष्टकायधासैलं वा सपं दितं कासीषरोचणथिलाचतैनयी मरतिषार्‌। उद्धत्य दग्ध्वा खेदेन जयेत्कद्रसंभ्रकं दद्रु. पिर मृषि स्पिन मोत्तयेत्‌। कलौ, समरिरैदिं याच्छिकाफारोणुत्यर कुरन्नरादाकललीसेपनंवा मश्ष्येते { प्रच्छयिवावगाढेवा गुजाकलुखमुडः ङेययेद्पश्ाच्यथं इब्धादापि रसायनं ! मालेतीकरदोराद्रिनक्रमालविपादितिं! मीलमभ्वश्चमे अहमष्दमुषतापहं पर्‌

च्ररंधिक। इते रक्ते संचयन्निम्वारिणा दद्यात चन्यवयुकैन वाजिदिहारपेन तु

१२२० 1 सुरूदः॥ { श्रध्याय २५

दरितालनिशानिन्वकरैकध्वा सपालजैः च्टनोरत्पसैरण्डमारकनैन्ी मलेपयेत्‌। पिर दारुणके विद्धा खिग्धदखिनस्य मूर्धनि श्रवधीडं गिरोवल्तिमभ्यङ्गश्च मेजयेत्‌। चालने केद्रवद्णएच्वारतोयं प्रशस्यते छपरिष्टाप््रच्छामि विधिं पलितना्नं मदरिकाय) श्ुषठत्ररेपनादिक्रिया दिता पित्तसचेमदिषपीक्ता करियावा संप्रप्यते। जढमणिं समुत्छव्य मशके तिलफालकं चारेण अ्देयुक्या वद्धि वा मनैः पनै,। न्यच व्यङ्गे धिरामोक्तौ नीलिकायाश्च शस्यते यथान्याय यथाभ्यासं लालाच्यादिपिरावयध धृष्टा दिद्याच्चं पिष्टा चीरिण चोरसेयुतां मलातिबचयच्याङ्रजनीगः प्रलेपनं पयस्यागुरूकालोयनेपन वा शमैरिक॥ कद्राज्ययुक्रया लिने रया करस्य कपित्यराजादनयेा" कन्वी वा दितमुष्यतेा धावने (िडकाखेष विग्पाच्छ्ूने दिते लेपनच्च॑ववचारापररिन्धैपः सपैपान्विम. छुम्दम्ुरूवचालि ध्रै चेपम दित "पमन्धेकण्टके रोगोच्छरदयेलिम्बवारिणा

श्रष्याय.२९०] त्विकि्छिवस्याने॥ ९९९

तेनैव िद्धं सादरं सविः पाने प्रदप्ययत्‌। निम्बारग्धयोः काये ददित उन्सादने भेत्‌ परितं घृताभ्यक्ता सुखिन्नामुपनाद्येत्‌। चविराच पञ्चराचं वा वातै; गाल्णादिभिः॥ सतोऽभ्यज्य शनैद्य्नं चानयेत्‌ पौडयेन्मरि 1 भ्रट मते खेदयेदुपनादनैः दद्यादातदरान्‌ वस्तीन्लिग्धान्यन्नानि भोजयेत्‌। वपारटिकां जपेदेवं यथादायं तिक्षित्सकः निष्टूमके नाड कदोमुभयतोमुखों दारं वा जठुरतं घृताभ्यक्त म्रेयेत्‌ परिपेके बषामन्न गिग्मारबरादयेः।

चक्तेलं तया योज्य बातत्दरव्यसंयुतं व्यदात्यद्ात्‌ स्यूलतरी न्द्रा मेवेथयेत्‌\ खातो विवद्धंयेदेवं छिग्धमन्रचच मेयत्‌ मिवा वादेवनीं सूक्ता सद्यः चतवद्‌ा चरेत्‌ खनिरुद्धगुदं रोगे व्तीकं वङ्किरोदिषपे भद्यास्याय यथायोगं दिकिस्वितमयाचरेत तिषीक्तेन विधिना खाधयेदधिरादिणे संनिरुद्धगुदे यव्या निरद्धभकथक्रिया ्स्दिरेपत्सत्च त्तसोकं राद्मिष्यः प्रसाधयेत्‌ + विधनेनवैरोक्तेन ओेधयिवा रोपयेत्‌॥

शष

भ्यर्‌

1 सुम्रुतः॥ { अध्यय २०।

वलतीकन्तु भयस्य नातिदृद्धममनैजं

तच संभधनं छत्रा ओणि मेत्तयेद्धिषक्‌ 1 कुरुत्थिकाया मूरेय गृडुच्या लवघेन 1 श्रारेवतस्य म॒ञेय दन्नोमृलेलथैव श्यामामतेः सपचरी; थक्रमिच्ैः अलेपयेत्‌ सुद्धिग्पेय सुखोप्टैय मिपकरमुपनादयेत्‌। पक्षे वा तद्विजानीयाङ्रती. सववा यथाक्रमं शरमिन्नाय ततच्क्छ्ा भद्‌ न्मतिमन्िपक्‌1 सगरोष्य दुष्टममानि चारे म्रतिपारयेत्‌॥ प्रण पिष्एद विन्नाव रोपंयन््तिमानमिषक्‌। सुमना ग्न्यदयैव भातकमन भिरे फालानुमासो खच्तैला चन्द्मागुरी तथा एतैः रिदं निमयतेन दलले रोपणं हित पाणिपारापषर्टानतु च्छदरिधङभिरादतं। वल्लक यद्धं स्ादभ्च तनतु विजानता धव्याःम्नन्य सधयिचा वान माष्यादधपूतना पटोनपचचिफनारमाञ्जनविपादिनं॥

पीतं पृं नाश्रयति खच्छ्रामप्यदिपृतनो लिफलाकोनखदि रकपारय ब्रररापणं सामोमगाचगातुत्वदएितानरमाच्चनैः 1 खेयोऽषखप्डि वदरोलम्बा भेन्धवर्भयुता 1

ऋध्याय। २९] ॥च्िकिच्छितस्यानं॥ १२१

कपारतुत्यजे दूध चरेकाले प्रयोजयेत्‌ 1 दिकित्दुष्करच्छरचा्यदिपूतनपानवत्‌ गुदे गदं स्ठिन्ते लेदाभ्यकत मेवशयेत्‌। कारयेद्गोफएणावम्पं मध्यच्किदरण चरणा विनिर्गमाथं बाथाख खेदयेव मडनहः सोर मदापञ्चमरं मषिका चान्त्वर्जिंी 1 ततस्तस्मिन्‌ पदेततैल वातद्रैषधसंयत गुदभश्मिरं च्छं पानाभ्यद्गात्‌ मरसाधयेत्‌॥

रकविंगतितमेऽध्ययः

प्रयात, प्करोगविकिष्ठितं व्याख्यास्यामः संलिख्य सर्पो सम्यक्‌ कधायेैरवचर्फयेत्‌ क्वायेयेष तैरुश्च कुर्ग जरणरोयणं अ्टीतिकाश्नरकोभिधादयेत्‌ ङुग्रलो भिषक्‌। नथाचानुपशाग्यन्ती कफग्रन्धिबदुद्धरेत्‌ खेदथेद्भयते शश्न्नाडोददेन वुद्धिमान्‌। शुखेच्रयनादैद खुल्िग्पेस्यनादयेन्‌ इम्पोकं पाकमापनैः भिन्नच्छुद्ध तु रोपयेत्‌ दलेन त्र्यरेशविद्कणक्केद्ध# यादयिला जलाकेभिरलजी सेचयेत्तत- 1

९२४

1 सुशुतः॥ [ ध्ष्याय २९

कषायैसेषु सिद्धज्च पनसं रोपणमिष्यते॥ वलाैलेन कोष्णेन ग्टदितै परिषेचयेत्‌ मधुरै परिया सिन्धः सुचो्णिदपनादयेत्‌। समूढप्डिका चिप्र जकीकोभिरूपाचरेत्‌) भिचा पययागते चापि सेपयेत्‌ चीद्रसपिंपा श्रवमन्ये गते पाकं भिने तनं विधीयते। धवाश्चवणेपत्तद्ग सणकीतिन्ुकोरूत

तिया पुष्करिकायान्तु शोत सन्धी ्रयीजयत्‌। छनेपकमिरैरेचादक्दपिया चावखेचयेत्‌॥ खभेदान्यं रद्र दि दयन्मुरेरपि। सीरेदुरमरमपिभि. सेचयेच सुगोतलिः प्डिकामुत्तमास्याच्च वडिगरिनोद्ध रेद्भिषक्‌ } उद्धत्य मपुधयुनि. कपथेरवनूं येत्‌ रसक्रिया विधातव्या निखिते थतयोनकषे एथकपण्यादिषिद्ध् देयं तैलमनन्तरं

किय इष्याद्धिपव्‌ ्ाननस्वकुपाकंस्य विसर्पवत्‌। रविद्धवष्वापि क्रिया भाह्ितजेऽुदे कपायवत्कपर्धीपि नै चृत रमक्रिया। भधने रापणएश्चैव रच्छ वोच्छावचाररयेत्‌ यथास सर्पिषः पानं पय्यच्चापि लिरेचने 1 दिनः भरिप्तमेत्वयु चर रघु सो \

अध्याय २२1 प्विकि्ितस्याने १९५.

तुद मोषपाकख दिद्रधिं तिलकालकं भर्यास्याय प्रदुर्वीत्‌ भिषक्‌ सभ्यक्तिक्रियं ` दादिश्तिवमेःष्यायः

श्रथति सुखशिगाण् [चिकिसितं व्याख्यास्यामः चहुवि॑धेन कतेदेन मधूच्छि्युतेन 1 वातजेऽभ्यज्चन दुय्य्ाडीखेरचच बुद्धिमान्‌ मतिमानैष्टकोपे तु मालं चोपनादने। मलिव्केच्वत्र नये तलं वातरं हितं शरोबेष्टके सज॑रसं सरदार सगुगगलु ! यष्टोमघुकचूनत्‌ विदध्यास्मतिषारणं पित्तरक्रामिषातित्यै जतैकोभिरपाचरेत्‌। पित्तविप्रधिदापि किय कूचयदभेषतः॥ शिरोषिरेचनं धूमः खेदः कवल एवे च। ति रक प्रयाक्तयमेष्टकपे कफात्मफे)

1 ब्यृषणं खरभिकाकारो व्रा विडं तया 1 शेद्रयुकतं विधातव्यमेतच अतिखारणं ` मेदेजे स्देदिते भिने धिते ज्वलनो हितः। पियहु तिफलप्तिभर सिद प्रतिसारणे रुतदोषटप्रकापान साध्यानं क्रं कीर्सितं। दन्तमूलगतानान्तु रोयाणां कष वच्छे +

९९६

स्रुतः [ श्रधय्व २२॥।

शरोतददे इतरक्ते ठु तेये नागरसधेपान्‌ 1 निकाय्य तिफलामुस गण्ड्यः सरसाश्च॑नः॥ भियङ्गवय मुलश्च विफला प्रलेपनं नखञ्च तचिफलामिद्धं मधुकोत्यलपदकैः दन्तपुप्पुटके काथं तरुणे रक्तमोक्षणं सपश्चलवणएः तारः सोदरः प्रतिसारण हितः णिरोविरेकथ नखं खिग्धश्च माजर्नं। दिखाविते दनौवेष्टे बस्त प्रतिसारयेत्‌॥ रोभपन्त्गयच्छाद्वलाचासूरतिमधूत्तरः 1 ग्ड लोरिणे योज्याः वलिद्रघृतथकंराः काकोल्यादौ द्रचीरयिद्धं सपि नस्तः ॐ, पिरे 3 1 म, पिरे दतरकरे रोभरमुखलरसाश्ननेः॥ सकतद्धैः शस्ठते लेपो गण्डे कोरि द्दिताः। सारिवोत्पख्यश्याङषावरागुरुचन्दनैः पोरे दशगुणे विद्धं सपिनेसये पृजिते चौ परिदरे क्च्याच्छोतारोक्तौ विचचगः॥ सभप्यामयतः कां शिरेःपड्े तयः कडमबरिकाभजोपन् वाये करेगदुम्बरिकागेजोपवेत्रिखावयद खक्‌ 3 के, ४. चाद्रयुकेय लवणेः स्याः प्रतिसार्येत्‌} पिप्परोषपैपो्यैव नागरं मैच फरं सुद्षेन सुं कवसं दर्भप धास्धेत्‌)

श्रध्याय २२1) चिकित्वितस्यानं 1 ९२०

चृत मधुरकैः विद्ध दिते कवरनस्यधोः।। भअस्वण दन्तवदम दन्तमूलानि ग्रोधयेन्‌।

तत; चारं मरयुज्गीत करिः सव्वीख भ्रीतलाः उदुत्या{धिकदन्तन्तु ततीऽप्रिमववास्येत्‌। छभिदन्तक्छवच्चापि विधिः कायौ विजानता कित्धिमौसे सदीदविरेभियूर हप चरेत्‌ वचिावतरीपाठासर्जिकायावदरकमैः सैद्रदितीयाः पिप्प; कवचयातर कौरितः। पटोलङिफलानिम्बकयएयद्याच धावने

हित भिसेविरेकय धूति दैरेचनय यः! सामन्ये कक नाडोनौ विधेवं चाच मे ण्टणु यन्दन्तमधिजादेत नाडी तै दन्तमुद्धरेत्‌ दता मासानि श्देए यटि नेपरिजेा भवेत्‌॥ ओधविला देदेदापि चत्रेण ज्वरनन वा ! भिनत्ुपेचिते दन्ते नुकास्थिगतिष्रै4॥

समूलं दशनं तद्मादुद्धरेद्प्रमन्ि च! उद्धुतेदन्ेर दन्ते सरू म्थिरचन्धने रकतातियोगान्ुल्ीकता रोगा चोरा भवन्ति इि। काणः चजायते जन्तुरर्दितं चास्य जायते खमणुत्तरं दन्तमतेः नापदरेद्धिषक्‌ 1

धावने जआतिमदनसादुकण्टकखा(दिर॥

५५ सुश्रुतः] { श्रध्यायद्र्)

क्वाय जातिमदमकटुकखादुकण्टकषः यच्याङ्रोभमन्जि्टाखरिरेयापि यत्छते तैर सोधन तद्धि चन्याटृन्तगता मतिं! की्तित्ना दन्तमूले ठु क्रिया दन्येपु वच्यते 7 खेद्ान कवलाः केष्ण; सरपिवद्चैहतस्य वा नियूद्चानिलप्नानौ दन्तचधपरमदैनाः दिष्दिकय दितो धूमे नखं च्िग्पच्च मोजन। रपे! रसयवाम्थद्य चोरं सन्तानिका चुतं पिरावलतिस्तियापि पमे यद्यानिलापदः श्रदिषन्दन्तमूलानि ग्करमुद्धरे्भपर्‌ कामधुयुैलतसाः मतिरारयेत्‌ दन्तदपैरिया वापि कुव्यानिरवंधेषतः ] कपालिका रु्छ्तसा तवरयेषा क्रिया दिता छयेदिखादलि. विन्नम्‌ रुभिद न्तद तथावपोडिव्यातत्ै. खैदमष्ड्पधारे. मद्रदानादिवधाग््येैः लिग्धैथ मेोजनैः। चलमुदुतय स्थानं विद्देष्ुपिरखख तत्ते तिद रसेयष्याह्रद्गट ककरः ! नैशं दभगुक रोर सिद्ध नख दिते भपेत्‌ नुमे समुदि शु [| फलान्यश्ानि नेताख खवास दन्तधावनः

ध्याय २२11 1 तवकित्छितस्ानं १२६

तथातिकठिनान्मच्छान्दन्तसोगीं दिव्ज॑येत्‌ साध्यानेा दन्त रोगा विकित्सितमुदीरितं जलिद्धागताने साध्यानां कमा वच्यानि सिदे! श्राटमरपेऽनिलजे यदु प्राक्चिकित्वितं कष्टकेव्वनिेत्येषु तत्कायै भिषजा मवेत्‌ वित्तेषु विघुदषु निःश दुरशेएिते॥ भतिषारणगष्ड्षे नखच्च मधुर दितं कण्टकेषु कफोत्येषु सिखितेष्वशनः चये पिणल्यादिरमषुयुतः कस्त अतिषारणे। ग्टहोयात्क्वलखापि गौरस्पेपन्धपैः पटोखनिम्बवात्ताहचारयूयैय भेजेयत्‌ { खपजिद्धनतु संरिख्य चारेण मतिसारयेत्‌॥ शिदिविरेकगष्टूषधूमिश्चनमुपाचरेम्‌। जनि्खायतानां कर्भ तालब्यानां मवच्छते॥ श्गाङुलिन्दयेनारव्य गलश्टण्डिका 1 छेदयेन्भ्ष्डलायेण जिद्धापरि संल्िर्ता नेोक्छषटचैव दीनच्च तिभागं ैदचेद्धिषक्‌। अत्याद्‌ानततसदद्र् तन्निमित्तं सियेत ₹ीनच्छेदाद्धविच्छछाफे लारानिद्राभ्रमस्तमः। तस्मत्वियः मयनेन इका वि्रारदः गरश्रण्डोन्तु सच्छि छयाग्ा्निमं कर्म; ष्‌ ॥.1

१२१

सुखतः { श्रष्याय९९।

मरिचातिविषापाटावचाल्ुटङ्रन्नडेः द्रयुकैः खलवरीस्ततसतां परतिसारत्‌। वचामतिषियं पाठे राख कटकरणे निःकाश्य पिचचमन्द च्च ववलं तन याजयेत्‌ दृह दीकिणिददन्तीषरलासरदारुभिः पश्चाङ्गोडरयत्िरदरिं गन्धेात्तरां प्रमा तते धूमं पिेचयनतुरिरनठः कफनाप्रनं च्तारणिद्धषु सुरेषु यूपयाप्यगने दितः तु्डित्पुपे सषठाते तानुपुणयुटे

रष रव विधिः कार्यौ दिपरपः शरस्वदामणि। तापे वन्त्य दिधान पित्तनान सेदकिदैष तालुभफे उिधिद्यानिखनाशनः।

कोति नाजुजानान्तु कण्याना कयौ वच्यते

साध्याने रादिणेनान्तु दिनं स्णएिविमोवं कदन धूमपानख गण्डयो नस्यकभ च॥ वातिकीन्तु इते रक्ते लवर; मतिपार्ये। खुखोष्णाग्रुगण्ड्पान्धारयेचायमीव्क्गः पत्तद्कराकद्ैःपेत्तिदों मतिसस्धेत्‌। अाचापरषककाथा द्धि वलय शरागारपूमकटुदैः दैवीं अति रारयेत्‌ ेतडिजङ्गदन्तीषु तऽ धिदधं बधचन्धवं

पष्याय २२) *॥ चिकित्छितस्यानं॥ ९३९

नख्यकम्रदि येत्य तथा कवलधारणे ! वित्तयन्छाधयेद्चे रो(दषणं रतव दिखप्व कष्डम्ालुकै साधयेत्तृण्डिकेरिवत्‌ रककाले यवानच्च मुञ्जीत लिग्धमल्पश्ः एपजिङ्िकवदापि साधयेदध्विजिङिकौ रुकन्दन्तु विखाव्य विधिं णोधनमाभरेत्‌ निच्ाचुवपि चे चाधिखन्च शसेण साधयेत्‌ चरमगरखं सपक्ष भेदयेन्रवविद्रधिं वातार चलते; मपिारयेत्‌

मै वातैः विद्धं दिनै कवलनखयोः नने छेदिक धूममिमं दद्यादि चच भालराजादनैरष्डपारङ्दिमधूकजाः मञ्जाने गुगगुलुष्याम्मालीक्ालानुसारिवाः गरीसजरसमलेयमधूच्छिष्टानि वादरेत्‌॥ तच्छ सलं चे सहनाद क्नवः 1 दुषटूकटन्ते स्र मति्मास्तेन पेत्‌ रष सरन्पषरे धूमः मग्रः ऊैडिको मतः कफतनोः मारतप्नय मुखरोगिनाश्न" पित्तात्मके स्यसरे प्रद्धकायद्य देदिनः 1 सम्बैः पित्तदरः कर्थः विधिमेधुरश्नोतलः अतिंवारणगष्टषधुमेगोधनानि च।

९२२ सुश्रुतः ` {श्रध्यायरद्‌॥ `

ˆ कफात्मके स्यैसर ठिधिं इयीत्करापद पिवेदतिदिषं पागां मुस्तञ्च खरद्‌ार रोदिणों कटुकास्याघ्च कुटजस्य फलानि गवी मूवैण मनुजे भारेधरणसमितैः 1 रथ सनीन्कफरटतान्रोगान्‌येपमोऽपकर्प॑ति सीरेुरयमेोमूव्रदधिमस्वष्ठकाज्िकेः 1

विदष्यात्कत्रला्वोच्य दोषं तैलघुतैरपि। रोगाणौ मुखजातान साध्यानां कयौ कोत्तितं श्रमाध्या श्रपि वच्यन्ते सेगा ये यतर कोत्तिताः। शरोभकोपा वज्याः स्ुमीसरक्तविषशोषभाः 1 दन्तमूरेषु क्यौ तु विलिङ्गगतिभोपिे 1 दन्तेपु शिष्यन्ति ण्यावदालनमश्ननाः जिद्कागतेष्वदासम्द तावयेव्वदरुदं तथा खरप्र बलेः न्दे वलास विदारिका गरी मौखतानद्य ्तप्नो रोदिष्ये गले 1 चरषोध्याः कीर्तिता चेते रोगा नव दशैव च। तेषां चापि क्रियां वैयः म्यास्येच समाचरेत्‌} चयोविप्रतितमाऽध्यायः॥

च्र्ातः ्ेफान चिकित्वितं व्याख्यास्यामः

पद्धियेऽवयवघमुत्यः ,ओंकाऽभिहितो लणतः अनोकारतद

ध्याय २३९11 1 च्िकिङ्ठिवखानं 7 ९४द्‌

सव्यैसरस्द॒ पञ्चविषः तद्यथा वातपिन्तद्धेशसन्निपातदिषनिं मित्तः तापि तर्षितखाष्वर्ममनादतिमाचमभ्यवदरतो वा पि्टानदरिविङधाकलयेणानि दीणस्य॒वातिमात्रमन्डमुपेव मानस्य गदत्पकनार्करगकैरानूपेदकमांसखेवनादजो पिन वा ग्राम्यधरसेवनादिरंद्धादारस्वनाद्धस्य्ेष्रर यपंदातिसद्धोभण दषा धाद्रन्प्दूष्य खयधुमापादयग्यडिजे शरीरे

तेतर दातश्ववथुररुणः कष्ठे वा दुर गवखितस्तोदादयक्चात्र वेदनाविेषाः

पित्तचथुः पोतो रफ वा; शोघ्ानुषाययौषरोषाद्सञ्चाव वेदनाविगेषाः विः २५ ेष््ययुः पाण्डुः ष्एकतवा चिग्धः कठिनः भीतो मन्दानु सासे फण्डादयश्चाच वेदनाविरषाः सन्निपातश्वयथुः सम्वेवेदन, विषनिमिन्तस्हु गरोपयागादुछतोयेदनाकषयादकावगा हनाविषसलरिग्धचनावचूणनादा खविषमूजपुरोष्छकस् द्टान ठएकाादोनां चैखभरनात्‌ तु रदुःक्रित्यानेऽदलम्ब चलो वा दण्दपाकमरायञ्च भवति भवन्ति चात्र दोषाः खयधुमूद्ै हि कुषेन्यामा यस्ताः पक्ाशयस्या मये वदवःस्थानगतास्वधः तछरं देदमनुपराप्ताः दुयुः सैषरं तया 1 अययुमषयदेे यः कष्टः समगर यः

शद्४ 0 सुखत्तः॥ { श्रध्यायर्द।

शर्ङगऽरिटग्यतय यद परिर्ैति।

श्वासः पिपासा दैव्ैदध ज्वरण्द्दिररोचकूः॥ `

दिकारीषारं कास्य शने सक्घपयन्ति दि।

सामान्यत विेषाच तेषां वच्छामि भेषजं

ओकिनः सन्य एव परिदरेयुरग्दलवणद धिगुखवषापयस्तेख धुतपिषटनयगुख्रि॥ तच वानच्ययेोचर्तनेरण्डस वा माममद्धेमासं वा पाय येत्‌। न्ययोघादिककपायषिद्धं सपि पित्तश्यथै। चर्व धादिष्िद दर्ये) मतिपातश्वयथै सुीचीरपातनं दादग् भिरण्डपच्चिः भरतिरेषषटं दन्तोप्रतिवापं सपि; पाचयिता पाय येत्‌ िपनिनिन्ते कचेषु प्रतीकारः श्रथातः सामान्यचिकिच्छिकं व्याख्यास्यामः]

तित्वकधुतचतुधानि या्युकरा्युद्रेषु ठु ततोऽन्यतममुपयुज्यमानं धथुमपदन्ति मूचवत्ति्रियो वा धेवेत्‌। नवायसं वारर धुना शिड्प्नातिधिपाद्रजफलभद्रदारनागरमरि चच वा धरण्मृष्णाम्ुना चिद्टुकाराययूणीनि वा त्रिफलाक्पायेण मू वा तुत्यक्षोर दरितक्रं वा ठस्यगुडासुपयु्नीत देवदाह शुष्ठो या रुगु वा मूतरेए वाग्डकपायानुपाने वा ठन्यगुडं शटद्रपेर वा वधामूर्पारयं मुलक्ष्वं वा स्यरद्रवेरं पयेऽनुपान मदरदभामं वयेपवपोमूकपायसिद्धेन वा सपिधा मुदधोलुम्बन्भव येद्‌॥ पिम्पमपिप्प्े मूच पयविवररमूरवधभूषिद्धं वा चोरं

प््रथ्याय२४।] त्दकित्छितस्यानं॥ ९३१

पित्‌ मदैवधमुरद्वीमलसिदध वा! तिक्टुकरण्डमूग्धामामूल षिद्ध वा) वधामृप्ररङ्बेरसदादेवदारखिद्धं वा तथालादविभी तकफचकन्वं वा तण्डुलाखुनः ारपिपसीमरिचडङगवेरानुषिद्धैन गुङ्कयुपेणाखरेना ्पदेदेन मेजयेयवानं मेमन वा टककाक्षनक्रमालनिम्ब वधीमूक्षथैय परिषेकः सुपसौवधेलसैन्धवाद्गएाभिख् भदेदः याश्च: यथा्धिषच्च विरेचनास्यःपनानि सीचएल्यजनसुपेरेवेत चेदददापनद्य धिरभियाभीच्ट ओरितिमयसेचयेदन्यत्रोप दवरफादिति > " भवति चाच) पिट्नमनचं लवणानि मये ददः -दिवाखमयाङ्गवच स्ये धुते तैखपयोगुूणि भपप जिधाखः परिभये

चहर्विरतितमेऽष्वायः „` अयातेऽ नागतावाघप्रतिपेधनोय विकिष्टिते व्याव्यायामः॥ छत्यप्याव्याय खततं खद्येनारोग्यनिच्छता। . घीमता यदनुषेयं न्स सम्प्च्छने ~ वादौ दन्तपवनं द्ाद्भाहुलमायतं 1. कनिषटिकापयेणाद्टज्वग्रयितमभः)। अयुयन्यि यदापि प्रत्ये बनतभूमिभ { श्पच्छत्तुच रप रसं यपश योजवरेत्‌

१२१

सुश्युतःा { ध्याय ४1

कयायं मधुरं तिक्तं कटुकं मातरतितः निम्ब लिक्तके ष्ठः कयादै खदिरस्तथा मधूक मधुरे चरेष्टः करज्ञः कटुके तया चाद्रयेषविवगीक्तं सतते सैन्धवेन 1 चूर्णेन तेजावत्याख दन्तानित्य िभेघयत्‌ एकैकं घपंयेदन्तं खदुना करूरकेन च} दन्तोधनचूैन दन्तमसान्यवाधयन्‌ तदीगन्ध्थापदेदतु केपरापं चापकर्यति वैश्यमननाभिरति सौमनस्य करोति

खादेद्रतास्वोढठजिह्णरिगसमुद्धव अ्रथास्यपाकते चापे कासरिकावमोपु च।। एुब्बेलेः ोणेभक्तथ मृच्छन्ते मदपीडितः। भ्रिसगाप्तसतृपित खान्तः पानक्ञमान्वित, शरदि कणश्धलो दन्तरोगो भानवः 1

" जनिद्ानिर॑खन रें चैवं वार्च॑मेव

तन्वापचर प्त एदु च्छं दगाहरुलं। सुखवैरखदौगेन्धयगेपनाद्यहर्‌ सुखं दन्तदव्येकर ध्य खेदगष्टूषधारणं चीरटचकेपायैन्धा चीरेण विमियितैः॥ भिशञेदककषायेण त्थैवामचकस्य वा 1 मचाच्येनयु न्दनः पतन्त्य व.

अ्रध्याय२४। ] त्विकिष्छितस्यानं ९३७

गिलक मुखभीषच्च पिडका वयङ्गमेव रक्तयिन्तरतन्‌ रोगान््य रव विनाभ्येत्‌ सुखं लघु निरीकतेत इृढे पश्यति चदुषा।

मतं ओतेऽच्जनं ओं विग्द्धे सिन्धृ्ेव दादकण्डुमनन्न्च दु शिकेद रुजापदं 1 शरच्तोरूपावदेद्धैव सते मारतात

नेचरोगा जायन्ते तस्मादन्ननमाचरेत्‌। भुक्तवान्‌ पिरषा खातः खान्तन्करदनवाहनैः॥ रात्रैः जागरितशथ्चापि नाच्छाज्न्वसिति रव च। कपुरजएनिककोललवद् कटुकाङयैः सवुणेपूनीः सदतं पं तामसूलनं ष्टम =“ मुखयतीगन्ध्यकान्तितीष्टवकारक शनुदन्तखरमलजि्कद्रियविशोधनं भरकमन इदे गलामयविनानं

यय्यं सुतरोत्यिते भुक्ते खाति वान्ते मानवे रक्तपित्ततच्छीषदब्ामूच्छपर तिना रुत्दुन्यैलमत्यानी दिनै चाखणेविणा स््सिगतांस्तया रोगान्पिराऽभ्यद्गोऽपकर्पति केथानं। मार्दवं दैर्य' बल किग्धरष््ता 1 करोति यिरषम्त्ति खलद्षमपि चाननं सन्तर्थणं सेद्धियाणट निरयः अत्पूरणं

स्‌

#॥ ५५;

1 खशुतः॥ [ भ्रष्याय २४)

मधुं षलोरणुक्ञा सरले देवदास शुद्रकं पञ्चनामाने समभागानि भेदरत्‌। मिय कल्ककयायाश्या चक्रतैलं विपाचयेत्‌ सदैव भत जन्तोमूद्ं मैल मदापयेत्‌। कैशप्रसाधनी केश्या रजोजन्तुमलापद्य धनुमन्याणिरःकंशरूलप्रे केपृरणं श्रभ्यद्नो मादैवकरः करुजातनिरोधनः॥ धानो पुष्टिजमने स्टजावणैव्प्रदः॥

सेकः अमप्तोऽनिखष्दद्भप्रससिप्रसाधकः सतामिदग्धाभिदतविधुषटानं। सजापदः जलसिकस्द वदन्ते यथा मूलेऽदुराखलोः॥ तया धाहुविदद्धिदि खेदएिक्तस्य जायंते सिरामुदैरोमक्पर्धमनीभि्य तप्यन्‌ शरोरबलमाधत्ते युक्तछेदा ऽवगाद्ने

तच मरतिसाव्यन्तुदेशदोपविकारपित्‌ तैसं चते वा मतिमान्ुब्यादग्य्गषकपोः 1 केवले सामदेपिु कश्चन योजयत्‌ तरणल्चय्थजओीर्णे नाभ्यक्तश् कथञ्चन 1 तथावरिकरा वान्त निरूढा मानदः पनवैवोः छच्छ्रता व्यधिर साभ्यलमयएपिवा 1 शेषाणं तद्दः प्रोक्त श्रभिमान्याददोगदाः

आअभ्याय २४1, ] 1 त्विकिष्ठिषस्यानं 1 १.२९.

सन्तपैएसमुत्थानौ रोगाण वैव कारयेत्‌ अरोरायाजननं कर्म यायाम्षजि्े तत्छवा सुख ददे किष्द्धीषात्छमन्ततः 1 अरोरोपचयः कन्ति वराणां सुदिभक्तता दौघ्राग्निलमनालष्य स्थिरलं लाघ ग्टजा ) आअमक्तमपिपाशष्यशीतादीनां सदिष्णुता ¢ शआरारोग्यं चापि परमं यायामादुपजायते ! चालि सद्यं तेन किचित्खैःापकयरे नच व्यायामिनं म्यमरदैयन्यरमे मयात्‌। ननं सदसाक्रम्य जरा समधिरोदति व्विरोमवति मार्च यायामाभिरत्य च। "व्याधामचृषगाचस्य यह्यामुदत्तित्य व्याधयो नोपसर्पन्ति धिंद चष्रग्टगा द्व} वयेरूपगुरीर्धोनमपि ङयादुदभने ग्यायामं कुर्वता नित्यं विर्द्धमपि मोन) दिदग्धमविदग्ध वा निर्दयं परिपच्यते॥ व्यायामे हि मद्‌ पथयो बलिनां लिग्धमेजनिनां। सददशरोते वसन्ते तेषां पथ्यतमः तः न्दष्युतुव्वहरद पु न्िरण्त्मदितेविभिः यलस्याद्धेन कर्त॑ये व्यायातरा इन्यतोऽन्यथा इदि स्यानस्वितेा वयुधद्‌ा वक्तं भपदयते !

॥।

१.४०

1 खुयुतः॥ { च्ध्याच ९४)

श्यायामं कुवैत ननाखद्वलाद्धष्य सच षय्ोबनश्रौराणि देगरकालाश्नानि च। समोच्य कूयाद्यायाममसन्यया रोगमाक्रेयात्‌ उयलुप्णरचिच्छदि रफपित्तथमक्रमाः 1 कासशोपज्वर्ासा श्रतिव्यायामसमभवाः रक्तपित्ती छः अधो ारकासचठतातठुरः 1 भुक्षवानप्तीपु छोर भमान्तय विवर्जयेत्‌ उद्वर्तनं वातदरं कफमदाविलापनं सिरोकरणमद्गानां चक्मसादकरः परं सिरामुखविविकल'लक्प्यसयप्निय तेजने छद्धप॑णेत्छाद्नाभ्य जायेयातामपशयं छमादनाद्धवतू्तीा विगेषात्कान्तिमदपुः। मदपैवीमाग्य्टजालाघवादिगुणणचितं जद्पणन्तु विश्यं कण्डुकेाठानिलापदं न्वी सञ्ञनयत्याप्डु फेनकः सैय्यैलाधते कण्टूकोठानिचसम्ममततरोगापदथ सः | तेनं लम्गतस््नः पिरामुखविरेचनं ` छद्ंणन्विद्धिकया कष्ुमाटविनाणनं निद्रादादममदरं खेदकण्डर पापे ~

यं मदर अष्टं सर्थद्धियविभेधर्म। तद्रापापापगमर्नं तुरि पु्वद्धनं

शच्याय १४] व्विक्त्छिवख्यनं १४९.

रकमरभाद्ने चापि कानम्रेख टोपने उष्णेन भिरसः जानमदितचचचय" सदा शओोतेन शिरस. खानं -उचुव्यमिति निर्दिेत्‌ 1 शे्रमारुतकोपेह ज्वाला व्याधिबलावचं काममुष्णं भिर दान मैषञ्याध समाचरेत्‌ श्रतिशोताखुशोते सेरमारतकोपनं श्र्युष्णमुष्णकाचे पिन्त्ोएिववद्धैने। तचातितारस्वरितकणेश्डुलानिलार्तिषु च्राश्नानासेचकाजषमुकवल्ु गहत सैमाग्यदे वणेकरं रोताजेवनबदधैनं सेददौगेन्ध्येर्स्रमप्नमनुलेपने 1

ठाम येषा निषिदधनतु तेषामणनुदेनं 1 रचोघ्नमय वैज सोभागयकरमुत्तमे खमनी;म्बररलान। घारणं ओतिवर्नं सुखालेपादढे चदु पीनगष्डं तथाननं। श्रवयङ्कपिडकं कान्तं मवत्यमुजपनिम्‌ पद्छद विदं कान्तममलेाज््वलमणडल 1 नेचमञ्जनषयेःगाद्केचामलतारक

यस्यं सग्येमायुव्यै धनधान्यदिवद्धनं ! देवतातिधिविमरर पूजनं नोषवद्धनं श्रादरः म्रएन. सद्बलर्देदधारक.

१४२.

1 सुश्रुतः { श्रष्यायर४1

श्रायुेन.षमुत्ाद्त्योजोऽभि िवद्ंनः पादभरचालन पाद्‌मलरोग्नमापदं 1 दुःसादनं टय रचोघ्ं गरोतिबदधैनं निद्राकरो देदखयनुष्य' अरमदभिनृत्‌ पादलग्रदुकारी पादान्चद्गः सदा दितः॥ पाद्रोगदरं कोपर प्रीतिवद्धनं सुखभ्रचारमैजस्य षदापाद्‌त्रधारणं अनारोःग्यमनायुययं उचुपोरूपघातरत पादाभ्यामनुपानद्यं षदा च॑क्रमणं नुणौ पापेपद्मनं केश्नखरोमापमाव्यनं हपैलाघवपैभाग्यकरमुत्ादवद्धनं वाणवारं श्टजावशेतेजावलविवडनं पविचकेश्यसुष्टीषं वाते,तपरजोऽपई वपीनिलरजेघमैदिमादोनां लिवारणं यध चचुधतनाजसखं दरं द्त्रधारणं प्रन सरौटपवयारविपाणिभ्यि भयापरई ग्रमस्खननदोषघ्नं स्यविरेच मरगस्यते सतवोत्छाहवलयरपरयवोय्यैविवद्धनं श्रवषटसकरद्चापि भयघ्नं दण्डधारणं श्रास्या वणैकफयच्ययौक्मार्यकरो खा 1 + ध्वा वणेकफस्वौच्यसै दुमावय॑विनाभन.

श्रष्यायर४।'] 1 त्वकिल्छितखानं ९४

"अत्यध्वा विपरौतेऽान्नुरादौ ववयरंद सः यतु च्रमणं नातिदेदपोडाकरं भवेत्‌। तदायुष्वैलमेधामरिमदमिद्धियकोधनं

£ अमानिलरं ययं युटिनिद्राधतिपरदं

, सुखं शय्यासनं दुख पिपरीतगुर मतं बालव्यजनैजघ्यै मिकादीनयेादति। भोषदादश्रमसखेदम्‌च्छत्न व्यजनानिलः ओलतिनिद्यकरं हव्य कफवातथमी पद !

+ संवादं मौखरक्रतक्‌प्रसादकरःसुखं

^ अरातं रच्छवैवर्य्मरुदादपनिनत्‌ सतेदमूद्धपिपासान्नममवातमतीऽन्यया सुं वाते प्रसते सीने शरदि मानवः निवाते द्यायुष सेव्यमारिग्याय सर्वदा श्रातपः पित्तदण्णामिखेदमृच्छाभमोखरत्‌। दा्दैव््धैकारौी छाया चैतानपोहति॥

° ` चभिन्वीततकफमभभोतवेपयुनासनः शआआमामिथन्दजरशेर रक्रपित्तमदूषणः पुटिव्बलोन्सादमभनिरीकषिमतन्तिनौ। करोति धाठुणाग्यञ्च निद्रा कासे निषेकिता॥

तत्रादित नोचनखरोम्था भटना प्ररुकवाससा लचष्णोष्‌

च्च्ोपानत्यन दण्डपाणिना काले दितनितमपुरपुष्ामिभा <

शष्‌

सुतः [ श्रध्यायर४।

आयुलेज.समुतसादतयोजऽग्िविवद्धंनः पादभरचारनै पादमलदेगश्रमापं 1 चलुःमसोदनं टयय रोघ ्रोतिवदधैनं निद्राकरो देदसुखयनुष्यः श्रम तिनुत्‌ पादवषटदुकारौ पादभ्यदगः खदा दितः पादरोगददरं रकप् परोतिवद्धनं सुखप्रचारमैजस्य सदापाद्चधारणं ्ननारोग्यमनायुय्यं चचुपोरपघातटत ! पाद्गभ्यामनुपानद्यौ मदा चंक्रमं गुणे पयिपपमनं केशननखरोमापमार्यनं दपैताघवमोमाग्यकरमुन्ावद्धमे वाणवारं ग्टजावणं तेजावलत्रिमनं 1

पवित्र केग्यमुष्टीयं वातःतपरजोऽपरद व्पानिचरओधर्महिमादीमां निररणं वथ "वचुथनजस्ं परं एव्धारणं प्रटुन सरीरखपव्यारविषाणिग्या भयापद म्रमस्उननदपध्रं म्वविरेच प्रशस्यते सतोाहवन्ध्वर्यधेयंवोयविवद्धनं। श्रवषटपकरद्धापि भयघ्नं दण्डधारणं श्रास्धा वर्णकफश्चोन्धगैकुमार्यकसये सुपा + ऋष्वा वर्धकफम्दौःैङुमार्यविनाग्न. +

अध्याय २५1] 1 व्दिकित्ठितिखानं) ९४६

"श्रत्वा विपरोतोऽखान्नुरादीन्केलरुद सः यनु च्रमण नापिदेदपोडाकरं भेत्‌। तद्ायुरग्वरमेधाधिप्रदमिद्धियबेषधनं

\ "असानिलडरं ट्य पुषटिनिरराधृतिपरदं 1

सुखे ्ययासने दुःख दिपरोतगुरै मते वालव्यजनमैजसखं मङिकादीनपेदति। शषदादस्रमदम्‌ चनन व्यजनानिलः म्रीतिनिद्राकरं टय कपवातसमापदे !

+" संवदन मौसरक्तवकग्रसार्कर सुखं भवातं रौच्छवैवप्दतमरुद्एपतिनुते सदेदमूर्दएिपासाप्नममवातमतेऽन्यथा सुखं वाते मस्मैते गरीनने शरदि मानवः 1 निवाते द्यायुषे सेवयमााग्याय र्वद्‌ा श्रातपः पिन्तदष्णाद्निखेदमूच्छभेमोखरत्‌। दादैव्कारी राया चैतानयोदति " शरभिनौतकफकभोतवेपथुना्नः 1.

श्रामाभियन्दजरणेा रक्तपित्तमदूषएः पु्टिवरंबलोन्छाडमभिदीिमतन्तिन

करोति धातुसग्यच्च निद्र काले शिषेदिता

कचादित.व नचनख्िम्णा पटुना पुकगाममा चधृष्याष च्डधचोपानत्वन दण्डपाणिना काले दितिितमधुग्पुष्नाभिमा

४४ खुदत अ्रध्यायर्‌४।

पिणा वन्युश्तेन श्नानान्तु गुरटद्धानुमतेन सुखदायेनानन्यमनसा खलूपचरितवयं तदपि र्विः कणस्थिकण्डकाग्तुचभं स्मोत्करकपाचाद्भारामेष्यस्यानवलिष्धनिपु विषमेन्कोलचतु प्यथश्रभ्राणासुपरिष्टात्‌॥

रानदविपष्पवैुन्यामृनामिवदत्‌। देवतराह्मणपिहटप स्िविद्यश्च नरेन्रदिषोन्मत्तपतितचुद्रनोचाचारानुपाधोत

चपन्यतम्रपातेकिपमवस्तीकटु एवाजिकुन्ञरा्धियदणामि परिचरेत्‌ पु्णंनदौषमुद्राविदितपल्वल्चभर्कपावतरणानि मिन्नशुन्यागा फणानविजनार्ववासाभ्निषकमयालमुजङ्गकीटये वा्यामाघातकलदगस्दसननिपाताभिस्रुमव्यालधरोषटपःरत्नि सनि वरथो ^

नाभनिगोगुबरद्धण्र ए्यत्यन्तरेणाभियायान्‌\ श्रवमनुया चात्‌ 1 देवगोन्राद्यणधैत्यष्वेजसे गिपतितपापकारिणाश्च दायां नाक्रमेत नास्तं गच्छन्तमुयन्तं वादित्ये वोचत 1 गान्धयन्तीं पर श्स्यंवा चरन्तीं परख कदीचिदाचचीत नचेक्तापाते

श्रधनूपि नाग्निं सुदेनापघमेत्‌। नापो भूमिं वा पाणिपादैना भिदन्यात्‌॥ ~

देगान्धारचेत्‌\ वद्ि्दैगान्‌ यामनमरदेवतायतनश्श्ाम चटुम्ययसटिसभयपयिपन्रिरष्टानुवुभेन्र भका वाययमिष लिचणमा्केणोपगुरुप्रतिमुखं

भिं विचित्‌ नावम्ृतमुप्ः सरदि सृनिद्कारायघवव

सथ्य्य २४] ।॥ तिदिन्सिदघ्यायं॥ १४५

धूनुतमेत्‌!न पब्यलिकावष्ट्मपादग्रमार णानि गुषएन्निवे कुययोत्‌॥ न॒ वालकणेनाखाभ्रोतेद्ग्रनविवरण्यभिङ्ष्पीयात्‌ 1 वीजयेत्केथमु खनखवस्त्रगात्राणि गाचनखवक्रवाददिवं सथ्यात्‌। वाष्टरोष्टटणादोनभिदन्याद्धिन्या्या मतिवातातपे सेवेत भुक्तमवोऽप्निमुपावोत नोष्कटु करिषठेत्‌। नाल्यकाष्टासनमध्यामोत नं सो विषम धारयेत्‌) विषसक्रायः किये भजेु्धोते वा प्रततमोचेत विभषा श्न्यातिभीस्कर खव्मवलभरान्तानि ! भारं शिरसा ददत्‌।न भ्रजागरणग्रयनाखनस्यानदद्धुमणयानवाहनप्रधावनलङ्घनघचवनम्रत रणदास्वमाव्यव्यवायव्यायामादीनुत्वितानणतिंदेवेत खचितादप्यदितात्कुमशे विरमेत्‌. दितिमनुकितिसयश्चिवेत क्रमो शैकान्ततः पादद्येनात्‌ नावाक्थिराः श्यत भिपतरि ना्ननिपुटे मापः {पित्‌ काले दितमितच्िग्धमधुरपरायमाद्ारं वैपव्येवितमस्नोयात्‌ यामगणगपिकापणिकंनुटपतितभोजनामि ` परिररेत्‌ भे घाप्प्रपि चानिषट्टपरसगन्धसयर्धयन्दमानखान्यन्ान्येबङगुान्वपि का मम्ूयदन्तानि तान्यपि सविकराविपहतानि गाप्रष्मयित पाणिपादे शुद्धोत मूदेष्ारपोडिे सन्ध्यदोनीपाभचितो ना सीतकार्च रोनमतिमावद्धेति नमुश्चोतेद्धुचेद) ` मोदके पश्येदात्मानं नग्नः अविन्नत। नक द्धि मुञ्जीत वायचुतश्रकर॥ ्‌

९.४६ 1 सुखयुतःए {श्रष्याचर४।

नामुदयूध नषे नोष्ठनौमलक्गेविना शरन्यया शु्ठवोमपोदिं जनयेत्‌। चूतमदयातिखेवामरतिभूषा

विचसमाह्वानगेष्टीवादिचाणि सपरत खनछ्छ्तीपानद कनकमतीतवासासि चितानि घारयेत्‌ ) ब्राह्मणमर्ं जाच्च नोच्छिष्टः सित्‌] भवन्ति चाच सुखमाचै समासेन सदुत्तरेतदीरितं

श्रारग्यमायुरथी वा नासद्धिः प्राणते नृभिः

चक्षि्यसिनूति ये ये दोषाः कन्ति देहिनो

केषु तषु मदातव्या रखाक्ते ते विजानता

वासु पन्तय पिवेच्छरदि माच्या

वयास चतुते मासान्माचावदुदकं पिवेत

ष्ठ दमे वसन्ते कामं मोगरे शोनसे

देमन्ति वसन्ते सोष्वरिषै पिवेन्नरः

प्रततं प्पिवेदगीभने मादक रस॑ पिवित्‌।

धूपं वधेति तप्यन्ते म्पिवेच्छयेतसे जसे

खस्य रवमतोऽन्यस् दोषाद्ारमतानुगः।

कतं सन्धवसूतैन पिष्पलोमि्च धयुतं॥

पििदमिविद्यधै यच वेगाविधारयेत्‌।

श्रभिद्तिकर नृण रोगाणौ मने मरति

मार्ग्रदसन्तेपु सम्यक्‌ खेदादिमाचरन्‌1

कपे मच्छरदेनं पित्ते दिरेको बखिरोरणे

अध्याय २४11 प्विकित्सितिखानं १४७

श्यते रिष्वपि मदा वयाया दोषनाशनः। मुकं विरद्धमय्यननं वयायासान्न अरदयति खत्सगंमेथुनादारगरोधने सयानतु तन्ना;

) भैच्छदरोगभयास्मान्च, पोड़ा वा काचमानसी 1 श्रतित्तीमेमयेगाच केदात्मानमात्मवान्‌। पूलकासञ्वर्ाखकाग्यपयद्धमयच्षयाः शतिव्यवायान्नावन्ते रोगाद्याेपकरादयः। आदुशनन्ते भन्द्जरा वपुशणेबचान्िताः स्विरोपवितमेषाख भवन्ति स्तवु संयताः। विभिव्विभिरदोभिदिं समोयाग्रमरदं। नरः षमैसनुतुषु र्थेषु पचात्पकचाद्रनदुधः। रजस्दलामकामाद्च मेखिनामप्रिया तथा वद्धा ववीदद्धेः तथा वयाछिमपोडिता। द्वीनाङ्गी गिरे देया योनिरोषस्मचितां सोच गुुपतीश्च तया म्रत्रनितामपिं। खन्ध्यापर्चैम्बगम्याच्च नोपेवात्ममद्‌त नरः शोर च्च तथामध्यन्दिनेषु च! छञ्जासमावदे देशे विषटतेऽप्डद्ध खव सुधित व्याधित्ैव चु्दिन्तशच मानः वानविष्सूकवेगो पिपा्धरतिदुम्धल लि्ैग्येनावयोरी मा्न्रुक्रषिधारणं |

१४८

0 सुखतः [ भ्रष्थाय २४।

दुटयोनै विषगेनत्‌ बलवानपि वजयन्‌॥ रेतयातिमाचन्त्‌ मूर्धवरणमेव

* सिताङुक्तानगयमे विपिपेेव गर्तं फ्रीडायामपि मेधावो हितार्थी परिवजैयेत्‌। रजखलो प्राप्तवतः नरस्यानियतात्मेन.॥ दश्यायुक्ेजसे दानिर धरेच तते भवेत्‌ लिङ्गिमं गुरूपतीश्च सगेचासय पन्य दाच सन्ध्यये्ापि गच्छेः जोवितचयः। मिष्या गरसैपोडा स्याद्मुितायए वलय द्येनान्नीं मलिनो देवया कामं बन्ध्यामयेटति देऽ ण्एदधे श्एक्रस्य मनस सये भ्वित्‌॥ सुधितः सुग्धपिचाञ्च मध्या ठपिताऽवलः। स्थितस्य हानिं शुक्रस्य वायोः कोपश्च छिन्दति च्रतिप्रसद्भाद्धयति भोषः प्रक्रचयावदः व्योधिवस् रजा सीः खु जायते भ्तयषरद्धंराधे वातपित्ते म्रक्यतः ति्ग्धोनावयेपनै दुषटयेनि तयैव पद्‌ गस्तथा वायोः कोपः भुकरस्य थः पचारिते मूषित रेतसश्च विधारणे धन्ताने भ्देच्छोधे भुकरागाचधाम्ठु समवः २४५ पपिरदरेतसमादेतसेकदये दित

(4

ध्याय २५] विदिकित्ठतसयानं # १४९

शर चापसितं मेदाच सन्धाध कयक्चन॥ वयोरूपगुलेपेत चस्यशीलः गुणाचिता 1 श्रभिक्रामेऽभिकामान्तु इष्टे इष्टामलष्तो सेवेत प्रमद युका वाजोकरणषटेदितः \ भच्छाः सश्वकराः छोर ससित रसणरव खानं सव्यजनं सपः व्यवायान्ते हितानि त॒ ¦ पञ्चषियतितमेऽष्यायःए *

} ्रधाते मिश्रकतिक्रिख्छितै यास्याखामः॥

ˆ पराखछामयास्त॒ विखाव्या द्र्युक्तं मिध तान्‌॥ परिपिटसलयोत्पात उन्मा दुः खकद्धनः। पञ्चमः परिरेदो कर्ण॑पास्यया गदाः सताः सङ्माग्यचिरेसूष्ट सदमामिग्रवद्धिते ! किमा भकत्पाद्या सदये, परिपोटवान्‌॥ छष्णएारणनिभः स्तम्धः वातात्‌ परिषीरफः गुष्यौभरणवेधागान्ताडेनाद्रषणादपि फः पाया मेच्यामे दादपाकरगवितः। रकि वा रकपित्ताभ्यामुत्पातः ममदौी मतः॥ मलाद््ुयतः कर पाच्या वायुः प्रकुणनि 1 ग्यहोला मके सुययाच्डपं तदर्णत्ेदम उन्मन्धकः सकण्डूः विकारः कफवातजः!

९५० सुद्युतः { शअ्रध्यायर्‌भ.]

बद्धमाने यदा कर्णे कण्डदादर्गन्वितः॥ शराफ भवति पाक्य लकस्याऽसो दुःखवद्धंन. कफाखु्ुमयः कदु; सवैपाभा विकारिणीः खाविणो पिडकाः पाद्या कष्टुद्‌ादरुगनविता' कफावुमिपम्धूतः सविसपीचितस्ततः लिद्माच्गष्कुलों पासं परिलेदीति खतः। पास्यामया दमो चारा नरस्याप्रतिकारिणः॥ मिथ्याद्ारविद्ारस्य पालि दिंघुष्पेचिताग तसमादाप्ड भिपकरेयु देदादिक्रममाचरेत्‌ तथाभ्यङ्गपरीषेकप्रे दाखविमोचणं | सामान्यते विशेषाच वच्छाम्यन्य्ननै भरति खरमज्ञरियव्याश्यैन्धवामरदारमि, सुपिष्ट; यागन्य् मूलकावरगुजः फलैः

रुपित्ेचवसामल्नमधूच्छिष्टानि पाचधेत्‌ सरीराण्यय तैः पालि मदिद्यात्परिपोटके मन्िातिचयध्याङसारित्पर्पद्नके;। सरोपः सकदैथ चलाजम्ब्वाघपद्तेः विद्धं घान्याग्बसयुकं नेलमुत्पातनाग्रन 1 तालपव्यश्वगन्धाक्वाकचीफलसन्धः 1 पलं कुर्मैरमोधाभ्चा वसया पचित

! सरलाचाञ्लो्याचच ल्दतमुत्न्यनप्न्‌ \

श्रध्याय २१.11} चिकित्छितिस्यानं ९५९.

तथान्तक्जरेम्या्पतरक्रायन सेचनं! मपौरडरोकमधुकमल्िषठारजनी दये! चूैरदत्तेनैः "पारं तैलाकामवचूंयेत्‌॥ साचाविडङ क्केन सलं पक्तावचारयेत्‌

चिर भेमयपिण्डेन मरि द्यात्परिलेदिके पिैवविष्ङेरथ वा चिटच्छामार्कसयुतैः।

कर्द दिवीनेम क्टजारम्बधायुत 1

संतन सारय तले शद्ध मरिचशयुत सनिन्बपचरेरम्यङगे मधून्छि्टानितं हनं

पालोषु याधियुक्ताखु तन्वोषु कठिनाखु चा

प्छ मारद्वाधेचच जुययौद्भ्यञजनं दितं लोपाकानूपमल्नाने वर्सा तं नवं चुतं

पद्‌ ्गुणं चोरमावाप्य मधुरं गणं 1 अपामागीशगन्मे तथा साचारयं श्एभं॥ नतसिद्ध परियूतच्च खनुगुप निधापयेत्‌! तेनन्यह्यात.सदा पालिं खखिनमतिमर्दिता॥ रुतेन पाल्यो बद्धन्ते निरजे निरुपद्रवाः !

शद्रः पुष्टाः समाः ्छिग्वा जायन्ते श्चषण्तमाः॥ भीलीदल र्ङ्गरजेएलुनलकपिष्डीतकं कृष्णमयोरजस ! वीजेद्ञे सादचरच पुण्यं पथ्याचचधाजोदिते विचय एकोत षन्व॑मिदे प्रमाय पद्धेन तु नतिनोभवनं 1

९५२ 1 सुयुतः॥ [अध्यायरप।

संयाज्य परं कलग निधाय सोदे चटे सद्मानि सापिधाने॥ चरनेन तैलं विपरचेदिमिश्रै रसेन ग्चचिफलाभवेन 1 श्रासन्नपाक्ते परीत्तणाथं पचर बलाकाभवमारिपेख म्वेयदा तङ्कमराङ्गनोलं तदा विपक्तं विनिधाय पाच एच्णायंपे मासुमदस्यितं तदभ्यद्ग योगात्परितानि दन्यात्‌।॥ दैरोयजग्न्वशुनकाफरोजं पुष्य तिसान््र्वैवचूतवोजे पुननैवाकर्दमकण्टकार्थी कारीरुपिष्डोतकवीजारे फलत्रय लाद रजोाऽश्चनश्च यच्याद्धयं नोरलसारिवे च। पिष्टराय समं सदहमेद यन्या साराम्ममा वीजकसष्षवेन सारावणः सप्तभिरेव पदादधिःसमादेय दशादगुपं। सोदे पुपये विनिधाय तेचमकताद्धमे तच्च पतेतयतात्‌ पकश्च लेदेऽ भिनवे निधाय नसं विदध्यात्परिप्रदकायः। शभ्यङ्कयोथ लिबुज्यमानं सुनीत मायानूह्रामया वा मामोपरिटाद्नङुञ्चितायाः केणा भवन्ति चमराश्जनाभा.। कैास्तयन्यि खनत भवेयुरा चनं स्मभ्युपेति

बले पर्‌ मन्भरती्दियाणां भवेच ददनं यविभिर्विमृतं नाकामिने ऽनथिनि नारुतायनेवारये तैलमिरं प्रदेयं खाघ्ारोधं दे दरिद्रे गिलास कुष्टं नामं शैरिकावर्णकायय। मलिष्ठा स्यार प्राद्वका पत्तदगे रोचनं चाश्ननच ेमा्नवक्पाष्टुपन्र वरस्य कालीयं स्यान्‌ पद्मकं पद्ममध्य | शवेन चन्दनं पारद्ख्च कार्ान्ददिः चोरपिषटय वथः 1

^

अभ्यायरर्‌) त्विकिर्ठितिद्ानं 1 १५.

मेरोम्नाभिक्यकद्गोधुतञ्च दुग्धं कायः चीरिणाद हुमाण। एतत्स पक्रमेकष्यतस्त वक्रभ्यङे स्पिरकं प्रधानं

इत्याद्य नोलिकाश्चातिदद्ध ववोजाताः स्फोटिका्ापि काथित्‌। पद्माकारं नियलोकञ्च व्रं दुवयादेतत्यौनगण्डे मनेन राचनामेनयोषिनो चापि नित्यं च्यैदिदयस्न्छमानो नृषणच्च घ्न वै सपिरेतम्रधानं येवो पादे बन्ति वैपादिकाख दरोतकोचंमरिष्टपतर चूतलचं दाडिमपुष्हनतं

पच्च दद्यान्मदयन्तिकाया सेपाङ्ग रामे नरदेवधोग्यः

] षद्विंशचतितमेऽध्यायः + (श्रयातः चौणवरोयं दाजीररणएविकिष्छितं यास्यारम. केन्धश्येदयवयसे वाजीकरणएसेविनेः 1 सन्व्ु््वदर द्यवाये निरते. स्थविरा (रिरंखना स्तरण वात्तम्यनमिच्छता सापि्मषद्वाच्वीएाना क्तीबानामन्परेतणां विलादिनामर्येवतां रूपयौवनशालिनः]

गुणश्च वभावये योगा वाजोकरा दिताः सेवमामे यदै दिव्यादाजोवात्य्धरगयान्‌। नासेष्भयति तैन वाजीकरणमुच्ये - मेजननि दिवि पानानि दिदिना वादः ्रोतानुगानिन्यखच. स्खास्तया

न्न

२.५९

सुश्रुतः [ श्रवाय ९६।

यामिनी सेन्दुतिलका कामिनो नव्ावना 1 मीते चचोत्मनेद्ारि तागयूलं मदिरा.खजः॥ मनसदार््रातचाते वाजीक्ुव्वैन्ति मानवं नैरेभोवैर यैस्ठ रिरंणर्मनपि चमे। देथप्तीषम्प्रचोयाच क्षैयं तन्मानसं रते कटुका छीष्नवरर तिमा चोपरेवितैः यैग््धादक्तये दृष्ट कैवं तदपरं रूतं श्रतिव्यवायशोल्तो नच वाजीक्रियारतः। प्वजमभङ्गमवाप्नोति प्रक्यदेतुकं सता मेद्गरोगेण मर्मच्छेदेन वा पुनः चैव्यमेतचर्तुध सयानुणां पु्वोपघातजं छन्मपरशति यः कीवः कव्यं तत्छद्जं स्तै वलिनः चुन्धमनसो निरोधाद्रद्मचय्यैतः पष्ट लै मतं तन्तु स्थिरुक्रनिमित्तजं 1 श्रसाध्यं सद्जं दैव्यं म्षच्देदए्व यद्धपेत्‌॥ साध्यानामितरेपान्तु काथ्धा दे विपथवयः। विधिषैजोकसे यस्त॒ ते भकच्याम्यतः पर लिलमापविदारोष्ा शलो च्समेवे वा 1 पो्फखरसेनाष्रः मदितं सेन्यवान्ितं कादमेदसः युका घुतेनेत्कारिकं पदेत्‌॥ स्चित्ा पुरूपेर गष्डेततु भमदप्पये।।

“ध्याय

1

२९६11 प्वरिल्ठितिस्यानं॥ ५५५.

वस्ताण्डरिद्धे पयसि भावितानथरृत्िचान्‌। -शिण्डमारवमापक्ाः गष्कुयसैसिरैः कताः यः खारदत्छ पुमान्‌गच्छत्‌ स्तषा अतमपूर््वत्‌ पिष्यरीलवण्णेपेतं वसताण्डं चीरसपिधिा ` साधितं भक्येयस्ह गच्देलमदाथतं 1 पिप्पसीमाषशरारीना यवगेोधूमयोस्तया चूरणमागैसमैसते् घृत पूपाचिकां पदेत्‌।

तौ भचयिला पीलातु शकंरामधुर पयः नरद्यटकवद्धच्छट्ग वारान्िरन्तरं } ५. चू विदायाः सुतं सखरसेनैव भावितं स्पिंमधुयुतं सीद दग स्तोरधिगच्छति सवमामलकं चरै खरसेनैव भावित र्करामधुसपिभिंयुकं दीका पयः पिवेत्‌ रुतेनाशोतिवर्षोऽपि युैव परिद्ध्यति 1 पिष्यरोलवेपेते वसताण्डे घुतघाधिते शिष्डमारस्य वा खादेत्ते वाजीकर श्ये | इरीरकरमनक्राणामण्डन्येवं ठु मचयेत्‌॥ मददिषर्षभरस्तान पिवे्छुक्रापि वा नरः -श्रयत्यफलमृलवक्लुद्गःविद्धं पयो नरः

पोला स्वरचदरं ङलिद्ग रव दयति पिदारिूरक्ववन्तु धृतेन पयस नरः

1

५४६

संयुतः { चरध्याच २६९।

खडुम्बरसमं पीला दृद्धोऽपि तरुणायते 1 मावा पलमेकन्तु सयुकं कद्रसपिया शवलिद्य पयः पीला तेन वाजोभकेनेरः। चीरपक्रं्ु गोधूमानात्मगुप्ताफलेः सद शोतानुधुनयुतानृषादेत्तेतः पयात्पथः पिेत्‌। मक्रूपिकमष्डूकचटकाण्डषटतं घृतं पादाभ्यद्ेन कुरुते वलं ष्टमिन्तु सुपर्‌ यावहस्युति ने भूमिं तावङ़ निरन्तरं स्थरतेुरकयेः फलू सथकेरं धारोप्येन नरः पोता पयसा चय व्रञेत्‌॥ उचटाचूरीमणेवे चीरेरेत्तममिष्यने 1 गतावयुवटामूरं पेयमेवे बचार्थिना सख्धगुाफरैयुके मापमूपं पिके्रः।

शुका गोसुरकोष्च दोअ तथेचटां मोपयसा विपाच्य खजादते क्रया युकं पोला नरो दग्यति सभ्भराच। मापान्‌ विद्ारीमपि सेचटाच्च छीर गवी चीद्रघुतोपपरां पोल नरः अकेग्या खयुक्रौ कुलिद्गट्ष्यति सश्वराचं॥

ग्यछोने इद्धवन्सानै माययैग्टता गवंः। ` यल्दोरं तप्रभसन्ति वलकामेषु जन्तुषु लोरमामगणः मर्यः काकोन्या्दिय पलितः वाजोकरण्तेददिं तखान्तनतु मयाञयेत्‌॥

अध्याय २७।] च्विकिल्िवखामं १५७.

रते वाञ्नैकसा योगाः गरीत्यपत्यवसप्रदाः ! स्वया विग्रङ्धेप(दितदेदैः कालादपेचया

,

सक्चविोऽष्यायः॥

श्रयातः सन्वीपचतशमनोधं रसायनं व्याल्यासामः॥ एतै वयति म्ये वा सनुचच्य रमायनं ! < अनुभवी भिपर्‌ माजर: चिग्धण्डद्धतनेः सदा नाविष्डुद्धपरोरस्य युक्ते रामायने विधिः 1 भाति वाससि किट रक्नयीग दरवाहितः॥ शरीरस्थैपधाताये टोषजा मानसासतया खपदि टः प्रद रेषु नेपा वच्यामिनारणं ` ओतिग्दक पय, सीद्धमर्पिरित्येकमे प्विणः। त्रिशः समसमय वा माक्योते स्यापयेद्यः॥ तय विडद्गतष्डुनयू भमा दत्य बष्टोमधुयुक्रं ययानसं ओते येनेपयुश्चीत ्रोतमोयं चानुपिरदेवमदर दभा नेदेव मधुयुतं भदातदकायेन वा मधुद्राचावाययुत वा मष्वाभच्करसाभ्यां षा गुदृच्ा्येदवा 1 रवभेते पञ्च भयोगा भवन्त जोरथे मुरा मरफयूवेणासवरेनान्य्ेदेन ृतदनानेद्नमन्रीयात्‌ ) से स्वनि चपयन्ति रमोरुपप्रति यदर्धारणगनिं जनयन्ति मदे मति प्रयत्य वधथतमायुपोऽमिदद्धिभैवति

५४८ सुश्रुतः [ श्र्यप्य २७1

विडद्गतण्डुलाने द्वो पिषटपचने पिषटवदुव्छदय विगतकपायं खिननमवता्वं दृषदि प््टमायसे दृढे कुमो मधूदकेन्तरं प्रा्ेषि भखराशवन्तदधेदे चतुरो मासाननिदभ्यात्‌ वपीभिगमे चेद्ध त्थापसछ्तगरोरः सदखषम्पाताभिड़नं रता भ्रात; रातथैया वलमुपयुञ्ीत जोणें मुद्रामलक्युपेएालवरेनात्पखन चृत वन्तमोदनमय्रीयात्‌ पं्रुश्याया शयीत तख मासाद समादरेभ्यः मये निःक्रामन्वि तानणतैलेनाभ्यक्तस्य वैभविदलेना पदेरत्‌ दितीये विपोलिकृतीये यूकालयेवापदरेत्‌ चतु दन्तनखरोमाष्वशोनते पश्चमे भथस्तगुणलूचणानि जायन्ते श्रमानुवं चारित्यमकाशरे वपुरधिगच्छति दूरा च्रबणानि दर्थ मानि चास्य भवन्ति रजलमषी चोद्य सवमधित्िति युतिनिगादयपृववीत्यादी गजवलोऽयवः पुनयुवाि कप्तान्या युद्वाभ्नोति \ तस्याणुतिलमभ्यद्राथ श्रजककयायमुत्ादनार्य शशरं वेदै साना चन्दनमुपलेपनारये भानकविधानवदा हारः परिदाय काग्रथाणण निष्डुन्ेरतानामेप शव कच्यः पभ शय्यामोजनव्य। श्रच पयमा प्ररतेन साक्तवे श्राणिषय॒ पूव समानाः ञोपितपित्तनिनिन्तेषु विकरि्वेतेपामुपधोगः

यथोक्मागारं भविग्य बचार्मूला्धपलं पर वा पयार पिवेत्‌। नोर पयःसपिरोद नद्यादारः। एवं दादशरावमुपयुच्य द्ादय वर्य कयस्तिति! ख्व दिवघथतसुपयुज्य वपते वय लिष्लि॥ एवनेवातिवलागागवचाविदारीयत्तादयी्ामुपयोगः

.अश्याय २७} शविकतित्ठितखानं शूर

धिभेषतस्सतिवलामुद्केन नागवलाचूँ मधुना विदारी वा सरेण भतावरोमयेव पूनैणान्यत्धमानमागिषदच समाः रतास्व पधं वलक्ामानं शेणितिच्छदंयतौ विरिच्यमाना्नौ रोप दिश्यन्ते। < वारादोमूलहठचाचू छना तनेमात् मधुयुक्तं पथसातोदय प्वित्‌ जी पयपपिरोदन द्व्याहारः 1 म्रतिविधोाऽच पुनर वल्करियायोगमुपसेवमागे वधैथतमायुरवाक्नेति स्त्रीषु चाच यतो रुतेनेव चैन पयोऽवचृप्ये पटतशीतममिमव्याच्यमुत्पादच मधुवुतमुपंु्लोत सायम्प्रतरेककायै वा जै पयःसधिरोदन दत्यादारः) एवं मासमुपयुञ्य वध्नतायुभवति जीरं पथः सपिसेदन शव्यादारः॥ चनुःकामः प्राणकामो वा वौजकसाराभ्निमन्यमूलं निःकाय माषमस्वं साधयेत्‌ तमिज्िष्यति दविचकमूलानामक्तमाचं कं दयादामलकरसचतुयभाग' ततः खिन्नमवतार्यं सदसत म्याताभिङतं छता ओीनीन्धतं मधघुसविभ् स॑टज्वोपयुक्ञीत यथा बलं लव परिदरन्भयेत. जीँ मद्भामलकयुषेणाचवणेन चत वन्तभरोदमम्रोयात्‌ पयसा वा मा्चयमेवमाग्य मरयोगाग्यैः चघुःतौपय्यौवद्गवत्यनस्पवलौ वलवास्तीपु चाये वयगरतायुैव तीति॥ , ~ मवि चात्र पयसा खद सिद्धानि नरः सनफलानि चः ! -भकयेत्पयसा साधे वयस्य ओत

९६० सुगतः {श्रध्याय२८।

्रष्टाकिी$ष्यायः॥

श्र्ति सेधायुष्कामोयं रमायनं विक्किर्छिते यास्याखामः॥ मेधायुःकामः दरैतादल्लुजफनान्यातपपरिगुप्काण्याद्‌ाय खन्न णानि एता रुडेन सद समासाद्य सैदल्मो मक्षराचे धान्य रागैः निदध्यात्‌ सप्तरात्रादुदुत्य इतसोपख्य ययाम पिष्ठं भरयच्छदन्दिते खथ उप्यादकं चागुपिेत्‌॥ भलातकविधानयचा गारम्मेगो जीरेपधद्यापराे दिमाभिरद्धिः परिपिक्रगाचः शारोना पषटिकानो पया शेगमपुरतादनमस्नो यादवं पमामानुपयुन्ध विगतेपा्रा वलः पेतः युतिनिगादौ खनि मानरोगो व्धे्तायुभेवति कुषटिन पाण्डुरोगिषएमुद्रि वा रपष्णाया गे सूवेशालेद्ाद्धैपलिक् पिष्डं विगतरीखयि सपितरि पाययेत पराके चालदणेनामनकयुपेल सपिरन्तमेदनमस्रीवात्‌ शवं साषसुषयुज्य खविमानरगे। वयैगतायुमत्रजि 0 रप रपे पयागुयित्रमलानां रगन्याितकमूने ब्भपिा दिपरलि+ पिण्ड

पर प्रमाणे भेष पुन्ैवत्‌ हतप एव रतिषेखृ्टभकेो ययाक्रममागा प्र वेष्ट मण्डूर परणीसखरसमादाय सदखसपम्पाताभिडन खला यथचाबर पयषा सेद्ध पित्ययाऽनुपामं चा तस्य जी रया यका पयपरपयु शीत तिसा सद भयित चीनमाआनूषयुद्नुपानं जं पयः सरिरेदन रत्यादार्‌, ! रवसुपयु खमे ब्रह्मवदेवो भुतानि गादौ सवेति वेपश्तमयुसवापनेषति पिरापपोपपवितथ लिरात

शष्याय २.८] 1 वविकित्सिवस्यानं।॥ १६९

मेना भक्येत्‌। चिरातादृद्ध पय.मर्षिरिति चेापयुच्धोत ] किललमात्र पिण्डे वा ययसालाद्य पिदेवं दशरात्मुयुज्य मेधावी वदै्तायुरेवति #

तदोष रुवागारं प्रविष्य म्रतिसखटभक्तबराद्रीखरसमा दाय मदखयम्पातानभिङतं रला यथाबलमुपयुच्चीत जीरेषया पराह, यवामूमलवणौ पिवेत्‌ चोरसाक्यो वा पयसा भु्ीत। एवं सप्तरावमुपयुजय ब्रह्मशर््तो मेधावो भवति द्वितयं स्तराचमुप युज्य ग्रन्यमोखितमुत्यादयति ! नषटश्चाख प्रादुभेऽति। दतीं सभराचमुपयुज्छ दविरुचारिते अरतमप्यवधारयति }. रवनेकविंथ पिरावमुपयुज्यालव्कोरयक्रामति मूलतो चैष वाग्देयनुप्रति अति समशचिने श्रुतय उपतिष्ठन्ति श्रुतधरः पञ्चव्तायुर्भ वति

ब्रा्मीखरसप्रखद्रवे चृतपरस्ये विडद्धतष्टुलानृा इड्वद्धे दे पले वचावि्टतयेदारअदरोतञ्चामलकिभोनकानि चछ छन्यावधिकष साधयित्वा नुग निदध्यात्‌ ततः पूैविपानिन माजां यथाबलमुपयुन्ञीत जीर प-सफिसिदन इत्यादारः -शेनेंमधल्ि्धक्कुमये नि.करामन्ति। च्चक्तीरपक्रामति। पुष्क रकष; स्थिरया श्ुतनिगादौ चिवर्षयतायुर्मवतथितदेव कुष्ठतिष मभ्वरापसारोन्मादविषण्डतेग्रदे्न्येषु मदव्यापिवु सी धनमादिश्न्ति॥

इतदोाष रुवागारं परविश्य दैमवत्या वचाया, पिष्डमाम

९६२ सुथुतः 1 [ श्रष्यायरन)

खकमाचमभिह्तं पयपास पिवेत्‌ जीँ ` पयःसपिरोदन रव्याद्यार रवन्दादधराचमुपयुञ्नीत ततीऽस्य गरोचं वितियते विरण्या्रात्छतिमान्‌ भवति विरभ्यासाच्छतमादत्ते चतुद दथराचमुपयुज्य सरं तरति कित्व ताच्छैदश्ननसुत्प्यने गता युय भवति दे पने दतरस्या वाया निःकाण्य पियति पयण समानं भोजने समाः पूद्वणभिषद्‌

दचाग्तपाकंवा सपि्तीएमुपयुज्य यश्चव्रतायुमेवति गचगण्डापचोद्योपदसखरभेद।थापदन्नीति

अ्रयायुःकामोयं वद्यामः॥

मन्त्ौपधसमायुक् सेवन्छरफलप्रद 1 वितल चू पुय ङतं वाराग्णदसः ग्रोद्धकेन नरः कासे षुवरं दिने दिने! सपिर्मधुवुते लिद्यादलक््लीनाशने परं त्वच पिव मूलस्य मूरदयाये दिनेदिने मरास्नीयात्वयमा खाङक वाला छलना घमाहितः॥ दगमादखमायुय स्मत युक्ररथं भवेत्‌ लवा विगान कायन्तु मधुलाजै वेयुते श्रमाय तसाद युक युक्ररथें सुतं 1 सुवेपद्चशजानि मधुखाजा; प्रियङ्गवः मच्येन पयसा पीतमसब्डीं मतिपेधयेत्‌ 1 सेसत्पदरटकण्ये गदिन पयसा ट्त; शर

शर्यया] त्विकिितस्यान ९६३१

उसुवरेतितेः साद्धमरकीनाग्नः सूतः गव्यं पयः खवरेच्च मधृच्छिषटच्च माचिकं पोतं अतसदखामिदधतं युक्तरथं स्मृतं ! वचाचुतसुवणंच्च विष्व मिति चवं मेध्यमायुग्यमःरोग्यपुरिद्ेभाग्यद्व् 1 बाखामूलतुलाक्राधे तैलमावाप्य खाधितं

इलया सद्समच्रीयानेष्यमायुमुच्यते यावक्गा्तावकामरेदमिभूययरांसलथा पिषिलेमधुमेधुक्तान्‌ गिकाचरणवद्धवेत्‌ मस्वामलकचरोएनि खुवणमिति चये पराश्यारि्गटदीतोऽपि मुच्यते प्राएवंप्यात्‌ अतावरोधृतं सम्यगुययुत्रौ दिनै दिने सद्र रुवर्णचच नरेद स्यापयेदरये ! गोचन्दनामेखनिकामधुकं माचकं मधु सुवर्णमिति ख्योगः पेय, सोभार्यमिच्छता। पद्मनीखेत्परक्राये यष्टोमधुकवंधुते सर्पिरपसादिते गय स्वर षद्‌ पित्‌ पयश्चानूपिेषिद्धं तेषामेव समुद्भवे! अलक्कीघ्रं सदपयुव्य राज्याय सुभगाय च} यच नोदीरति मन्त येगेेतवु साधने! अन्दितिः तेच षन्द॑च गायन पदी भवेत्‌

९६४ सुतः { श्रध्याय २६)

पाप्मानं नाशयन्येता ददुदीपधयः भिये यमौगवचं चापि मनुग्यनमरोपमे सुतताध्ययनं वादः परतन्रावनोकनं। तदिदयाचाय्मेवा वुद्धिमेधाकंरो गणः श्रायु्यं मोजनं जैक्ते केगानाञ्चाविधारणं ब्ह्मचय्येम{िसा सादसानाच्च वर्जनं} }रकोनरिग्त्तमेःऽध्यायः श्रयातः रूभावव्याधिप्रतिदेधनीय रसायन यास्यास्यामः॥ ्रह्मादयोऽखभन्ुवमन्टते सोमसेजजित्‌'। जराछत्युविनाग्राय विधानं तच वच्यते रुक रव खलु भगवान्सोमः स्याननामारुतिवोयविभेषे चत निथतिधा भिति तद्या अ्ण्समागुश्जवं चे चन्रमा रजतप्रभः। ` , दून्येभ्मोमः कनोयाय वेताः कनकमभः

प्रतानञस्ताल्टन्तः करवीरे{ऽगवानपि खयम्पमे मातम यथ्,पि गरूडाद्तः॥ गायच्यक्ेुभः पाध जागतः शाड़रस्तथा। श्रना रवतद्य यचेक्त दति संज्ञितः - गायल्या त्रिपदा युक्ता यशोडुपतिहव्यते रते खोमा; खमास्याता वेदेत्रगैमभिः पपै:

श्रध्यायर्‌र}}) 1 व्विवह्दिवष्यानं॥ १६५

स्वेषामेव सैतेषामेक्रा विधिरूपासने 1 तुन्धगुणचिव विधानं तेषु वच्छते श्रतेाऽन्यतमे कषेममुपयुयुचुः स्व्यपकररपरि चार कोपेतः प्रपर स्तदर वि्टतसरागारं कारयिता इतदेषः परतिवेद्टषटभक्त' ।मण सषु तिधिकरणमृन्तेनचतेषु शवरमन्तमादायाष्वरकन्यना इन मभिषुतममिङतं रान्तरागारे छतमङ्गल. सोमकर्दं सुवणद्धच्या विदा पथाग्टहोवातीरव्पे फाकच्चलिमावं ततः सटदेवोपयु शीत नाखादयस्लतउपद्यश्य भरेषमपुदेषाय यमनियमग्धाना त्मा सयोज्य ब्राम्या ऽभ्यम्तगतः सुदद्धिषपास्यमाने विदरेत्‌ रसायने पीतास्तु निवत तन्ना: प्रवि. आषोत तिर्त्कामेच कथञ्चन संपिभत्‌ साये वा भुक्तवान्‌ शुतथान्ति. कुश्य्याय र्णाभिनोत्त रायै सुदद्विरुपास्यमान. ्रयोत दषितोवा ओोतेदकमात्रां पिवेत्‌ ततः प्रातरत्यायोपश्ुतशरान्तिः रतमङ्गला गां सष्टा तयवामोत 1 तस्य जीलेँ सोमे ₹रदिस्ययपद्यते तत, चोतिताक्तं रभिव्याभिन्न सरिंनवतः साये टतथोतं चौरं पितरेत्‌। ततस्तृतीयेऽदनिरुनि व्यानित्रमलिसाच्यैते तनानिषटपतियिदमुक्तममूतिमिं पिद परुद्धतनभदति ततःखायं खतस्ड पववदव कोरे कितस्त्‌। मवस्तास्तृतायां चनं शय्याया भाययेत तत्यतुर्थऽहनि तद्य श्वयथ दुत्पद्यते ततः सन द्भ्य, मये निक्रामन्ति तददय य्या पोश्टमिरवकी्खना अयत तत, सायं पतवेवरव चीर उत

१६९ 1 मयुः [ अध्याय र६।

रेत्‌ सर्वं पश्चमप्ठयोदिवषयो्वतित कैवलमृभयकालमस पीर वितरेत्ततः सकतमेऽदमिनिभारस्तगस्यिष्ठतः केञलं सेमपरिगरदा ,देवेच्छषिति !तददच शरेण सु वेष्टन परिपिच्य तिलमपूकच न्दनामुकिदेदं पयःपाययेत्‌। ततेऽषटमेऽहनि प्रातरेव चोगपरि पिक्तं चन्दनप्रदिग्धगाचं पयःपायिवा प्रग्र्यं समुत्ज्य चौमासुतावौ श्राययेत्ततो माशमाप्ाय्ये लक्रावदलति। दन्त भखरोमाति चास्य पर्तन्ति। तस्य नवमदिविषानभृत्यरुतेला श्याङ्गः सोमवल्ककपायपरिवेकः) तता शरमेऽदन्येतदेव वित रेत ततोऽस्य लक्स्सिरतामुपेति। रवेमकादशदादभयाश्व्तत तत्र चयादग्त्मभुति सोमवस्ककथायपरियिकः रवमपि उगरादंरैते ततःसप्तद्‌ण्टाद्‌प्रयोद्टिवषयारईश्ना `जायन्तै प्रिख एणः खिग्धवच्द यैस्फटिकनिकाथा; पमाः स्थिरा; सरि च्व; तदा मण्टति चानः भाविते, सौ रयवामूमु पत वैत यावत्पञ्चविगरतिरिति ततोऽ दयाच्छ्यादनं ग्टदूमय कालः पयषा समोऽस्य नखा जावन्ते विद्ुमेद्रगोपकतरणा {दित्यप्रकाथाः सिरा; श्खिण्धा लचणसम्पन्नाः केशाखु जायन्ते घक्ड नोलेत्पचातसोपुष्यदुर्प्रकाग्रा 1 ऊद्ध्च मासास्केमान्वा पवेद्रापयिला चाशोरचन्दनरृष्यतिलक्स्यैः धिरः अदि्यात्‌ पयषा वा ्ापयत्‌॥ + ततीऽस्यानन्तर्‌ः सप्तरावातकेया जायन्ते -श्वमरा्नननिमाः सुचिना; (किग्बा्ठतत्विरप्नान्पयमरप्रिमरतिःकम्य मूत्त

अरध्यायरर.!] त्वि्कित्छतखानंप १९६७

पविना धृनरेवान्तःमदिभेत्‌ ततस्य वलातैलमधयद्गधैः वचाय 1 यवयिष्टमुदर्तनथ सुद्ग्णच्च ययः परियेकार् ! श्रनकणे कथायमु्छादनार्थे श्रं क्रयेदकं दानार्थे दन्दनमनुञे पायै \ श्रामलकरसविभिधाच्चासय युपदपविकल्पाः चौर मधुकनिद्धश्च छृष्एतिलमवचारणा्ं रदं द्रा ततोऽन्यद्‌ अरातरै दितोये परिषरो वर्तेत ततल्ुतोये परिषरे स्विरो कवं सरात्मानमन्यद्थराचमासीत कि्िद्ातपपवनान्‌ वा वेत पुनं चान्त.मविभेत्‌ 1 नचात्मानमादभैषु वा निरीडेत ष्प्रारिलात्‌ ततोऽन्यद्णरातै कयधादोन्‌ परिदग्टेवं सैषामुपदोगः 1 विपे षतय्तु वहषीप्रतानदुपार्यः सोमा भक्यितेयाः 1 तेषान्तु भमा मई रतुथमुष्टयः # भवन्तं येये पातऽमिपुरयात्‌। चद्रमय राजते सोपयुन्या

एरुणमैःर्यनकपेवानन्देवमनुप्रवित्रति भषीस्तु दाषरमपे ब्छ्मये वा रेरे वा चर््णि वितते श्रवष्मै विलवः समा उपयेक्रयाः 1 ततञ्चतु्ै मासे पैर्णमास्ा ष्टौ दरे ज्ाह्मणनर्दयिना छतमङ्गरी निक्रम्य यदो अरजेदितिध

ऋअषधोन पति सोममुपयु ज्य विद्वः

द्भवरदषठाणि नरान्धारप्ते

नाभ्रिने तायनम्‌ विधन अस्तं नास्रभेव च।

तस्याचमायुःखप सथर भवन्ति हि

म्रा षष्टिवषा परखुतानाननेकषा

खुधुतः॥ { चध्याय २९॥

कुष्जराण्णे सदखस्य वं समयिगच्छति सोरोदं परक्रमदनमुत्तरस कुरूनपि येच्छति गन्तुं वा तन्नाप्रनिदता गतिः कन्दर टव सूयेण कान्या चन्र द्वापरः प्रह्ादयति शतान मनौरि महदायुति.॥ साप्रोपाङ्ग।य निखिलान्वेदाखिन्दति तच्चतः। चरत्यमेचसदस्पे देववचाणि" जगत्‌॥ सन्थिपामेव सामानं पत्राणि गशपश्चच। तानि रक्षे रष्णे जायन्ते निपतन्ति रकैवं जायते प्च सेमस्यादरद्दा 1 प्एकरख पैर मास्यन्तु मवेत्पश्चदथच्छ्दः शीव्धते पवमे%4 ददिव दिम पुनः। एष्एपतद्दये चापि सता भवति केवला शरशरुमानाज्यगन्धस्त्‌ फन्द्वाग्रजतम्रभ. 1 षद्च्ाकारकन्दस्तु मु्चवाहशुनच्छदः 1 चन्रमाः फनकाभासो जले चरति मद्र! गरडादतनामा ब्रेताचयापि पाण्डुर सरदनिद्कमद्भौ तै टच्रादचमििन 1 तथाय्भष्डनेदितरैयिविता श्व मान्ति ते॥ सय रव तु प्विगेयाः मोमा; पश्च दच्छदः प्तोरकन्दखतादन्तं पवैनौनादिधैः स्ताः

शर्वाय ६०1] त्वफित्विवस्यानं १६६

तिमव्यकुदे सदये मदेन्रमलेय तथा 1 ओप देवगिरे सतै देवस तया यारिपाते चिन्ध्ये देवखुन्दे ददे तथा ) उत्तरेण दिवस्ायाः महधा ये मदोधराः पंच तेवामधे मध्ये सिन्धुनामा मदानद्‌ः ˆ 'दरवत््ति तच चन्द्रमाः ोमषत्तमः॥ तसछोरैषेषु वायति मुञ्जवारनप्डमानपि काश्मीरेषु सरोदिव्यं नाना क्रकमानसं गाय्लैदुभः पाकर जागतः याद्रस्तया शत्र सन्यपरे चापि सोमाः सोमसमम्रमाः। तानूपग्यन्यधरि्ाः छतत्रा्ापि मानवाः मेषजदेषिणस्चापि ब्राद्मशदधेषिणएस्तया

1 किभरत्तमेऽधयायः

श्रथाता नित्तपन्तापोयं रसायनं वयास्यास्यामः यथानि्टत्तसन्तापा मेदे दिवि टेवताः। सथैदधोटिमाः प्राय नेदन्ते मुवि मानवाः # श्रथ सप्त पुरुषा रसायनं नेययुश्नोरन्‌ ! तद्यथा श्रनात्मदा नरस दरिद्धः ममाद व्यषनो पापरद्रषजापमानो चेति सद्दनिरिव कायर सम्पयने न्नानादनारग्ाद्‌स्लिदिनतत्यः दुिादनायत्तलादयनीदैःषधालामाचेनि #२ मा

१७१ 7 सुयुतः (शरथायर्‌०॥

खरधोपधोग्यास्याखयामः! येतकापोती छष्यकापोती गनौ वारादी कल्या त्रानिच्छवा करेणुरजा चक्रका श्रादित्यपर्णिनी अ्रह्मसुवद्ैला श्रावणी मदाश्रावणो गेचोमो चाजलेमी महा वैगवती चेत्य्टादग्र सोमषमवोय्वी मटैषधये यास्यताः॥ तासौ रोमवक्तियाःस्ठनयः शासतरेऽभिदितास्ताखामागरिऽभिहतानौ थाः चोरदत्यलासां चोरङुडवं सरदवोपयु्नीत 1 यास्रचीरा मूचवत्यसतसां अदभिनीममाणनि चपि काण्डानि प्रमाणमुपयेभ ! ैतकाषोनी समूलयत्रा भविता गीनस्यजगरीरुष्णकापेातीरनौ खनखमु्टिं खण्डः वर्स्पयला चीरेण विपाच्य यरि्ाकितमभिजतच्च रटदेवोपमुज्ञीत चक्रकाया; पयःसशदेव 1 त्रद्यसुवरैला सक्राचमुपयोक्व्या भच्छक्यन शेपा पश्च पलानि सोराटककथितानि प्रय वण्टिऽबतयं परिखाव्य सशदेवेपयुञ्जीत। सओोमवदाधारवि द्वारो व्याख्यातौ फेवचन्तु नवनोतमभ्यद्ा्ये भवं सोमवदानिर् मादिति भवन्ति चातर युवानं पिदिविकरान्तं कान्तं गरुतनिगादिनं 1 ्युरेताः करमेणेव दिपादखायुपं नेर शर्गरी ङष्डलो मौरी दिव्यख्कन्दनाम्बरः। चंरत्यमोघसदल्ये नमष्टतुददुर्ममे भजन्ति परिष येन जललम्बा् तीयदाः। गति; केर्षिर्द्धय सेमविद्धगनि; पर? #

अष्यप्य३०।] त्विकित्ठितस्यानं १७९.

कच्यामि विज्नानजषधीना एयक्‌ एयक्‌। मण्डले कपिरथित्र. सपौमा पद्चपर्सिंनो पञ्चारलिप्रमःणा वा वित्ियाजगरी बुधै निष्यदा कनकाभासा मूले इकलसम्िता स्कारः सोटदितान्तः श्ेतक्षम तिरच्यते ददिप्णिनि मूखभदामर्णा रष्एमण्डलो 1 द्यरनिमात जानोयाद्गोनसो गोनषाषति।

! सीर शमभं-टद र्देनेकुगसोपम रवं दपरसाश्चापि रष्णकापोतिमादिषेत्‌॥ शष्णसरय॑सखसूमेण तारा कन्दसम्भवा खकपवा -मदादीय्धा भिनाद्ननसमप्रभा छवातिच्छचे {वियाद्रकोनने कन्दसम्भवे॥ जराटल्यूनिदारिद शेतसपेतिसंख्िते -कान्तददमि, पत्रभयुरा् सहोपम कन्दना काञ्चनवीये कन्या नाम मदैषधो करणु. सनङीरः कन्देन मजरूपिरटे # दश्तिकपलाभरस्य हच्यपणो चिपणिनो श्रजास्तनामकन्दाठ सच्छरा घुपरूपिषपे श्रना मदो नेया शद्धन्देनदुपाण्डुरा शेते वििज्कखभे काका्दन्या सम चुर्पा 1 चककामषधो विाव्नराष्द्युनिवारिणी

९७२्‌ सुञ्ररः [ चर्याय द०।

भूविनी पञ्चभिः पत्रैः सुरकोश्टककीःमसिः। श्रारित्यपर्णिनी चेवा षदादित्यानुव्सिनौ " कनकामा जलान्तेषु खतः परिस्पति। ˆ खधोरा पर्िनीप्ष्या दे ब्रह्मदः शररनिमाच्चुपका पतैदयहुलख्मितैः।

' पुध्र्मलित्पलाकारैः फरीयाञ्जनपमिभिः श्रावएी महती नेया कनकामा पयदिनी वणौ पाष्डराभाषा सदाश्रावणिल्तणा ओलेमी चाजलीमो रोमे कन्द सपय

' रेपादीव विच्छतनः पतैरमूटमुद्खैः 9 रवा शुप्यो समाना सनव॑रूपतः वैगेन मरतादिष्टा सर्पनिरौकषनिभा रुषा वेगवतो माम जायते इामुद ये ! स्तादै स्वद्पिषठेा याद्धीयध्यः मकीत्तिनाः ताघामुद्भरणं काय्यै मन्तेणानेन समदा

* भदेन्ररामरृष्णाना बराह्मणानां गदामपि पसा तेजसा वापि माम्यध्वं यिवायत्रै। ). ` मन्तरियनिन भ{तमाम्‌ यन्वानयमिमन्त्येत्‌

+" अखरद्धानैरलपेः छतकनैः पापक्मभिः।

गेवाखाद्‌यितुं यकाः सोमाः सोमसमास्तथा पोतावभेप्रसमूते देवै्र्यपुरोगभेः }

अध्याय ०} चिकित्वितस्थानं॥ १७द्‌

निदितै जोमरेचासु सेमे चायेषधी पत्रैः शविखन्दे हदवरे तया सिन्यै मान दशति जयान्तेषु मघे ब्रह्मपव्वला आदित्यपणिनौ श्ञेया तयैवदि दहि मद्य इश्यतेऽजगये नित्य गेनसो चामुदागमे काशपेरेषु सरो दिव्ये नान्न चुटकमानषं करेल कन्या छवातिच्छतके तया जेचोमी चाजलामोच मरती श्रवणौ तथा दसन्ते छष्णखपीसख्या गोनसो मदु श्यते ! शिभिको सरितं तीती सञ्जयनयास्पुव्यतः वितिभरेभो क््ोकरेराचिति योजनवय 1 विञचेथा तच कायोतो अता वसीकमूद्े मचय नेतः वेगवद्मरौषधी ट्वा 1 काश्च पैरेमास्वाश्च भचयेत्तामुपोपितः मआामववाच वर्तत फर तावच की{तिते॥ स्वी व्िचेयास्तैष्यः सोनिवाप्यटुटे गिरौ ! स्र देवचरितिरसदुदानीकमेदिमिः व्यासतो विस्या. सिद्ध्िखरपेकितैः ! गृदाभिर्मोमिषूपाभिः िहेन्नारितङ्विभिः गजालोडिततीयाभिरापमामिः पमम्ततः। विदिपैधौदसिद्िः स्वैोय्रोितः॥

९७४ सुयुतः॥ [ श्रष्यावद९।

* नदीषु रेषु घरस्ं चापि युष्छेष्वरणेदु तथाश्रमेषु 1 स्च सद्.परिमागिंतयाः सेच मूमिर्ि वेनि धत्ते॥

रकविंगन्तमोऽध्यायः अधात देश्िपयोगिवं विकित्वितं वयास्यास्यामः खेदमाराऽयंपुरुषःपराणाय छेद्म यिष्टाः छेदषाध्याय मवेन्ति। खदोदि पानानुवासनमोलिष्कथिरावस्युत्तरवसिनखकरपूरणएमा चाभ्यङ्गभोजनेषुपयोज्यः॥ तत्र दियानिथतुनिकतो ऽभिदितः खेदः खेदगुणाख 1 तत्र लङ्गभेभयो गय धृतं मानम्‌ 1 स्यावरेभ्यसिलतेलं मधानमिति॥ शरत ऊद्ध यथाभयोजनं यंथाविधाने "द स्यावरखदानुपदे च्यामः। तच तिल्कक्रैरण्डकोशाघदन्तीद्रवन्तो्तलाशद्धि नोपलाश्रविषा एिकागाचोकनििकषकथम्याकनो चिनोखेदा बिरोचयन्ति जीमूत कंकुटजशूमवेधनेच्चाङ्धामागैवमदनखेहा वामयन्ि विडङ्ग खरमश्नदोमधुशियुखययवलतोपोदुषिद्धा्ैकञ्योतिग्रतोचेदाः भिरे विरेचयन्ति `` फरच्चपूतिकलनमालमातुसुङ्े हु किराततिक्रकदेदा दुष्ट भणेपुपयुच्यन्ते \ दवरककपित्यकग्पि्कभवातकपट खेदा महा ग्यधिषु \ =पुन्धरूककस्कहमनोकुपष्डेदा मूचसदषु कषतवढ्वुकदयेनरीद्ेदाः, र्कराण्तरीयु ! छ्स्मस्भपातयी

अधधाय २९१] 1 विक्ितस्यानं ८.

पिचृमदौतिमुक्रकमाण्डोकटुद॒म्येकटमीदेदयाः मेहेषु (. ताल नालिकेरपनसभोचपियालकिल्वमधुकंचेमातकाम्रातकफरकतदाः धित्तसंटे वायै विम तकभल्लातकपिष्डोतक्खेदाः रष्ीकसरते खवणकन्नकटुष्डुकलेदाः ` पाण्डुकरटे \ विं्पागुस्सारदेदा ददु कु्टकिरिभेषु भव्य रव कहा वातमुपत्नन्ति) तैलगुणा्च समिन व्याख्याताः श्रव कषायकेदपाककरममुपदेच्छामः तत्न कैरिदाद्धस्वकपचमूलादोना भागस्तदतुगृणजलमावाप्य चक्भागाक्रेपं निःकाथ्यापररेदि्येष कषायपाककस्प" सेद भरेषु षटसु चठ द्रवमावाप्य चतरश्वादषमार्‌ मपमपिष्ड निष चदपाकिकस्यः! रत्तु सम्यक्भखादागमाविद्धलात्‌ पलज्गुडवादी नामत मानन्तु वयाख्याखामः॥

» तेच द्वादश ध्यान्यमषिा मध्यमा; सुवर्णमाषकः) ते पाडग्र सु वषै जथ मध्यमनिष्मावा वा रकोनर्वि्तिद्भरणे ! वान्य दततोयानि कवेः ततञओचद्धै चतररमभियदधैयन्तः पवङ्डयमरस्था उकद्तेणा "दत्यमिनिष्पयनते ` ठला पलथते तानि {ि्तिमैरः पररष्काणामिदं मानमारदरद्रगणाच्च दिगुणएमिति 2

तचान्यतमपरिमाणवंनिताने यथायोगं चकपत्र मलादीनामा तयपरिथिषितानैः देयानि खष्डशग्दयेदयिलाः मेचान्यम भेदविलावङ्च्याएटगुटेन बोडय्गुरेन दादषामिषिचय स्याद्या चतुभागावपिटे क्राथयिलापदरदितयेष कषायपाककल्य;

९७६ कुतः [श्वष्याय ३९1

साघतगुंो द्रवः सेदचतुधीमो मेषजफललरदकष्यं यज्व वि पचेदि्येष छेदपाककस्यः अथ वा तक्रोदकद्रीरे लक्पचमूलादीना तलामावाय चतु भौगावण्ि्टं नि.काय्यापदरेदिलयेष कषायपाककस्यः ! डेदकुडं3 मेषजपलं पिटं कं चतुर्तं द्रवमादाप्य विपपदि्येष चद पाकफकस्पः॥ भवतयात छदभेपजतायान भमाणं यत्र नैरित 1 तचायं विधिराखया निर्दे तत्तदेव श्रमुतद्रवकय्यै तु सन्व॑न सिलं मतं करवक्षायावनिरदग गणान्तस्माकयाजयेत्‌ तऊ खेरपाककरममुपदै्च्यामः ठु तरिविधसद्यया दुेष्यमः खर दति ! तत्र खेहीपधि विवेकमावे चच भेषज श्ददुिति। मधूच्ि्टमिव वि्दमवि रपि यव भेषजे मध्यम; ! छष्णमवखन्रमोपदिषद्‌ं विर्कणं यत्र भेषजं खर इति) श्रतेजद्ध दग्धदेद् भवति तं पुनः साधु साधयत्‌ तत्र पानाग्यवदारयी्छदुः नष्याभ्वद्रधानै ध्यमः ! वस्िक्णपुरण्योष्ठ खर इति भवतयाच णब्दस्योपशमे प्रापने फण्स्यापरमे तथा 1 गन्धवणरशादौनं सम्पत्तौ मिद्िमादिपेत चृतै4 तिपक्तस्य जानोयात्क्ला भिषक्‌ 1 फे ोऽत्िमातर नरस्य मेषं धुतेवद्रदिभेत

"अध्याय २९1} )) त्वफित्छितस्यानं ९७७

अतज द्पानक्रममुपदेच्छामः श्रथ लघुरेष्टायातुराय छतमङ्गलखस्िवाचनायेद्‌ यगिरिभिषरयंद्धिते,मतप्तकेनकनिक रपीतलेदिते सवितरि यथाबरं तरैवस्य घृतस्य -वा माच पाठर यच्छेत्‌। यौतमाज चोष्णोदकेनोयस्प सेयानत्केः -ययाश्ठखं वि रेत्‌ ॥- 1 सचचतविषात्ताना दातपित्तविक्ारिणं ~ दीनमेधारूतोनाच्च सपिःपानं म्रस्यते रमिकैष्टानिलाविषटाः प्रटृद्धकफमेदसः 1 -प्विदुशतिठणग्याय %लं दाक्छपिनयये व्यायामकषिताः पएष्कर्तारक्रामदारजः। मदाप्निमोरतमरारा वमायेग्धा नराः खुताः - " राया केषा वातात दीव्छवः ! मन्नानमाुयुः.खं सविन ख्ीवधानितम्‌॥ केवले वेत्ति सर्पिीतिके चवण्णत्वितं। देवं वके चापि वेषच्ारखमायुतम्‌॥ =" दोषणमच्यग्दयस्वं सगे सम्वेच्छ युन्यालिबष्टिधा भितरैः समासव्यासतः रवैः वेदाव्रयः केसदः कालि ना्युष्ण्शेतछे ! 7 ` अच्छ पिततेदमच्छपान दि पूनितम्‌ ॥' ` तकाले दिवाद्ेदमुष्णकारे पिनि ! 1 -वानपितनत्यके रात्र वातद्धमर्पधकषे द्दिवा # \

चछर

1 सुश्रुतः { श्रष्याय २९ 1

वतिवेत्तधिकन्धोष्णे दर्मूचधन््ादकारकः शते वातकपफार्चैस्य ओौरवारविग्रूलत्‌ छेदपोतख चेननष्णा पिवेदुम्णाद्कं नरः

एवै चानुपभाग्यन्यो द्मुष्णाम्ुना वमेत्‌ 1

, दि च्छत्रः भिरः ओत तोयं चापयवगादयत्‌ #

या माचा पारिजोर्य॑त चहुमैगगतेऽदनि सा मात्रा दीपयत्यप्निमल्यदेपे पूजिता या मात्रा परिजीर्यत तथार्ूदिवसे गते। खाद्य ददो सैव मध्यदोपे पूनिता॥ या माचा परिजीैत चतुभागावशेवितै। खेदनोपा सामाचां बङदेषे पूजिता या मात्रा परिजन तथो परिणतेऽहनि ग्लानिमूच्छामदाद्दिचा सा मात्रा पूजिता भवेत्‌ श्रह्ीराचादखन्दु्टा या माजा परिगीय्येति। सात कुटविपेन्मादग्रदापस्मारनाभिने॥ ययाति मयम मात पाययेत विचचणः। चोताद्यतिवङ्खेदे जनयेन्म्राएसंशयं मिथ्याचारादङ्वादा यस्य खेदे जीर्यति विष्टभ्यचःपि जीर्यन्ते वारिरेष्ठेन वामयेत्‌ जप्ालोणेतिभड्ायै स्तेदयेच्लोद्कं पिवेत्‌ नेने्नारो भवेच्छुद्धो भक्तं मति सचिस्तथा

अष्टाय्‌ द्‌९1] 1 चिकिद्ठितस्यानं 1) ९०८.

* * श्यः पच्यमाने दडदादभमसादारतिक्तमाः परिविच्यद्धिरष्ामिर्ओं वैरे तते नर यता पाथयेयोष्णा कामं किननास्पतण्डली | देधे यर थाः वापि सरगन्धो सिदवनिंती 1 |

छम बत्यल्यसरपिन्कै यदाग4 दिधीयते

वित्य चरं पञ्चा षडद तया

, सक्त राचात्यर सेदः सात्मोभवति सेवितः कमार कयं दं भिण छेददिषं तथा

* दष्णानतमुष्एकाले सद भक्तेन पाय्येत्‌। पिप्पसा चवे खेदाय॒चारौो धिमस्वकः॥ पीतमकष्वभेतद्धि स्यःशेदनमुच्यंते! मष्टमासरये दिग्धा यवागूः खपकस्िता

सच्ुद्रा योयमाना तु षयःेदनरुव्यते।

` सर्पिपरती पयःविद्धा यतरागू; ख्पर्तषडुला

' वेष्या सेव्यमाना सय. सेदनमुच्यते ! अरकराचर्पसंटटे सदनस धने गा "दुगा चीर पिद चः सयःक्तदनमुच्यते ! यवङकालकुलत्थाना कराया भामक्यानितः 1 प्येदद्‌ धिखगाकीरघुतमागैः खमल्वितः! =” विद्धभधूते पोत स्यारहनमुननमं ॥, रारे राजसमेन्ये चा देयनेतदतेत्मं 1

१८४

सुयुतः॥ { शर्धाय १९

वलद्ीनेषु दृद्धषु ग्टदपरिस्तीमदात्मस्‌ असपरेयिपु योवा खु यागाः सम्यनीरिवाः विवर्जपेव्छेदपानमनीर्णी चेषदये घ्वरो दुभैचाऽगिचदी ष्यत मूषी मद्पोडितः। -च्छदितः पिपाषान्तैः आन्तः पानक्तमावितः दन्तवसिभ्विरिकिय वान्त यद्यापि मानदः। श्रकाले दुदिने चव मच खेद पितेनरः॥ श्रकालि प्रष्ता सी सेदपाने विवजंयेत्‌ खेदपानाद्भवम्ेषौ गुणा नानाविधा गद्‌: गद्‌ा वा रुच्छतां यान्ति पिथ्यन्वथ वा पुनः गमीग्रये सेवाः स्यूरभ्वोदमचासततः 1

सें जद्यानिपेवेते पाचनं रूषमेव च।

दशर राचात्तत; छं ययावद्‌वचारयेत्‌ पुरीषं यरधितं ख्ख रुच्छग्दनं विपच्यते! उरोषिददहते वारु; काष्टादुपरि धावति दुरे दुब्वखव रू भवति मानवः। ग्लानि; षदनमद्गानामधस्रा्छधेददशनं

सम्यक दिग्धस्य छिद्गानि सखेददेवसतथेव भकदेषेः सुखखामे गुददगहः प्रवादिका पुरीपातिप्रटत्तिथ ग्टपख्िग्धम्य छचणं 1

खख छेदनं सेदरनिस्छिग्यच्य सूक

शेषाय ३२1] = विकिरिवस्ानं षद्‌ `

श्यामाककेरदूषानतक्रपिष्याकशुमिः दो्ान्तर्निः पसिएद्धाषठः मत्यग्धाहुव्वयवर युक्तः द्देष्धिये मन्दजरः श्तायुरःखेदापयेोगीं पुर्षे भवेत्तु " सश एवते दुग्धलयन्िे दसनयुचरे व्याधिनिषो{ उख बलानवितेमेजनदषनातैः ममित तौ सदसा साधय

दातिगन्तमोऽ्यायः

श्रयातः खेदाएवचारणीयै चिकिस्सितं व्यास्याखामः पतु्विधः खेरस्तयया ताप्लदर उग्रखद उपनादंसदा द्रवसेद इति श्रत्र सनैदेदविकन्याक्सधः॥ =. तत्र तापखेदः ! पाएिकोसयकम्ुकपालवालुकादस्मैः भुज्यते श्रयानस्यवाद्गतापै वद्धः खादिर्गारैरिति॥ उर्म्दम्ठु ; कयालपाबाशे्टकलादपिष्डनभिवणनद्विख धिशेदष्दरथवतिरा्लक्तकपसिषेष्टितमङ्गपरेः सखरयेत्‌॥ मार पथादधिधान्याखधबतदरयवभद्धक्ायपृलो चा दुम्मीमनुतक्ना ्राटयापमष्ं रह्ोयात्‌ ^ पार्यद्डिदरेय वा कभेनाधोमुखेन तस्य सुखमभिन्धाय तकिन्‌ ददर इत्तिष्टष्डाकासै नाडीं रथि धायतंखेदधेत्‌) _ [वि सखा्पिष्टं खभ्यक्तं गुरमावरणाहतं दतिग्रष्डिकया नाद्या खेदयेदरातरो निं सुखा सबाङ्गगा द्धेपा क्किद्राति मानव! ~

ष्ष्न सुनुः { भ्रधायर्र।

व्यामा्माचा विशा दस्तिदस्तसमारुतिः खेद नार्थं दिता नाडो कौलिन्लो दलिष्रण्डिका! पुरपायाममाचांच्च मिमुत्कीययं खादिरैः काषठरद्वा तथाभ्ुच्छ चोरधान्यान्हवारिमिः। , पचमप्गैरवच्छाद् शयानं खेदयेत्ततः॥ पवत्ेरयेद्गध्वा मसायोद्यापि वा शिवि पथ्वत्‌ कुटो वा चतुद्धौरां रला तस्यामुपन््िसन्त्तदरिऽ प्रारानुपन्धाय तं खेदयेत्‌ धान्यानि वा सत्यगुपुखेयासीयै किलि्ेऽन्यकिन्वा तत्तिखपके शयानै महत्य खेदयेेव पेश्पीरन्तुपवुसपलाला एभिः खेदयेत्‌ उपनारखदम्त वातद्रमूलकरर सवपिडटिलेव्प्रगादः सुखि सःसुदेाष्णेः मटि द्य खदेयत्‌ वं काकोखादिभिःखरसादिमि श्तिलातशमरधैपक्ल्लीः शेणरापायणेत्कारिकाभिंधवारेः सून तनुवस्वावनद्धैः खेदयेत्‌ द्रवखदस्तु बातदरद्रवदफाथयुश केष्ण कटगेदेदरषष्यी वा ?ि गाश्च दयन्‌ रप पथोभासरमयुपौ)खधान्याश्ठघुतेवराभूतरष्वव गद्दत सुवेप्येः कपाः परिपिदेदिति ततर तापर विगेपतः अभ्रा उपनादसदेा वातद्नः॥ श्रन्यतरखिन्पित्तसखषटे दरवस्ेद दति 7 कफमेदाऽनिते वाया

निगरातातपगुरुमप्वरष्टनियुद्धाव्वयायामभारदर णामः खेदमु श्पादयदिति॥

अध्याय २) चिकिष्छितस्यपनं श्प्ट्‌

ˆ भवन्ति चाच! चत॒न्विधिः याऽभिष्ठिि दिघा सदः प्रयुज्यने।

` ~ सरन्सिव दे तु देदस्यावयेवे तथा येषां नस्छं विधातं 'वसिैवहि देदिना 1 गधनीयाञ्च चे केवत खाट ते मताः प्यत्से्या दते श्च मूढगमैनुषद्रवाः 1 सत्बक्‌ प्रजाता के या पयात्से्ा विजानता खयै पूर्वै पद्या भगन्दय्यभैसस्तया

"श्रपय्यै चाठसरो जन्तुः गयान्‌ भासते भरचष्छदे नानभ्यकते नापि चाख्िगधदेदे खेदे योज्यः खेद विद्धिः कयित्‌ 1 दं लाके कादमसिग्धमाप्र गच्छदधङ्ग खेदयेगे दों शऋर्टोनिं मार्दवे तकप्रसादं भक्तम्रद्ध ओतसी निर्भवलं 1 कुयी्छेदो रन्ति निद्र सत्र सन्धो समचचेष्टवेदाण्ए युक्तः सदक्तिन्ना धाठम॑स्वाय दोषाः सस्यानस्या से मार्गेषु चोनाः॥ सन्यक्सदेवथाजितैसे द्रवलं आभाः कें यान्ति देद्ादरेषात॥ सेदाखावे व्याधिदानिवैघुतं शो ताधिचं सार्वं चाठरस्य सम्यक्‌ खनने लख भङ्रेतस्मिष्या खिन्ने व्त्ययेनेतदेव शं छिनिज्यधं सम्धिषोडा विदादः साटोत्पत्तिः िन्तरक्तप्रकापः1 मूच्छप्यान्दपदस्े कमय कत्त तच ओतं विधाने पाण्डुरो पित्तरक्ो चयाम्तेः ामेऽनीर्णी देद्रान्ता दिपार्त।

दच्छीन्तौ मभिणो पोतमचचानैते खेदया यख मत्वीऽतिसागो

खदादेवा यानिदेष्ा पिनाासाध्ययं यान्ति चैपा ्रिकाराः। *

[

4

५1 सयुः { चथ्याय २३।

शते सेदसाष्या ये वयाघयस्ेु वुद्धिमान्‌ ।॥

श्ट नुखदान्‌ प्रुज्लीत तथा दनुषकटृधिपु सव्यान्‌ सेदात्निवाते जीणौन््यावचारयेत्‌। सेदाभ्यकषशरीरस्व शोतैराच्छद्य चयुधी खिद्यमानस्य मुद्धशदयं ओतः सेत्‌ सम्यक्‌ खित्नं दिग्टदिने सएनमुष्णासुभिः परमैः खभ्य प्रा्टताञ्जच्च निवातशरणय्यितम्‌। मेजयेदनभिधन्दि सथ वाचारमादिभेत

1 1 चयत्िपत्तमेोऽध्यायः॥ श्रथाते। वमनविरेषनसाष्योपद्रवविकिल्िते व्याख्यास्यामः दोषाः चीणा डेहयित्या कुपिताः प्रपमयितेया इद्धा निद त्याः समा; परिपाल्या इति सिद्धान्तः! आधान्यिन वमनविरे चने वैते निरे दोषाणां | तसात्तये्विधानमुष्यमानमुप धारय, तयार लिग्धं खिनमभिष्यन्दिभिरादारैरनवबद्धदेषपम वलेक् श्ेवमन पाययिताखरोति स्माजयेन्‌ तच्छं बलवन्त मजञदेप मदाव्याधिपरोतं वमनसात्यच्च 1 भवति चाच } सेगलनहिविधैरनदषालक्ेग्य देहिनः क्रिग्धखिन्राय वमनं दन्तै सम्यनप्रवर्नति श्रयपिरुःुनद्धे, माधारधे कारे नमनदभव्यकपायककायूं

>

अध्याय ३९) ] 1 त्विकि्ठितस्यानं? ९८५.

खेदानामन्यतमख माच याययिवा वा्मयत्‌। यथायेपगं केष्टवि गेषम््रच्यामाग्येवोभत्सदुगन्यदुदेशनानि वमनानि विदध्यात्‌ ° चरती विपरोतानि विरेचनानि

सच सुकुमारं रे वाल टेद्धं भोर वा वमनषाथ्ेषु विकारेषु चोरदधितक्रथवागूनामन्यतममाकण्ठं पाययेत्‌। पोनीषधञ्च पाणिभिरमितंत्न, अताप्यमाने मुद्धत्तेमुपेचेन

तख खेद आदुरे शिथिचतामापननं सेभ्यः स्यानिभ्यः मच लितं कुविमनुटतं जानीयात्ततः म्ह इला ज्नाला जानुमावा स्नोापदिष्टमािरैलाटे धटे पायाः कष्ठे पाणिभि; सुपरिग् द्रीतमद्ूरोगन्धव्वदसतोत्परनालानामन्यतमेन कण्मभिस्यथन्तं वाम्यन्तावद्यादत्छम्यम्बन्तलिङ्गानोति

1 भवत्चाच

कफमवेक ददयापिष्डद्धिं कण्डू दुच्र्दितचिद्र माडः पित्तातिचेगच्च विसंज्नताञ्च इत्कण्डपोडामपि घातिवान्ते॥ पित्ते कफस्यनु पं मन्त श्एद्धषु इत्कण्टथिरःइ चापि। खौ दददे कफवे सितेसुवान्तं पुर व्यवदयेन्‌॥

सम्यग्नान्ते देनममिसमो च्छ खेदनविरे दनथमनान धूमाना मन्यत्‌ खामर्थ्यत; पायविलादारिकमादिनेत्‌॥

मवन्तिदाच॥ < ततऽ परा शविगरद्वदेचमुष्यामिरद्धिः परिपिकगायै ! इुखत्यमुदाठकिजिङ्गयानां यैररनपायुपभोजयेता < म्‌

#।

ष्‌ 1 सुचुतः ॥,: ^ [ श्रष्याय ३31

कासोपरलेपखरभेदनिद्रातद्राखदेभन्ध्यविपोपसगेः 1 कफप्रसेकग्रहणोमरदेोपा घन्ति जनोव्विमतः कदाचिन्‌ ` सिने ते पुष्यफलप्रसोदा यथा विनाथ सदस जन्ति तथादते च्म भेषनेन तव्ना विकाराः प्रणमे प्रयान्ति। वामयेत्तेमिरिके्ध॑बातगुलतीद्रयोदरमिग्रमात्तान्‌ सयूरचतचीणङगातिष्टद्मूचाठुरास्ेवलवातरोगान्‌। स्रापघाताभ्ययनग्रसन्नदु्डदिंदुःकोटढ डात्तवालान्‌ ऊद्वीखपित्तिरुधितातिष्ूचगमिपुदाव्तिनिषूरितं 1 शवम्यवमनादिगः रच्छ यान्ति देहिनां शरसाध्यतौ वा गच्छन्ति नैते वाम्यास्ततः सुताः रुतेऽ्यजीरैर्याथता वाम्या चे विपातुराः 1 अतीव चौल्वणएकपासतेच स्युमेधुकामबुना वाभ्धास्तु विगोषम्लन्यदोपविषममन्दाग्युनादापलारन्चोपद्‌। युदविदास्किमेदेमेदगरणज्यरासव्यपच्यामातोषारदद्रागवित्त विभमविमपविद्रष्यजीणेमुखमरसेकदास्चासकाषपोचमपूतो मास कष्टवक्तपाककफैयावा{्धिजिद्कापजिङ्धिकागलण्रुष्डिकाधःपे रितपित्तिनःकफस्यानजैपु दिकारखन्येपु कफव्याधिपसतेधिनि॥ पिरेचनमपि खिग्घद्धिन्नाय वान्ताय देवं श्रयतुरं विरेचनं पाययितासनोति चमु जपेत्‌ फला्मुष्णादकं शेन मनुपाच्चत्‌ ) अ्रयापरऽद्ःनि विगरतचचेप्राणएमातुदेपक्रमणेया

द्वच्छातुरमथास्न चायधमाच्न्पाठं समयच्छत्‌ 1

ध्यायं २३१] 1 व्विकिष्ठितस्यानं॥ १६८७

ततर दुः ब्रुरो मव्य दपि विविधः के वलि तत्र वङ्धननत्ति दुः दुग्धेनापि विरिव्यते) वह्वातश्चेभ्ा रः दुव्वरेच्यः। शमदो मध्यमः साधारण दति! तवन्डदा सात्र ग्डदरौ तच्छा क्रूरे मथ्य मध्या कत्तव्येति ! वीनेषधय तन्सनाः गव्या विरिच्यपे॥ `

विरेचनं पीतशेस्ठ वेगान्धार्येदुध 1 निवातगरायी भीतस समेन मरवादयेत्‌ °

यथा वमने प्ररेकौषधकफपित्तानिलाः कमण गच्छन्ति

रवं विरेचने मूचुरोपपित्ताषधकफा इति 1“ भरन्ति चात्र॥

सयादुनिरिकते कफपिसकेःये दादोऽहचिनरवममिमादः 1 "दत्कच्छपर्ध. परिदरदकष्डविण्मत्सङ्धग्च सुदिर्कि॥ मर्छागुदभेग्रकफातिपेगाः ुलेद्रमयुतिविरिकरिङ्ग गपु दोषेषु कफात्वितेपु भाग्या लघुवे मनस तुष्टैः गतिऽनिरे चा्यनुरीमभावं सम्ब्विरिकतं मनृजं व्यवस्येत्‌ मन्दाप्रिमरीणमसटिरिकं पादयेतष्दनि तव पर्थ चष कडा सविरित तनोमगरीते सधु पाययेत मृद. परषां मरदमिद्धियाएा घाहठल्िरलं वरमगनिदी्नि। दिर पकं वयप, करोति विरेचने सम्यगुास्यमाने ` वथैषदकानासुदकेऽपनीेते चरल्विराणंए भवति मरणाद्ः \ पत्ति इते लेवमुपद्वाण पिक्का भवति अणः

शद सुश्तः॥ { श्रध्याय १९)

मन्दाग्यतिखेदितयाद्म्ुलाः उतचोणभयोपतपताः 1 शान्तसडात्ताऽपरिजरपमकता गर्मिष्धागच्छनि यस्य चाणक्‌॥ मवप्रतिग्यायमरात्ययो मदश्वरौ या नक्ता अ्रन्यादितायापयविस्वनोयाः कैदादिभिदैलनुपक्रनाय शल्छ्यपित्ताभिपरीतरेदान्विरेचयंत्तानपि मन्दवीयै. 1 पिरे्नैवीन्ति नरा दिना्मशपयुकरविरेचनीयाः विरेष्यास््‌ स्वरगरारव्यं्ाऽरमुदाद्रयन्विविद्रधिपाष्डुोगा पस्मार दरयेगवातरकषभगम्दरच्छदिं योनिसोेगविसपैगुल्पपकाग्रय रम्मिबन्धविखविषालपकमूाधातङ्ट विसाटकमनेदानाद सो दणफटदिश्स्वचतक्ताराप्निदग्धदु्रणादिपाककाचतिमिरा भिग्यन्दधिरःकणातिनाषास्गुदन रदाडेधरक्तपित्तरमिक्ा

छिन पिन्तखानैषु विकारेववनयेषु पैनतिकव्याधिपरीताद्रति॥

सरलरैखयतै्टष्ए्यविकागिवेनििरेचनं !

बमनन्ु ददेपपंभरत्यागतमन्बया

यत्यधादेपमादाव पच्यमानं विरे चनं!

शुणेत्कपौद्रनव्यदधैमपकं वमनं पुन,

खदुकेष्टस्य दोप्ताेरतिनोच्ं विरेचनं

षम्यप्मरेरेदटाषानतितिगप्रधावितान्‌॥

पोतं यदैयधं प्रातरुकपाकसमे चसे 1

पलं गच्छति दो निदरेततमयरते

दुचख चचान्देरषानस्यानच्यन्पुन, युन,

॥1

प्यभ्याय ३३1] 1 श्विपकित्छिवख्यान॥ ष्च.

^ रोत्‌ मभूतान्यौच्ह ्सयेच्युतानपि 'हरोदेषाञ्चसानपकान्‌वसिने दुधरस्य च। + चलादयुपेकिता दषाः केश्ययुधिरं नर ,मन्दाभि कूरकोञ्च ्चारलवतेधुतिः , सन्धुचितामि लिग्धश्च सिन्रचिव पिरेचयेत्‌ स्विग्बलिन्नसय मेवज्येदौषद्ल्ञेभितो बलात्‌। - विरीयते मार्गेषु चखिग्षि माण्ड द्वोदकं --नचातिखदषोतस्त पिचैव्छ दविर चनं 1 दोषाः रचचिताः खानासरयः त्रिथन्ति वस्‌ विषाभिघातपिडकागफयाण्डुदिसपिंयः + भानिद्छिग्घा विभेध्याः सुस्तया कुष्टप्रमेदिणः - विरच्य केदसात्यन्तु भूयः संख्य ओधय्‌ , ˆ \ सेन दषा तास्तस्य भवन्ति बलवद्धेनाः अआगीर्तं नर्‌ ज्यं पाययेतषध दु तते विश्नातको्टर कायै सथोधन्‌ पुनः सुखं इृषटफसं ददयमन्पमाच मदागुणं। ~ व्यायत्छच्पात्य्ं चापि पिदेनृपतिरौषधं ल्दसददावनभ्यस्य यम्ठ गोधनं पिवेत्‌ दास्ण्डुष्कमिवानारे देदस्तस्य वियते खेदसेदग्रचनितः रभे: दिग्पेषदुरिताः। शिषाः केष्ठगता जन्ते मखा दरु विधतः

९९०९ सुनुतः { श्रध्याय २४1

चठ स्विग्रत्तमोऽध्यावः श्रयाती वमनविरेचमव्यापचिकिख्ठितं व्याख्यास्यामः

वैयातुरमिभिन्ते वमनं विरे चनं पञ्चदग्धा यापद्यते तंच वमनस्याधागतिखूड भिरेचनखेति पथक्‌! सामान्यमुभयोः सवगर पोष जीकषिषधनं दयोनाधिकराषापददतव वातश्ूलमयोगाति ये जोवादानमा्याने परिकर्तिका परिखावः प्रवादिकषा चद्‌

यपसरणं विन्य द्रति) तच वुमुचापोडितस्यातितीच्छप्नि्टदुक्टचावतिटमाने दुबल वा गुएसामान्यभावाद्मनमधोगच्छति 1 तत्रेसितानवा लिदपोत्क्च तमाष् सतेदयिला भूयसतोच्छतरेव्यीमयेत्‌॥ चपरिण्डद्धामाधययाक्छषटेमणः सगेपान्नस्य वेाऽदद्यमतिम्रभत विरेचनं पोतम्‌द्ध गच्छति तत्रा्ठद्धामाप्यमुल्वणच्ेप्राणमाण्ठ वामयिला भृयस्तोच्एतरत(पिरेच्येत्‌। शरामान्वये लृमकरतविधान। चदय ऽतिप्रभूते प्रमाणे युच्च 1 श्रतऊर्म॒त्ति्ठत्यौषपे दती पावयेत्‌। ततस्तेन मधुधुतफाणितयुक्तेखदैविविरोचयेन) दषविययितमसमीषधमवयितमूद्धभागिकंमघोभानि्कौका खंसयति दोषान्‌! तच दष्णापाम्वलं दर्दिमूच्छापकेमेदामा सारदयुदराराविग्रद्धिय भवति तमुष्णाभिरद्धिराप्रड वामवेत्‌

सावक्तेवीपधमतिभ्रधापितदषमतिबलमसम्यग्विरिकरमथेवं वाम

येत्‌ 1 करूरकेषठस्सानितोच्छप्रेरन्पमीयधमस्पगृणं वा मक्वत्ाक्रम्‌ तितव समुदोः दोषा यया कालमनिर्दधियमाण व्याधिं वविं

; श्र्येय ३81} व्विकिल्षिवस्थानं १२१.

` चमद्चयादयन्ति ! तमनस्यममन्दजैषधञ्च पाययेत्‌ श्रचतिग्ध -दितनाच्यगुं वा भेषजमुपयुक्मसयन्देःषान्‌दन्ति लब वमने देब नोरवमुतक्तेय ददथाविषठदि व्याधिं करति तत यायगे पाययिला वामयदृढतर ! विरेचने गुद परिकर््तैनमा्यनं शिरोगेरवमनिसरण वा वयेव्येणधिषटड करेति तमुपपाच भूयखेदखेदाभ्दा विरेचयदुठतरं 1 दृठ व्धप्रदलितदेष वा ठते दिवे ऽस्पगुणं चेति 1.

ग्पखिन्नेन रूचमेषधमुपयुक्मव्रह्मचारिणा वा वायुं कौप यति। सत्र वायुःअङ्पितः पादपृषशरोणिमिन्यामर्षशे मूच भते संश्ानाअञ्च करोति ! तमन्वञ्य धान्यसेदेन खदयिवा योम घुकदिपकेन तिलेनानुवाखयेत्‌ ! डदखरान्धामविभावितकसोरे स्पमैषघमस्पगुणं वा पोतमूङ्मपेवा नाभ्येति दिषीद्धनक्किखतः सह वलचयमापाद्यति तवरारान इदययरसतृवण मूच्छ दा भवति तमयागमित्यादचते तमागड वामयनमदनफलयर्णास्वुभि नविरेदयेनतीच्छतैरेः क्वथिख दुगवोन्तस्य समति दोषा व्याप्य अरोर कणटू्ययुङषटपिडकाभ्चराद्गमदूनिलादनानि म्नि] ` तनस्तानङषान्द्हाषपेनापरेरत्‌। अदिग्धसित्रय खदुविरिकषयाधानमिःचधपूलीदरता वातपुरोषसब्रःङषटू मण्डरप्रादुभेत्द मवति तमान्याय युनःसेस्ेष्म रिरेदयेत्तोत्ेन।

नानिवमर्तैमाने तिष्ठति वा दुष्टथधने तखन्तेननर्थनु्टा

दक पाययेत एरितदिष्‌ पशवोदरमुपसूदेये्‌ 1 नक्तपवन्ति

रद्र 1 स॒थुतः॥ { श्ध्यप्य ९६1

दोषाः अरनुप्ररत्तिचाच्यदेषपे ओप बज्गदेापमदःगेषं बलश्चा ध्य शयेोमावा विदध्यात्‌ चपररन्तदेषं दशराव्रदृद्धसुपस स्कतद केष्खदाभ्या भूयः गराधयेत्‌। दुविरेच्यमास्याण पुनः सस्य विरेचयेत्‌ 1

श्ोभवलेभैर्ओगाघातशोलाः प्रायशः च्ियी राजसमीपसा वतिजः रात्रिया मवन्ति। तस्मदिते दुनविरेच्या व्वातलादत एव तानतिचलिग्धान्‌ सेदेापपन्नान्‌ ओधेयत्‌ किग्धखिन्नस्या तिमाचमतिष्छदुकोध्स्य वा तीच्छा{िकदन्तमैषषधमतियोगं खुव्धात्‌ वि

तत्र वमनातियेगे पिन्नातिप्रत्तिग्वलविष्वसो वातकोप यवान्‌ भवति ते चृतिनाग्यज्यावगाद्य ओोताखणु श्रकीरामधु भिभ्ेददैरपचरेययाख॥ विरेचनातियेपगो कफातिप्रहत्तिरत्तर कालच सरकस्य तचापि वरिष वातको पञ्च वलवान्‌भवति तम तिशोतामुभिः परिपिच्यावगाद्य वा भोतरतष्डुनामुभिेधुमिभ् गदयेत्‌ पिच्छाविं चाक्च दद्यात्‌ चोरस्पिंपेवेनमनुवायत्‌, भिवहूादि चास त्डुलामुना पां मयच्देत्‌। चीररसयेाशान्य तेरेण भेजयेत्‌

तसिननेव वमनातियेगे प्रदे ओणिं वति र्ईदयति वा सत्र मिक्ानि.सरणमच्छेव्योत्तिर्ैनुरंदनने टप्णा हिक्षाज्वरो वेषन्डमितयुवद्रवा भवन्ति तमजाखकन्दनेभोरा्जनसाग चिः षथकेतदकैर्मन्ये पायय फयरतन्यी रधुतद्रगर्वरेः

श्रष्याय४। | तविकित्ितस्याने॥ ९६६३

्रदाभिषी वटादौन पेयं चिद्धि षचैद्रः वर्दीयादिभिवी पयसा आङ्गलरेन वा मेाजयत्‌। श्रतिखतभएितकिधनिना चरेत्‌

नि्वामतिसपितान्तिक्टुकलक्णवुणमधृष्ट = विचद्रा्म निष्ठौ ता पोडयेत्‌ अविष्टायामच्ठमन्ये तस्य प्ररस्तात्छादयेयुः व्या्त्ते चातिण धुनान्यत पोडयेत्‌। दनुसदनने वात्ेमरदर नखं खेदश्च विदध्यात्‌ दण्णादिपु यथासं प्रलिङर्ति विषमे मेणुवरोरागीतखनं श्रावयेत्‌

दिस्वनातियोगे चनद सलिलमध.खवति ततो मोष घावनप्रकाभमत्तरकालं जोदशीणितश्च ततेगृदनि सरणं वेपथु वैसनातिधेगिपद्रवाश्चासखय भवन्ति तमपि निसुतपरटितकिधा नेनेापचरेत्‌। नि सपितगुदस्य गुदमभ्यज्य परिखेयान्त.पीडयेत्‌ सुद्ररोगविकित्ठितं वा वोदवेत वेषा वातयाधिविचःनं कु्वीति॥ जिद्ानिछरण्णद्दिपू, मतीकार, 1 अरनिपर्ेत्त वा जोक रिति का्लोफलवदरीदव्वनीरैः शटवेन पया धुतमण्डाज्ञन युकम ' सुशोतेनास्यापयेत्‌ व्ययरेधादिकषायकी रेलुरपघुतशे रितसषष्टद्ेनं उ्िभिरपाचरेत्‌ \ भगणितदोवने रक्रपित्त रक्तातीषारक्रिवाश्ाख विदध्यात्‌) न्ययेषादि्चाख विदधात्पा नभैजनषुप जीवश्नएितरकपिन्तयोख जिज्ञास्य तसन्‌ पिच सेने वादयेत्‌ चुष्पषदकपर्चटितमपि वस्तं रद््यति तच्च

च्‌

१९४. 0 सुन्ुतः॥ { चर्याय २४।

वदोरितमवगन्तवयं सभकतेच प्न ददात्‌ शतुसंमिग्रं वाख चचुप श्यीत तञ्जीदगेरितमवगन्तययं =. ˆ कर

संपान्निन बदोपेण रूदेखानिलप्रायकोषठेनानुष्एमछिग्धवा पोतमैषधमाश्रापयति तचाजिलमतपरीययङ्गः समुद्धादरना पाश्यमद्ग गदवस्िनिल्लादनं भकारिथि भरति तश्चाष्माननि त्याचक्तते तमुपद्धेद्ानादवत्तिदीपनवस्तिरियामिर्प चरत्‌

चामिणातिष्टदुकेेन मन्दाप्निना दवष वातितोच्छष्सा तिखवणमतिरूक्तं॑वा पीतनैपधं {पन्तानिसी मदूष्य परिक सिकामापादयति तत्र गद्नाभिनेग्रदन्तिभिरःसु परिकभनमं निततसङ्गो वायुविष्टमरो भक्तार्किद्य भवति तच {पिच्छषरिथयटटो मधुकरछृष्तिलकत्कमपुषृतयुक्रः ! शोतासुपरि पिक्थेन पयसा भुक्रवन्तं ।घृतमण्डंन चष्टोमधुकमिदधेननतंलेन वानुगास्यत्‌

कूरकेटदातिप्रमूतदोषस्य श्दवीपधमवच्ारितं समुतक्षिण देगा निओेषानपच्रति तत्ते दषा. परिच्ाथमापादयनि तच दैग्धर्येदरविष्टम्भारसिगाचसदनानि भन्ति समेदनै चास्य पित्तम परिखयतस परिखावमित्याचचणे तमजकधरेतिं निग्यला्कपिनभुरसयुकिरस्याप्येत्‌। उपग्ान्तदेप सिग्धद्च भूय संभाधयेत्‌ %तिरूदेऽतिख्िग्येवा मेषजमवचारितमम्राप वा पातव्येउद्‌) रथेत्‌ 1 चैगाघलिन वा प्रवादिदिका मयति तच सवाते पदाद्‌ सदतं संतं मपिच्छिले छुष्ठे र्वा चं मरगहमायः फमुपविद्रति परिखावविधा॑नापचरेत्‌.]

अध्यय 1 ्विकसदम्यानं ६8 चदद्धमधावा , भेषजे अदत्तमननला{दनिदन्ति तया पसरल इदि कुन्ति दोषाः 1 तच अधालममेसन्तापादेदनामि रत्ये पीद्यमान दन्तान्‌ विटक्यियते खद्गतोचा लिहा खादति -मताग्दत्यचेता भवति ते प्सिज॑यन्ति मूः समभ्यस्य घान्यसदेन खेदयेयष्टिमधुकणिद्धिन ्ैलेनानुवा शयेत्‌ \ भ्िरेदिरिचनं चाद तोद विदध्यात्‌ तनो यष्टि -मधुक्मिनरेए तष्डुलासुना ददयेयया देगपो छाये चैनं वलि निहपाचरेत्‌ = ~ चद्धमघोवा प्रटत्तेषषः शओतागारमुदकमनिलमन्यदां सेत तख्यदेषषाः श्रत खवसीयमःना. चनोभावमाप्ना बत्‌ मूचषद्रहमापण्य विबध्यन्ते तस्यापो दासे ज्वरे वेदना सत्रा मजन्ति तमाग्ड्‌ वामप्विचा मा्तकालौ क्रिय कुर्वीति जामतो लममागददरथन्धनाकमुकर विरेचने "पाययेत्‌॥ श्रास्यापनमनुवाखनच्च यद्यदि ` विदध्यात्‌} यथादोषमादार अमदधाणयतेमिनूषद्रवपिमना्ययालं प्रतिङव्वत यातु विरेचन गुदपरिकरतिंका तदमने कण्टचयनं थरः परिखवसं खऊद्धमागे चेदम यातवः वादिका सदं शरदुष्ोङगारा दलि आवलि दाच चता व्यापद ओकरा दग यञ्च तच्नतः स्ता द्रकातियेगद्ध्यामायागना" सताः

~~

५९६ 1 सुतः ^च्रष्यायरई५॥

शै

1 पश्चर्वित्तमेाऽध्यायः॥ ~ ~

श्रयतिनेवस्तिप्रमाणप्रविभागविरिच्छिनं यस्याखामः॥

तच खेहादोनां कर्णौ वसिक प्रधानतनमाह्राचायीः। कादनेककममकग्लादसेरिद उसिनीनगाविधद्रव्यदयोगादौी पाणं सेोघनमषमनमङ्दणामि करोति घीणण्डुकं वाजी करोति रय ठंदयति षयं कथयति चुः पोणयति वलीपलितमुप " दन्ति कय.स्यापयति। थरोरेपचयं वणैवलमासोग्बमायुषः परि दद्धिश्च करोति वसतिःसस्यगुपारितः॥ तधा ज्वरातीधारतिमिरम तिश्ायग्िरोरेगाधिमन्यादिताचेपकपकाघतेकाङ्ग मदीद्गसेगा ्ानाद्‌रकराभलटद्ुपदेानादमूचह छगुलवातशोरितवात मृचपरोषोदावतत्कान्तेवलन्यनाधदधनुमन्यागरदारगोऽफ मूढ भपरटतिपु चात्यथेमुपयुज्यते भवेति चात्र व्िव॑ति पित्ते केफे र्न धरते

ससग सन्निपाते विरे ददित. सदा तत्र साव्छरिकाष्टदिर्टवपेपणौ यडषटद्‌ गाहुचममापानिं

कनिषटिकानामिकामष्यमाहूिपरिणा (न्यगरेऽ्यद्ौन् नद्रङ्वद्ध दतीयाद्भुलसन्निष्टकर्णिकानि कद्धश्येनवर्दिंप्नाडोतुयप्रव आनि सुद्गमायकचायमाचातौति विदध्याननेचापि तेषु

सास्यापनदरव्यप्रमाणमातुरदस्तमम्मितेन मसत सदिति मरी दा चलारोऽ्टा विधेयाः;

~

अध्याय २४.1१ 1 पवकित्सितष्यानं॥ ९९७

भवति चाव वोत्तरेमु मेण वेलिमानध्य्‌ शेव दि! ~ : वथोबदथरोराणि षमोच्य वदधेयेदिधिं पश्च्विधतेरूद्च द्रादथाङ्कलं मेऽ रेद्रपरीलादमये कनिहि फादरपरीणादमगर व्यङ्गलख्न्निविष्टकफिकं एरपतनाडोदन्यप्र येषं कोलाखिमाचं दिध किलक्लायमानं द्द्िमियेके॥ सर्व्वाणि मुले वस्तिनिवन्धना्थे दिकणिक्षानि { श्राखापनद्रव्यप्रमाणं तु विदिता दादगपरटताः स्ते नेचग्रमाणमेतदूव दरवयप्रमाण न्तु दविर्वर्षवत्‌ | तच नेजाणि खुवरैरजतताबायोरीतिदन्तषङ्गमरितर्सार मयानि श्नि दृढानि गपुच्छरुतोन्यजूनि गुटिकामृखानि ~

५, ^

वसतयश्चारद्धानं द्वेः नातिवहन्ा दूढाः प्रमाणवन्ता जामि घवरादजिारभाषा . नेत्राचामे इता नाडो नलकंगासखिषक्ग वस्यलाभे हितं चये छठ वा तान्त रं घनम्‌॥ , विं निरुपदिग्षनतु पए सुषरिमाल्ैते ` टदनुडतदीनच्च मुः दपिर्दि। नेचमूरे प्रतिष्ठाय न्युजन्तु विदटताननम्‌ वि बद्धा घेोद्ेन तेन र्षखेनपि निरदहत्‌। परिवत्ये तते वख ब्धा गृतं निधापयेत्‌ श्रास्यापनच्च तैल्व यथावत्तेन दायथेत्‌ ऋटदुवंस्िः प्रथाक्र्ो कितरदादाचदृद्धवोः

ष्ट सच्ुतः 9" श्रध्याय ३९

तयेप्तोचः म्यक्स्ह वन्तिरिादरलायुषो तेच दिविध वल्लिः ररूदिकः सेदिकय श्रास्यापनं निरूह दृष्यनान्तरम्‌। तण किकन्योमाधूतठिकः। तस्य पथैयग्बदेःया पनेयुक्रथः ण्ड्िविरिति देषनिरईरणच्छरोररग श्रणाद्वा निकः वयःस्यापनादायुःखापनादाखापनम्‌) मापु तैलिकिविधानश्च निरूदक्रमरिकित्छिते दव्यामः॥ तत्र यघाप्रमाणएगुणएविहितःेदव्ति विकष्पोऽनुवाषनः पादाव षष्टः 1 अनुवसन्नपि दुग्य्यनुदिवद वा दीयत इ्व्यनुबाममः॥ तयापि दिकन्पेऽद्धादधंमाचवषटाऽपरिदय्यैः मात्राव्तिरिति॥ निर्ह; धने रेखी खेनेा हणो मतः निषूषप्ाधितामायंमग्बन्यक्‌ छेपोऽनृगष्ठति श्रपेनमदापाख नाडोगण्विद पदष्णयम्‌। ` ध्वदोपदरदापी भरोरस्य लीवनः तप्मादिण्टडदेदस्य केदवकि्मिधीयते+ तदेगरादभवणोकपरिपामारफाशोणेःपाष्डुगिमभ्रममद्‌ मूष्दाप(दयुटममदादरप्यान्धदयामफामकष्ठोपभे.फेपणष्टढत छोगचहु छिमाषगर्भिलोदु्नजन्दमदा माग) दानतगदे सीरः मानुगारूग नास्वापयितव्यः उदरो प्रमेहो ददुषो लद मानवः 1 अवर स्दापनोवाद्च नागुः कयन + ` षाष्यता विकारा देषामनुदानःत्‌।

अध्याय ३४.1] शविकिहश्तखामे) ~

< " शरसाध्यलेऽपि भूवि गववः सदुनं भवेत्‌ यक्ताशये तथा अख नाभ्वधस्ताच स्यैतः स्यक्‌मरणिदितेः वस्तिः खनिषतिषु त्ठिति॥ =" पकवागयादलितोधै शदेहमुपर्मतनि। =` चमूले निषिकरानामपै चीजेनिव द्रुमम्‌॥ =“ चापि सदसा वलिः केवलः समते वा अद्येति चनितेरषीय्वमपानाचै्निनोवते॥ = बीर्यैए वस्िरादनते दोषानापादमसकात्‌ , पद्वाशयय्ोऽवरुगे भूमिर माननिय सकटोश्कोढ स्ानोर्यगचाद्य सच्चयान्‌। _. " (त उल्डातमूलान्‌ हरति रेष्षाण साधुमोजितः॥ दिषचयश्छ यसाच मकप वायुतेखरः। नस्मान्नस्यातिर्टद्रखड भरोरमभिनिन्नतः यायाधथिषदते नान्या वलते किया 1 पदनाप्िद्धावख गेलविगम्तरिष्दयेः॥ , अयोतिपचयं व्ण बलमाशोरण्मायुषः 1 ~~ " कुरुते परि द्धि वलिः सम्यगुपासितः,

चतध वायदोवच्ामः ^ ` ~

तत्ने चेछितं विवसिते पाश्चावपोडितमल्युनूदि्षमवषनं तियकद्दपतमिति षटप्रखिपानेदोषा; श्रि करशमननत मणु भित्र सनिरुष्टविमर्टकणिकं डऋतिच्छिद्रिमतिदी्मति

९०८ 7 खुथुतमध ~ (श्र्याय रद्‌)

षखमिव्येकादश नेवदेधाः वदरातास्यतासच्छिद्रता प्रसत एता दु्द्रतैति पश्च विदोपाः छतिपोडितता यिच पो{डतता भुवोभूयेऽवपोडनं कालातिक्रम द्रति चलारः पोडन दोणः श्रामता द्ोनतातिमातच्रताऽतिभीततात्युप्णतातिीत्ता दि्टदुतातिषिग्धतालिरूकतातिषाद्रतातिद्रवतविकादथ्र द्य दोषाः॥ श्रर्‌ शरयोच्छीपेनुमेत्तानषडुतितदेहम्विनता द्‌ रिणपाशैगायिनः मदानमिति यक्त भय्यादेपाः॥ रवमेताथत्‌ सात्वारंण्ट्रापदे >यनिमित्ताः। श्राहरनिमिनत्ताः पेद श्राह शोपद्रददिफिख्छिे वच्यम्ते

" सेदस्तष्टाभिः कारकैः मतिसती प्रयागच्छति तरिभिर शनामिभूत मचयामिन्रो"ृरानुप्रशिएकिप्रखानुष्ोऽन्पेुक यतिऽन्पा्नसय चेति वैधातरनिमित्ता भवन्ति॥ श्रयोगसुमधारा शानं परिकर्चिका परिखावः प्रवाहिका उदधेापमरणमङ्नपग्र सोऽतियोभेय ओदादाननिति नव व्यापदो पैयनिमित्ता भनति भवति चाघ1 पटम्ततिः समासेन व्यापदः परिकीश्िताः

तासौ दच्यामि पिन्नामं मिद्धिष तदनन्तरः॥

पर॒घत्वार्धत्तमेाऽध्यायः भ्राता नेचयन्निव्यापविकिन्छि चाप्याद्यामः।॥ च्यम दिलत नदः दिसते, -

| श्भ्याय इद | ] विकत्छितस्यानं २०६ गदे चते रुना बा स्यात्तच सद्य चतक्रियाः अरल्युल्तितेऽरन्ने मेवे पायै भवेदुजा 1 द्िधिर्ाि पिन्तघ्न कायं खेदेख संचनं तिध्वकूप्रिदपि ने तया पाशवपीडि। सखस्यावरणादस्तिनै सम्यकूमतिपदते ष्ञ्‌ नेत्रं विधेयं स्यात्त सम्यम्निजानते अरतिं करके नतचे चावनते तथा ! शरै भभेल्ठतं रक साधने पृचवत्‌ सतं

श्रासतरकरिके नेत्रे मिनि वा्यपाथेक अरवसेके भ्वदलेसलेसमादेषाचिवजयेत्‌4 =. " मर्टकरिके दकं गृदमर्मेभपोडनात्‌॥) -चरत्यर्ना पिननन्नो पिधिर्वल्िख पिच्छिलः।

इेवणुखतति के वलि पूैवत्‌॥

> अत्यागच्छंसत कूयादधएगान्वसिदिघातजान्‌ 1 दीं मा खेतसि जेयमत्यदपी डवत्‌ मस्ती दने चापि वसौ दुब्धद्धरोषयत्‌ * ˆ बलावस्ेऽ्छरा चापि दव्यस्यास्वगुणा मता.॥ दुद चाणुभिने विजयं भिनननेत्रवत्‌ { अतिमधोडितेः वल्लि. मयत्यामाशयं तत. बतेरति नाडिकाभ्यंः सुखे बा पदयते दषे गलापोडे इुादाप्यूनने 1

षण्न

॥।

#

खुश्ुतःप् [चष्याय २९॥

िरःकायविरेकै तोच्छै। चेक शैतलान्‌। शनै. प्रपीडिते वल्लिः पकाधाने गच्छति सत्ादयत्य्ैखस्मायुक्तं मपीडयेत्‌। शऋोष्धयोऽवपोडेन वायुरन्तः मपीति तैनाध्रानं सजघोग्रा यथासं तच वस्तयः॥ -कालातिक्रमणात्‌ हेये वयाधि्ाभिमवद्धेत तच य्ाधिवचप्न्तु भूया वलिं निधापयन्‌॥ शुदेपदेदभकषि खेदाऽपेः करोति दि। तचे संगरोध वल्तिर्हितं चापि विरेचने दीनमातरावुभेः वरती नातिकार्यक सति श्रतिमत्री तथानाद्ठमातीसारकारफ मूच्छौदादमतोषारं त्त चादयुष्छतीन्क ऋ्टदुशीतादुभौ वातविबन्धाध्रानकारकी 1 तच होनादिपु दितः अव्यमीकः क्रियाविधिः तच खाने तनुं वस्तिं तनै साच दापेयत्‌। खिगधोऽतिजायषट्रुचः खम्ाश्चागरदुध्यते वसं स्ू्वमतिखिग्ये खिग्धं शदे दापंयत्‌। अ्रतिपोडितवदेषाच्विधिं चाणवशेधके उनच्छीवके समुत्रादं वसिः कुययाव मनं नत्रेन्तरे दितो दन्तिः खिन्नस्य सुखावदः॥ दुवस्य दत्तिनेाभनोति परकाधानं विमायैगः

श्रध्याय २६१} दवि्किस्ठितिद्यानं 1

¬ बहुदं बाधते चात्र वायुः कोष्टमथापि च! उन्तानस्याते मागे विनीन्तःभपयते नेवरमेजनभान्ते वायुखान्तः मदुणति ! दे सद्ुचिते दन्तः सक्परोरदुभयोखथा

सम्यगनिलावि्टो वरि" मरतयत देदिन.1 लितस्य वस्तदित्तसह विप्रमायात्यवाञ्चुखः मचाथयं तपैयति तस्मान्ना्य॑करो दि ः।

माप्नोति वलिं तेष्ठ रतछषं पकाशये पुनः॥

\ द्वचिराश्रितपार्छ वामपा्वनुगे दितः नयुनादन मदनश्च वेनैव मथ्ते॥ =” प्यादनिलकपाऽव वथाखं तत्र कारयेत्‌

; व्यापद्‌" छेदक्तिष्ठ वच्न्ेऽत्र विविफिस्ठिते श्रयोगाधास्त वच्यामि व्यापदः सचिकित्विताः! अनृष्णोऽसयाषधा होमे वसिति मयोभितः

विष्टभाश्रन्टुरेद तमधोगं प्रचक्षते तत्र तीरा दिती व्तिस्तीच्एं चापि विरेचनं

सषा तथामुक्तं बह्दपे "च योजितः!

-अत्यागितस्वातिनङव॑स्तिभ्नन्दोष्ण एव

{ श्रनुष्शलवण्चेा छतिमातरोऽथरवा पुनः तथा नङ्पुरौवंच विप्रमा पयेननर इत्कटीपागष्डेवु शूलं ततादं 1

रद्‌

०४

1 सद्यतः? { श्रध्याय ददै)

तत्र तीच्छतरोवलिर्ितं चाणनुदासने 1 श्रतितण्लवरिः खता वसिः मयोजितः। सपित्तं केपयेद्ययु ङ्ब्याद परिक्तिकौ नाभियसिगूदं तत्च्छिनन्तीवाति देदिनः।

` पिच्छवसति्दितणत् खेद मधुरैः यदेतः॥

-श्त्यलवणएरगीन्ः परिसावाय कंस्यते।

हैव्वच्यमद्गसादथ जायते तच, देहिनः॥ परिख्वे्ततः पित्ते दाद सञ्ननवेदुदे पिच्च्छोवस्तिरितस्तत्र वस्तिः चीरधृतस् वादिका भवेत्तोच्त्णन्निरूदात्छानुवासनात्‌। - सदादध्ूल छच्छरेणवामृनतपव्ते पिच्चरगसिप्ितिलतर पयसा चवर भाजनं। खप्भिधुरपैः सिदध मेलं चाप्यनुवायनं शतितीच्छोनिरूहो वा साति चानुषाखनः 1 रयसयेपसरणं कुरुते चाद्गपोडतं॥ - ˆ दोपैशच रजसतास्तो मरो मूचङ्गभारपं 1 स्वदोषद्टरः वसं गोधनं तच दापधेत्‌॥ र्स्य बड्धवातस्य तथा दुःयितसं च! दस्तिरद्गग्रद खथ ग्टदल्यमेषजः तच्रान्नषाद्‌ः मर्म जुभादष्टनवेपकाः 1, पमपैभेद्य ततरेष्टाः खेदौऽन्यश्जनवस्तयः

श्र्येय २७1 त्वकिल्छितश्यानं ९३

श्रहयुष्णतोच्छऽतिनहरदततेऽतिखेदि्तख 1 श्रस्यदोषस्य वा व्सिरतिवीगाय कन्परते॥ विरेनातिधोगेन समानं तदिकिस्सिते।

पिष्डःब्तिप्रोगस तच शोतः सुखावहः श्रतियोगात्परं यत्र जीवादाने िरिक्वत्‌। यस्त दितञ्चापि पिच्छावस्तिः सेोतितः\॥ नैतां व्यापदेचास्तु "निरूहं मुदो इताः) खेदवस्तिष्वपि हिता विनेय कुररि रयत व्यायदः सवाः सनवणविकिमिभः। भिषजा तथां कां यथैतां मदन्ति दि पक्चादिरेक वान्तस्य ततश्चापि निरूदणं

, सययोनिरूढाऽनुवास्यः सपतरावादिरेदितेः॥

~ ----" ११

~" सतपियत्तमेाऽध्वावः ~" शरथातिदुवारनो्नरवन्तिदिषि दधित वयस्यास्याम. व्च्विनात्छक्षराके गते जातचलाय चः 'हतान्नायानुचाभ्याव सम्यण्देयोऽनुवानः ययावयोनिरूदाण। चा मावा परिकीत्िताः ) पादावरुषटा्ताः काथः सेदवन्तिपु ददिनी उषु्टानिचरिपमूत नरे चनि विषापयेत

८)

सतहि वितः चेदागेरान्तः परमिप

९०६ ˆ सुच्रुतःष { श्रष्याय ३७॥।

खेदत्िर्विधेयस्ह नाविष्डद्धस्य देदिनः॥ खेदधीय् तथा दत्ते दें चानुविषपैति। श्रत ऊध परवच्यामि तैलानीद यथाक्रम पानानाखननरेषु यानि दन्युगेदाग्बह्न्‌ " शटीपुष्कररृष्णाह्वामदनामरदारमिः 1 शताङ्ताकुटयश्याङ्वचावित्वताग्ैः मुपिटर्दिुणं चीरं तडं तेयचुगणम्‌ ! दतो विधातव्यं मूढवाताुखीमनम्‌ अधि ग्रदणोदेषमानादं विषमभ्वरम्‌। कदूर्केष्स्यान्वातरोगाय नाग्येत्‌॥ वघापुष्करलुदैरानदनामरसिम्धुजैः। काक्लीदययथ्याहनेदायुमनराधिैः पाठाजोवकजीवन्तोभार्मी चन्दनक्‌फिः सरलागुरुविल्याम्बुदाजिगन्धाप्नटद्धिमिः विड्ङ्गारम्बधश्यामाविष्टनरागधिकदंभिः 1 पिष्टमयं पेल्ीरं पशचमूलरमानितम्‌॥ गस्प्रानादाप्मिपद्वां्रायदणणोमचमद्धिना श्ष्वाखनविधिय युकं शम्यतेऽनिदगेगिणलि्‌॥ रिचकातिविपापाठादन्तीदित्ववचामिषेः मर्खोग्डमतोराचरनोचिनी चतुरह. चयाजमेदकाकोलोमेदायुफसरद्रमैः

श्रध्याय 2७1] त्विकित्ठितस्यानं २०9

जीवकयैभव्न्धवल्तगन्धेयताङवैः 1 रखश्गन्धामच्जिष्ठाभ्र्ीपुष्करतस्करेः 1 सीरं विपचेत्तिलं माहतामयनाशनम्‌ ग्खसोखञ्जक्लच्यमूतरोदावक्तंरोमिणोम्‌ 1 भ्रस्छतेऽल्वलाद्नोनैा वस्तादाग्र नियानिते भूतिकैरष्डवषौमृराखाटषकरोषदिषेः दशमूचसदाभार्गोषद्यन्धामरदारमिः ल्ानागवलामूब्दवाजिगन्धाग्टताङेः। सहाचरवरीविक्वाकाकनाषाविदारिभि"॥ यवमापातसोकालक्सत्थैः कथितः ण्रतं 1 ¦ सवनोयमतीवापे वैवं चौर चठर्गुरम्‌ जोरविकपाौमवाङ्गमन्याथिरःखितान्‌। न्याद्वातविकारीस्ठ वलियेरीरनिविकिति भीदन्यतिबलामेदाकाक्षलोदयजीक््रैः } चटयभातिविषारष्णाकाकनासाव्वामरेः सष्ठामदनयश्ाङ्षरलमोरचन्दनै. स्वयदुपाग्टोपरङ्गोकलपोषारिवाष्यैः पवलपृतं पकं चोरेराषटरुरेन 1 तथानुषासने देयं भुा{िवलञ्धेनम्‌ टद चातपित्तपरं गस्मानादरं परम्‌} मे पाते संयुकमूद्धजवुगदा्पदम्‌

्न्

॥# सुञुतः [ श्रध्याच २७३

मधुको रकामर्यकदुकोत्यलचन्दनेः॥ ग्यामापद्मकजीमूतथकरा्ातिपिषाम्ूभिः॥ तैलपादं पदेतसध्पिः पयमा्टगुणेन न्धयोधादिगणएकाययुकतं विपु योजिते दा्ाटग्द रवीष्पेदातशेरितविद्रधीन्‌। पित्तरफञ्चरादाख इन्यात्पित्तरतान्‌गदान्‌॥ रखणाचत्यलशालूकषारिवादयकेषरेः चन्देनदयमूनिभ्बपद्मवीजकपेरषः + पटोचकटुकारकरगद्रापर्पटवासकैः। पिषट्तलमिद्‌ पकं टणएम॒लरपेन च)!

सीर दिगणसंयुकं वस्तिकफणि योजितम्‌। गऽभ्य्चनपाने वा न्यात्यित्तगदान्यद्धन्‌ विफलानिविपामूनयीविटटखिचकवासकेः निम्बारम्बधषड्यन्यारप्षपर्यनिग्ादयैः गृडरीद्रसुरारृष्णाङुष्सर्पंपनागर तमभि; षभः पकं खुरसादिरमामुतम्‌। पानाभ्य्धनगष्ड्यनस्यदस्तिपु योजितम्‌॥ स्यूलताचखकट्द्वादीन्‌ जयत्कफरतान्‌गदान्‌। पाठटाअमोदाशङ्गं्टापिषपकलोदयनागरैः 1 भरलागुष्ठकारोयमारीदियामर द्रुमः मरिदेवाभवा्दोयटीयन्विककटुफनचः 1

श्रभ्यप्य २०1) त्विकिद्ितखाने २०९.

तलमेरण्डतेलं वा पक्मेभिः समायुतम्‌ 1 वहलीकण्टकमृचाग्य कायेन दिगुेन न्यादन्वासनेर्दतं सवान्कफखनान्‌ गदान्‌। धिजङगोदौयसिनधूत्वथरो पुष्करतः कटूफलातिपिषामागीवचाङ्षराष्यैः। मेदामदनयश्वाद्धग्यामानिचृवनागरैः शताङ्कनोलिनीराखाकदरीदटपरेणुभिः। विसवाजभेदरष्यद्धादन्तौचयनराप्पिः तैदभेरण्डतेये वा सुष्कादिरसाश्तम्‌ ोदादावर्तवाताखगुल्मानादकफामयान्‌ भमेदशर्करायि शन्यादाशवनुवाषनात्‌ श्रएद्धमपि वातेन फेदवेनातिषीडितम्‌॥ श्हराचस्य कालेमु संैष्वेवनुवाख्येत्‌। सूदस्य बह्कवातद्ध दै चोनप्यनुवानं दता ख्िग्धततुं शचाला ततः पयाल्िषटदयेत्‌। अरश्िग्धमपि चा तेन केदलेनातिपोडितं॥ छेहमगादे्निमान्रिषूदे; समुपाचरेत्‌) श्रय सम्यद्निरूढंठु वातादिव्वनुवासयेत्‌ विन्वयध्याङ्मदरनफटतैरैयेयाक्मं ! रात्रे वक्िं दानु रेविन्छेरेदि रापनिजः॥ दे वीब्येयुवः यैदा्ानं ओरं श्नर्‌।

र्‌

२९० 1 सुखरुतः॥* [ च्रध्याय ई७।

श्रह्धि स्यानखिते दोपे वद्ध वानरषान्विते स्फुट सतेमुखे देदे खेदजः परिसपैति पित्तेऽधिके के कीरे रुके वातरगर्दिते नरे रात्र दातं काले चेोच्णऽनुवासनं छष्णे पित्ताधिके वापि दिवा दष्दादयो गदाः1 संमरन्ति यतस्तस्मात्‌ म्रदोपे योजयेहिपक्‌॥ श्रोते वसन्ते दिवा योग्रे प्रादिहनात्यये। हे दिनान्ते पानोक्तान्दोषान्परिजिदोता श्रहारात्रेषु कालेषु सेद॑ववेवानिलाधिकम्‌। तोप्रायां रुजि जषोन्नं भाजयिलामुवासयेत्‌ नवेामुक्वतेः केदः मरणिधियः कथचन ्रद्धलाच्छुन्यके्टस्य ऊ्चमयेत्पतेत्‌॥ सदानुवासयेचापि सेजविवद्रंपाणिनम्‌। श्रं विदग्धभुक्सय छय,त्तेदः मयोभितः नचातिखिग्धमशनं भाजपिलानुवाषयेन्‌।

मद्‌ मृच्च जनयेद्विधा छदः मयेजिवः॥ सत्त भक्रवता छन्नं वस व्णच द्एपयत्‌। युक्खेदमते जन्तु भोगयितानुवाखयन्‌ यूपरोररसेप्तसाय्ययाव्याधिम्परेच्छ वा 1 यथचितात्पाददोनं भज{यिवानुवास्येन्‌ श्रयाुवास् सखभ्यनसु्णम्बुेदितं यनै, \

~

श्रष्याय 2७11] चिकिर्हतस्यानं 1 २१९

भजयिला यथाव छुतचदुमणे ततः मिम्यच गरुमू याजयेत्सेददस्ठिना 1 म्रफिघानद्विधानन्तु निख्दे भ्वव्धते 1 ततः अर्णिश्ते क्लेद उत्तानो वाक्ते भेवत्‌ 1 म्रषाद्रितैः स्पगत्रैसखया वों धिसपतति॥ ताडयेत्तचयेतिने चोंस्लीवारान्‌ भै. थनैः। सिजे्धने ततः चीन्यरानून्‌चिपेत्ततः सवं प्रणिदिते वस! मन्दायासाऽय मन्दवाक्‌} खास्तोरें भयते काससारीताचार्कि रतः + तु चेन्धवचुलेन प्रतान योजित. ! =" देयः खुखोष्णय तथा निरेति सदसः युखम्‌ ^ यस्यानुवासने दन्तः सटदन्यचमाबजेत्‌ शत्यैष्एयादतिनैच्एनादा वायुना वा भपीडितः॥ सवामिऽधिकमाच वा गुरुवाद खमेपजः। तस्यान्धाऽल्पतसे देया नहि खिद्यत्यतिष्ठति # विानिचविष्मूचखेदहोनेऽनु गायनः 1 दादक्रममवादार्तिंकस्यात्यनुवासनः # सानि. खपुरोषय सेदः मयेति चस्य तु 1 ओषध विना भो सम्यगनुशत्वितः ।। लोषोन्नमय सायकै चेद एव्यागते पुने: 1 सष स्नयेत्‌ कामं दोपल नते यदि

९२

खुघयुकः [ अरष्ाय २७॥

भ्रातरष्ोदकं देयं धान्यनागरसाधितम्‌ 1 तेनास्य दीते वद्िक्राकाञ्चा जायति सैदवसि्रमेयेव दिथिमाङ्गभेनोपिणः श्वनेन विधिना षद्धा सप्त वाटी नैव वा विधेया वसयल्तिपामन्तरा निरूदणम्‌॥ दन्तसठ प्रथमो वलि; खेदयेदलिवक्घसौ सर्दग्दत्तेः दितीयस्ह मूद्ध॑खमनिचं जयेत्‌ 1 जमयेदलवरौ ठतीयस्ह प्रयोजितः रसं चहु रक्न्तु पञ्चमः सेषयन्तया 1 षषटस्त खेद्येनसं मेदः सप्तम श्व अष्टमा नवमदाखि मव्नानं यथाक्रमं रवै ्रक्रगतान्देपानदिगुणः षाध साधयेत्‌ श्टादधा्टादथकान्वस्तोना ये निषेवते यथेर्गेन विधानेन परिदारमेण

कुश्नरवसोऽग्दस्य जदेस्ठलयाऽमरमभः वीताः खुतिधरः सदखायुनंसे भवेत्‌ खेदवेसति निरूदवा जैकमेवातिशीचयेत्‌ \ स्तेदादपिनधार्ेभौ निरदात्यवनाद्वये त्मान्निरूढोऽनुवास्सो निरूद्मयानुवाषितः शैव पित्तककषानछपा खाती पदनाद्धयम्‌॥ स्वाय यडवाताय चखेदवलििं दिने दिमे।

{च ३७) 1 द्विकिल्ठिवद्यार्न १५;

. दथादैधस्ततोऽ्यिषामम्यावाघभयात्ृदात्‌ सलदेऽल्यमाप्रो सव्ाणौ सपक्ालमनव्ययः तथा निषहदः खिग्धाना खल्यमावः अद्यते

श्रतञद मन्यामि व्यापदः लेदव्तिजाः) ˆ

बलवन्तो यदा दोषा; कोषे श्युरमिलादयः॥ श्रस्यशीव्ं तदा केदमसिन्य एयव्िधान्‌। ` कुप्प गनृकतेदः सदापि निवर्चते॥ तेन वाताभिष्ठते तु खे मुखक्षायता जुम्भा वातरुणस्तास्ता वेपयुविमच्वरः पित्ताभिश्ते खेदे सुखघ्य कटुता भवेत्‌ , दादुष्णा जवरः खेदे नेवमूवाज्ग यौतता सेमाभिश्ते खेदे त॒ मेको मधुराखता ओरं ददिहचछासः छः शीनज्यरोऽहदिः॥ नवर दोषाभिमूते चदे वसि (निधापयेत्‌ ययाखं दोवमना्नुपयेज्छादि यानि च॥ अत्याशितिऽन्नाभिमवात्छेद्ि तैति वदा तदा। “गुुरामाश्रयः लं वायखापरतिसञ्चरः 1 अत्पोडामुेरस्यं चाये मूच्छ चमेऽरदिः। तचायतपैएस्यान्ते दोप विषिष्टिवयते अपपुद्धप्य मलोनिन्रः खेदो रेति यदा पुनः तदा्कषदनापरमै खसः श्ुल्च जायते!

[1

९९४ . शवुगुतः॥ (अध्याय १५।

पद्चागयगुरच तच द्द्यान्निरूदणम्‌ 4 ्रतितीच्छौपधैरेवं एिद्धं चाष्यनुवामगम्‌॥ परद्धस्य दू रानुते सेद खस्य दधनम्‌! गतिषु सरवद्धियाणएमुपलेपोऽवसादनम्‌ सतेरगस्ि मुखं तत्र कासन्धासावरो चकः! श्रतिपोडितवत्तचर विधिरास्यापनं तथा चखिन्र्याविप्ररद्धस्य सेदऽत्पः सम्प्रधीजितः। ओतिच्टदुय नाभ्येति ततोमन्दं मवादयेन्‌। विबम्धगारवा्रानश्टूलाः पकारं मति

तच्स्यापनमेवाभ्रः मयेज्यं खानुवासनम्‌। श्रस्प मुक्तवतेऽन्योदि सेद मन्दुणएस्तया दन्तो नैति क्भाक्तितरि खप्' वारतिमावदेत्‌। + तचवास्वापनं कां ओधनोयेन वस्तिना श्रन्वासनञ्च खेदेन मोधनोधेन शष्टते शदहाराचादपि कः प्त्यागद्छेत दूग्ति ङुय्यादलिगृष्णंापि जीरस्वस्परुण भत्‌ यच्छ नोपद्रवं इयच्छेदवस्तिरनिःषतः॥ सवैऽन्यो वा तो रौच्छादुपेच्यः विजानता। श्रनायान्पं लदरावात्सेदं खगोधै्जयेत्‌॥ खेदवस्तावनायाति नान्यः चेद्ध विधौयते इत्युक्ता व्यापद्‌; सक्ष: सलच्चणविकिद्ठिताः 1

श्रष्याय ७1] 1 चिकितल्ित्तस्थानं २९५.

दफेर्तरस्ञस्य विधिं वच्याम्यतः परं 1 चतदु नेनमातरहुचमिवम्‌ा माचतोपुष्यदन्तायं छिदं षेपनिर्गेमम्‌ मेद्रायामसमे केविदिच्छन्ति खलु तदिदः॥ ` चेदममाणं परमं इुशवद्यात परकीर्तितः पञ्च्विंभादधामाच विद्ध्याुद्धिकल्यिताम्‌! निवि्टकणिकं मधे नारोणां चतुरद्ुचे॥

मूचखातःपरीणादं मुदरदिदा्लम्‌ 1 लोामपत्यमानें निदध्यादतुरद्ुलम्‌ हुलं मूवमभ कल्यानान्लेकमङगुवं =“ विषयं चाकले तासौ पिधिवदच्ते यया

खेदस्य रत्वा खाङ्गुलोमूलषेमितम्‌

देयं ममाणे परममवै्युद्धिविकल्यितम्‌॥ ~

शरभः मको वापि सिराज पूरितः!

तदलाभे प्रयुञ्लीत गलचद हु पचिणम्‌॥ श्रस्यालामे दृतेः पादो ग्टदुचमे ततीपिं वा। श्रयातुरमुपच्लिग्धे सुखिने मयिताशयम्‌ यवां खधुतकीरर पौतचन्ते ययाच लिषलमानानुषमे पीठ स्वानाश्ये समे स्भ्यतलिम्‌दधपनं तैरेनेष्छेन मानवं 1

ततः मं सखापयित्रा नाखमख मदपितम्‌॥

+

श्ट

संतः [ भेथ्वाय ७।

पू परलाकयानिग्य तेना नेवमनन्तरम्‌। : अमैःनैधताभ्यकतं विदध्यादङ्गसानि षड्‌॥ ततऽवपोडयेदसिं पन्न निदगत्‌। ततः मरत्यागतेकेदमपराङे विचचएः ` मोजयेत्पयषामातां यूपेणाय र्धेनवा। श्रनेन विधिना दव्यादसतींश्वीखतराऽपिवा॥ ऊदधैनान स्वियै दचादुत्तामायै विषचेणः। कर्पेतर सय कन्याये दचासु्टदु पीडित चिकणिकेन नेत्रेण .दयायेःनिमखं मति। मभीग्यवि्एद्ययं खेदेन दिगुणेन त्‌। श्रभ्त्यागच्छेति भिषक्‌ वत्तावुन्तरसंन्िर॥ शरयोवतिं निदध्यानतु सेयुन भेधनर्गेः। गुदे वनिं निदध्यादा भरोधनदरवयसंशतौ॥ मवेश्येद्ा मतिमान्वलिदयारमथैप्रणोम्‌। पोड्येदयप्यधोनाभेवैलेगत्तरमुष्टिना श्रारग्रधस् पकेषु निशु्याः खरयपु छधाद्ेमूवपिद्टषु वर्तीवीपि स्पेन्धवाः मुद्चलासथेपयमःः प्रविमच्य वयां पिह 1 बर्तेरायमनाथाय ता जिदष्याच्छलकया शरागारधूमद तोपिप्यलोफररेन्धवैः | “छतः वा पएक्मामचस्रापिष्टः नागरैः

श्रष्यायद८।) विविर्िव खानं २१७

अनुवाखनषिद्धि्च वच्छ कमि प्रयोजयेत्‌ अकरामधुर्भिञ्चण शतन सधुकामतुना दद्यमाने तद्‌ वक्त! दघयादल्तं विच्च! चीरटचेकवःयेण पयसा शीतेन भरं दुं मणितं चाङ्गनानेः पुष्ये्रेकं तख नाश कट मूत्राघातानमूतदेःषान्‌ अ्द्धन्धानिवयापिं संख्ितिं चापरादाः॥ ष्ट्रं शवं रममरीच्च शले वसे। वद्घे भेदने दारगनन्यान्वस्तिजाखापि रोगान्दिला मेदनुन्तरी दन्ति वसि सम्ग्दन्तस्य लिङ्गानि व्यापदः क्रम रख च। वतरत्तरसंननस्य समानं खेदवस्तिना

1

श्र्टातिंगत्तमेष्यायः॥ श्रयत निष्टडोपक्रमविकिल्डितं यास्यःस्यामः श्रयानुवासितमांष्यापयेत्लभ्यकदिन्रथरीरमुकुषटपदमवैगम अवाति प्व केन मध्याङ्े परततायौ शय्यायामध.खुपरि गरदायां शारिपरदेशव्युढायामनुपानाये वासपाैथायिनमाङ्ृद्धित द्दिणषक्यिमितरमघादितसभ्थि सुमनं जीरं चं वारयते सुनि वदे विदित तते वामपादस्योपरि नेव रुलेतरपादान्गष्ठा प्रुचिभ्या कशिकामुपरिलिम्पोय सव्यपाठिकनिटिकानमिकाभ्चा वलेसुखाद्धे षद्धोच्य मध्यमपरदेभिन्दरदनतु विह्टताखं रना चाशप मिय द्चिणदस्तङुखमेदयिनोम्योः वानुसिक्तमना 1

९९८ सुञ्ुवः॥ [ चाय र८।

यतमदुहुदमयददितमवातसषधासनमुपसंगदय पुनरितरेल ग्टरीला दुद्विरिनावपिचेत्तत. खवैरैवोषधनि रिस्विावै्य बप्रीयात्‌ श्रथ दसिणनोत्ताभेन पाणिना वसि ग्टदीवावा महस्तमध्यमाह्ुलिपरदेिनीभ्यौ नेचमुपसंद्या्ुटेन नेत्रदारं पिधाय धुता्करागरनैत्र चुताक्तगुदाय मयच्छैदनुष््वेधं सममु नूुखमाकर्णिकं नेचं परणिधत्खेति वयात्‌

विं स्ये करे शला ्रिणेमायपीडयेत्‌।

रपेनेवावपोडेन दुतं विलम्ितम्‌॥

तेतेनिचमपनीय विधन्माचाः पोडनकालादुपेग्धात्तिरेव्यातरं

मरुयात्‌। श्रातुरसुपवेयेदुल्वटुव, वस्द्ागमना्ै। निदप्रचग मनकालम्त मुद्ध भवति॥ `

नेन विधिना वत्तं दयाद्लिविश्यरद्‌ः।

द्वितीय वा दरतीयं वा चतुथे वा यथाथेतः

सम्यग्निरूढसिद्गे तु म्न वर्ति निवारयेत्‌।

अपि द्येनक्रम कयां कुादतिक्रमम्‌॥

विश्ेपा्ु्माराण हीनरद क्रमे दितः 1

यस्य स्यादल्तिरत्यन्यदेगा दीनमलाभिलः

दुनिषढः येः मूवस्थरचिाद्यवान्‌

यान्येव प्राक्परचुकानि लिङ्गन्यतिपिरेरिते

लेन्यिवाततिनिष्ठेऽपि दिगेयानि विप्िता।

यस्य कमेण गच्छन्ति विरुपित्तकपोवायवः

श्रष्यप्य ८) त्विकिव्छिवस्यःनं ९९१.

~ साधं चापजायेत सनिरूढं तमादिभेत्‌ ¦

` सुनिरूटं ततोजन्तु सतानवन्ते तु भोजयेत्‌ पित्तस्रभ्रानिलाविषटं चीरयूषरवै, कमात्‌। इश्च वा जाङ्खलरवैभीजयेदविकार्सिमिः॥ विमागद्ीनमद्कं बर दोनमाच्मयापि वा 1 यथाप्निदोषं माचरे" भोजनस्य दिधोयते श्नन्तरं ततः युच्यायासखं खेदवसिना विविक्ता मनुषः विग्धता व्यािनियदः श्राख्ापनन्लेदरस्या. सन्यग्दाने ठु चरणं तददस्तस्य पवनाद्भयं धलरदिष्यते रदनिन धस्तप्तददखानुवासनम्‌ पश्ादप्रिवखे मला पवनस्य चेष्टितम्‌ श्रननापस्तेमिति कष्टे छेदवसि्िधोयते शनायान्त मुदन्तातत निषदं गषमेे्‌ नी निर्दैनरेलिमान्‌कारमूनानवुतै, दिगुणानिलविषटं त्वरं तिशजनिरूदणं शूलारतिन्बरानाई मृरणं वा भ्वत्तेयेत्‌ मत॒ सूक्रवते देयमास्थापनमिति स्विति विद्धविवः वः जनयेच्छरदिरापि सदाूणम्‌। केपयेत्छन्वदेषाचा तस्माद्यादभीनिे॥ घोान्नस्यभेये दोषाः पुंदः मयलिरमीगलः।

९२०४

चुथुतः॥. ( श्रष्यायद८।

निःशेषाः सुखमायान्ति भाजनेनाप्रपोडिताः॥ वास्यापनविकतितिमन्नमभिः प्रधावति! तखमादास्यापनं देवं निराहाराय जानता # अवसिक्त कमञ्चापि मला कायै निरूहणम्‌) मलेऽपष्टटे दोषाणां वसय्तं विद्ते . छीराखन्वाति मृचि खेदा; काया रमास्या। लवणानि लकते थताद्धा सर्वपं दचा॥

खला विकटुकं राला सरलं देवदार रजनो मधुकं दिङ्‌ इदे संमरेधनानि कटुका ग्रकेरा मुखलमुशोरं चन्दनं ग्रठी मल्जि्ठा मदनं दण्डा च्रायमाणा रसाञ्ननम्‌। पि्वमध्यं यमानी फलिनी श्रकजा यवाः काकोली चोरकाकाली जोवकैभकावुभौ तथा.मेद ूदामेदा खद्धिषटंद्धिधूलिका निर्देषु ययालाभमेष वर्गो विधोयते . सखये कायस्य-चलारा भागाः खेदस्य पचम" भुद्धऽभिते चठर्थसु यः पित्ते कफेऽ्टमः॥ , सनचैषु चाष्टमे भागः कल्कनं लकणं पुमः। चै मूत्रं फलं चरमं मौषरयं वथा

युश अकन्पयेद्लेमान्‌ निर्दे कन्यनाविर्यं } कन्कच्ठे्कपाचाणएसदिकेकाद्धिषरबरिः 1

अध्याय द८।] ¶विकित्ठितस्थानं ५६३

उस्‌ कल्पितःरम्यकतस्दादानं यथा रहत्‌ } -द्लादैः सैन्धदस्ाच' मधुनः मष्टतदयम्‌ ` प्राचे तलेन मयोयादनुददं अनेःगनैः सम्यक्सुमधिते ददयात्फलकरमतः परम्‌ नतेः यथ्ोषितान्‌ककककानभागैः खः शच्तणपेितान्‌। गन्धीरे भाजनेऽन्यस्सिन्मष्टीवात्तं खजेन यथा शध मन्येन खा ने तनुः समः कषायप्रतान्पच्च सुपु्तास्व दापयेत्‌) रसकीरान्मूतराएा देषादस्यामबच्छ त॒ - गतऊद्धै दादगमटतान्वच्यामः॥ ` - , दल ैन्धवस्याकतं मधुनः ग्रतिददय » विनिर्मथ्य तते रात्तेदस्व प्रद्धतिचयं रएवीम्डेते ततः खे कल्कस्य मतिं स्वपेत्‌ ) स॑मूच्छिते कषायन्तु चतःमतिरुमिते रितेरेवं तदावाप्मन्ते दिमरख्तेन्मित। ~ श्व अकल्यितो वेसतिदादशग्रडते भवेत्‌ ष्येष्टावाः खेलु माच्रायाः प्माणमिदमी रितं अपद्रासे भिषक्ुखैन्तदन्रतिदापनं खथावये निरूदाणं कच्यनेयमदा्दता 1 सैन्धवादिद्रवान्ताना विद्धिकामैर्भिषम्बरैः श्रत ऊद वच्यन्ते वलयोऽत्र विभागः 1 =

९९१

(९

सुत { अध्याय दे]

चथादें परयुक्ता ये इन्युनानाविधान्‌गद्‌न्‌ अपाकेरवुवयोन्डवाजिगन्यानिाच्छदः। पश्चमूलीपलाराखागुद्चोखरद्ारमिः + वयित: पालि्रेभिर्भदनाटकयुनै। कीगधिकागेदष्वुषामिषियेनपपः-॥ वाचि याय्चाहयरणास्तैः। दद्यादास्यापनं रोष्ट ओद्रयिरमिष्कतं एषटोरिकदटुला्फविष्मूचानिचपङ्गिनै ग्दणोमास्लापीत्रं रमौ सवलपरद्‌ गूडुशरिफगराखादथमूरदबरापरः 1 . फयिकः शच्छपििसह भियद्ुनयैनपतः अतपुष्यावचारुष्णायवानीकु्ठविल्वभः अगुडधेरचमापैम्त मदनादधैपलात्विः सेद्रतैचधृतदीरण्डककाश्िकमस्तमिः 1 समार्य मूत्त द्यादास्वापनं परं तैनावर्धक्चात्घादगर्याप्राएयद्धनं 1 सव्वेमाकतरोगन्ते वय.स्यापनमु्मः शुपदिपदमृखान्दवरिफ्पचवा ककः 1 ्ारियशोरमघ्निटाराखारेणुपरूपक्ैः + पानि; विततः सम्बदरदैसमिय पेपितैः। ग्दद्रारकक्मरुमेमंयाुष्वन्दैः

अध्याय र८1] | त्विक्ित्ठिदस्यानेा २२२

` विदारीभिमिमच्ट्वामेद्रयवचिनुजेः 1 फलपद्मकयध्याङ्ैः वैद दीरधुताञुतैः दत्तमास्यापनं भरोतमग्दीनैष्तयाद्रवैः !

~ दादाष्ग्दरपिन्नाशटक्पित्तगुलमन्वरा्ञयेत्‌ रोधचन्दनमश्ि्ठाराखानन्ताबलङधिभिः } सारिवादटषकाशयनदपमधुकपद्मङञः ` सिरादिटणमृलैख कायैः कर्षचरयोनितिः। पिर्भीवककाकोलीयुगङधिमुकोत्पतैः॥ भषौष्डरोकजोवन्तोमेदारिणुपषक्षः अभीरूभिरिरिन्धूत्यवन्कोजोरपदकः केरशवैरायुकषिः सर्पिमैधुपयःशुतैः 1 अवेस्तोच्छब्ियर्ख दत्ता वस्ि.सुशीोतलः गुरमाणट्दरत्पाण्डुरोभान्‌सविषमज्वरान्‌ 1 अरक्पिन्नातिखारो इन्यात्पित्तहतानगदान्‌॥ भदररनिम्बह्वरत्याककोशतग्चन्टतामरेः ! सारिवाडृदतीपाठामृन्वरग्वधश््सकैः क्राथः कल्कस्तु कर्ते बलामद्नघपेः | यैन्धवामरढलापिप्यलो दिल्वनामरैः॥ कटुतैलमधुचारमूततैलामुयुमिः 1 काय्यमास्ापनं ढः कामंचापाण्डुमोदेनौ मेदष्िनामनदोना ककरटगानदिषं 1

२४

सुखतः [ श्रष्याय २३८॥।

गलगण्डगरगानिदीपदोदररोगिणौ द्णमसी निग्र विल्वपटालविफलामरेः कथितः क््कापिदैष्ठ सुस्तैन्धवदारमिः पाठामागधिकेद्रा्ेसलचारमधुधुतेः सुथादास्यापनं सगयगुमू्राग्डफनयेजितं कफापाण्डुमदालस्यमूचमारुतंजिना श्रामारोपापरचोकचेभगत्यक्रमिविकारिणं देषाग्मभेदथ्पीमधान्यगन्धन्वैदस्तकः द्भमूलचरामूव्ैषयवकालनिभराच्छः करत्यविल्वभूनिषेः कथितैः पलसम्मिः 1 कलीम॑दनयष्टया्पद्वन्यामरसषपेः पिप्पलोमृलसिन्धूत्ययमानींमिस्वतसक्षः। कोद्धेलकी रभाम्‌चसपिलैलरसयुतेः ठणैमास्यापने कारय संषटबड्रोगिणौ गरभरसषशकषराष्टोसाद्ररीगल्मगदापदे रासारग्बधवपौमकटुकोणेरदारिदैः। चायमाणणग्डतारकतापश्चमूचिमो तकेः॥ सवस पालिकैः काथः कस्तु मदनाच्वितः। च्याङमिषिषिन्दूत्यफविनी्धयवाह्यैः रघाश्चनरपचीदरद्रा्ाभदीरदयुतिः। युक्ति वक्ति; युाष्ठोऽयं सासरुकवयजवां 1

श्र्यायणर्य\] 1 वविकित्ितखानं २९५.

आयुधश्च दन्तौ हन्ति चाद गदानिमार्‌। शुत्प्दरवोषवमू चछदतचयान्‌॥ विषमज्वरम्टि यदीं वातङ्ष्डरीं। ज्ानुजदःशितेवसियहोदाकसंमारतयन्‌ वातादधक्थकंरोचाङ्ुरिष्यूलीदरार्चो 1 शकपित्तक्फोन्यादममेदाध्यानेदद्रदान्‌ वात्नीषधनि.कषायाः 'न्धवतरिद्टनायुनाः घाष्डाः सुदोष्णा येज्याः स्ुनस्तयः कुपितेऽनिदे॥ न्ययोधादिगिणएकायःः काकैखादिममायुतःः 1 िधेया वस्य; पित्ते ससर्पिष्कः सशङराः शआरारग्वधादिनिःक्षायाः पिप्पखादिसमायुताः। सोद्रमूचा देया सयुसतयः कूपित कफे

श्वरे कुरस्ो रघृतयुक्ाः सओोतलाः। + सोरदटचकषायाद्या वलयः योरिति हिताः॥ ओधनद्रश्यनि क्रायास्तत्कककखेदयेन्धः

युक्ताः खज मथिता वस्तयः ्ओोधनाः सृताः विफयाक्नागेमूतचैद्रवारसमायुताः ऊषकादिमतीवापा वसतये लेषनाः सताः]

दणद्रव्यनि काथाः कसेर्गुग्कर्युताः।

सर्पि षरसोपिता वसतये! दण. सताः

'वरकाण्डे्वटग्काथाः सकोगृतण्दौराः ॥-.

२९६

सुभ्रतः 1. [ ्रध्यायद८्।

श्रात्सगु्ठाफलावापाः सूता वाजीक्गा नशम्‌ विदाथरावतोगेनुमाल्यलोधन्वनाङ्ुराः। सीरमिद्धा' केद्रयुताः षाखाः पिच्छिलंज्निताः॥ वारादमाद्िरभ्यैडतिशेयाकुटम्‌ सद्यखमखगण्डं वा देयं पिच्छिलवलिपु॥ पियद्ुदिगणकाथा त्र्बटेन संयुकाः। स्तदराः सधुतश्चव ग्राहिण वष्ठयः ताः रतेयेत चोगेषु सेदः सिद्धाः श्यकृष्टयक्‌ समेष्यथ वा सम्यम्िधेया, चेदवसलव, वन्ध्या एतपङ्तिन ओधिताना ययाक्रमम्‌। यचतिचेन देयाः ्ु्वसखयिटेतन नरयेत्तमसलस् तीच्छरं वि निधापयेत मध्यमे मेप्यमचचस्य विपरीतस्य रै ग्टदुं

एथ कालं चं दें विकार विक्रारवित्‌। वसिद्र्यवसं चैष वीच् वस्तोन्‌ मयाजयेन्‌॥ ददयादुनतोन पुनव मथे दोषदं पुनः। पञ्याव्ं ्रमनोयश्च द्ादसितं पिचच्णएः ररण्डवोजं मधुकं पिप्यपरन्धयं वचा शुपाफलक्स्फख्च वसितृकतेथनः सते; भनाज्ना मधु गों कराटजं फचमे च। मक.च्िक सममत्र वसि्वदगः एतः॥

श्ष्ययश्रा] व्विङिर्छितस्यानंप २२७

पियङ्ुमधुकं सुसता तथेव रसाञ्ननम्‌। अचरः शस्यते व्िदवरण शमन; परः नृपाणां तत्छमानानः तथा सुमदतामपि नारोल सुक्घमारारं भिष्टस्यविरयेरपि 1 देएषनिहरणणधाय बलवतीद् याय च! पमाेनाषदेच्छामि विधानं माधुतैनिके धानस्तोभेज्यपानेषु नियमञ्च नेच्यते फरचच विपुर दृष्टं यापदाञ्चायरम्धवः ये.ज्स्वतः सुदिनेव निरूदक्रममिष्छता यदेच्छति तदैष परथोक्तेय विपदिता मधुकः समे सातो कायरण्डमूखमः पलादं शतपुष्या्यःसततोऽद वैन्सवसय च।॥ फरेनेकेन सेयुक्ः खजेन विलोडितः देवः सुरग्णो भिषजा माभुतरतिकसंभितः केवामधुकतैलद्च कायः घरखतन्धवः विष्पनीफलसंयुक्रे वसुक्र. सतः खदा वरा राच अरतपृष्या कचा मधु | दिदन्धवदयु्त वस्तिदीवदरः रतः प्मूरीकषायच्च तैलं मागधिका मु वसिरेष विधातव्यः थताद्धः यैन्धवः ` यवलङसत्यानेः काथो मागधिका मधु!

५५ धसु्ुतः॥ , [ द्मध्यायद्८।

सैन्धवः समधुकः विद्धवत्तिरिति रेतः मुसलायाटाद्टतानिक्तावलाराखरपुनरमे वाः मजिषठारग्बघोशोरचायमाणस्यगाचुरान्‌ पालिकान्प््चमृलाल्यसददितान्मद नाटकम्‌ जलाढकं परेकाथे पाद्गरेषं पुनः पचेत्‌.

रोरमखेन संयुकं चीरगेषं परिखुतम्‌ पादेन जाद्धलरसस्तया मधुघृतं षमम्‌ प्रताक्काफलिनोयष्टोवत्छकैः षर सा ्ञनेः , काः ेन्धवयुः करपसिः प्रयोजितः याता्गूमेोदणे गुलमूतरविवन्धनुत्‌

* विस्पैज्वरदिदुद्करक्तपिन्तविनाशनः॥ मलयः सश्नोने टव्ययचुः शयुलनागनः स्यापनानामयं राजा वल्िमुष्तादिके मतेः॥ शवेच्छ भेषजं वद्या विकारश्च विकारपित्‌। वीजेननेन मतिमानूक्ूय्यादस्ति्रतन्यपि श्री प्रयुश्नीत दिवाख्नं वरयेत्‌

" चरदाराचारिकं येवंमन्यवुक्तं यमाचरेत्‌ यस्रान््धु तरद प्राधान्येन प्रदोयते 1 मापुतैचिक शृत्यवं भिषद्विलिषव्यते

` स्येव्वपपि युक्षु दस्टश्े चापि कल्िते। यस्मान मधिदिद्धोऽयसतेो युकरयः रूटतः॥

अष्याय २९} प्विदिस्खिदखण्नं २९९.

बसोपचयवणेानं यस्माञ्चाःधिग्रतस्य भकतयेतन्‌ सिद्धिष्टु शिद्धवतिरतोमतः॥ सघुखिनामस्पदाषाणी निर्यं स्िग्धाञ्च ये नराः। खदुफाष्ाञ्च चं तेष घिया माघुतैलिकः॥ श्टदुलात्पाद सोननादरुत्स्ंवि(धस्वनात्‌ शक्विप्रदनाच पिद्धगलिष्वयस्नण रुकोनचलारिश््तमोऽ्यायः श्रयात श्रातुसेपस्वरिकिष्िनं यास्यास्यामः।॥ सेहपोतच्य वान्तस्य पिरिजस् सुतान निषट्ढय कायाश्भिभेन्दो मत्रि देडिनः॥ शेऽरैरत्यधैगुरमिरुपयुकरे मन्यति ~ श्रच्यामदद्धिष॑डमिन्ादितिऽपनि खिविन्धमै.॥

सवास्यरयुभिद्यननेषपयु धदधते | कोठिरणुभिरत्ीशच सन्धुचित इवानल इतदेषपरमासेन षरादारविधि.खतः| सौरि चाच प्रमाणानि मख. डढकूमाटनः॥ तत्रावर प्रस्यमाच्र अष मध्यमाने अयि परि्ुते दथा यवागू. स्डन्पतण्डुला 1

; देवाद्खाढके दये लिखूधाणाठङे यरे 4 विलेषोमकिताद्वकाचुधोडते तन,

२२१

सुश्रुतः { च्रध्याच २९॥

दयायुकतेन विधिना किनसिक्यामपिच्छिलां श्रद्िग्धलवण खच्छमुदरयुपयुतान्ततः श्र्दयप्रमाणन दयाद्ुख्िग्धमेद्न'॥

ततः सथुतमष्डेन इयेनेद्धियदोधिना 1 चोनेधावितरेद्ज्ुमातुरायीदनं ख्दुं।

तते ययोषिते भक्तभोुमी विचक्षणः सावेहरिणादोनो रपेदयासुषछमैः। हीनमथेत्तमेष्वव विरेकषेषु विधि. रूतः॥ रकदित्रिगुणः सम्यगादारस् कमि हितः कफपित्ताधिकान्म्यमिव्यान्होनविोधितान्‌ पेयाभियन्दधे्तिर्ा तर्पणादिकरमे दितः वेदनालाभनियमपेकमै रित्यदेतुभिः मरानुपोपितचापि दिरिक्तवदुपाचरेत्‌ श्राठकाङ्खाटकप्रस्यसद्या द्विषा विरेचने

रके विरेक; शेप्नान्ती दितीयेऽ्ति कथन } अरे यच्चिद भोक्तभतस्लच क्रमस्विधा॥ ` तचानुकमभेकनु बलस्य; सकृद्‌ चरेत्‌ \ दिराचरेन्मध्यवसस्दीन्वारान्ुग्धलम्या केचिदेवं कमं मा्मन्दमयात्तमापियु !

सपर्गण विदृद्धेश्चा देप्वकापभयाद्वजेत्‌॥

अध्याय द६)] व्विष्िख्ठिवखण्नं ७९

, माक्स्ादु तिक्त दलिग्धाश्चलवणान्कदटुके ततः ! स्ादखलवणवनमुयः खादुतिक्रावतेः प्र लिग्धरूतावसोञचेव व्यत्या सात्छस्यवत्ततः 1 3 केवखं `सहदपोति वा वान्ते यश्चापि केवलं छ्रां मनुजे मुङ्णीत लधु मेजनं कृत. सिगाव्यपघो सस्य छते यस्य भओघनं ना परिषहर्मारं यावदा वलवानवित्‌ 1 रकेकछिन्परि शरेदसता वस दे व्यद तीये ठु परोद्यरे यायगे समाचरेत्‌} नैचपूरिमषठदगाप्षधरमारो जगतुराः॥ ~ खिगधप्रद्धापिरागात्ता ज्वरातीषारिणश्च ये। करष्यतः कुपिते पिन्तं कय्यैन्तलानुपद्रवान्‌॥ < शआरायास्छत, गचत वा विरते विभमश्च्छति। भेधुनेपगमाद्धोरानुव्याधोनभ्नाति दुनि; * श्राखिपकं पक्तधातमङ्गमयदहमेव " शुद्यपदे अथु कामश्च दारणा ४कषच्ापि रुधिरे सरजख मत्ते लभते दिवाखम्नान्तीस्तानव्याधीन्‌कफात्मकान ओद्येदरं भतिश्यायं पाष्डु्ना खयं ज्वरं मेदे सदनमङ्गानामविपाकं तथारद्िं} तमग्रा दामिग्डतसु खप्नभवाभिनन्दति

रद्र

सुखुत"ए, { श्रध्यायद८1

उदीःमश्वाषणादरायुः भिरस्यापादयेटरज चर्यं जाद्यमजित्रलं वाधि मूके तया चनुमेचमधोमन्यमर्दितशच उदारं नेच निमे वा तृष्ौ काय मनाग्‌ लभति दन्त चालंच तसो धान्यानृपद्रवान्‌। यानयानात्तु लभते च्छर्दिमू च्छाभमकमान्‌॥ तथेवाञ्नयद चोरमिद्धियाणच्च विभनं।, विशासनान्तया खानच्छषय मवति वेदना॥ अतिचकमणणदायुज्वयाः कुरुते रजः 1 सक्यिभगपं येर्फ वा पाद्दधमणापि वा शओोतसागगियार्नी चेवा मारतदद्य ततिङ्गमदविष्टष्टसयप्रानप्चेपकाः यातातपाभ्या यैव ल्वर चापि समायात्‌ विरडभ्यभनाुधु व्याधिं वा चार्ट च्छति॥ श्रसात्यमाजन दन्याद्यवणंमसेग्रय

चनात्मवन्तः प्डुवहुश्ते ये प्रमाणतः रागनोकख ति मूनमजीे म्वन्ति दि। स्यापद कारणं वीच्छ व्याप्त्येतासु वुद्धिमान्‌॥ मतेतातुरारो म्ये मत्यनोकेन देदना

विरिभवान्तदरिसिष्नावकाः गय सेव्य. समयूर तित्तिरिः। सपटिकाथेच एराएभादयद्तयेव मुद्रा चघु चश्च कीर्तिते

दथध्याय ४०1] 1) वचिकिपठतस्यानं भद्द

तां चलास्थित्तमोऽष्याय; ‹.

श्रथातोधूमनखकवलग्रदविकिन्ठितं वास्यासखामः॥

धुः पश्चविधो भवति। तद्यथा आयोगिकः छेदने! वैरेचनः कारतः दामनोयच्ेति

तत्रैलादिना कुष्टतगरवर्ज्यए शछच्छपिषटेन द्वादशाश्ुलं शर काण्डं मेणा्टुन वे्टविला लेप्येदेषा वत्तिः माघोगिके! खेहफवपा रमधू्कि्स््यरसगुगानुम्िभिः , केमिधैः चे मे ,, शिसिविरेचनद्रथेैरेचते ! इदतीकष्टकारिकाचि कदुशकांयमदे (दमि दु टौलडमन.भिलाडिनरदाककंटश्टग्निम गतिभिः काषदरेश्च कातरे , खायु्ीखुरप्रन्गककैटकायि परब्कनव्छवकषररमिमग्टतिमिषेमनीयेश्च नामनोये `

तत वस्तनिद्रवथधूमनेचद्रवयाणि व्याख्यातानि भवन्ति। धूम नेचन्तु कनििकापरिणादमये कलायमाचं खतो मूलोपरि णद धूमवततिमवेधखेतेऽहुलान्यष्टचलारिधरायेगिके } दाति स्दने चतुरपिपिरेदन पोडभादुवे कारे वामनोयेच खतेश्वपि केलाख्िमाजरच्छिदे भवतेः जणनचमष्टान्ुले मणधूप माथ कलायपटरिमण्डलं ङुलत्यवादिखोत इति ~

अय सुखोपवि्टःइमनाश्न्वयोडृषटिरतनद्ितः चदा प्रदी प्राग्रं वतिं मेचदात(ख अणिधाय धूमे पित मुखेन ते कवित कातिकाभ्या ततः पित्‌ सुखपोतं मुदेनेव चमेत्पोतद्च नासया ^ ष्‌

६३४ ¢ खुच्चतः 1: {श्रध्याय ४१।

~ मखम घममादाय नादिकाभ्यां निदरेत्‌॥ तेन पदि अतिोमेन दरसल विदन्यते

विग्रपतसह माणिक प्राणेनाददौत खेदनं रुखनाखभ्व, नादि कयाश्चरेचने मदमेवेवर तच म्ाथोगिकं वरं व्यपगतद्रकाण्डा पिवातातपप्ठष्कामद्गारेष्ववदीय नचमलसेतपि मयुज्य धूममाद रतिब्रयात्‌ केने वरेचनिकश्च इर्ययादिपि दतरयावपतधु मेङ्गार विरे समाहिते भरि मकि वत्ति मुन्छिणान्यनं श्रराविण पिधाय तिन्‌ दिदे नेचमूलं सयज्य धममसियेत अन्ते धते वर््तिमणिट अरविय पुनरपि धूमे पाययदादय विषरदधरेय धूमपानोपायविधिः

तच ्कथमभयामपयविषस्तपित्तमदेमूचादाहपिपाया पाष्डतेगतालुषच्डरदिथिऽमिघातिङगरापतप ततिनिरभमे द्वाद रा्पानादधैगतान्ता वाचदुैवदिरिक्ाख्ागितजागसित

* गभिोरुष्ोणचतारस्कमधुषृतदधिदग्धमस्छमपयवामूता प्पकफाश धममासपेरन्‌

) अकारपोनः कुरते भरममूच्छभिरोरनः। :

प्राणयोचादिजिद्वानामुपघातश्च दारुण

¡ श्राम्त चये धमा ददथ कार्युपोदयाः ! तयथा धुतदन्त प्रष्ालनम्‌ नद्धानमेजनदिवाखमनभियुनच्छदिमूनोषारष्पितग्त यमान(वनि। तच नृजष्टारदवधरपितमेयुनान्तेषु सैकः स्ानच्छर्दनददिगाख्वन्नान्तपु वैरेदन.

२२६ खमुतः॥, ( च्ध्याय ४०१

या नसं भितिविरेचनं' मतिमेशऽवपीडः मधमनश्च तेपु नद पधाने तप्तिविरेवनश्च नखविकन्यः मतिमः िरीपिरचन विकसऽयपोखः प्रधमनच्च ततो नस्यग्दः पञ्चधा निपातितिः॥ तच चः छदनाथं श्यन्यशिरषौ ्रीराखन्धोरसां वरजनना इ्िप्रणदजननाथ वादा विधीयते तंसिरेपिंका नम्यण्न्द सत्तु नखं रैं वातानिभूते भिरपि दन्तञेग्यदुप्रपातद्‌।रष किशलरचेडतिमिरखरोपधातनात्तिगाखगापापवाडका दालजनरीपदितमादुावदारणमभेधेषुं वातपैत्िकेषु रुख रोगेष्वन्यषु 4 वातपित्तदरद्र्पिद्धेन खेदेनेति गि्तिविरेचनं द्ेगणपमिया्नालुकष्ठपिर सामा चकग त्तिगौरवश्रुसपोनवाद्भावभेदकरमिपरति्यायापक्षारगन्धान। मे व्व्येषु चेध॑जवरगतेु कफेषु विकारेषु भिरोषिरचनद्र. सतव द्धेन वा खेदेनति॥ तमतद्भिविधमसकतवतिऽन्रकचि पुमाह चेम्ररागिणं म्या पित्तततेमिणमपराङ्े वातसेगिणाम्‌ पृषवाय ग्रिषिरवनीयय दन्तकाष्टधुमपानाग्यः रिष्ट इवक्तखातरे पारितापपरिखिन्नष्टदितगलकपेषचलयारग्रद्ग्राय वातातपरओदौनवेषन्यत्तानथायिने ` म्षास्तिकर चरणाव (६ चित्‌ परविलमितमिस्ये वस्वाच्छादितमेचाय वामदप्तपरदेभिन्यया क्ामितनााग्राय वरिष्ठ खातपि दविणदसेन खेदमुष्णानुतम्‌ रजतसखवषंतायग्टत्पाचप्क्तोनामन्यतमस्यं शत्व पिचुना वा

1

२१६. सुनुतः ( अध्याय ४०।

या नखं प्तिदरिचनं मरतिमेश्ाऽवपोडः प्रधमनश्च तेषु ग्य मानै तविरोिरेदनश्च नध्वदिरूतपः मतिमः थिसोकिरिषन पिकाऽपपोडः प्रथमनश्च। ततो नस्यग्म्द्‌' पुषा निपातितः तच यः खदनाथ द्ुल्यभिरणं रोगाछन्धारसा वदनन दष्िमषाद्नननाय वादेदे विधीयते तद्िनरेपिा नख्यण्न्द तन्तु नखं दयं वाताभिमूते पिरि दन्तरेग््ुपपातदस्प व्ुचकप खेडतिमिरससोपघातनासप्सिगाखपापापवाङका वाचजबरीपवितप्रादुमावद्‌ारणएम्रयेधेपु वातवैत्तिेपु मुख सोभेष्द्यपु वातपित्तदरद्र सिद्धेन खेदेनेति ग्सिविर्वनं चेप्रपामियाक्ननालुकष्डपिरसामरा चकथि शतिगौरवश्टूरपोनसाद्वमेदकरुमिप्रलिग्धायापस्नारगन्धाश्न मे खवनयेषु बे्ैनवरगतेषु कपजयु कविकारषु भिरोविरचनदर ततव द्धेन वा खेदेनेति॥ लेतद्विविधममुकवतेऽनकवि पू चेमरगििां माक पिक्घसेभिणामपरद्के वातरोगिणम्‌ श्रय पुरूषाय गिरोविरेवनीयाय दन्तकाढधूमपानय्य। क्ष्टि इूवक्ततमे पारितापपरि खिन्रष्टदितगचकपोलवचाटमद्‌पाय बातातपरथोदनवेगयान्यत्तान्ायिनेः अघास्तिकर्चरणाय ङि चित्‌ मविलमितभिरपे वस्वाच्छादितनेचाय वामदप्तमदेभिन्ययेः नामितनासायाय विडद्धखोतठि दविणदलतेन केदमुष्णानुतत रनतखवषंतासन्डत्पात्रप्पक्तोनामन्वतमसखं एत्या पिचुना वा

९१६ 1 सुथुतः {श्रष्याय ४०1

श्चा नं शित्िविरेचनं ्रतिमेश्ाऽवपीड' प्रधमनं 1 तिषु न्ट अथान त्िसिपिर्वनश्च नखविकच्य' प्रतिम भिरोविर्चन विकसाऽरपोड प्रधमनच्च। ततो नखमम्द पञ्चधा निपातिते, लव छदना दन्यभिरसी गोगकन्धोरसां वचजनमारथ द्टिपरसादजननाय वाखेदेा विधीयते तद्िन्पेयिका नम्यग्न्द॥ नेत्तु नस्य दें वातानिभते विरि दन्तिग्सदमपातदार्ष कषिश्रूलकर खेडतिमिरसखसोपधातनाखप्िगाखगेपापगाङका दालजवसोपदितप्रादुसवदारुएप्रषेपेषु वातपेत्तकेषु मुख रोगेष्न्यषु वातपित्तदरदरगयमिद्धेन खेदेनेति तिततिवितत्वने शे्रणामि्या्तनासुकष्ड गिर सामरा चकथि ततमौरवशटपोनवा्काकभेदकरनिलिग्धायापस्ारगन्धज्नमे स्नयेषु चेैजवरगतेषु कफभेषु विकारेषु भिरोषिरे चन्र ५. डनवा खेदनेति॥ लमैतद्विविधममुक्षवतोऽनकय पू चमरो मध्या पिक्ततेगिणामपरङ़े वातसेगिणाम्‌ श्रय प्याय शितविरेदनीयाय दन्तकाढधूमपानाभ्ा विष्ड इव्त पापितापपरसिखिननग्टदितगलकपपचललाटमरदेाय वातातपरथक्तोनवेन्यत्तानध्ायिने म्रषारितकरचरणाय प्ति चित्‌ प्रविचम्ितभिर्थे वन्ताच्छादितनेवाय वामदस्तमर्दभिनयगेः शननितनासााय विष्डद्खोतचि दकिणदल्तेन छेदुष्णानुतन रजतखवणंताच्त्पात्रगटक्तोनामन्वतमय्यं प्रा पिचुना वा

1

अध्याय ४०) 1 चिक्विस्छितस्याने २९४

वेध केदर्दुतमादिदवदव्यच्छित्रधारं यथः नेतर मापेति 1 ' छेदेऽरि्यमाने त॒ शिरो नैव प्रकषपयत्‌ - ˆ मद्येन ममवेदन त्वात दपेत्तया रत्रिं विहतः सहा सम्यकृप्रतिपथते वेतः कासमरतिश्ठायिंरोऽचिगदसकदः॥ = - , तत माणम दिन्दवः मदेजिनोपर्वदयनिःटताः मथममा श्रा दितीया श्कतिसुतीया `पाशिष्रक्तिस्वयितासिेः मारा थावलं मथोच्याः) खेदनं नरोपणियेत्कथतरिदपि॥ ्रङ्गारकमभिभ्ाव्य निरेति बद्नायया कफेनक्तेशभयाधधेव निषटोवेद्विधारयन्‌ दते पुमरपि संख्य गखकपेखादीन्युममासेदेत भोजये श्विनमभिष्यन्दि ततोऽस्याचारिकमादिश्ते ¦ रजेधूमखदातपम घद्टवपानशिर .ानातिघानकरोधादौनि परि रेत्‌ त्य यागातियेगानां विकचान भतिए ` - ' साधये भरण याग सुखखप्परबाधनम्‌। हिकप्तिपशमः प्रड्धिरिद्दिवाणं मनमइखम्‌ रं कफम, धिरे गहतद्िथप्मनिमः खच सृद्धतिदिण्पे तजादचारये१॥ * . श्रयेगि देव वैगच्छमिद्ियाणाद्ध सवता 1 ` : > रागाशान्तिख्‌ तवेषं शश मदं अजयत्‌ * ष्ठलारो विन्दवः बड़ा तचा्टौ दा ययाबखं

श्रं

सुदयुतः॥ {श्जध्याय 8०1

िरोविरेकलेदस्य भमाणएमभिनिरिित्‌॥ मखे चोष्ुपदिष्टानि लणानि प्रयोगतः। श्रुद्धदनातिर्नानि विधेषाच्छास्तचिम्तकः खाघदं निरषः प्द्धि, सोतसा व्याधिनिजंवः। वितेद्धियप्रषदश् पिरघ. ग्दद्धिलचणम्‌ फण्ड्पदेदी गरुता खातघाङफपंखवः

रूट ीनविष्टद्धे चं परिकीपतितम्‌॥ मस्लुङगागमे वातदद्धिरिद्धिवविभरम' + ्रयूल्यता भिरसद्यापि मृद्धं गाढविरेक्ति॥ द्नातिष्डदधे भिरसि कफवातक्नमाचपत्‌ सम्यगविषरद्धे थिरसि सर्पि निषेचयेत्‌ एकान्तरं हन्त वा सक्तां वा पुन. पुनः रक(थतिरानर वा यावद्रा साधु मन्यते सस्तेनामिभूतस वात्यन्तं च्छ देहिनः {दिकालक्चापि दातव्यं नसय तस्य विजानता

श्रदपीडस्ठ पिराविरेवनवदभिन्दसपंद्टविषयेभ्य दवा (वसो िरिषनद्रव्यापामन्यतममवपोच्यावपिव्य इेतोविकारशमि विषानिपनरानौ मघमेत्‌। शकंसेषुरसचीरघुतम,घरषानाम न्यत्‌ कषोषानः; ओएितिपिन्ते विदध्यात्‌

छदुईलभोषटण सुज्ञमारस्ट योविताम्‌। श्टवाः सदाः पिरद ककस्तभ्यो यथादितः॥

श्रष्याय 91] तविकिल्विदिख्याने 1 ९२९

नखं परिदतैया सुकवानपतपितोऽ्ययेतस्यमतिग्यायो गर्भिणी योतङेददकमयद्रवी ऽगीर्फे द्‌त्तवलिः कटेः गरा स्तषितः शकाभिभतः आरात बाली दद्ध वेगावरोधिते, भिर खाहुकामञचेति॥ अनाव चास न्यधमौ परिदरेत्‌ तच द्ौनातिमात्रातिभोतेष्ससदसाप्ररानातिमरविलम्नितमिरस उच्छं चक्रि तिचलतोऽण्यव्दरते वा मेतिषिद्धमदानाच व्यपटा भवन्ति टष्णोद्भारादयो दोषनिमित्ताः चयजासच भवतख्चाच नस्ये धिरो पिरक वायदेः दिषिधाः सताः

देेन्केशाह्रयाचेव विद्चेयास्ता यथाक्रमम्‌ देभेन्केधनिमितत स्त जयेच्छमनेथाधन. 1 अध चयनिभित्तीस्ह यथास हणं दितम्‌॥

मतिमभेखतुदेमु कलिपूपाशयः। तद्या 1 लस्पोल्थितेन अच्वाितदन्तेन ग्टदानिगेच्छता व्यादामयदादाष्वपरिश्रानेन मूरोचारकवचाञ्जनाने भुक्तवा इदितवतादिवासप्रोत्यितेनण यद्चेति ) =

तच तन्पोलिितेमासेवितः मरति रातावुषवितनास्लि नगं मलमुपदन्ति प्रसादश्च करोति) अचा एितद्केनाे * श्रिते दन्तामांढतां बदनतेएगन्ध्यं चापाद्‌ यति दानिगच्छतां सपिता नासाखतसः ज्िलतया रजाधमेा बा नागाधते व्याया ममेधुनाश् परि्ानौनारेमितः अममुपरम्ति मूतशारानतेवा चेतितेः दृष्ेगुरत्मपनघति } कंदचाज्ननाने सेक इष्टि भरण

२९० 1 सुच्ुतः॥ { श्रष्याय ४०]

दयति 7 शरभुक्रवता सेवितः खातषौ विभ्दद्धं रुना चापष्द

यति वान्तेनासेवित चैताविरघरं चचेप्राणमपोद्य भक्तकाद्चामा

पादयति दिवाखन्नल्यितेनारेदितो निद्रां गुलं मलं चा पोष्य (ित्तकाश्य जनयति॥ सायं चासेवितः सुखनिदरापरवेधं चेति

यदुच्छिघत खेर यावदक्तं प्रपद्यति 1

नसे निपिकतं तं विया्रतिमग्र अमाणएतः

५, नखेन रोगाः शाम्बन्ति मराणामूद्धैजनुजा इद्धियाणणं चम दुयै(दाखयं सुगस्ि च॥ दनृदन्तभिरोय्ोवाभिकवाद्रसा वलम्‌ बलो पितखालित्ययङ्गानां चाप्यदश्वः तैं कफो षवति स्यात्केवलं पवने वपाम्‌। दथा्छयिं सद्‌ा पित्ते मजानं समासते चतुर्धिधस्य खेदष्य विधिरेव मकोत्तितः। शेपरस्यानार्रिधिलात्तषु तैचं विधोयते श्रत. परं प्रवच्यामि करलग्रदते विधिम्‌ चतुद कवच शी मसादे ओपिरेपणौ च्िग्येष्णे खेदिको वते सवादुोप. मपादनः पित्ते कदष्ठलवैरूजष्णे ओधन. कफे कयायतिक्रमधुरेः कटुररापलि ब्र॑श। चठपिषद्य चेय दिभेषाऽवं मदोन्नि-

शध्याय्०ा] 1 चिक्िित्ितखानं। ९४१.

तव भिकटुकवचास्पदत्‌तकतोककमासोद्य तेलश्पक्तसरामूव खारमधूनामन्यतमेन सलवणएमभिपतपतमुपखिन्नण्टदितगचकपोल शखारमदभा धारयेत्‌ १. , " खं सच्चाव्येते यातु माचासा क्वेलरूणा 1 , श्रसच्चय्यौ या मात्रा गण्डूषः मकोर्तितः॥ तावच धारथितव्योऽनन्यमनघोननतदेदेन यावदषपरिपुणं क्रिसलं नापाखेतोनयनपरिभाद्य भति तदा विभक्तयः पुनखान्यो ग्टदीतय दति @ ` रवं रेदपयःपौदधरयमू वाच्यता 1 कषायेष्धीदकाभ्याञ्च कवला देोषति दिताः व्यधेरपचयसुटिकं वक्त रघ ! दृद्धियाणां अषारख्‌ कवचै परद्धिखचणं

. शीने जाद्यक्पोल्केणषरयञ्जानमेव 1 श्रतिगेगन्नुखे पाकः भोषटष्णरचिक्तमाः 1 भधनीयविरषेण भवन्यवं संगयः ! तिला नीलेत्यरः सपि शक्ता चीरमेव सै दग्धवक्गस्य गण्डूषो दादनाग्रनः। कवलस्छ विधिरेष समान मकोत्तितः विच्य मेषजं बुद्धा छुर्व्यीत मतिषारणं क्तो रथया शाद चुर देति चतुथं श्हुच्यप्रमणोतन्तु यचाख मु वसेगियां।

॥)

२४२ 1 सुश्रुतः {[ अ्रष्याय ४।

तंसिन्धोगमयीगन्च कवरी विभावयेत्‌ तिव शरमयेश्चाघोभ्कवसो यानपीदति। दपप्रमनभिग्यन्दि भाजयेच तथा मरं

इति ग्रोतिघ्ुत श्रावणात चहं प्विकित्छितसखानं समातं

कलखयानं =,

~ ~<

प्रथमोऽयावः न्द वक

श्रथतिऽनपानरकाकल्यं व्याख्यास्यामः

धन्वन्तरि; काभिपतिरपेषर््ग्डतावरः।

पुरुप प्ि्यान्‌ परणसादत्षासनः

रिपवे लिक्रमान्रान्ता ये सते रत्यां गताः

विटय; क्रोधन विवरं भाघ तादृ , व्विनिंहुनिपे नुपति दुष. स्वियौ वा विविधान्‌ चयान्‌ कदारिुभच्छया विषकन्योपयोगादा चएणल्नद्यादखनरः 1 तखन सतते विषाद्रच्छैः नराधियः॥ या देतेऽनित्यलमव्वत्‌ मयित नृणो! दिस्स्यान्ततो राजा कदादिदपि कस्यवित्‌॥ कुरोनं धकं छिम्पं श्तं षतरोत्यितं ¦ श्वलुमथटं भन रतज्ञे पिवद्भंने

71

२8४

4 सनुतः [ चरभ्यावं९)

क्राधपारय्यमात्पथमदारस्यविदध्नितं जितेद्धिवं मान्त प्रविं भीचदयाचितं मेधारिनम््ान्तमनुर के हितैषिणं 1 पटु मगष्। निपुणं दतं मायाविने पूवक गुव नित्यं सन्निहितागदं माने भ्युल्लोत ये तदियपूजितं रलदिर्दिगठते प्रवमः मदच्छुि। सजालकं गवादाव्यमात्सगनिवेविरतं दिकचषटदखं सविता तार्थनं। यरीक्ितिसती दुर्यं मेशापि सदनस तवाध्यं नियुश्चीते मायेवियगुणाचिं प्यचधेा दद्िण दत्त दिनोताः परियदनाः॥ सविभक्ताः समने नोचकेणनखाः सिराः। च्छाता दूटं यमिनः छनेाष्एेषाः सुवथताः तख चाज्नाश्धिया; स्ुरिविधाः परिकननियः। श्रादारस्ितयदापि भडन्ति प्राएिनेा यतः॥ तस्मान्दानये वैद प्रमादरदितो भवेत्‌ 1 मा्दानपिक्वाढारः रैपष्दनिक्यीपिकाः। भवेयुदै््गा येचापन्ये ठु केचन षद्वितप्नो मनुयाप्य वाफ्चेष्टमुपरतैः वि्ादिपख दातःरमेमितिद्ैय वुद्धिमान।

क्ष्याय र.) 0 क्स्पसयान ¶॥ १४४.

1

ददादयुत्तरं टः दियचम्‌ मोहमेति घ॥ श्रपायै बज बद भाषते चापि मूढवत्‌। स्फाटयत्यदुलोभूं मिमकसादििवियत्‌॥ वैपयुायते तख चसयान्धेऽन्यनीचने }

खमि हिवपैवक्र ञ्च नवे. किचिच्छिनित्यपि॥ ` श्रालमेताषरदौनः करण धिरोरदान्‌। < निधिथाखरयदाविते पुनः पुरम;

वर्ति दिपसेतसु विपदाना विचेतनः। % केविद्धयात्‌ पार्थिव लरिता वा तदाज्ञया _ खषतामपि सन्ताऽपिं वषट छन्दैन्ति भानगाः। तखात्‌ परोचयै काथ ग्ध्यानामादितेो नुषः ` चरन्न पाने दन्तका तयान्यङगेऽठेवने।

छष्ादने कषाये परिपेकेऽनुखेपने # खलु वस्तु अव्यासु कवचामरयेषु पादुकापादषीठिु ष्टेषु यजवाथिनी

विषञुेपु चय्येषु नसधूमाश्चनादिषु

लकणानि मञच्यामि प्विकिन्छमयनन्तरं मृपभक्ादविं न्यं खविपं भच्यन्ि ये!

तश्र ते विनयन्ति मदिकावायमाद्यः॥ छतभुकेन चान्नेन श्ट दटचरायते + मयूरकष्ठम्रतिमो जायते चापि दुःषडः॥

१४६

सुचुतः { अध्याय\।

भिनार्विसोच्छधुमश्च विराचोपयराभ्यति चकारस्याच्तरैराग्यं जायते चिपरमेवत॥ दुष्टां विष्टं भियन्ते जीवजीवकाः

को कलः सवरवैरुतयं क्रीचस्तु मदग्टच्छति थेन्मयुरजदि्ः करी शतः ए्रकषारिके। षष; केडति चार्यथ ङ्गरान्ध कूजति पते विमृज्य विषां मुशचति मकटः सुश्निरुषांस्ततः शरययीद्रदस्ताम्‌ ष्टगपविएः वैगनेाऽय विग्डपाे रवाथश्चात्मनः मद्‌ 1 एपकिकतचय चान्रष्य वाप्येरोद मपर्पता।॥ = - ऋत्पीडा श्वान्तनेनरवं भिरोदु,खञ्च जायते) नच मस्याञ्जनै कुष्ट रासं नरद्‌ मधु छुप्यीच्छिरोषरजनी दन्दनैदय मेचेपने 1

इदि चन्दनदेपम्ड्‌ तथाखखमवंश्यात्‌ पाणिप्राप्े पार्द नवप्रातं फयेति च। श्रच मतेपःश्यामेन्रगोपशिमेत्पलानि

चेत्‌ प्भादाादादा तरश्रुपसेके ! श्रष्टौलावत्ततोा जिका भवत्यरसवेदिनी) तेते दश्यते दापि चेरा चास्यात्‌ मरिष्यति तच वाण्येरितिं क्म यच स्याद्‌न्तकाटिकं मूल्या कदिमवीखारमपधानं दामषदू

+ 03

अध्याय\ 11 1 दष्पस्ानं २९१

हे

इद्धिथाणाचच वैर्वयै इव्थीदामाण्यं गहू 5 ॥* ^ तचाश्ड मदनालावृविम्वोकोशातकोफरे छर्ट्नं दध्युदच्िद्यामय वा तष्ठुलाबयुना दां मृच्छमतीषयरं नृणमिन्धियवैरं श्रादिपपाष्डुत कार यात्पकाशवं गतै ~ रिरेदनं ससर्पिष्कं तत्रोक्त नोलिनफलं।

दभर ददो विषाप्यि पेयो वा मधुषु

द्वद्रयेपु सर्थपु छोरमयेदकादिषु1

अन्ति दिषिधा राव्य फेणदुदुदजनम ्ायाञ्चात दृश्यन्ते दृश्यन्ते यदि वा पुमः भवन्ति यमलाच्िदरासतन्योवा व्िृतास्तया 1 भराकखपान्नमांसनि लिनानि विरसानि

सदयः पयदितानीव विगन्धानि भवन्ति च! गन्धव्ण॑रवैर्हीनाः सन भव्याः पलानि च॥

पक्तान्याप्टु विगेयन्ति पाकमामानि यान्ति च। विणो॑ते कूकस्ठ दन्तका्टगते धिषे जिद्धादन्तीष्ठमां घानां खवयुदधोपजायते 1

श्रयास्य धातकोदुष्पपथ्याजम्बूफलास्यिभिः॥

्ैद्रैः मच्छि दे कतैवय अतिषारणं

श्रव बपदडसूनि स्यच. सषष्डदः \ वितुपमावका चा[पि षशीद्राः अतिषारणं

=

^

+^

1 सुशुतः॥ [ श्रध्यायर।

~ ^ त्ि्कानिरदखकवमे। दन्तकाष्टवदादिथेत्‌ 1

[1 2

^, भपिव्छित दह्योऽभवङगा दिवसौ वा दिपात्ितः॥

स्फाटजनमस्जासावल्वकुपाकः स्वेदन ज्वरः द्रं कापि मांवानामन्यङगे विपसंयुते तच ओोताम्बुसिकतस्य कत्त.यमनुलेपने चन्दनं तगरं कमुोरं देषुपतिका शमदस्लम्डता ता पद्मं कालीययः लं कपित्यरममूताभ्यां पान॑मेतच युज्यते॥ उत्सादमे परोपरके कपाये चानुखप" 1 शय्यावस्तनुचेषु ञ्ेयमभ्यद्गलवणैः येशभातः भिदुः द्भ्य रुधिरागमः गन्यिजन्नोन्तमाद्गेषु विषजुे वेपने परस्वा बह्धस्तच भाविताः रष्णग्टत्तिकाः च्छग्यपित्तचतग्यामापालिन्दीतष्डुमेय ओमयद्दरखावापि दिनी वा मादतोरषः रसो मृपिकपप्यवा धूमेवागारसम्भदः ्िरऽगयङ्गः धिरस्ताणंस्वानमुष्णोषमेव सजय विषदा; खाधयेदनुचेपवत्‌ सुखे सुं श्वं युक्तमभ्यन्गलवरेः पद्चिमोकष्टकमसयैः कष्टै्ीपद्ीयते तच धोद पानं मेपयन्दनं चुतं

्वध्यायर 1] 1 कल्पान 1 २४६.

पयला मधुकं फञ्चो बन्धुजोवपुनर्मैवा श्रखारयं कुञ्नरादीनो लालाखवोऽविरक्रता 1

सिकपायुमेवरमुष्केषु युके स्फोरसम्भवः॥ नचाभ्यद्गग्देवे्टा याटवादनयोः क्रिया ओरितियमनं केभ्यः भिदतेरक कफुरेरुवः मस्यभूमगते लिक्गमिलिदपाणणन्तु वैकृतं तव दुरधे्गैवादीन सर्पिः तिदिवैः प्रतं पने नसते सतं दित समदयन्तिकं। गन्धद्निव्विव्त पुष्यालं स्ञानता भवेत्‌॥ जिप्रत्च भिरोदुःखं वारिप लेचने 1 बाप्येरिते क्ण मुखाञेपे यत्सछते केतरैवगते ओचेगु् ओपफवेदने ! कंक तच्ाशु कतत मतिपूरणे खरस वह्कपुवायाः सघृतः चौद संयुतः सोमव्कर्सद्ापि सुगोत दित दश्यते श्रभूपदेहो दाद वेद्नाटृशितिभेम अ्र्जमे दिषरेखषटे स्ेदाग्ध्यमयापि वा

तेच सदोचुतं पेयं तर्पणएच्च मागधं

अञ्जनं मेषपरङ्गस्य निवी वरणस्य मुष्कवस्याजकणं्य केरे मेपित्तदंयुतः। कपित्वभषगटस्येच पुष्ये मनावकष वा

त्र

१५५

सुखतः! {खध्योयर॥

रकं कारयेत्‌ पुष्प वन्धूकादोढयोरपि 1 दाफः खावस्तयाखायः पादयः स्फाटजन भवन्ति विषजुष्टाभ्या पादुकाभ्यामसथच उपानत्याद पोगनि पादुकावत्‌ असाधयत्‌॥ भणानि दता्ची(वि विभान्ति यया पुरा} खानि स्यानानि न्यु दादपाकावदार पादुकाभूषलेयुक्तमभ्यद्विधिमा चरेत्‌ द्षिपर्गेो वाघ्यादिभूष्णन्तेयररित | समोच्य पद्रवोस्तस्य विदधीत व्विकिष्ठिति। मदासुगन्धिमगदं चै मवच्छामि ते भिषक्‌ पानारेपननखेषु विदधीताच्जनपु च। विरेचनानि तीच्छ्णनि इव्यान्‌ प्रच्छदैनानि च॥ विरा व्यधयेत्‌ तिमर विखपवण यदि। मूपिकाजरदा वापि दत्ते बद्धा भूपः किति निन्विषं सन्वंमननं विषसमायुत। दयावरणं नित्यं कुय्याच मिवमष्यगः॥ पिवेदतमजयास्यमग्डतास्यचच वुद्धिमान्‌। सरविद(धपय. देः पिवेदा शेत जख

सय रान्नबु चन्‌ गोधा: इपतान्‌ दरिणानपि। खतते मतयच्वापि रसास्तेषंा प्पविदपि भेधानकुनमेिषु इरिणस्द वुद्धिमान्‌

श्रष्यायर्‌!] कस्पल्यानं [२.१३

दद्यात्‌ सुपिष्ट पारिन्दीं मधुकं शरषरान्तथा शर्वीरातिविषे देये मायरे समाध}

परथते चारिदेयाः खः पिप्पच्चः षमहोषधाः

सदीद्रः सधुतयैव भिम्बोयुषो दितेः सद्‌ा 1

विषघ्नानि चसेदेत भच्छभेएन्यानि बद्धिमान्‌॥

पिप्पलीमघुकचेष्र णकरेचरसासुभिः

ऋदेयेदरु्द्दयेः भचितं यदिवा विषं

1 द्विवोषोऽष्याचः॥ श्रथातः स्वावरद्विषविन्नानीयमध्याय व्यास्यास्यामः॥ सावरञचङ्गमश्चैव दिविध विषमुध्यते दणधिष्ठानमायन्तु दितं षोडग्रामयं 1 मूं पत्र फल युभ्ये लक्‌ तोर सर रवच्‌ , निष्यीरो घानव्चैव कन्दश्च दशमः रतः तत्र क्षोतका्नाररु्नाखुगन्धगगेरककरघाटविदुच्िखा दिजयानैत्य मूलविषाि विषपतिकालम्बावरदारककर पअमहाकरम्भाणि पश्च पष विषा कूमदतीवेएकाकरम्भमदाकरग्भकर्कौट करे कखयेातकदनरे भगन्धायर्पचातिनन्देनसारपाकानीति दादश फलकिषाकि॥

चर्‌ सुत. { द्ष्याय९।

वेवकादभ्बवदिनकरम्भमदहाकर्ारि पच पुष्यविषाणि अन्तपाचक्कत्तेरीयसौरोयकक्तरयाटकरग्भनन्दनवराटकानि सक्तवकूमारनिव्यासविपाणि उमूदन्नीसुद्दीजरकीय्यीणि ओणि कीरविपाणि॥ फेणग्पमय दरितालच् दे धाठविपे॥ कलकृटवत्समाभसपेपकपालकरुदूमकतरेराटकमुलकरद्गीविष परपाण्डरोकमुलक्ालादलमदाविषकरयट कानीति चोद कन्द विपाणि। दयेव पञ्च पञ्चाशत्‌ स्यावरविपाणि भवन्ति चलारि दनाभानि मुक दे मकीत्तिते यरद स्॑णाण्याड् रेषाखेकौकमेव छु व्द्टनं मूविपै प्रलापो मेष एव जु्ा्गोदेष्टन्ापा ज्ञेयाः पचविवेण ठु सुष्केपाः फर विधैद दोऽत्रदेष एद च। भगत्पुष्यविवैम्ददित्माने मोद रव च॥

" ल्कूषारनिष्यासविपैरपयुतररभवन्नि दि। श्राखदैर्मन्ध्यपार्व्यशियषक्‌रफेखयाः फेणागम, चोरप्रपि किदो जिम्भजिङ्धता 1 शरत्पोडने धाठश्वैमूचछ दाय तालूनि पराये कालघातीनि विषप्येतामि निर्दित्‌। कन्द्जानि तीच्दणनि तेषां नच्छामि विस्तरं स्यथाज्नानं कालके वेयुः स्प एव

प्रध्याय २१] कल्पस्यानं॥ ९५द्‌

यरवाससरी वत्घनामे पीतविष्मूचनेचता सपे वाततगु्मानारो यन्धिजन्् च।

° शवादैरव्वखवाकङ्ै पासकेऽनुमताविदि॥ अर्कः कट्मास्ये तु दिदधुदा नेतरषीतता पैराटके न्नदुःखं भिरोयेगख जायते # गावस्तम वेपथु जायते सुस्तकेन श्र्रीदिषेषाद्गषादद्डैदरषिददयः युण्डरोकेण रक्तवमच्छटद्विसतयीदर। देव्यै मूलज दिंकिफममूढताः दिरेशेच्छशिति ग्यप्र नरे दालादेलन पै मदाविपेर इदये यचिदटुलेद्रने मथ वक्षटेनेत्पतदद् दयन्दन्ान्द््त्यपि कन्दजान्युयवीय्याति प्रयुक्तानि षयोद्‌श सन्दीति क्ग्सङेयन्येतानि दभमिरुतैः।

शघमुष्ठ तथातीच्छ ख्छमाश््यवायि विकमि विषदश्चैव सष्वपकि तत्‌ सत तद्धीच्यातुकेःपयेदायुमैीष्यात्‌ पित्तं सगोयितं मानसं माचदयेक्रैच्एयाद ङ्गबन्धान्डिनत्यपि 1 भररग्वयवान्‌ चैख्यात्‌ मकिपिदिकरोति च। श्राप्रुलादाण्ड तद्धन्ति श्यवायात्‌ मतिं भजेत्‌) पये विकाथिवादषान्धाद्वन्मलानपि

५8 1 खुचुतः [ श्रध्यायर्‌।

वैश्यादतिप्ित दुधिकि्ख्च चाघवान्‌ दुचछरश्चाविपाकिवात्तसात्‌ नेयते चिरं॥ स्थावर जङ्गमं यच रुचिमं चापि यदटिषै। सदयोव्यापादयेत्तततु ज्र शगुणाविते चत श्यावरं जङ्गमरुविमं वा दैदादशेयं दनि तत्‌ खीं किपत(पधिभिदेतं वा दावाभ्निवातातपतरोपितं वा॥ खभावति वा गणि्रदनं पिं हि दू वीविषतामुपेति। वोय्यील्यभावान्न निपातयेत्तत्‌ कङरारव वधगणानुवसिि तेनाित भिनरपुरोषवतौ विगन्धकेरस्यमुखः पिपासी। मृचछैन्‌ यमन्‌ गदगरवान््नी भवेष दुोदर लिङ्गः श्रामाश्यस्ये वफवातरोगो पकारस्य अनिलपित्तरोगी भवेन्न ष्वम्ठप्िरुदाद्गा विलूनपदम्ह चथा विदङ्गः॥ प्रित श्सादिष्वय वा यथोक्तान्‌ करोति धाठुप्रभवान्‌ पिकारान्‌। शापश्च शोतालिचदुरदिनेषु वाव्याग्दपु् श्टणु तच ष्व निद्रागस्तश्च विजुष्मणश्च किदचिपदपीदयवाद्रमदैः1 ततः क्ेव्यन्नमदाविपाकावरोचकं मण्डलक मादान्‌ घाठुष्वय पार्कराख्छध्राफ द्कादरंकटिमधातिषारं 1 धव्धमच्काविपमन्यरान्वा कथात प्रदं मवला टपा वा चखन््रादमन्यज्ननयेत्तयान्यदानादमन्यत्‌ पयश्च एएक। गाद्ध्यमन्यब्नमयेख कुष्टं तौसलान्‌ विकारा बङधमकारान्‌ दुधि देकाचाश्वदिवाखप्रमोच्एशः ¢

प्रध्याय > 1] कष्पस्यान॥ ५५१

1

यसादुषयते घान्‌ तद्द ोषे रतं स्यावरस्छापयुक्रय कग मयने नर्ण

श्या जिद्धा भवेत्‌ सब्ध मूच्छ शार जायते द्ितोवे वेपथुः खेदा दादः कण्डुजस्तथा विषमामाशथमाक्ते क्रत ददि वेदनं तालशर्षं ठतोये तपु चामाभ्रये खं द्वं दरि शने जायेते चख सोचने॥ पक्राप्रयगते तेदेदिकीा कासोऽन्तकरजनं; चतुय जायते वेगो शिरसद्चातिमि रव कफप्रेकरा दैव प्वभेदख्च पञ्चमे \ स्वदोषकापञच प्रकाधाने वेदना

घटे परज्ञाप्रणाप्रश्च शश्र वाप्यतिषाय्यते

-स्कन्धष्ठकटोभङ्धः सन्िरोधय सपमे

प्रथमे लिषदेगे ठु वान्ते श्देतासुरेदिते \

श्रगद्‌ं मधुसर्पिर्या पाययेत सनायु दितीये पून्ववदान्तं पाययेत्तु विरचने ठटतीयेऽ गद्पानन्तु दिते नखे तयान चतध केंमिघ्र पाययेतागद्‌ भिक! ` पञ्चमे चे्रमधुककाथयुन्ं मद्रपयेत्‌ पषठऽतौखारवत्‌षिद्धिरवपोडञ्च सप्तमे

मृद्ि काकपदं रला साम्ना पिभिति त्वित

शट्‌ सखुञुतः 1 { श्र्यायर।

केगान्तरे लन्यतमे छते क्रि शोतरं।

यवागूं सथुचैद्राभिमे दद्यादिवचरएः॥

कैषाताक्योऽग्रिकः पाटाद्ध्यैवल्यन्टताभवयाः। =“ भिरीषः किणिही गेलुभि्यीह्धारजनोदय युननेवे दरे किकदुः खारिपै बसा रषौ चवागृरनिक्वाये छता दन्ति विपददयं मधुकं तगरं कष्टं भद्रदार दरणवः। - पतमलेरवानूनि, नागपु्योत्यपलं सिता दिग चन्दनं पतं मियहु्यामकं तया 1 दिद दे टदतयै सारे ल्िरा सदा , करेया धृतं सिद्धमभेयमिति विभुतं। विषाणि दन्ति सब्यैौणि थोघ्रमेवाजितं फरित्‌॥ दूषीविपातत सुखिघ्नमद्चाधय् भोधितं। पाययतायदं निव्यमिमं दूपोविपापदहं . पिष्पद्योध्यामकं माघो सावरः परिपेच। सुवर्चिका सद्यौला नीं कनकैरिकं केद्रयुकाऽगदेः द्वप दूपोविषमेदति खय नाका विपारिग्ह नरान्यवापि वार्यते ल्वरे दाहे दिक्ायामानादे प्एशववे। ओेकेऽतिसर मुचछयैःददरोगे धठरऽपि वा छन्ारे केष चैन ये न्ये स्युसपद्रवाः।

१५

श्रध्याय ३) 1 कस्पस्यानं 7 २५७ यथां तेषु कुर्वीति विषपररौधपैः किय साध्यमीत्मदतः सयौ याणं षम्य सरोत्थितं॥

दूषोग्रिषिमशाध्यनतु चौएस्यारितसेविनः।

द, रर

दतीवेऽध्यावः श्रयाऽतो जङ्गमविषविन्नानोयमव्याचं धास्यास्यामः॥ ङ्गम ्िषस्योक्रान्यधि्टानानि देडश ! , समारेन मया वानि "दिलर रेषु वच्डते 1 + ततर इष्िनिश्ाददेदानसमूपुरोषपुकलालातव सुन्द विधद्धितगुदास्विपित्तश्कभ्वानोति तत्र इटिनिच्ररगिषाद्ड दर्यः स्थौ; ममास ' दद्रा ` विषाः माजारचवानरसकरम्डूकपाकमत्छगाधाभम्ूकप्रचचाक गटदगोधिकाचठुष्पादकोटास्तयान्ये दंदानखविषा;॥ दिपिरिपिश्चटककषाचवासिक्मेपवासिकतोरकेवर्यःकोटकै श्िखकाःशष्टण्रवविषाः॥ ८, 1. भुधिका; ष्टकरदिषाः 1 लनाञ्च रासामूपुरोषमु खर्न्दे्रनख श्दकान्तदविषाः टे्विकर्िश्रशररराजीकमन्छेविरिङ्गाः समुद्टचिकाचाच दविषाः॥ ` ` ` दिषप्ि.परावङ्टितरारुकारिमेदकणरिकामु खा मुख ष.

~ +

यथद्‌

सुञुतः1॥। {अध्यायर। देगाभ्तरे लन्ध्तेने छते कणि शीतलां 1 यवागू सधुतकोद्रामिमो दद्यादिचष्वणः॥ केाषावाक्योऽभ्भिकः पाराद्धय्यैवल्यष्डताभयाः। गिरीषः किरि चेसुर्ि्वौङ्कारजनोदय पुनर्मे दरेण चिकटुः सारि वला 1 रपा यवागूनिःक्ाये रता दन्ति विदथं मधुकं तगरं छं भद्रदर्द दरोणवः ¦ पताभैचेखवालूनि,नागपुप्ोत्पपलं दिता किद्ग चन्दनं पं मियहूुष्यामकं तथा चरि दे रद्य सारिवे स्थिरा षदा करें घृतं सिद्धमजेधमिति विभुं विषाणि इन्ति सन्यौएि भोघ्रमेवा जितं कचिन्‌॥ दूपीविपान्तं सखिन्नमृदचाघद्य भोधितं। पाययेतागदं नित्यमिमं दूषोविषापदं . पिष्पद्योध्यामकं मांसी सावरः परिपेलव सुवर्धिका मखद्मैला तीयं कनकैरिकं ( चेष्रयुक्ोऽगदे द्धष दूषोदिषमपेदति रुष' नान्ना विवारिष्ठ नचान्यचापि वार्ययतेष ष्वरे दादे दिक्षायामानादे प्टकंश्षये। भेषयेऽतिमारे मूच्छ इरोगे जटरेपि वा छन्रारे केप चैद ये चान्ये स्यरयद्रकाः

ध्याय ६} कल्यस्यार्न? २५५७

यथाखं तेषु ऊर्वीति दिष्तरौषधैः क्रियो साध्यमात्मवतः ख्यो याप्यं सम्बरोत्थितं दूषीरिप्रमशाध्न्तु छौएस्यारितरेिनः }

दतोयेाऽध्यायः अथाऽतो जङ्कमविषविज्ञानोयमधयाये व्यास्यास्यामः॥ जडमय व्षिश्योकान्यपिष्ठानानि बेड समासेन भया यानि पिस्लरस्तेषु वच्छे तत्र इृटिनिश्रसंदंदनखमूनपएरोषशुक्रलालानतैवमुषर्द विषदवितरुदाख्विपिन्तश्रककवानोति दृषटिनिश्वारविषाष्ध दर्यः सपः! मैमासु ददा प्विषाः। माजारधवानर्‌लकरमण्डूकपाकमस्छगाधाभ्बकपरचचाक गटहगोधिकासतष्यादकोटास्यान्दे इद्रानखदिषाः

व्विपिटपिषट ककषायवारिकिषषेपवारिकतेरकद्चै.कीरकै ष्डिदकाःशटक वपिषाः॥

मूषिका. ृरुक्रविषाः1 सूना छालामूजपरोषम्‌ खसन्दनख प्ररकान्तेवविवाः

इश्रिकविश्वभर राजोवभक्स्ोचिटिङ्धाः षमुदटबिकादान् विषाः

रििरर्रावङ्दिभतदास्कारिमेदकणरिकामुखा नुख ३,

=

११५८ 1 सुरुतः [ ध्याय)

खन्द्विगरद्धितमूचपुरोपविषाः 1 भविकाकणएभजलायुका मुख सन्द॑शविषाः वियता{्िषपेकष्टकवरटीमृकयाद्िचत्यलिविषाणि ग्री मल्छरक्तराजोचरफीमःसयाश्च पित्तविषाः॥ ˆ , खक खि विटिङ्गवरटो्तपदो कलमिकाष्ङगीभनः ्रकतष्डविषाः ॥, „~ कीटदा गताखव; शव्विपाः यासन सुखसन्दंधविप + सिव गणयितयाः॥

1

` भवन्ति चाच राज्ञाऽरिदेणे रिपवस्तुणम्ुमागेष्धूमच्दनन्‌ व्विण सेदूषयन्तेभिरतिमदुटान्‌ विज्नाय लिद्गैरभियेधवेच॥ दुं जलं पिच्छिमुयगन्धि क्ेणनितं राजिभिसतश्च। मण्डकमकछं यते पिङ्गा सन्ना्च सानूपचरा भरमन्ति॥ मव्नन्तिये चाव सरानागालिच्छर्दिमोदव्वरदादभोफान्‌

* गच्छन्ति भेषामपदत्य देषान्‌ दु जच ग्रोधयिहुं यतेत धवाश्कणासनपारिभद्राः' खपारवाः हिद्धकूभाचकी घ। दग्धाः सराजद्रमसोमवच्काखद्धस्मगोत ्ितरेव्वरःसु॥ भसाच्नलिचापि चटे.निधाय विगधयेरोष्वितमिवमम्मः। व्िलिपरदें दिषदूवितन्तु ग्ास्यीं तीथैमचेरिणंवा श्यन्ति गातय तु येन येन जावाजिनागोष्रवरा नसा वा

तस्डुनत चातयय द्मे विशी रोमनखास्येव

=

श्रध्याय र्‌! ] 1 कन्पदयानंप् एथ

वत्रायनन्तां सदषर्गन्पै पिह खराभिर्िनिषीज्य माश भञ्‌ पयोभि खदनितें विडङ्ग पाठाकटमोजसेवा , रेषु भक्तेषु दूषितेषु सोदन्निं मृच्छनि वमन्ति चाय्ये) विदद ग्छच्छन्यय वा वियन्ते तेषो प्विकिन्धा प्रण्येयवोकरां विषापदृक्नाणगदैनिटिय को्यानि चिच्यपि वादेत तार सुतारः ससुरेन्रगेप स्वयै तुन्य कुदविन्दभाग. पिन्तिन यकैः कपिलान्वेयन वायमरसेयो विदित, अ्रलः! बाद्यख शब्देन दि यान्ति नाश विषाणि घारष्यपि यानि सन्ति. धमेऽनिटे बा विषसम्पयुक्ते खगाः ्रमान्ते भ्रपतन्ति डमे कासप्रतिश्यायभ्रिर्जशच भन्ति तोरा नयनामयाख लाद रिद्रातिविषामयान्ददरेणएकेलादलवस्कङ््ं { प्रियदुकाच्चाणने निषाय धूमानिग चापितिशेधयेत अजामिमामात्मयेनिनंद्मण, सृजते किन चकगदखयोकिन कैटभनाम दपि. ततः कड वै वकराद्रद्मणक्तेजसोनिधे.। ~ . जेः विगवान्‌ भूता नि.पपाताऽय दूयसणः॥ तं ददाद् गध्लैन्तमन्तेकाभमदाचयं। तताऽसुर घातयिचः तत्तेनेःऽर्ईताहुतं + तती तिद देवानामभवत्तं निरीच्छ व! 5 दिषादजनननाच्च दिषनिच्छभिधोयते तते खष्टुप्रज. गेषं तदा तें क्रोधमीश्ररः।

२६०

1

1 सुयुतः॥ (श्रष्यायद्‌ा

विन्यलवान्‌ भूतेषु स्वादरु चरेषु च॥ यथाय्यक्तरं तोयमन्तरोचान््हीगतं 1 तेषु तेषु मदेभेषु रषन्त त॑नियच्छति रवमेवं विधं यद्यं व्यापयावतछिते ` स्वभावादेव तं तस्य रपं समनुवन्तैते॥ विषे यसाह्ुएणः सन लोचणा म्रयिण सन्ति दि। लिप स्यमति जेयं सथ्वरोषप्रङोपणं ते त॒ ति मङ्पिता जदति खां विषार्दिताः। नापयाति पिष पाकमतः प्राणन्‌ रुणद्धिच क्े्मयातमागेलादु्ास स्व निरुप्यते 1 विन्न. सति जीवेऽपि तस्मात्तिष्टति मानवः परुकावत्‌ सब्वेपपोणएा विधं सर्व्वधरोरगं -कुदधानानेति चाद्धभ्य. शुत्र निभैन्धनादिव॥ तेषौ वडगवदप्रास्तासु सव्नति चागरत। श्रनुदुत्ता वि तान्न सुञ्चन्ति मेमनः

यस्मादत्यथेमुष्णचच तोच पठितं दिं

अतः सन्यैवपधुक परिषेकम्द शोतलः मन्द्कीयेपु नायकं बङ्धवातकपतं {पं अत; कीटविमे चापि ददे प्रतिपिष्यते " कीटाय सर्पन्‌ समुपाचरेत्‌) समावदिव तेतु परहयरादसयेव्ियं!

1

श्रष्यायद्‌)] कल्पस्यानं ९९२.

व्याण सावयवं ददं (दिग्धविदादिरण्याः॥ सैच्यादिषाच्नितं मापे य, खदेनमरृतमाव्येः। यथाविषं रोगेण क्लिश्यते चियते ऽपि वा श्रतथुा्यनंयःश्मसममच्यं स्टतमाच्योः 1 `मुहनतैन्तदुपादयं प्रदारादखवर्जितं सवातं गटदधूमा् पुरषं योऽतिसा्यते च्राातोऽल्यधेमुष्णसो दिक्क; खदपोडित छद्रमत्यय फेरुचच विषपोतं नमादिभेत्‌ 1 नचास्य दयं वदिरनिषदुे द्यपि " तद्धि स्थानं देवनाय; खभावाद्भत्य किति श्रशरत्यदेवायतनग्मश्रानवस्तीकषन्ध्या सु चतुष्येयपषु याग्यि सपितर परिवन्जनोया वे नरा मर््ख॒ ये दर्‌, द्करां पिषमाग्रुधाति सव्वैहि चेाष्ये दिगुणोभवन्ति। श्लों वित्तातपोडितिषु बानप्रमेदेव्वय गर्मिरोषु हद्धाछर दीणवुभु क्तिषु रूदेषु भोरुखवेय दुर्दिनेषु 1 भ्दति यस्य रक्तमत्ति राज्यः लतामिय स्वनति , भोताभिरद्धिश्च रोमरधा पिषाभिश्वते परिवज्यत्तं जि्धा सिता यस्य केशयाते नासावभङ्ग्च सकखमङ्, ष्णः सरक्तः खघथुख रदे इन्वा, व्थिरलञ्च वच्ैनोव वर्धना यश्य निरति वक्तारं खयेदुद्धमधय्च यस्य देष्यनिपाता, चकचाञ्च य्य तदपि वैय, परिवन्नैयेततु `

भर्‌ सुश्तेः॥ श्वध्याय ४।

दात्तमल्यथैमुपद्ुतं वा हीनखरं वोष्य् वा पिवध। सारिणमल्य्मतरेगनच्च जद्याचत्‌ कमी तच कुव्यीत्‌॥

$ चतुचाऽध्यायः॥ .- श्रयात; रर्पदटविषित्नामीवमध्यावं वयास्थास्यामः

धु्वन्भरि मदाप्ाञ्चं स्य्ास्तविभारद्‌ 1 ,

` पादयीरुपगृ खलः परिषच्छति सर्पस्य विभागक्च. दष्टलणमेव ज्ानश्च विपवेगान भगवन्‌ वक्तुमपि तम्य तद्चने खुला प्रात्रवोद्धिषजीवरः। ` श्रद्धा वाखुकिमुखां विष्यातास्तचकाद्‌यः मदौचराख नागेन्धा ङताभ्निषमतिजषः सेचाथ्यजसे गर्व्वन्ति वन्ति तपन्ति, च॥ ससागरा निरिदोषा वैरिथ धाव्यते सदौ भ्रद्धा.निःशापदृ टिग्यौ ये चनयुरखिततं जगत्‌ नमक्तम्या{सिने तेषो कां कििचिकिया 1 येतदंद्रापिषा भामाय दश्रन्तिचमानुपान्‌ नेव खद्यो मवच््यामि यथावरदनुपून्वधः श्रगीतिक्िव सम्पण भिद्यते पचध साप

, दर्म्करा मण्डरिमे। राजिमन्तस्तथवच। लनिन्विवाशकरण्नाय विविधाकति पुनः सताः

रष्टय 1} 1 कल्यस्यानं २६३९

दर्वीकर मण्डलिने राजिमन्तय पन्नगाः! तेषु दर््शैकरा श्रेया विरतिः षटच पन्नगाः द्ार्विंशतिश्रष्डलिनेः राजिमन्तस्तया दथ! निनिषा दादश सेया वैकरद्चास्वयस्तया वैकर ्ाद्धवाः बह विचा मण्डलिराजिलाः। पदाभिष्ट्टा दुष्टा वा श्रुद्धा याणारथनोऽपि वा॥ तै द्रनिि मदक्रोधालद्धि तिविधमुच्यते। रदिते वापि ठतीयमय निरत्विषं

सपाङ्गाभिदतं कविदि च्छन्ति खन्‌ तदिदः पदानि यच दन्तानामेकं दे वा बदन च॥ लिमग्रान्यस्यरक्तानि यान्त्य कोति दि चद्ुमालकयुकरानि भेरुत्यकरणानि

` षङ्धितानि समेफानि व्िदयान्तत्‌ सर्पितं भिषक्‌। राज्यः खलादिता यत्र नीलाः पोताः सितास्तया दितरियै रदित तन्त ेयमस्यविषञ्च तन्‌ श्रेफमप्यदुाखक्‌ मकृति्यस्य देदिनः पदे पदानि वा वियादवियं तचिकिल्छकः। अपस्पष्टस्य मोरोदि भयेन कुपितो ऽनिरः कस्यचित्‌ कुरते सपंङ्गमिहतनतु तत्‌। ग्याधिकेदिपररखानि शेयान्ययषिकाणि

नयातिदद्धवादापिरष्टमखयविषष रपत !

९६४ ¢ सुश्रुतः { श्रष्यपय ४।

. सुपर्णदेवनद्पियत्तणिद्धन्विकिते विपन्नोपधियुकेच दे क्रमते विषं! रथा्नलाद्गलच्छवसख्लिकाद्ुग्धारिणः 1 + ज्या दव्तौकराः सपाः फणिनः गरत्रगामिनः मण्डतिधि विैयिवाः एयरो मन्दगामिनः॥ ज्ञेया मण्डलिनः खा ज्वरनाकं घमम्रभाः ज्िग्धा विबिधवरभिरिय्यगृद्धन्तु राजिभिः॥ विचिता दव ये भान्ति राजिमन्तस्त ते खूताः सक्तारूणप्रमा ये कपिलाये पनगाः॥ ' सुगन्धिनः सवर्शभाले जात्या ब्राह्मणाः कताः चतियाः चिग्यवस्ह पगा श्ट्कोपनाः खथचदाछतच्छचलक तेय तथामुजं ष्णा वद्चनिभा ये लेहित वणंतस्तथा 1 धसाः पारावताभाय यैग्यास्ते पन्नगा; खताः॥ मरिषदोपवाभास्तथव परूषवचः निनदा ये कैर्विच्डूद्रास परिकीततिताः॥ कैपयन्यृनिदै जननिः फणिन, सन्यैरवत। {पिन्तं मण्डटिनथापि कफश्चानेकराजयः॥ शअपत्यमषवफीभ्यो दिदौषकरलचण | दथा देवैव दण्प्यार्दिगेषद्चाच वच्छे रजन्या; पिमे यामे सपोयितायरन्ति दि

अध्याय ४१} 1 कल्पस्थानं २९४.

ेषेूका सण्डठिनेा दिवा दर्नीकराः रताः॥ दर्व्वोकरासत तरुणा इद्धा मण्डलिनस्था 1 राभिमन्तो वयोमध्ये जायन्ते शखवयुदेनवः मकुलाक्लिता बाला वारिविपरदताः छथः द्धा मूक्रवरो भोताः सपीस्तच्यतरिषाः रताः ! सच दर्वीकरः शष्ट महारुष्णः छष्ठाद रः श्चेतक्गपातो महाकपेति वलादे महाब शङ्खपाल लोहिता गक्धकरः परिसर्यः खण्डफणः कङ्दः परत्नो मदापये दर्भपुष्यो दधिमुखः पुष्डरोकेा भुक्तटीमुखो िष्किरःपष्याभिकोकौ गिरिष्पं नु स्वः शेतादरे मदाथिरा श्रलगर्दः श्रणेषिष इति मण्डविनस्ठ श्राद्श्मण्डवःदेनमण्डरी रक्रमण्डउद्धिवमण्डलः श्तेः रोभ्रपुष्यो भिलिन्दका गानः दद्धगेनखः पनसो भदा परनि वेुपत्रकः भिप्एका मदनः पाठिंहिरः पिद्गदसतनतुकःपृष्य पाष्टुवडोऽघ्रिको वुः कषायः कलुषः पारावतो रस्ताभरणञ्चि चकरप्पेपदे शति) राभिमन्तम्ब ।युष्डरोको रजि षिदोऽङ्कुलराजििनुराजिःकद मकलुरुयोषकः घपपफः व्ेऽडनुरमपु्पयुरुओ गोपूसकः ङि द्विसाद इलि“ निनभिष्ाम्ठ \ गर्मी शटूकपचोऽजग्ति, दिये वरपीहिकः पुष्पको स्दतीग्थः चोरकः पुष्य रऽशिरताशऽन्भादिङगौ भारा षृदेश्यद्निप ।\ # 1

२६६ 1 सुयुत, { अथाय'६। ेकच्ासह चयाणा दर्वीकरादीनां (्निकराज्वाताः तया मादुलिः पाटगलः च्िग्धराजिरिति \ त्व छष्णपरधण गेनर््या ैपरित्यिन चा जाती माङलिः। राजेन मोनस्या व्ैपरोदिन वा छातः पोटगलः छृष्एपैण राजिमत्याचेपसेलिनवा जातः छखिग्ध राजिरिति। तेषामाद्य पिदर्वादपोत्कपिौ दयामीटव हिषे चया परैकर्नाना पुनरदिेखकरे धुषयकंराजिरिवकाः सोटगलः पु्याभिकीरी दर्पुषयो वेितकः एत तेषामाव्यास्तयी रानजिल्वत्‌ रेषा मष्डलिवत्‌! रवमेतेषां सपौणामोतिरिति॥ ` तच मदनेचजिक्ाखथिरसः पुमोपः खककनेचनिक्णार्गिरणः वियः \ उभयलदणमन्द्विषा अक्रोधा नपसक दति॥ तच संपा सधाणौ घामान्यतरव द्टलक्ष वच्यम्‌ कारणं विषं दि लिभ्ििनिदिणानिङतवददेषयनेषठकारि सुदर्तमणुपेदितमाहरमेतिपातयति नचावकागेऽति वाक समृदमनुस अविकमपि द्टचरेऽमिदिते संधवेविध्य भवति तश्मायैविष्य भव वच्छामः रतद्याठर{दितमषमेदटकर अपि पवन

सममैसवयञ्ननावोधः ९५ 1. रपद तच द्यीकिरञिपिण लड.जयननखद्नमूचपुरोपद्‌्नं

च्य लिस्पाशारदं पन्पिवेदनाकटोष्ठयोवादीन्वय णुं वेपथुः स्वरावषादेः घुधुरके जडता टणकेदधारःकासन्यायि दिका वाये खद्धगमने इषटलेषेटनं दच्या लाचाखावफ़णागमन खतोऽवरोभ स्तासाय कात्वेदना भवन्ति 1

अथ्याय ४] [ शस्यस्य २९७

-भष्डलिविषेण लगादीन पोतनं ओताभिलाषः परिधूपनं सृष्णा मदे! मूच्छ वरः ओरिताममनमूदैमयय मनानामवया

सनं ययुर केपयः सोतर्ूपद्ेनमा्डकापस्ता्ताद्पत्तेदना

भव्ति वि

रएजिमदिसेण भक्त लगादीनां अोतच्वंरा शामदर्पस्त ° भ्वलं गात्वाणामादंश्ोफः सान्रकफमरेकस्दिरमोच्ूमय्रेषः

कण्डू कष्ठे खयुधुपुरकउचछापमिरे्तम मर्ताय कफ तरेदना भर्वान्ति॥

प्रतेऽधस्तात्‌ स्विया पिरादत्तिषन्ति

ललाटे नपुशकामिदस््यकेनो भवति गर्भिषठा पाण्डुमुख भात्‌ खनिकया लानत रुधिरं भदत्युपजिद्िका चासव भदति। यामाथिनानं काङ्घति। खृद्धेन मन्दा वेगा) बलिन ग्टदवख, लिननकेखाविषलिङन चन्धादिनान्भलनिव ग्रसनाद्‌ जगरः श्रोरग्ाणदरा विषात्‌ तच षयः प्राणदरादिदष्टः यतति भसनत इव भूमेः स्ताद्गः खर्पिति॥ ततर ष्ठा सपौणांविषस्य सप्त वेगा भवन्ति तच दर्वीकाः भ्ये वेगे विषं ररतं दूषयति तत्‌. अदुष्टं रुष्यतामुपेति गेन कार्ड पपि्ोलिकापरिख्णमिव चद्धे भवेति ददिरे सं दूययति तेनात्यथ रृष्णता फा यन्यययाद्ग भवन्ति द्रतोये मेदे दूषयति तेन र्डेदः धिरो परः खदयदुरधणच \ चठ ्ामनुप्विग्य ककमरधानान्देष

शद ` सुथुतणा { श्रष्यप्यष्ठा

पाम्‌ दुषयति) तैन तन्रप्रसेकवन्धिरिदेषा भन्ति पश्चमे उस्छील्यतुमविशति अणमभिच्च दूषयति तेन पनैेदे हिका दाय भवति ,] पठे मज्नानमयुभरिपरति यदणोचा्यै दूष घतितेन गातारणानरवमतीसासे इन्वीडा मूच्दव मवति 1 समे श्रकमनुमपिथति व्यानशात्यंय कोपयति कफश्च छक्का तौग्यः अ्रव्यावयति तेन रप्रविभादुमोवः करीषष्मङ्गय समं चरष्टाविघाते सालासिदयारतिप्र्टत्तिरुच्छरासनिरेोध् भवति

तथ मण्डचिन मथने वेगे विषं शिते दूषयति तत्तत मदं शनोततासुपैति तच परिदाद्ःषीतावभावताचाद्रार्ना भवति द्विती ये मसं दूषयति तेगात्यय दोततापरिदाद। दे खययुद्ध भवेति छती मेदो दूषयति तेनं पुत्ेव्ददुभंदणदष्णा दंभेेदः सेरथ। चु कोमनुमरविश्य उ्वरमापाद्यति पने परिदा सन्धेगावेपु करोति 1 पष्टर्तमयोः पूर्ववत्‌

रानि अयने कमे विषे ओरिति दूपयति तदु पाण्डु रुपेन तेन रोमच्य.प्काधमापय पुरुपः भवति दवितोये मैसं दूषयति तिन पाष्डुतार्यध जाद्यं गिरः फय भवति एतीये देष दूषयति तेन चसुरधंदणे दन्तक्तेदः खरो घाणदिखावय वति। तुर्यं काष्टसनुमविग्य मन्यालम्भे भितेगार्वं चापादः धति पञ्चमे वाक्षद्गं ओैतज्वरद्च करेति ष्टय्मयेः पर्व द्िलि\ मदन्ति दाच) धावन्तरेषु याः सकन कलाः सम्परिकौर्िताः)

ध्याय ६.1] "प मस्पस्ानं ९4

तासकिकाममिक्म्य वेगं अङुसते विषं सेना्तरेण {दि कला कालकल। भिनति दि1 समोरेरजे हमानं ततत वेगान्तरं रतं शूलाङ्क: परयमे वेगे पष्टष्याधति दुरित -शालाखविः दितीये ुष्णाश्ग' पादय इदि -तोये निरोदु खं कष्टयोदश्च मञ्धेम अतु वेपते मृदः सादन दन्तान्‌ जहत्यन्‌ केविद्रेगवयं आङ्रन्तदतेषु तदिद. 1

ध्याति प्रथने वेगे पचो मृद्धत्यत परं } दितीये विदल मकसतुनोये ष्टवयुटष्ति केरिदेकं विदद्ेषु विषवेर्गमुगन्ति दि माभ्नारमङुलादी्ना विषं मातिप्रवत्तते॥

॥;

पद्ठमोऽध्याय" 1. अथात. सर्प॑द्टकल्पचिफिखित व्यास्वास्याम"

संन्ैरोवादित स्फः भाखादएष्य देहिन" देशरसापमि बभोयाद्रिटाच्चतुरङने जत्‌ चद्ःन्तबस्कामः ग्टद्‌ नान्यतमेन च। गच्छति विषं देश्मरिानिनिंवारितं॥ ददेदंअमयेत्छत्य यच बन्धा जायते आचूषण च्छेदः सर्वैव तु पूमिता.॥

२७१

+ पसुगूलपर { च्रष्याय ५।

तिपू सुख वहोटितमाचषरं वेत्‌

= दृषयोऽव वा सप्यौ लेटि वापि हि तत्दषं॥ श्रय मरडलिना दष्टं कश्चन दाच्येत्‌।

8 पित्तयिषवाङ्कयादभो दादादिसर््ति॥ श्ररिष्टामपि मन्त वध्रोयानयन्वाविंदः 1 षातु रव्वादिभिन्वद्भा विषभरतिकरी सता॥ टेवत्रह्मिभिः त्राक्ता मन्ाः सत्यतपेमथाः। भवन्ति नान्यथा सिप्र विषं न्युः सुदुखरं विषं तेभेमयमैन्तेःसत्यन्रह्मतपोमवः यथा निवार्यते तिमर मयुकैरनं तथाथ